________________ अध्यात्मसार: षष्ठः प्रबं. सटीका // 23 // CIRCLUSICROSSOCCASIA सामान्य विशेषोलयात्मकवस्तुप्रतिपादके जिनमते संदेह कृतपीमा नास्तीत्याहशब्दोवा मतिरर्थ एव वसुवा जातिः क्रिया वा गुणः शब्दार्थः किमिति स्थिता प्रतिमतं संदेहशंकुव्यथा। जैनेन्तु मतेनसाप्रतिपदं जात्यन्तरार्थस्थितेः सामान्यं च विशेषमेव च यथातात्पर्यमन्विति॥२०॥ शब्द इति-अत्र किंशब्दवाशब्दौ प्रतिपदमनिसंबन्धनीयौ / ततश्चायमात्मा किं शब्दो ध्वनिस्वरूपः / वाऽथवा किं मतिर्बुधिरूपः। किं वा अर्थ एव उद्भूतपरिणाममात्र एव वा परमाएवादिरेव / वा किं वसु अव्यमात्रः। किं वा जातिश्चिन्मात्रः / वा किं क्रिया उत्पादव्ययमात्रः। किं वा गुणो ज्ञानादिमात्रः। किमस्य शब्दार्थः / इति पूर्वोक्तप्रकारा / प्रतिमतं दर्शनं दर्शनं प्रति / स्थिता निविष्टा / संदेहशंकुव्यथा संदेहः संशयः स एव शंकुः कीलको हृदयशट्यमिति यावत् तेन कृता व्यथा पीमास्ति / तु पुनः। जैनेन्छे जिनेश्वरसंबन्धिनि / मते सिद्धान्ते / सा संदेहव्यथा / नेति नैवास्ति / कुतः प्रतिपदं वस्तु वस्तु प्रति / जात्यन्तरार्थस्थितेरेकस्या जातेः सकाशादन्या जातिर्जात्यन्तरं धर्मान्तरं तस्मिन् याऽथेस्थितिः पदार्थवर्तना तस्याः सकाशात् यथार्थस्वनावेन / सामान्यमव्यक्तसत्तारूपं वस्तु विशेषो व्यक्तिस्तं / एव निश्चयेन / तात्पर्यमनिप्राय / अन्विति गवेषयति जतीति यावत् / सामान्यस्यैव विशेषा नवन्ति इत्यर्थः // 206 // स्याहादस्वरूपं स्तौतियत्रानर्पितमादधाति गुणतां मुख्यं तु वस्त्वर्पितं तात्पर्यानवलंबनेन तु नवेद्दोधः स्फुट लौकिकः / संपूर्ण त्ववनासते कृतधियां कृत्स्नाद्विवदाक्रमात्तां लोकोत्तरनंगपतिमयी स्याछादमुखांस्तुमः॥५०॥ // 23 //