SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ शध्यात्मसारः सटीकः Sta षष्ठः प्रर्व. // 233 // MASALAMGN545400 अयोपसंहरतिअन्योऽन्यप्रतिपक्षनाव वितथान् खस्वार्थसत्यान्नयानापेक्षा विषयाग्रहैविजजते माध्यस्थ्यमास्थाय यः। |स्याहादे सुपथे निवेश्य हरते तेषां तु दिडूमूढतां कुन्देन्दुप्रतिमं यशो विजयिनस्तस्यैव संवर्धते // 11 // ।इति जिनमतस्तुत्यधिकारः। / इति श्रीमहोपाध्यायश्रीकल्याणविजयगणि शिष्यमुख्यपंमितश्रीलानविजयगणिशिष्यमुख्यपंमितश्रीजितविजयगणिसतीर्थ्यपंमितश्रीनयविजयगणिचरणकमलचञ्चरीकेण पंमितश्रीप द्मविजयगणिसहोदरेण पंमितयशोविजयेन विरचितेऽध्यात्मसारप्रकरणे षष्ठप्रबन्धः॥ अन्योऽन्येति-श्रन्योऽन्यप्रतिपक्षताववितथान् अन्योऽन्यं परस्परं प्रतिपक्षनावः शत्रुजावो विरोधजावोऽस्तीति यावत् तेन वितथाः परपदे निष्फलव्यापारास्तान् / स्वस्वार्थसत्यान् स्वकीये स्वकीयेऽर्थे पके सत्याः सफला ये तान् / नयान् एवंविधान् नैगमादिनयान् / यः पुमान् / अपेदाविषयाग्रहै अपेक्षा मियो गौणमुख्यानावसंबन्धस्तस्या यो विषयोऽनीष्टोऽर्थस्तस्य ये आग्रहाः स्वपक्षमर्यादया ग्रहणविधयस्तैः / माध्यस्थ्यं मध्यस्थन्नावोऽकदाग्रहित्वं / आस्थायावलंब्य / न विनजतेऽपेक्षाऽजावं न करोति / तु पुनः / यः पुमान् / स्याहादेऽनेकान्तवादरूपे / सुपथे निपुणन्यायमार्गे। | // 233 // 984
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy