SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ नाम निः श्लोकैः सजनस्तुत्यधिकारो द्वितीयः / इत्येवं महोपकारहेतोरस्य शास्त्रस्य शब्दलावोक्तिमात्रा व्याख्या प्रस्तूयते / तत्रादौ मंगलमाह- ऐन्छश्रेणिनतः श्रीमान्नन्दतान्नानिनन्दनः / उद्दधार युगादौ यो जगदज्ञानपंकतः॥१॥ ऐन्जेति-इन्जाः सौधर्मादिदेवलोकस्वामिनः सुरेशास्तेषामिमाः श्रेणयः पंक्तयस्तानि तो नमस्कृतः / श्रीमानिति | श्रीः केवलज्ञानप्रातिहार्यातिशयरूपा लक्ष्मीविद्यतेऽस्येति श्रीमान् / नानिनन्दन इति नालेः कुलकरस्य नन्दनो वंशविनूषणं वृषनस्वामी। नन्दतात् समृद्धिं प्राप्नुयात् / कोऽसौ ? यो युगादौ जगत् अज्ञानपंकत उद्दधार इति / यो नगवान् / युगादौ पुरा चिरंतनकाले / जगत् त्रिनुवनवर्तिनव्यवृन्दं / अज्ञानमबोधस्तदेव मालिन्यहेतुत्वात् पंक इव पंको मुर्गम-1 कर्दमः तस्मादज्ञानपंकतः / उद्दधार निष्काशितवान् / स नन्दतादित्यर्थः // 1 // श्रीशान्तिस्तान्तिजिम्न्याविनां मृगलाञ्चनः।गावः कुवलयोवासं कुर्वते यस्य निर्मलाः॥२॥ श्रीशान्तिरिति-श्रीशान्तिः श्रिया युतः शान्तिः षोडशोऽहन् / किंविशिष्टः ? मृगो हरिणः स एव लाञ्चनं चिह्न यस्य स मृगलाञ्चनश्चन्नः। अनेनालेदरूपकालंकारेण श्रीशान्तिजिनस्य गर्नावतारदिनादारज्य मारीप्रतिलोकसंतापसंहरणतश्चन्त्रेण सह संतापापहारित्वरूपं साधर्म्य दर्शितम् / प्रकाशकत्वेन तु जगवान् बहिरन्तःप्रकाशकत्वात् समधिकः। नविनां जवनं जवो मोक्षः सोऽस्ति प्राप्तव्यतया येषां ते नविनस्तेषां / तान्तिनित् तान्तिः खेदः संतापो वा तां जिनत्ति विदारयतीति तांतिनित् / नूयात् स्तात् / कोऽसौ ? यस्य शान्तिजिनचन्द्रस्य / निर्मला विमला दोषमताजावात् / गावो
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy