________________ चतुर्थप्रबं. अध्यात्मसारः सटीका 4%25A4%A // 116 // रोधी तस्मात् / आगमात् शास्त्रात् / आत्मा जीवः / गम्यते ज्ञायते / अयं जावः-इहपरलोकगतयोनिश्चयव्यहारयोः प्रत्यक्षानुमानयोर्विषयेऽनावाधस्वरूपे जिनागमे 'अस्थि आया सुविहा जीवा' इत्यादिना प्रतिपादितस्य सत्यत्वात्तमुक्तलोकनावानां यथावत्रुपलब्धमानत्वाच्चात्मा सियो नवतीति / तथा तक्ता तस्यागमस्य वक्ता प्रणेता / वीतकश्मलो वीतमपनष्टं कश्मलं मोहादिको दोषो यस्य स तथा / तथा सर्ववित् सर्वमशेष दूरमासन्नं रूप्यरूपिसूक्ष्मस्थूलादिक वेत्ति है जानाति यः स सर्ववित् / एनं साध्यमानमात्मानं दृष्टवान् करतलकलितमुक्ताफलवधिलोकितवान् / अतः सर्ववित् आगमकर्ता एनं दृष्ट्वा आगमे उक्तवान् श्रत ईदृशागमवादः प्रमाणमेवेत्यर्थः // 7 // एवमागमादात्मनोऽस्तित्वसिद्ध्या किं सिध्यतीत्याकांक्षायामाहअत्रान्तानां च विफला नामुधिमक्यः प्रवृत्तयः। परबन्धनहेतोः कः खात्मानमवसादयेत् // 3 // __ अत्रान्तानामिति-हे ना एवमागमादात्मनि सिझे सति / अत्रान्तानां त्रान्तिरहितानां घ्रान्तिर्मोहोऽज्ञानं च नास्ति येषां तेषां आगमानुसारेणात्मसिद्ध्या च / आमुष्मिक्योऽमुष्मिन् परलोके हितदायिन्यो यास्ता बामुष्मिक्यः स्वर्गमोदादिसंपादिका इत्यर्थः / प्रवृत्तयो ब्रह्मचर्यादिशुजानुष्ठानानि / विफला व्यर्थाः नैव जविष्यन्ति, शुधागमेन प्रतिपादितत्वात् , विद्यमानफलनोक्तृकत्वाच्च / अन्यथा क्रियाफलनोगिनोऽजावे / परबन्धनहेतोः परः शत्रुः तस्करादिर्वा तस्य यद्वन्धनं निगमादिना नियंत्रणं तदेव हेतुर्निमित्तं तस्मात् / स्वात्मानं स्वशरीरं / कः सकर्षः पुमान् / अवसादयेत् युधाहै दिकरणेन प्रहारादिविषादे पातयेत् , स्वपरयोरेवाजावात् / अथवा क्रियाफवाजावेऽविरोद्ध्यागमाजावे वा परो गुर्वादिः 4%AA% // 116 //