________________ पञ्चमप्र. श्रध्यात्मसार सटीक: // 11 // ध्यानं निजापहर्तृगुणेन स्तौतिया निशा सकलनूतगणानां ध्यानिनो दिनमहोत्सव एषः। यत्र जाग्रति च तेऽनिनिविष्टा ध्यानिनो नवति तत्र सुषुप्तिः॥ 17 // या निशेति-सकलजूतगणानां सर्वमनुष्यादिप्राणिनां / या जगत्प्रसिधा / निशा रात्रिर्जवति / एष जनरात्रिसमयः। ध्यानिनो ध्यानवतः। दिनमहोत्सवो ध्यानव्याघातहरत्वेन निघालावेन दिवसमहो नवति / यत्र यस्मिन् विषये दिवसे च / ते जूतगणाः / श्रनिनिविष्टा रागादिषु व्याप्ताः प्रविष्टा लीना वा / जाग्रति सावधाना जवन्ति / तत्र तस्मिनवसरे विषये च / ध्यानिनो ध्यानवतः सुषुप्तिरात्मखयरूपा बहिर्विषयशुन्या वा सुखनिजा जवतीत्यर्थः॥ 17 // ____ सकतक्रियासिधिगुणेन ध्यानं स्तौतिसंप्लुतोदक श्वान्धुजलानां सर्वतः सकलकर्मफलानाम् / सिद्धिरस्ति खलु यत्र तऽच्चैर्ध्यानमेव परमार्थ निदानम् // 173 // संप्लुतोदक इति-खलु निश्चयेन / यत्र यस्मिन् ध्याने / सर्वतः समन्तात् / सकलकर्मफलानां सर्व क्रियानिः साध्यानां फलानां कार्याणां सिफिनिष्पत्तिः। अस्ति विद्यते / कस्मिन्निव? अन्धुजलानां कूपजलानां / संप्लुतोदक श्व स्रवकले श्व सिधिरस्ति / यथा कूपे जलसिधिनिरन्तरनावजलप्रवाहेणास्ति, तन्निरन्तरशुजपरिणामेन सर्व क्रियाफलानां ध्यानप्रवाहे // 11 //