________________ प्तिीय अध्यात्म सार: सटीका // 43 // यदि दीक्षायामेव तिष्ठन्ति तथापि ते वक्ष्यमाणरूपा एव जवन्तीत्याहग्रन्थपल्लवबोधेन गर्वोष्माणं च बिचति / तत्त्वं ते नैव गन्ति प्रशमामृतनिर्करम् // 1 // ___ ग्रन्थेति-ग्रन्थपल्लवबोधेन ग्रन्या धर्मादिप्रतिपादकशास्त्राणि तेषां पल्लवा खवाः कियविजागा इति यावत् तेषां यो बोधोऽन्यासस्तेन हेतुभूतेन / ते मुःखगर्जितविरक्ताः / गर्वोष्माणं गर्वः पांमित्यदर्पः स एवोष्मा धर्म श्रातप इति यावत् तं, बिन्नति धारयन्ति / परं ते प्रशमामृतनिर्करं प्रशमो मनसः शान्तिस्वजावः क्षान्तिर्वा स एवामृतं सुधा तस्य निर्फरः शुभमनोगिरिशिखरनिर्गतशान्तरसजलप्रवाहो यस्मिन् तद्रूपं वा / तत्त्वं वस्तुस्वरूपसारं / नैव गवन्ति कोऽहं किंस्वरूपः कथं जातोऽस्माकं जव इत्येवंरूपं नैव निर्धारयन्तीत्यर्थः॥४१॥ वेषमात्रभृतोऽप्येते गृहस्थान्नातिशेरते। न प्रर्वोत्थायिनो यस्मान्नापि पश्चान्निपातिनः // 42 // वेषमात्रेति-वेषमात्रनृतोऽपि वेषो रजोहरणादिसाधुनेपथ्यं स एव तन्मात्र केवलं बिन्नति धारयन्तीति वेषमात्रनृतः साधुवेषमात्रधारिणोऽपि / एते मनुष्यलोके दृश्यमाना दु:खगर्जितविरक्ता धर्महीनाः। गृहस्थाशहिजनात् / नातिशेरते |नाधिका नवन्ति / कुतः ? यस्मात् कारणात् / ते पूर्वोत्थायिनः पूर्व मोक्षानिलाषितया व्रतग्रहणायोस्थिता उद्यताः। न | जाताः। तथा पश्चान्निपातिनः ये पूर्वमुद्यतविहारेण व्रतं प्रपाट्य ततः पतितास्ते पश्चान्निपातिनः एतादृशा अपिन जाताः। अतो गृहिन्योऽधिकास्ते न नवन्तीत्यर्थः॥४॥ दुःखगर्न वैराग्यमुपसंहरन्नाहगृहेऽन्नमात्रदौर्लन्यं सन्यन्ते मोदका व्रते / वैराग्यस्यायमर्थो हि फुःखगर्जस्य लक्षणम् // 3 // // 43 //