SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ चतुर्थप्रबं. अध्यात्मसार सटीक // 3 // CROCASSIASIS एतच्च समाकर्ण्य वीरसेनेनापि राजा विज्ञतो यथाहमपि धनुर्वेदान्यासं विदधे / राज्ञापि तदाग्रहमवगम्यानुज्ञातस्ततो|ऽसौ सम्यगुपाध्यायोपदेशात्प्रज्ञातिशयादन्यासविशेषाच्च शब्दवेधी संजझे / तेन चारूढयौवनेन स्वच्यस्तधनुर्वेद विज्ञानक्रियेणागणितचकुर्दर्शनसदसनावेन शब्दवेधित्वावष्टंलात् परबल उपस्थिते सति राजा युखायादेशं याचितः / तेनापि नृशं याच्यमानेनादेशो वितीर्णः / ततो वीरसेनः शब्दानुवेधितया परानीके योद्धं जजुने / परैश्चावगतकुमारान्धलावै कतामाखंब्यासौ जगृहे / सूरसेनेन च विदितवृत्तान्तेन राजानमाञ्चय निशितशरशतजालावष्टंनेन परानीकात्स मोचितः। तदेवमन्यस्तविज्ञानक्रियोऽपि चक्षुर्विकलत्वान्नालमनिप्रेतकार्यसिधये / इत्येवं दृष्टान्त उक्तः। तथैव सम्यग्दर्शनहीनो मोहादिकं परिजूय मोदराज्यं न प्रामोतीत्यर्थः // 3 // उक्तदृष्टान्तस्य दार्टान्तिकमाह| कर्वनिवृत्तिमप्येवं कामलोगांस्त्यजन्नपि / पुःखस्योरो ददानोऽपि मिथ्यादृष्टिर्न सिध्यति // 4 // कुर्वन्निति-एवमन्धकुमारवत् / निवृत्तिं स्वशास्त्रोक्तपञ्चयमादिरूपामुपरति / कुर्वन्नपि सेवमानोऽपि / तथा कामजोगान् कामा मनोहरा जोगाः शब्दादिपञ्चविषयास्तान् / त्यजन्नपि प्रव्रज्याग्रहणेन परिहरन्नपि / तथा मुःखस्य नूशयनजिक्षासनवनवासादिकष्टनरस्य / नरो वक्षःस्थलं / ददानोऽपि निवासाय समर्पयन्नपि / सर्वेऽपिशब्दाः पूर्वोक्तक्रियाणां समुच्चयार्थाः / सर्वा उक्तक्रियाः। करोति तथापि / मिथ्यादृष्टिर्मिथ्या विपरीताऽन्यथावस्तुग्राहिणीति यावत् दृष्टिदर्शनं वस्तुस्वरूपश्रमानं यस्य स तथा / नैव सिध्यति कृतकृत्यो न जवतीत्यर्थः॥४॥ ॥ए३॥
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy