________________ *84-%A4% A A योति-हे योगिनः। यत्र यस्मिन् ध्याने / परं प्रकृष्टं / परिपाक फलपरिणामं / गन्नति प्रामुवति सति / पाकशासनपदं इन्धपदवी। तृणकहपं तृणतुषसमानं / जातीति शेषः। स्वप्रकाशसुखबोधमयं स्वस्यात्मरूपस्य यः प्रकाश उद्योत श्रावि वो वा तद्रूपं यत्सुखं सहजानन्दविलासस्तस्यैव यो बोधो ज्ञानं वेदनं वा तन्मयं तदेव रूपं यस्य तत्तथा / जवनाशि नवं जन्मादिरूपं नाशयत्यपनयति तत्तादृशं / ध्यानं प्रोक्तरूपं एवैकं, न त्वन्यत् / नजध्वं सेवध्वमित्यर्थः॥१७॥ ध्यानस्य सुफुस्त्यजत्यागित्वगुणं स्तौति आतुरैरपि जमैरपि सादात्सुत्यजा हि विषया न तु रागः। ध्यानवांस्तु परमातिदर्शी तृप्तिमाप्य न तमृति नूयः // 171 // आतुरैरिति-हि निश्चयेन / आतुरैविषयसेवने आतुरा अतृप्तत्वात्समातुरास्तत्परा इति यावत् , रोगिणो वा, तैरपि / तथा जमरपि विगतबोधैर्मूखैरपि / विषयाः शब्दादिकाः / साक्षात्प्रत्यक्षेण / सुत्यजाः सुखेन त्यक्तुं शक्याः, तर्हि अनातुरपंमितानां किमुच्यते ? तेषां तु विषयाः सुतरां सुत्यजाः स्युः / तु पुनः / रागस्तु विषयप्रेम पंमितानामपि सुत्यजो नैवास्ति / तु पुनः। परमद्युतिदर्शी परमां द्युतिं स्वकीयस्वरूपकान्तिनरं पश्यतीति तथा / ध्यानवान् ध्यानी तु / तृप्तिं संतुष्टिं / आप्य प्राप्य / नूयः पुनरावृत्त्या / तं रागं / न नैव / ऋचति गति स्वीकरोतीत्यर्थः // 171 // %