________________ षष्ठः प्रबं. श्रध्यात्म सार सटीक: SACSCORE // 23 // * I नार्थप्राप्तिर्वा, हेतुश्च साध्यगमकसाधनं, विततस्याहादश्च विस्तीर्णनित्यानित्याद्यनेकान्तवादः, तेषां उन्के कृते, तेषां वाचस्तानिर्गुफितो रचितो यः तं / यदीयो यस्यागमस्य / क्रमः पौर्वापर्यरूपानुक्रमः / श्रात्मीयानुनवाश्रयार्थविषय दू श्रात्मीयश्चैतन्यसंबन्धी स्वकीयो वा योऽनुनवोऽन्त्रान्तझानं स श्राश्रयः प्रतीतिप्रतिपादकसंबन्धः स एव अर्थविषयोऽर्थगोचरो यस्य सोऽपि / म्लेबानां शबरनियादीनां / संस्कृतं गीर्वाणनाषणमिव / तनुधियां स्वरूपबुद्धीनां / उच्चैरतिशयेन / श्राश्चर्यमोहापहश्चमत्कारविमूढताप्रदो जवतीत्यर्थः // 20 // यस्येदृशे जैनशासने फेषस्तस्योत्तरकाले कटुफलं स्यादित्याहमूलं सर्ववचोगतस्य विदितं जैनेश्वरं शासनं तस्मादेव समुत्थितैनयमतैस्तस्यैव यत् खमनम् / / एतत् किञ्चन कौशलं कसिमलछन्नात्मनः स्वाश्रितां शाखां उत्तुमिवोद्यतस्य कटुकोदर्काय तार्थिनः२०५ मूलमिति-सर्ववचोगतस्य सर्वाणि च तानि वांसि च शास्त्राणि तानि गतःप्राप्तो योऽभिप्रायस्तस्य / मूलं जन्मस्थानं, सर्वस्य वचनस्य सर्वज्ञानवत्वात् / जैनेश्वरं जिनेश्वरसंबन्धि / शासनमागमः। विदितं प्रसिद्ध वर्तते / तस्मादेव जिनागमादेव / समुत्थितैः समुत्पन्नैः / नयमतैर्नयवादैः / तस्यैव जिनागमस्यैव / यत् प्रक्षेषात् खमनमुछेदन वादिन्तिः क्रियते / एतजिनागमखमनं / कलिमलबन्नात्मनः पापमलाबादितजीवस्य तस्य / तार्थिनो न्यायपामित्येवोः / किंचन तुबमात्र / कौशलं नैपुण्यं / कटुकोदर्काय उत्तरकाले कटुको मुष्ट उदर्को विपाकफलं तस्मै स्यात् / कस्येव ? स्वाश्रितां स्वाधारजूतां / शाखा तरुविटपं / उत्तुं कृन्तितुं / उद्यतस्य तत्परस्येवेत्यर्थः // 20 // **** // 23 // ***