________________ प्रथमप्रबंध: अध्यात्मसार: सटीकः TAGRAAGRAAA% वाचः, चन्पो रश्मयश्च / कुवलयोनासं कु: पृथ्वी तस्या वलयं ममखं, चन्द्रपके कुवलयानि कुमुदानि, तस्य तेषां वोडासं विकाशं / कुर्वते रचयन्ति / चन्घो रश्मिजिरिव नगवान् श्रीशान्तिनाथोऽमृतमयैरुपदेशवचोनिः कुवखयोखासक इत्यर्थः॥२॥ श्रीशवेयं जिनं स्तौमि जवनं यशसेव यः। मारुतेन मुखोत्थेन पाञ्चजन्यमपपुरत // 3 // श्रीशैवेयमिति-यो नगवान् / नुवनं त्रिलोकी / यशसा कीर्तिपुञ्जेन इव / मुखोत्थेन मुखपद्मोन्नवेन / मारुतेन पवनेन / पाञ्चजन्यं श्रीकृष्णशंखं / अपूपुरत् प्रपूरितवान् / तं श्रीशैवेयं शिवादेवीनन्दनं नेमिनाथं / जिनं रागाद्यान्तरारिव्रजजेतारं / स्तौमि स्तुतिविषयं करोमि इत्यक्षरार्थः / नावार्थस्तु-मुखादाविर्भूतपवनेन शंखं तथा पूरितवान् यथा | स्वयशसा त्रिनुवनं नृतवानित्यर्थः // 3 // जीयात्फणिफणप्रान्तसंक्रान्ततनुरेकदा / उझर्तुमिव विश्वानि श्रीपाश्वो बहुरूपनाक् // 4 // जीयादिति-श्रीपार्थो बहुरूपजाम् जीयादिति क्रियासंबन्धः। श्रिया युक्तः पार्श्वनायो बहूनि रूपाणि प्रतिबिंबजूतानि नजति यः स तथा / जीयात् सर्वोत्कर्षेण वर्तताम् / स कः? य एकदा कमगसुरकृतोपसर्गकाले / फणिफणप्रान्तसंक्रान्ततनुः फणिना प्रनुलक्त्योपसर्गनिवारणार्थमागतेन सर्परूपिणा धरणेन्जेण विहिता शिरसि त्राकारेण ये फणास्तेषां प्रान्तेष्वग्रजागेषु संक्रान्ता प्रतिबिंबिता तनुः शरीरं यस्य स तथाविधः सन् / विश्वानि त्रिजगन्ति / नर्त जीनिष्काशयितुं बहुरूपजाकू जात श्व खक्ष्यत इत्यर्थः // 4 //