SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ पञ्चमप्रवं. अध्यात्मसारः सटीकः // 17 // ACCASS प्रथमयोः धयोः पादयोः / सुरखोकाप्तिर्महर्थिकदेवत्वप्राप्तिः। फलं खन्यं ज्ञेयं / अन्त्ययोस्तु अन्ते पर्यन्ते जाते अन्त्ये तयोर्षयोः पादयोस्तु / फलं प्राप्यं / एक एव महोदयो मोक्षप्राप्तिरित्यर्थः // 163 // अथास्यानुप्रेक्षा आहथाश्रवापायसंसारानुनावजवसन्ततीः / अर्थे विपरिणामं वाऽनुपश्येचक्ल विश्रमे // 164 // आश्रवेति-आश्रवापायसंसारानुलावन्नवसन्तती आश्रवा मिथ्यात्वादयस्तेच्यो येऽपायाः कष्टविशेषाः, संसारश्चतुतिरूपस्तस्यानुनावो मुःखानुजावोऽसुखस्वजावो, नवसन्ततिर्जन्मादिश्रेणिरनन्ततावती, तेषां उन्के कृते ताः / अर्थे सचेतनाचेतने स्त्रीपुत्रधनादिके पदार्थे / विपरिणामं विपरीतताप्राप्तिं / शुक्लविश्रमे शुक्लध्यानविरामे / अनुपश्यत् पश्चाविनावनया विलोकयेत् / एताश्चतस्रोऽनुप्रेक्षाः शुक्लध्यानाद्यपादयसंगता झेयाः, परयोातुरनन्तरं मोक्षगमनान्न नवन्तीत्यर्थः // 16 // "लेश्याघारमाहयोः शुक्ला तृतीये च लेश्या सा परमा मता। चतुर्थः शुक्लनेदस्तु लेश्यातीतः प्रकीर्तितः // 16 // योरिति-क्ष्योः शुक्लध्यानस्याद्यपादयोः / शुक्ला शुक्लखेश्या लवति / च पुनः / तृतीये सूक्ष्म क्रियानिवृत्त्याख्ये।। सा लेश्या शुक्ललेश्या / परमा परमशुक्ला / मता जिनादिन्निः कश्रिता / चतुर्थस्तु शुक्लनेदः शुक्लध्यानपादः / लेश्याती-18 तोऽलेशी / प्रकीर्तितस्तैः कथित इत्यर्थः // 165 // // 17 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy