________________ यत्रेति-तां वक्ष्यमाणरूपां। लोकोत्तरनंगपञ्चतिमयीं लोकोत्तराः सर्वप्रधाना नंगाः सप्तग्यादिरचनाविशेषास्तेषां याः पछतयः श्रेणयः पन्थानो वा ता एव प्रचुरा यस्यां सा तां / स्याघादमुजां अनेकान्तवादशैली / स्तुमः स्तुतिविषयीकुमः।। सा का? यत्र यस्यां स्याहादमुषायां / अनर्पितं कथञ्चिवक्तुमविवदितं / वस्तु पदार्थः। गुणतां गौणत्वमन्तर्वर्तित्वमिति | यावत् / आदधाति प्राप्नोति / अर्पितं कथञ्चिवक्तुं विवक्षितं वस्तु / मुख्यं प्रधानत्वमादधाति / तु पुनः। तात्पर्यानवलोखंबनेन तात्पर्य वास्तविकस्वरूपं तस्य यदनवलंबनमनाश्रयणं तेन / लौकिक उत्पत्तिखयादिरूपलोकवतीं व्यावहारिका बोधो ज्ञानं / स्फुटं स्पष्टं / नवेजायते यथाऽयं मे जनक श्यं मे जननीत्यादिरूपः / कृतधियां निष्पन्नबुद्धीनां / कृत्स्नात समग्रात् / विवदाक्रमात् वक्तुमिला विवक्षा तस्या यः क्रमोऽनुक्रमस्तस्मात् / संपूर्ण तु परिपूर्णमेव वस्तु / अवजासते प्रकाशत इत्यर्थः // 207 // जैनागमं स्वस्य व्याक्षेपहरत्वेन मन्दधियां व्यामोहाश्चर्यकरत्वेन स्तौतिआत्मीयानुनवाश्रयार्थविषयोऽप्युच्चैर्यदीयः क्रमो म्लेडानामिव संस्कृतं तनुधियामाश्चर्यमोदावहः।। व्युत्पत्तिप्रतिपत्तिहेतुविततस्याहादवाग्गुंफितं तं जैनागममाकलय्य न वयं व्यादेपनाजः क्वचित्।। आत्मीयेति-तं वक्ष्यमाणगुणं / जैनागमं अर्हत्संबन्धिसिद्धान्तं / श्राकलय्य ज्ञात्वा / वयं जैनागमाश्रयिणः / 6 कचित् कस्मिंश्चिदपि मते / व्यापलाजो निश्चयहीना विमूढतानाजश्च / नेति न नवामः / तं कं ! यं व्युत्पत्तिप्रतिनपत्तिहेतुविततस्याघादवाग्गुंफितं व्युत्पत्तिस्तात्पर्यार्थः शब्दस्य वस्तुसारबोधकताशक्तिर्वा, प्रतिपत्तिश्च कर्तव्यताज्ञानं घट-18 ACCSCRCASEACHAR