________________ श्रध्यात्मत्सर्गजूष्यं श्राचारा ज्ञानाचारादिपश्चाचारास्त एव मंम्पा जनविश्रामस्थानानि तैरुद्दीप्तं प्रशोजमानं अपवादोत्सर्गनूष्यं| नरपवादात्सगनूपयापश्चमप्रवं. सारः अपवादः कारणविशेषे समाचरणीयो मार्गः, उत्सर्गश्च सदासमाचरणीयो मार्गस्तावेव नूष्यं नूमिकायुग्मं यस्य तदिति॥१३॥ सटीक असंख्यैर्धरैयोधैर्छःप्रधृष्यं सदाशयैः। सद्योगकूपस्तंजाग्रन्यस्ताध्यात्मसितांशुकम् // 131 // ___ असंख्यैरिति-तथाऽसंख्येने विद्यते संख्या परिमाणं येषां तैः / पुर्धरैपुःखेन ध्रियन्ते मोहादिप्रतिपक्षिन्तिः रुध्यन्ते // 17 // दाति तथा तैः / सदाशयैः सन्तः संयमपरिणामरूपत्वेन शुजा श्राशया अध्यवसायस्थानाजिधानास्तद्रूपैः / योधैः सु नटैः। सुप्रधृष्यं दुःखेन प्रधर्षितुं परालवितुं शक्यं रागादिशत्रुन्निस्तत् प्रघृष्यं / तथा सद्योगकूपस्तंजाग्रन्यस्ताध्या-17 स्मसितांशुक सन् समीचीनो योगो मोक्षोपायसेवनं स एव कूपस्तंना प्रवहणमध्यगतमहोन्नतस्थूणा तस्याने शिखरे न्यस्तं मा स्थापितं यदध्यात्म ज्ञानक्रियाशुद्धिरूपप्रोज्वलमनःपरिणतिमयं सितांशुक धवलध्वजपटं यस्य तदिति // 131 / / तपोऽनुकूलपवनोन्नतसंवेगवेगतः। वैराग्यमार्गपतितं चारित्रवहनं श्रिताः // 13 // तप इति-तपोऽनुकूलपवनोद्भूतसंवेगवेगतस्तपोऽनशनादि घादशविधं तदेव कर्मरजोहरणप्रवणस्वादनुकूलपवनः पृष्ठगामी वायुस्तदाचरणाऽभूतो यः संवेगो मोक्षाभिलाषस्तपो यो वेग उपायप्रवृत्तावेकाग्रतक्ष्यतावती शीघ्रगतिस्ततः / बैराग्यमार्गपतितं वैराग्यं संसाराद्यौदासीन्यं तद्रूपो यो मार्गः पन्थास्तत्र पतितं समवतारितं यत्तत् / एतादृशं पूर्वोक्तविशेषणविशिष्टं चारित्रवहनं संयमरूपं प्रवहणं घिरतिरूपा नौ तत् / श्रितास्तस्मिन् प्रविष्टा इत्यर्थः // 13 // // 17 // सम्नावनाख्यमञ्जषान्यस्तसचित्तरत्नतः। यथाऽविघ्नेन गडन्ति निर्वाणनगरं बुधाः॥ 133 // CCCC