SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ हा विनाशे मा किवत् / भापासतापधुःखं प्रा दनं तस्मिन् / दुःखानि नानाविधानि तन्निमित्तप्रयासकरणादिकष्टानि / विषहते विशेषेण सहते अनुलवति / एवं सर्वत्र क्रियासंबन्धो योजनीयः। तदनु प्रेमोत्पत्त्यनन्तरं / तदविच्छेदघटने तस्य प्रेम्णोऽविच्छेदोऽविनाशः स्थैर्य मिति यावत् तस्य घटने तन्मनोऽनुकूखवर्तने दुःखानि विषहते / प्रतिकूखवर्तने प्रेमोछेदसंभवात् / अथानन्तरं तऽच्छेदे तस्य प्रेम्ण छच्छेदे विनाशे सति / कठिनचेताः कग्नि कोरं चेतो मानसं यस्य स तथाविधः सन् / तापबहुलात् संतापबाहुट्यात् फुःखानि | विषहते / किंवत् ? थापाकाहितकाशवत् थापाकः कुंजकारस्य मृत्पात्रपचनस्थानं तस्मिन्नाहितः स्थापितो यः कलशो घटस्तछत् इहैव जन्मनि संतापपुःखं प्रामोतीत्यर्थः। तथा विपाकात् प्रेमपरिणामतः कृतकर्मोदयफखतो नवान्तरे नरकादौ पुःखानि विषहत इत्यर्थः॥ ए३ // श्रयं भवो महामोहनृपरणनूमिरिति चिन्तनीयमित्याह__ मृगादीबाणै रिद हि निहतं धर्मकटकं, विलिप्ता हृदेशा इह च बहुलै रागरुधिरैः। ज्रमन्त्यूल क्रूरा व्यसनशतगृध्राश्च तदियं, महामोहदोणीरमणरणनूमिः खलु नवः // ए४ // मृगाक्षीति-जवः संसारः / खलुशब्दोऽवधारणे / तत्तस्मात् वक्ष्यमाणसाधर्म्यात् / श्यं दृश्यमाना रखक्षणवती। महामोहदोषीरमणरणनूमिः महान्मिथ्यात्वकामादिरूपो मोहोमोहनीयकर्म स एव दोणी पृथ्वी तस्या रमणो जर्ता महीपतिरिति यावत् तस्य यत् रणं युद्धं तस्मै तत्संबन्धिनी वा नूमिः स्थली, वर्तते इति शेषः।मोहमध्ये मदनस्यैव प्राधान्यमतस्तत्पुरःसरं वर्षयति-मृगादीहरबाणैः मृगो हरिणस्तस्याक्षिणी श्वाक्षिणी यासां तास्तासां दृशो नेत्राणि तद्रूपा ये बाणा SARAN
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy