SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ चतुर्थप्रबं. अध्यात्म सार: सटीक सद्भूतार्थो बुधोद्बोध्यः प्रबन्धोऽयं तृतीयकः / उन्नाषितो मया रेजे दीपकेन हि सौधवत् // 1 // // इति श्रीतपागधगतसंविज्ञशाखीयमुनिश्रीबुद्धिविजयमुनिशिष्यश्रीमुक्तिविजयगणिसतीर्थ्यशिरोमणिमुनिश्रीवृद्धिविजयपदरुहपर्युपासनापरागमधुखिहापंमितगंजीरविजयगणिना कृतायामध्यात्मसारशब्दलावोक्किटीकायां तृतीयः प्रबन्धः // 3 // ॥ए // // अथ चतुर्थः प्रबन्धः॥४॥ उक्तस्तृतीयः प्रबन्धः। संप्रति चतुर्थ श्रारन्यते / तस्य च पूर्वेषायमनिसंबन्धः। इह पूर्वोक्तप्रबन्धे ममतापरिहारः समतास्वीकारोऽनुष्ठानप्रकारो मनःशुधिश्चोक्ता / सा च पारमार्थिकी साफट्यवती सम्यक्त्ववतामेव नवत्यतोऽत्र सम्यक्त्वं निरूप्यते इत्यनेन संबन्धेनायातस्यास्यायं प्रथमः श्लोकः मनःशुद्धिश्च सम्यक्त्वे सत्येव परमार्थतः। तहिना मोहगर्जा सा प्रत्यपायानुवन्धिनी // 1 // | मन इति-परमार्थतस्तात्त्विकलावतः / मनःशुद्धिः मनसः शुद्धिः सनावग्राहिणी विमलता / सम्यक्त्वे सत्येव सम्य ग्दर्शने प्राप्ते सत्येव नवति / तहिना सम्यक्त्वं विना / सा मनःशुद्धिः। मोहगर्जा मोहोऽज्ञानं स एव गर्नेऽन्तर्यस्यां सा दमोहमिश्रिता / तथा प्रत्यपायानुबन्धिनी अपायं अपायं प्रतीति प्रत्यपायं गुणहानिप्रकारं तदनुबन्धिनी सततसंबन्धवती वैपरीत्यकारिणी भवतीत्यर्थः॥१॥ SROSAGSECCAESACRECORMACANCIA ॥ए //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy