SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ चतुर्थमवं. अध्यात्म- श्त्याह--तन्निश्चये तस्या आत्मन उत्पादविनाशरूपहिंसायाः संजवसिधेर्यो निश्चयो निर्णयस्तस्मिन् / अनवस्थानात्प्रमा-131 सारः लक्षणादेनिश्चितस्वरूपग्रहणशक्तेरनावात् / कुत एवं ? यतो यस्माद्धेतोः / अन्यथार्थस्थितेरन्यथा प्रमाणलक्षणकृतव्यवसटीका स्थापनाप्रकारत इतरथा अर्थस्य जीवादेः पदार्थस्य स्थितिर्व्यवस्था तस्या अर्थस्थितेरन्यथास्थितत्वादित्यर्थः॥२॥ ॥ए // कुत एवं ज्ञातं ? प्रमाणलदाणवैफल्यादित्याह| प्रसिधानि प्रमाणानि व्यवहारश्च तत्कृतः। प्रमाणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम् // 23 // | प्रसिक्षानीति-अस्य श्लोकस्य न्यायावतारे यद्याख्यानं कृतं तस्माध्याख्यानाक्षाचकवराणामजिप्रायोऽन्यथा संजादिव्यतेऽतोऽत्र संजाव्यमानाभिप्रायानुसारेण व्याख्यायते-प्रसिधानि प्ररूढानि नाधुना साध्यानीत्यर्थः / प्रमाणानि प्रत्य दादीनि परोक्षगतनेदापेक्ष्या बहुवचनं, व्यक्तिनेदे सामान्यमपि कथञ्चिन्निद्यत इति दर्शनार्थ च / आसतां तावत्प्रमापानि व्यवहारश्च तत्कृतः प्रसिद्ध इति संबन्धः। चशब्दोऽपिशब्दार्थः तेनायमों यदर्य प्रमाणपरीक्षणमसावपि जलपानशीतत्राणादिव्यवहारोऽपि अनादिप्ररूढः सर्वत्र लोकेऽनादिप्रसिझप्रवृत्तिमानस्ति तर्हि प्रमाणलक्षणस्योक्तौ परोक्तखक्षणेच्यो व्यावर्तनरूपासाधारणधर्मकथनरूपायां / न ज्ञायते न निीयतेऽस्माभिः। प्रयोजनं तत्फलं / यतः प्रमाणलद| णनिर्धारणे फलं व्यामोहनिवृत्तिरिष्यते, तबदणं तु आत्मादिवस्तुस्वरूपे यथावन्न व्यामोति, तदनावाव्यामोहनिवृ-| तेरजावः, अतस्तक्षणोक्तौ न प्रयोजनमित्यर्थः // 23 // SAESAKARSAGARSASAR ॥ए।
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy