SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ विकारश्च तदेव तमोऽधकारो यस्मात्तत्तथा / परमं सर्वोत्कृष्टं / महस्तेजो ज्योतिःस्वरूपमात्मानमिति यावत् / अनुलवति साक्षादिव लक्ष्यविषये करोतीत्यर्थः // 116 // गलितपुष्टविकल्पपरंपरं धृतविशुद्धि मनो जवतीदृशम् / धृतिमुपेत्य ततश्च महामतिः समधिगति शुयशःश्रियम् // 117 // ॥इति मनःशुभयधिकारः॥ // इति महोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपंमितश्रीवाजविजयगणिशिष्यमुख्यपंडितश्रीजितविजयगणिसतीर्थ्यतिलकपंमितश्रीनयविजयगणिचरणसेविना पंमितपद्मविजयगणिसहोदरेण पंमितयशोविजयेन विरचितेऽध्यात्मसारप्रकरणे तृतीयः प्रबन्धः॥३॥ | गलितेति-गखितऽष्टविकल्पपरंपरं गलिताउन्नावं प्राप्ता पुष्टानामशुलानां विकहपानां मनोरथानां परंपरा श्रेणिय-14 स्मात्तत्तथाविधं / तथा धृतविशुद्धि धृता धारिता विशुद्धिः स्वनावशुचता येन तत्तथाविधं / मनश्चित्तं / ईदृशमेवंप्रकारप्राप्तं / जवति जायते / ततस्तथाविधमनःशुद्धितः / महामतिरुदारबुधिोगी। धृति स्थैर्य / नपेत्य प्राप्य / शुन्नयश:श्रियं शुन्ना सकलकर्मकलंकरहिता यशःश्रीः यशो मोदः सुपराक्रमोन्नवा ख्यातिश्च तद्रूपा श्रीक्षकमी: शोजा च तां। समधिगति सम्यग् योगनिरोधादिविधिना साद्यनन्तस्थितितयेति यावत् अधिगति प्राप्नोति / यश इति पदेन यशोविजय इति कर्तुर्नाम शेयमित्यर्थः // 117 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy