SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ 841 वितीयप्रबं. अध्यात्म सार: सर्ट का // 5 // सततमिति-अविनाशिनिसर्गनिर्मलप्रथमानस्वकरूपदर्शिनां विनाशोऽस्यास्तीति विनाशि, न विनाशि अविनाशि रोगादिविनाशहेतुनिरपरानवनीयत्वादनाद्यनन्तत्वाच्च, तथा निसर्गेणात्मनः सहजस्वजावेन निर्मलं कर्मपंकमलानावात्पसावित्रं पंकादितिः स्प्रष्टुमशक्यत्वाङलादिनिरशोधनीयत्वाच्च, तथा प्रथमानं विस्तीर्ण, ईग्विशेषणविशिष्टं यत् स्वकं| श्रात्मीयमनुत्पादनीयं रूपं सुन्दराकृतिस्तत् पश्यन्ति निर्मलज्ञानचक्षुषा विलोकयन्ति ये ते तथा तेषां योगिनां / सततं | निरन्तरं प्रतिक्षणमिति यावत् / यि विनाशशीलं यहेतुनी रोगादिनिरुपद्रुतत्वात् / तथा शुक्रशोणितप्रनवं शुक्र |पितुर्यि शोणितं मातुरातवं तान्यां प्रनवः समुत्पत्तिर्यस्य तत्तथाविधाशुचिसंजूतत्वादनादेयं / रूपमपि मनोहराकृतिरपि स्वरूपदर्शिनां / प्रियं प्रीतिदं / न हि निश्चयेन न जवतीत्यर्थः // 6 // परदृश्यमपायसंकुलं विषयो यत्खलु चर्मचकुषः। न हि रूपमिदं मुदे यथा निरपायानुनवैकगोचरः॥॥ परदृश्यमिति-यथा येन प्रकारेण निरपायानुनवैकगोचरः निरपायो निर्गतोऽनावं प्राप्तोऽपायो वियोगो यस्मात्स तथा तस्य स्वरूपत्वात् अनुलवस्य प्रागुक्तस्यैवैकोऽक्तिीयो गोचरो विषयो दृश्यपरैरदृश्यत्वादहरणीय इति यावत् / योगिनां यथेदं पूर्वदर्शितलक्षणं रूपं स्वकीयरूपं मुदे प्रमोदाय जवति / तथा खलु निश्चयेन / यत् रूपं / अपायसंकुलं अपाया जूरिशो ये वियोगाः पापकष्टादिहेतवो वा तैः संकुलं संकीर्ण नृतमिति यावत् / तथा परदृश्यं परैः पारदारिकादिन्निदृश्यं दर्शनीयं हरणीयमिति यावत् / चर्मचकुषः चर्म त्वक् तन्मयं यच्चकुर्नेत्रं तस्य यो विषयो ग्राह्यं इदं रूपं मुदे न भवतीत्यर्थः॥॥
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy