________________ प्रथमप्रबंध: अध्यात्मसारः सटीकः // 26 // सीति यावत् / क्रामन्मदफणनृतां क्रामन्तः संचरन्तो ये मदाः सुजात्यादिप्राप्तिजनिता अनिमानविशेषास्त एव फणनृतः सर्पास्तेषां / बिलानि रंध्राणि दृश्यन्ते / अनिमानस्य विनाशहेतुत्वात् सर्पोपमा / इति // 7 // लवो ग्रीष्मकाल श्व जयंकरतया चिन्तनीय इत्याहतृषार्ताः खिद्यन्ते विषयविवशा यत्र नविनः, करालक्रोधार्कालमसरसि शोषं गतवति / स्मरस्वेदक्लेदग्लपितगुणमेदस्यनुदिनं, नवग्रीष्मे नीष्मे किमिह शरणं तापहरणम् // 7 // तृषार्ता इति-लो नव्याः। इहास्मिन् / जीष्मे जयंकरे / नवग्रीष्मे नव एव ग्रीष्मो निदाघर्तुस्तस्मिन् / कथंजूते ? अनुदिनं दिनं दिन प्रति / स्मरस्वेदक्लेदग्लपितगुणमेदसि स्मरः कामविकारः स एव स्वेदः प्रस्वेदः रागात्वेनात्मनि | कर्मरजःस्थितिहेतुत्वात् , तेन यः क्लेदो देहाता तेन ग्लपितानि दौर्बध्यं प्रापितानि गुणरूपाणि मेदांसि धर्मतनुधातवो येन तस्मिन् ईदृशे नवग्रीष्मे / तापहरणं तापो मननगजो नानुखरकिरणोद्भुतश्च संतापस्तस्य यत् हरणं निवारणं / किं किनामकं वस्तु / शरणं आश्रयोऽस्ति ? न किमपि शरणमस्तीत्यर्थः। यत्र नवग्रीष्मे / करालक्रोधार्कात् करालोऽत्युग्रो नयानको उर्गतिहेतुत्वात् यः क्रोधः कोपः स एवार्कः स्वपरयोः संतापकारकत्वात् सूर्यस्तस्मात् / शमसरसि शमः शान्तवृत्तिः स एव सरो जलाशयः संतापहरणसमर्थत्वात् तस्मिन् / शोषं गतवति शान्तरसजलाजा प्राप्ते सति / विषयविवशा विषयाः पूर्वोक्तास्तैर्विवशाः पराधीनाः। विनो मुक्तिगमनयोग्या जीवाः। तृषार्ताः तृपया उदन्यया बार्ताः सुतरां नाबाधिताः सन्तः। खिद्यन्ते क्लिश्यन्ते / शमरसानावेन तृष्णापूर्तरजावात् तृषिता एव नियन्त इत्यर्थः॥०॥ // 16 //