SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ तामितीयमर्ष. अध्यात्म सार: सटीका // 24 // पतितापि विषधारा विषवेगव्याप्तिसामर्थ्यानावान्निष्फला जवति तथा विरक्तचेतसा इन्जियविषये भागता विषया अपि विकारोत्पादनसामर्थ्यानावान्निष्फला जवन्तीत्यर्थः॥ // तेषामेव श्लोकत्रयेण शब्दविषयपरिहारवृत्तिं दर्शयन्नाह सुविशालरसालमञ्जरीविचरत्कोकिलकाकलीनरैः / किम माद्यति योगिनां मनो निभृतानाहतनादसादरम् // 3 // सुविशाखेति-सुतरां विशालो विस्तीर्णो यो रसाल अाम्रतरुस्तस्मिन् या मञ्जर्यः सूक्ष्मपसवांकुररूपा वनर्यस्तासु विचरत्सविलासगतिरितस्ततो नमन् यः कोकिलः परतृत् तेन कृता ये काकलीजराः कलमधुरकुहुकुहुध्वनिपरंपराः तैः। नितानाहतनादसादरं निनृत एकाग्रसमाधौ निश्चलः अनाहतो निरन्तरं ब्रह्मघारे श्रूयमाणो यो नाद ओंकाराद्युल्लेखात्मको ध्वनिस्तस्मिन् सादरं सबहुमानप्रेमपरं / ईदृशं योगिनां विरक्तानां मनश्चित्तं किमु माद्यति किं सानन्दं भवति ? अपि तु नैव माद्यतीत्यर्थः // 3 // रमणीमृउपाणिकंकणक्वणनाकर्णनपूर्णघूर्णनाः / अनुभूतिनटीस्फुटीकृतप्रियसंगीतरता न योगिनः / रमणीति-अनुतिनटीस्फुटीकृतप्रियसंगीतरता अनुजवनमनुनूतिः हृदयागतब्रह्मस्वरूपादिदर्शकं ज्ञानं सैव नटी सर्वनृत्यकलाकुशला नर्तकी तया स्फुटीकृतं स्पष्टतया प्रकटीकृतं प्रियसंगीतं प्रियं श्रवणहृदयसुखदं संगीतमिव संगीत // 4 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy