SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार प्रथमप्रबंध: सटीका // 30 // COCHOCHOSHARRAPHICS मान। कुटुंब परिवारः। स्फुट प्रकटतया। स्फुरति विकसति आविर्जवतीत्यर्थः।तत् कुटुंबं / नवेऽनादिसंसारे / नो इष्टं न विलोकितावयेति शेषः। बतेति खेदे / तदपि एवमान्तरकुटुंबे वर्तमानेऽपि / संयोगसुखधीः संयोगःस्त्रीपुत्रादिसंबन्धस्तस्मिन सुखधीः सुखवती बुद्धिःप्राणिगणस्य वर्तत इति शेषः। किंतदान्तरकुटुंबमित्याह-श्हान्तरकुटुंबे प्रेक्षा तत्त्वातत्वविचारवती बुद्धिः सैव प्रिया प्राणवसनाऽस्ति, पुःखविनाशिनीत्वात् / तथा विनयो विनीताचारो नबनाव इति यावत् स एव / पुत्रो नन्दनो ज्ञेयः, ज्ञानादिसंपद्धधिकारकत्वात् / तथा गुणरतिर्गुणेषु सम्यक्त्वादिषु या रतिः प्रीतिः सैष / पुत्री दुहिता वर्तते, परमानन्दोत्सवहेतुत्वात् / तथा विवेकाख्यः विवेकः कृत्याकृत्यादिपरीक्षाविचारः स एवाख्याऽनिधानं यस्य स एव तातो जनको विद्यते, श्रापन्नयस्त्रायकत्वात् / चः पुनरर्थे / अनिन्द्या अनिन्दनीया सर्वेषां हितहेतुत्वात् प्रशस्या / शुजा परिणतिः प्रकृतिः सैव जननी माताऽस्ति, परिपाखनसमर्थत्वात् / एतादृशमान्तरकुटुंब संयोगसुखधीनामदृश्यमेवेत्यर्थः॥ ए॥ जवे सर्वत्र दुःखमेवास्तीति चिम्तनीयतयाहपुरा प्रेमारंजे तदनु तदविछेदघटने, तज्छेदे फुःखान्यथ कठिनचेता विषहते। विपाकादापाका हितकलशवत्तापबहुलात् , जनो यस्मिन्नस्मिन् क्वचिदपि सुखं हंत न नवे // 3 // पुरेति–दे जीव अस्मिन् प्रत्यक्षदृश्यमाने / नवे संसारे / हन्तेति खेदे / क्वचिदपि कुत्रापि / सुखं शान्तिः / नास्ति / कथंजूते नवे ? यस्मिन् नवे / जनः प्राणी। पुरा प्रेमनिष्पत्तेः पूर्व / प्रेमारंजे प्रेम प्रीतिस्तस्य य आरंजः प्रथमतयोत्पा // 30 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy