________________ खिंगधारमाहलिडं निर्मलयोगस्य शुक्लध्यानवतोऽवधः / श्रसंमोहो विवेकश्च व्युत्सर्गश्चानिधीयते // 166 // लिङ्गमिति-निर्मलयोगस्य सुविशुधव्यापारस्य / शुक्लध्यानवतः शुक्लध्यानिनः / अवधः परिषदोपसर्गेन्योऽविहननमचलत्वमिति यावत् / तथाऽसंमोहः सूक्ष्क्षगहननावेषु देवमायादिषु न संमोहो न व्यामोहः / विवेकश्च देहादिसर्वसंयो. गरहितं केवलं आत्मानं पश्यति / व्युत्सर्गश्च देहादिसुखं त्यजतीति चतुर्विधं / लिङ्गं चिहं / अनिधीयते जिनादितिः कथ्यत इत्यर्थः॥ 166 // श्लोकष्येनोक्तलिङ्गं विवृणोतिअवधाऽपसर्गेन्यः कंपते न बिन्नेति च / असंमोहान्न सूक्ष्मार्थे मायाखपि च मुह्यति // 16 // अवधादिति-अवधादवधलिङ्गात् / उपसर्गेच्यो देवादिकृतोपत्रवेन्यः / न कंपते नैव धुनोति / च पुनः / न बिन्नेति नैव जयं प्राप्नोति / असंमोहादसंमोहलिङ्गात् / सूक्ष्मार्थे सुनिपुणनावग्रहणे / च पुनः / मायास्वपि देवमायादिष्वपि / न मुह्यति नैव व्यामोहं यातीत्यर्थः // 167 // विवेकात्सर्वसंयोगामिन्नमात्मानमीक्षते / देहोपकरणासंगो व्युत्सर्गाजायते मुनिः // 160 // विवेकादिति-विवेकाधिवेकलिङ्गात् / सर्वसंयोगात्सर्वसंबन्धात् / आत्मानं जीवसत्तां / निन्नं पृथक् / ईदते विखो