SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ CAREERASACARENA तानेवाहअहिंसा सत्यमस्तैन्यं ब्रह्मचर्य तुरीयकम् / पञ्चमो व्यवहारश्चेत्येते पञ्च यमाः स्मृताः // 16 // || अहिंसेति-अहिंसाऽवधः / सत्यं मृषात्यागः / अस्तैन्यमदत्तत्यागः / तुरीयकं चतुर्थ / ब्रह्मचर्य शीखपालनं / पञ्चमः पञ्चसंख्यापूरकः / व्यवहारः परिग्रहत्यागः / इत्यमुना प्रकारेण / एते पूर्वोक्ताः / पञ्च यमा इतिसंझया स्मृताः कथिता इत्यर्थः॥ 16 // नियमानाहअक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् / अप्रमादश्च पञ्चैते नियमाः परिकीर्तिताः // 17 // अक्रोध इति-अक्रोधः क्षमायां स्थितिः / गुरुशुश्रूषा गुरुसेवा / शौचं शरीरादिपावित्र्यं / आहारखाघवं अप्पाहारता / अप्रमादः प्रमादोऽकर्तव्ये प्रवृत्तिः कर्तव्यतश्च निवृत्तिः, अनवधानं वा तत्प्रतिपदोऽप्रमादः / एते पूर्वोक्ताः पञ्च / नियमा नियम्यन्ते कृतकालावधिं यावत्सेव्यन्ते ये ते तथा / परिकीर्तिताः कश्रिता इति // 17 // अथान्यां बौछानिमतं धर्म दर्शयति-- बौः कुशलधर्माश्च दशेष्यन्ते यमुच्यते / हिंसास्तेयान्यथाकामं पैशुन्यं परुषानृतम् // 17 // संजिन्नालापव्यापादमनिध्याग्विपर्ययम् / पापकर्मेति दशधा कायवाड्मानसैस्त्यजेत् // 15 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy