________________ चतुर्थप्रबं. सारः दिपरस्परेण संश्लिष्टनावः सा नकर्मणोः जीवः शुमचैतन्य का अध्यात्म-16 वा बन्धः ? सहोत्पन्नत्वात् बन्धकबन्धनीयत्नावानुत्पत्तेः कुतो बन्धः? अबधस्य च मोदाजाव इति / इत्येवं कर्मणां बन्ध आत्मना सह संबन्धः कर्मबन्धस्तस्य न व्यवस्थितिर्नोत्पत्त्यवस्थानमव्यवस्थितिस्तस्या हेतोः। बन्धपूर्वकत्वान्मोसटीका दस्य, अतो मोदो नास्तीत्यर्थः // 11 // // 17 // अन्यथापि मोदासंजवं कथयतिअनादिर्यदि संबन्ध इष्यते जीवकर्मणोः / तदानन्त्यान्न मोक्षः स्यात्तदात्माकाशयोगवत् // 15 // I अनादिरिति-यदि पक्षान्तरद्योतने नवन्निः जीवकर्मणोः जीवः शुधचेतन्यं कमोणि च तत्कृतानि ज्ञानावरणादीनि | तयोर्पयोः संबन्धः परस्परेण संश्लिष्टनावः सः। अनादिः नास्ति कदाचिदपि कालकृत श्रादिः प्रथमता यस्य बन्धप्रवाहस्य सोऽनादिः / इष्यते प्रोच्यते / तदा तस्मिन् संबन्धेऽनादिमति सति / आत्माकाशयोगवत् आत्मा जीव आकाशश्च ननस्तयोर्योगः संयोगः संबन्धो यथाऽनादित्वेनानिवोऽस्ति, तत् आत्मकर्मसंयोगोऽपि / तदानन्त्यात् तस्य संयोगसंबन्धस्य यत् अनन्तस्य पर्यन्तरहितस्य नाव थानन्त्यं तस्मात् / मोदः कमोजावः / न स्यान्न नवेत् / यथात्माकाशसंबन्धः सर्वकालस्थायी तथात्मकर्मसंबन्धोऽपि अनादित्त्वेन सर्वकालस्थायी जवतीत्यर्थः // 12 // अत्र प्रतिविधीयतेतदेतदत्यसंबकं यन्मियो हेतुकार्ययोः / संतानानादिता बीजांकुरवदेहकर्मणोः // 13 // तदेतदिति-तत्तस्माघक्ष्यमाणहेतोः / एतदनन्तरोक्तवादिवाक्यं / अत्यसंबळ अतिशयतोऽसंबञ्चमसंगतमयोग्यमिति के