SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ NUSKOSHOUSESSICALE सन्नावनेति-सनावनाख्यमञ्जषान्यस्तसच्चित्तरत्नतः सत्यो जगजीवहितावहत्वात्समीचीना या जावना अनित्यादि-18 कास्ता एवाख्या अजिधानानि यासां ताः, ताश्च ता मञ्जूषाश्च महापेटिकास्तासु न्यस्तानि संरक्षणाय प्रयत्नतः स्थापि| तानि सच्चित्तानि शुजमनांसि तान्येव रत्नानि ततः। यथा येन प्रकारेण / अविघ्नेन निर्व्याघातेन।बुधाः सन्नावपंमिताः। निर्वाणनगरं मुक्तिपुरं / गच्छन्ति प्राप्नुवन्ति तथा ध्यायेदित्यर्थः // 133 // अथैकादशतिः श्लोकैर्यथा बुधवृन्दस्य मोक्षनगरगमनव्यतिकरं विज्ञाय समागवन्तं मोहनूपं पराजूय धर्मजूपो ज-| यति तथा ध्यायेदित्याह यथा च मोहपसीशे लब्धव्यतिकरे सति / संसारनाटकोदाशंकापंकाविले मुहुः // 134 // यथेति–च पुनः / यथा येन प्रकारेण / संसारनाटकोदाशंकापंकाविले संसरणं पुनः पुनर्नवान्तरेषु भ्रमणं संसार| स्तपं यन्नाटकं नानावेषनृत्पात्रवृन्दनृत्यं तस्य य उन्लेदो विनाशो नंग इति यावत् तद्रूपा याशंका सवितर्को वित्रासस्त पो यः पंको मलस्तेनाविलो मलिनस्तस्मिन् सति / मुर्च्योः नूयः / सांसारिका जीवो धर्मजूपेन निवृतिपुरं नीयन्ते इति संबन्धः / लब्धव्यतिकरे सति खब्धःप्राप्तो व्यतिकरो वृत्तान्तो येन स तस्मिन् श्रुते सति / मोहपनीशे मोहो मोहनीयकर्म अज्ञानदशा वा स एव पश्चीशो महाजिरपतिस्तस्मिन्निमित्त प्राप्ते सतीत्यर्थः // 134 // सजीकृतस्वीयजटे नावं ऊर्बुझिनामिकाम् / श्रिते कुर्नीतिनौवृन्दारूढशेषजटान्विते // 135 // सजीकृतेति-सजीकृतस्वीयनटे असजाः सका यथासंपद्यमाना कृता इति सजीकृताः सैनचवकृताः स्वीया
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy