SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वं विना शुहागि क्रिया मोक्षदानेऽसमर्थेत्याहसम्यक्त्वसहिता एव शुझा दानादिकाः क्रियाः। तासां मोक्षफले प्रोक्ता यदस्य सहकारिता // 2 // ___ सम्यक्त्वेति-दानादिका दानमन्जयसुपात्रादिरूपं तदादि यास ताः। आदिशब्दात्तपःशीलादयो ग्राह्याः / क्रियाः कर्तव्यरूपाः / सम्यक्त्वमग्रे वदयमाणं श्रघानं तेन सहितास्तत्पूर्वकं कृता एव / शुशाः स्वकार्यसाधनसमर्था निर्दोषा नवन्ति / कुत एवं? यद्यस्मात् / तासां दानादिक्रियाणां / मोक्षफले शिवफलप्रापणे / अस्य सम्यग्दर्शनस्य / सहकारिता सह संजूय करोति क्रियासाफट्यं सहकारि तनावस्तत्ता सा मोल्फलप्रापणे सामर्थ्य मिति यावत् / प्रोक्का कथितास्ति तस्मादित्यर्थः॥॥ उतार्थमेव विशदयतिकुर्वाणोऽपि क्रियां झातिधनजोगांस्त्यजन्नपि / दुःखस्योरो ददानोऽपि नान्धो जयति वैरिणः // 3 // ___ कुर्वाण इति-अन्धो नेत्रहीनः / क्रियां शब्दवेधित्वादिना बाणप्रहारादिकां कायचेष्टां / कुर्वाणोऽपि विदधानोऽपि / तथा शातिधननोगान् ज्ञातयः समानगोत्रजाः, धनं च स्वर्णादिकं, जोगाश्चेष्टस्त्रीजोजनादिकास्तान् / त्यजन्नपि महासं-12 ग्रामकरणादिना परिहरन्नपि / तथा दुःखस्य कष्टराशेः। उरो हृदयस्थानं / ददानोऽपि समर्पयन्नपि / वैरिणो रिपून् / नैव जयति नैव वशीकरोति / जन्मान्धराजपुत्रवत् / तथाहि-उदयसेनराजस्य वीरसेनसूरसेननामानौ कुमारौ / तत्र वीरसेनो जन्मान्धः। स च तत्मायोग्या गान्धर्वादिकाः कला ग्राहितः / इतरस्त्वन्यस्त्रधनुर्वेदो खोकभ्लाघापदवीमगात्। AOSLARARARASHIRAISHIRIGIRA
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy