________________ नास्तीति-श्रात्मा जीवः। नास्त्येव न विद्यत एव / इत्येवं / चार्वाकः चर्वति सदर्थ लक्ष्यति विनाशयतीति चार्वाकः सः। ते इति शेषः। कस्मातोरित्याह-प्रत्यक्षानुपलंजतः प्रत्यदेण चक्कुरादीजियेणानुपखंन आत्मनोऽदशनमप्राप्तिरिति यावत् तस्माचेतोः / अयं नाव:-यदस्ति तदिन्जियैरुपलभ्यते घटादिवत्, यद्यात्मास्ति तदा सोऽप्युपखन्येत, स च नोपलन्यते, तस्मान्नास्ति / न च वक्तव्यं यद्यात्मा नास्ति तदाहं सुखी मुख्यहमिति को वक्तीति, अहंताव्यपदेशस्य अहंजावोऽहंता तद्रूपो यो व्यपदेशो व्यवहारः कथनं च तस्य / शरीरेण नृतसमुदायात्मकदेहेन कृत्वा / उपपत्तित उपपत्तिर्घटना संगतिरिति यावत् तस्माघेतोर्जविष्यतीत्यर्थः॥६॥ / सा चोपपत्तिः केत्याहमद्यांगेच्यो मदव्यक्तिः प्रत्येकमसती यथा / मिलितेन्यो हि नूतेच्यो ज्ञानव्यक्तिस्तथा मता॥६॥ __ मद्यांगेन्य इति-यति दृष्टान्तोपन्यासे / यथा मद्यांगेन्यो मद्यं मदिरा तस्यांगानि मधुकपिष्टादीनि तेन्यः प्रत्येकमेकैकं नहितेन्यस्तेच्यः / मदव्यक्तिमत्तताया व्यक्तिः प्रकाशः। असती अविद्यमाना दृश्यते / मिस्रितेच्यस्तु प्रकटा दृश्यते / तथा जूतेष्वपि प्रत्येकमदृश्यमानापि / हि स्फुटं मिलितेच्यः समुदायीजातेन्यः। जूतेन्यः पृथिव्यपूतेजोवाय्वाकाशेन्यः। ज्ञानव्यक्तिरहंतादिज्ञानस्य प्रकाशः। मता ज्ञाता प्रमाणीकृता वा बृहस्पत्यादिन्जिरित्यर्थः॥ ६ए॥ न च वाच्यं नूतजन्यचेतनापो आत्मनोऽनावात् कर्मानावस्ततश्च जगवैचित्र्यं न स्यादिति तन्न, तत्तु स्वानाविकमित्याहराजरंकादिवैचित्र्यमपि नात्मबलाहितम् / खानाविकस्य नेदस्य ग्रावादिष्वपि दर्शनात् // 70 //