SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ शोला / अतिशयवती चेतश्चमत्कारकारिणी दृश्यते / तथा क्वापि कुत्रचिजीवे जन्मनि वा, नारकतिर्यकु पुण्यहीनमनुष्यदेवादावपि / वपुःस्वरूपं वपुषः शरीरस्य स्वरूपं सौन्दर्य न दृश्यते / इति जवस्वरूपवैषम्यं वर्तते / अतस्तत्र न केनापि प्रीतिरुत्पाद्येत्यर्थः // 6 // संसारे निवसतां सुखं नास्तीति चिन्तनीयमित्याहश्होदामः कामः खनति परिपन्थी गुणमही-मविश्रामः पार्श्वस्थितकुपरिणामस्य कलहः / बिलान्यन्तः कामन्मदफणनृतां पामरमतं, वदामः किंनाम प्रकटनवधामस्थितिसुखम् // 7 // हेति–पामरैरज्ञाततत्त्वैर्जनैर्मतं बहुमानेन स्वीकृतं प्रकटलवधामस्थितिसुखं प्रकटं स्पष्टनामोच्चारणपूर्वकं नव एव धाम सदनं तस्मिन् या स्थितिःप्राणनृतां निवासस्तस्यां यत्सुखमानन्दस्तत् / किंनाम केन नाम्ना / वदामः कथयामः। न किमपि सुखतया पश्याम इत्यर्थः / यत इह जवसद्मनि / उद्दामो दमितुमशक्य उचत इति यावत् एवंविधः कामो निर्मर्यादतया स्त्रीसेवारूपः। परिपन्थी शत्रुस्तस्करो वा गुणमहीं गुणानां रत्नत्रयरूपाणां महीव मही नूमिः समतादिशुधपरिणतिरूपा तां / खनति विदारयति / कामस्य समताविनाशहेतुत्वात् , कामेच्छरेव च नवे तिष्ठति / तथा यत्र जवगेहे। पार्श्वस्थितकुपरिणामस्य पार्श्वस्थितः प्रातिवेश्मिको यः कुपरिणामो निन्द्यपरिणतिस्तस्य / अविश्रामो विश्रामरहितो निरन्तर इति यावत् / कलहो वाग्युचक्लेशो वर्तते / कुपरिणामस्य क्लेशकारकत्वात् / तथाऽन्तः नवगेहान्यन्तरे मन-| कलाAAAAAARCH
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy