SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ जिनागमविदोऽन्यत्र रतिं न खनन्त इत्याहत्यक्तोन्मादविनज्यवादरचनामाकर्य कर्णामृतं सिद्धान्तार्थरहस्यवित् क ललतामन्यत्र शास्त्रे रातम् / / यस्यां सर्वनया विशन्ति न पुनर्व्यस्तेषु तेष्वेव या मालायां मणयो बुगन्ति न पुनर्व्यस्तेषु मालापिसा२१० / त्यक्तेति-त्यक्तोन्मादविजज्यवादरचनां त्यक्तः परिहत उन्मादो मतिभ्रंशश्चित्तविन्रमो वा तेन विजज्या विजक्तुं योग्या सामान्याधर्माधर्म्यन्तरपुरस्कारं कर्तुमुचिता या वादरचना वस्तुप्रतिपादकवाग्विन्यासस्तां / कर्णामृतं श्रवणयोः सुधापारणां / आकर्ण्य श्रुत्वा / सिधान्तार्थरहस्य वित् जिनागमार्थतत्त्वज्ञः पुमान् / अन्यत्र दर्शनान्तरीये / शास्त्रे सिद्धान्ते / रतिं प्रीतिमासक्तिं वा / व कुत्र / खनतां प्राप्नोतु / महान्तरत्वान्न क्वापि / सा का ? यस्यां सिद्धान्तवादरचनायां / सर्वनयाः सर्वे च ते नयाश्च नैगमादयस्ते / विशन्ति अन्तता जवन्ति / पुनर्नयः व्यस्तेषु प्रत्येक पृथक पृथक स्थितेषु / तेषु नयेषु / एव निश्चयेन / या सिद्धान्तवादरचना / नेति नैव नवति / कथं यथा मालायां रत्नावख्यादिहारसरिकायां मणयश्चन्द्रकान्तवैडूर्यादिमणिश्रेषयः।लुवन्ति विलसन्ति / पुनयः / व्यस्तेषु पृथक् पृथक् स्थितेषु रत्नेषु / सा माला / न स्यादपि / तथैव पृथक् स्थितेषु नयेषु सिद्धान्तवादरचनापि न स्यात्तद्यथा विशेषमात्रप्रतिपादके सुगतमते वस्तुसिद्धांतरचना मुर्खन्ना तथैव सामान्यमात्रप्रतिपादके पृथगुजयप्रतिपादके च सांख्यादिमतेपि वस्तुसिमांतरचना पुर्खजास्यादित्यर्थः॥ 10 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy