SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ क्व चेति-एतस्या अहिंसायाः संनवः परमार्थतःप्राणिवधपरिहारेणोत्पत्तिः / केति कस्मिन् शास्त्रे दर्शने वा / युक्तो |घटमानोऽस्ति / इत्येवं शास्त्रं अहिंसाप्रतिपादकग्रन्थः / परीक्षमाणेन परीक्ते सत्यासत्यत्वावधारणं कुरुते यस्तेन / महात्मना प्रधानपुरुषेण / अव्याकुलेन स्वमतदृष्टिरागेण परमतषेण चोत्पादितं यध्याकुलत्वं चित्तव्यापस्तेन वर्जितेन माध्यस्थ्यवृत्तिनेति यावत् / अन्तरात्मना धर्मार्थीजूतान्तरंगवृत्तिना / चिन्त्यं कुशाग्रीयबुद्ध्या विचारणीयमित्यर्थः // 21 // परीक्षा च यथा स्वर्णस्य लोके कपच्छेदतापैस्त्रिधा जवति तपञ्चास्त्रस्यापि त्रिधा विधेया / तत्र शास्त्रस्य कषोऽविरुछकर्तव्यार्थोपदेशक वाक्यं, यथा स्वर्गमोक्षार्थिना तपोध्यानब्रह्मचर्यसमितिगुप्तिदानादिशुधा क्रिया कर्तव्या इत्येवंजूतो विध्युपदेशो यत्र पदे पदे नूयान् नवेत् , निषेधस्तु न हिंस्यात्सर्वजूतानि नानृतं वदेदित्यादिरूपौ विधिप्रतिषेधौ यत्र प्रजूततयोपलन्येते तत्कषशुछ / बेदस्तु यत्र विधिप्रतिषेधयोः साफट्यताकारिणी व्रतादेः पालनात्मकक्रियोक्तिः, शुझा निदा, निर्दोषा बाह्यचेष्टा इत्यादिरूपात्मकोपदेशो यत्र प्रचुरो जवति, तबास्त्रं बेदशुद्धं शेयं / ते जले अपि परीके तापशुध्वजावे निःफले नवतः। सा च कपछेदयोर्मूलाधारजूतात्मवादात्मिका कथमात्मन उत्पादविनाशौ स्यातां न वेति विचाररूपा शास्त्रपरीक्षाविधौ तापो नवेदिति कषछेदसाफल्यकारिणीं तापपरीक्षामेवाह प्रमाणलक्षणादेस्तु नोपयोगोऽत्र कश्चन / तन्निश्चयेऽनवस्थानादन्यथार्थ स्थितेर्यतः // 22 // प्रमाणेति-प्रमाणलक्षणादेः प्रमाणे प्रत्यक्षानुमानशाब्दादिकं तस्य लक्षणं तटस्थस्वरूपजेदजिन्नमनुमापकं पृथक्कारीति यावत् तदादि यत्र तस्य / अत्र शास्त्रपरीक्षायां / कश्चन कोऽपि / उपयोगः कार्यकारिणी सिधिः। न दृश्यते / कुत
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy