________________ वयं राजरकादिरूपं यजगतिलिन्धविषये संपादिता तुकत्वे तु / सुखान यच्चोक्तं राजरंकादिवैचित्र्यमपि पाषाणादिनेदवत् स्वानाविक तदप्यसदित्याह| राजरंकादिवैचित्र्यमप्यात्मकृतकर्मजम् / सुखःखादिसंवित्तिविशेषो नान्यथा जवेत् // 1 // राजरंकेति-राजरंकादिवैचित्र्यं राजरंकादिरूपं यजगजने वैचित्र्यं न्यूनाधिकत्वेन विचित्रप्रकारता दृश्यते तदपि / श्रात्मकृतकर्मजं श्रात्मना जीवेन कृतानि शुनाशुलव्यापारहेतुनिर्बन्धविषये संपादितानि कर्माणि पुण्यपापप्रकृत्यात्मकानि 4 तैर्जनितं जीवानां संपादितं यत्तत्तथाविधं सहेतुकं वर्तते, अतो न निर्हेतुकं / अन्यथा निर्हेतुकत्वे तु / सुखकुःखादिसं वित्तिविशेषः सुखं सातरूपं दुःखं च तहिपरीतस्वजावं, ते श्रादिनी येषां तानि सुखदुःखादीनि, आदिशब्दात्सबलान| बेलसुरूपकुरूपसुप्रझमन्दमत्यादयो ग्राह्याः, तेषां या संवित्तिः संप्रतिपत्तिानमिति यावत् तस्यास्तस्यां वा यो विशेषो जगति दृश्यमानो महान् प्रजेदो नैव स्यात्, कारणालावात्सर्वोsपि प्राणी तुझ्यो जवेत, अतो जीवकृतकर्मजन्यं वैचिव्यमस्ति, तथा च दृषदादयोऽपि सात्मका एव ज्ञेया इत्यर्थः॥१॥ यच्चोक्तं नाप्यागमगम्य आत्मेति तदप्यसदित्याहथागमागम्यते चात्मा दृष्टेष्टाविरोधिनः। तछता सर्व विच्चैनं दृष्टवान् वीतकश्मलः // 2 // श्रागमादिति–दृष्टेष्टार्थाविरोधिनः दृष्टः सर्वजनवी क्षित इंजियादिप्रत्यक्षोऽशेषव्यवहारः, इष्टश्च स्वर्गमोदादिगतो नैश्चयिकवस्तुस्वरूपसर्वज्ञाऽगमानुमानादिगम्यश्च तादृशौ यावौँ पदार्थों तयोर्विषयेऽविरोधिनो विरोधी व्यभिचारी न नवतिः यः स तथा तस्मात् यथार्थवस्तुस्वरूपानिधायिनः। अथवा दृष्टं प्रत्याप्रमाणं, श्ष्टं चानुमानादि ताज्यामवि