________________ वाञ्चितकल्याणफलदा दुमसंततिः सुरतरुश्रेणिस्तस्या नंगमुन्मूलनं करोति यः स तथाविधोऽस्तीत्येवमवशीकृतो मनःपवनः सर्वानर्थकरो नवतीत्यर्थः॥११॥ मनो मदान्धत्वाचस्तीत्याहचरणगोपुरनंगपरः स्फुरत्समयबोधतरूनपि पातयन् / ज्रमति यद्यतिमत्तमनोगजः क्व कुशलं शिवराजपथे तदा // 10 // चरणेति-हे आत्मन् यदि चरणगोपुरजंगपरः चरणं सर्वविरतिचारित्रं तदेव शिवनगरप्रवेशहेतुत्वाजोपुर प्रतोली तस्य नंगे प्रपातने परः कृतोद्यमः / अपिः पुनरर्थे / पुनः स्फुरत्समयबोधतरून् स्फुरन्तो जाग्रत्स्वजावा ये समयस्य जिनागमस्य बोधा विचित्रवस्तुस्वरूपग्रहणसमर्था ज्ञानप्रकारास्त एव तरवः सत्फलदा वृक्षास्तान् / पातयन् उन्मूलयन् / अतिमत्तमनोगजः अतिमत्तोऽतिशयित जन्मत्तनावं गतो मनोगजो मन एव गजो हस्ती / ज्रमति स्वैरं प्रचरति / तदा शिवराजपथे मोदपुरचतुष्पथे / कुशलं देमं क्रियाया मोक्हेतुत्वमिति यावत् / क्व कुत्र जवेत् ? न कापीत्यर्थः॥१०॥ गुणवने मनोऽग्निरित्याहव्रततरून् प्रगुणीकुरुते जनो दहति उष्टमनोदहनः पुनः / ननु परिश्रम एष विशेषवान् क्व नविता सुगुणोपवनोदये // 103 // 24ASLAHI SASSASSA ACCIAIAX