SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: सटीकः // 44 // नाषिणः कश्चित्स्वार्थ मनसि कृत्वा ये जिनवचनमन्यथाऽन्निधायिनः सन्तो व्यवहरन्तीति शेषः / तेषामपि निह्नवादी सावितीय नामपि / एतदेवेष्टं एतघ्याख्यायमानं मोहान्वयि वैराग्य मिष्टं प्रमाणीकृतं / किंविशिष्टानां तेषां ? पुष्करं सुखेन कर्तु शक्यमत्युग्रतपस्यादिकं कुर्वतामपि समाचरतामपि, एतदेव लवति, न तु ज्ञानगर्नमित्यर्थः॥४५॥ ननु जिनोक्तक्रियावतां जीवदयादिशुलपरिणामे मोहगर्जितं कथं नवेदित्याशंक्याहसंसारमोचकादीनामिवैतेषां न तात्त्विकः / शुजोपिपरिणामो यजाता नाझारुचिस्थितिः॥४६॥ संसारेति-नो वत्स / एतेषां निवादीनां / शुनोऽपि जीवदयादिरूपः सुन्दरोऽपि / परिणामश्चित्तवृत्तिः / संसारमो|चकादीनामिव संसारात् वर्तमानजन्मकुःखात् प्राणवियोजनेन मोचयन्ति कुदिशूलादिरहितमश्वादिकं कुर्वन्ति ये यव-15 नादिकास्ते तथा तेषामिव यथा तेषां करुणाकरुणा, तथा निवादीनामपि ।न तात्त्विको न पारमार्थिकः। कुत एवं ? यद्यस्मात् / तेषां आझारुचिस्थितिः आज्ञा सर्वस्य हितकारिणां जिनेश्वराणामविरुघागमस्तस्मिन् रुचिः प्रीतिर्विश्वास इति यावत् तस्या या स्थितिरास्था स्थैर्य वा / न जाता नोत्पन्ना, स्वविकल्पविकहिपते एव स्थायित्वात् जीवदयादिपरिणामस्तु लोकेन्यः पूजादिप्रार्थनाहेतुकत्वात् इत्यर्थः॥४६॥ अमीषां प्रशमोऽप्युच्चैर्दोषपोषाय केवलम् / अन्तर्निलीनविषमज्वरानुनवसंनिजः॥४॥ ॥वधा अमीषामिति-अमी प्रत्यक्षोण दृश्यमाना निह्नवाद्युत्सूत्रनाषिणस्तेषां / प्रशमोऽपि बाह्येन्जियविषयकषायनिवृत्तिरूपा| है शान्तिरपि / केवलं संसारहान्यादिनिरपेक्षत्वेन / उच्चैरतिशयेन / दोषपोषाय दोषा मुर्खनबोधित्वमिथ्यात्वजन्ममरणा
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy