________________ उक्तविशेषणविशिष्टं जवांनोधिं नव एवांनोधिः समुपस्तं / चिन्तयेदेकाग्रमनसा तत्स्वरूपं ध्यायेदित्यर्थः / अत्रोक्तवक्ष्यमाणयोः समुघप्रवहणस्वरूपयोरुपनयः स्वधिया कार्यः॥ 12 // पुनः पञ्चनिः श्लोकैरस्यैव निस्तरणोपायं ध्यायेदित्याहतस्य संतरणोपायं सम्यक्त्वदृढबन्धनम् / बहुशीलाङ्गफलकं ज्ञान निर्या मिकान्वितम् // 12 // तस्येति-एतादृशं चारित्रप्रवहणं श्रिता बुधा निर्वाणनगरं गबन्तीति पञ्चमश्लोकेन संबन्धः। कीदृशं चारित्रप्रवहणमित्याह-तस्य नवोदधेः संतरणोपायं सम्यकप्रकारेणापुनरावृत्त्या तरणं पारगमनं संतरणं तस्य य उपायश्चारित्रप्र-४ वहणरूपसाधनं तत् / तथा सम्यक्त्वदृढबन्धनं सम्यक्त्वं सुदेवगुरुधर्मेषु शुषश्रमानं तदेव दृढं बलवत्तरं बन्धनं निश्चलाजंगतायै कृतायसपट्टरज्वादिवेष्टनरूपस्थैर्य यस्य तत् / तथा बहुशीलाङ्गफलकं वहून्यष्टादशसहस्रप्रमितानि शीलागान्याचारप्रनेदास्तान्येव फलकानि काष्ठपट्टका यस्मिंस्तत् / तथा ज्ञाननिर्यामकान्वितं ज्ञानं सद्बोधस्तदेव निर्यामको जलधिमार्गकश्चित्रपुस्तकधरः पुरुषस्तेनान्वितं सहितमिति // 12 // __ संवरास्ताश्रवलिडं गुप्तिगुप्तं समन्ततः / आचारमंझपोद्दीप्तापवादोत्सर्गनूष्यम् // 130 // संवरेति-तथा संवरास्ताश्रवविध संवरश्चारित्रपश्चकादिरूपः सप्तपञ्चाशधिोऽनिनवकर्मप्रवेशनिरोधस्तेनास्तंगतान्यनावं नीतान्याश्रवा नवकर्मजलप्रवाहप्रवेशमार्गास्त एव विषाणि रन्ध्राणि यस्य यस्मिन् वा तत् / तथा समन्ततः सर्वतो दिग्विदिनु / गुप्तिगुप्तं गुप्तिनिर्मनोगुप्त्यादिन्निस्तिसृनिर्गुप्तं कृतरक्षणं यस्य तत्तथा / तथा श्राचारमंझपोद्दीप्तापवादो