SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ 'X श्रध्यात्म सारः सटीका // 13 // %%AAROSASURES परब्रह्मणः स तथा / सूक्ष्मात् सूदाः परमाएवादिस्तस्मादपि। सूक्ष्मस्तनुः, अरूपित्वात् , परमाणोस्तु रूपित्वात्। तथा परात् षष्ठः प्रः परः प्रकृष्ट इन्धियादिगणस्तस्मादपि / परः उत्कृष्टः, अग्राह्यत्वात् , इन्जियाणां च रूपित्वाग्राह्यत्वं वर्तते / अत एव मुर्तत्वं रूपित्वं / न स्पृशत्यपि नैव प्राप्नोति / तथा चोक्तं तथैवोक्तं कथितं / परैरपि कपिलादिनिरपि इत्यर्थः ॥३ए॥ यत्तरुक्तं तदर्शयतिइन्द्रियाणि पराण्याहुरिन्द्रियेन्यः परं मनः / मनसोऽपि परा बुझियों बुझेः परतस्तु सः // 40 // | ___ इन्जियाणीति-इन्छियाणि श्रोत्रादीनि / पराणि सूक्ष्म विषेद्यस्वरूपत्वेन श्रेष्ठानि दूरं ज्ञेयानि वा / इन्जियप्रत्यक्षा - रवर्तिनाऽवध्यादिप्रत्यक्षण वेद्यानि / आहुर्योगीश्वराःप्रोचुः / इन्धियेच्यः प्रोक्तरूपेच्यः / मनोऽन्तःकरणं / परं प्रकृष्टं दूरं शेयं बाहुः / मनसोऽपि मनश्चित्तं तस्मादपि / बुधिर्मनीषा / परा प्रकृष्टा दूरतरोयाऽस्ति / योऽलक्ष्यरूपः / बुझेः प्रज्ञाया अपि / परतः सूक्ष्मतमविद्यरूपः / स तु स श्रात्मैव नवति, तस्मात्परोऽन्यो नास्तीत्यर्थः // 40 // विकले इन्त लोकेऽस्मिन्नमूर्ते मूर्ततात्रमात् / पश्यत्याश्चर्यवज्ञानी वदत्याश्चर्यवछचः // 41 // विकल इति-हन्तेति खेदे अहो दुःखं / विकले विवेकशून्ये / अस्मिन् दृष्टिबुझ्योः प्रत्यके / खोके मनुष्यादिप्रा|णिगणे / श्रमूर्तेऽरूपिणि / मूर्ततात्रमात् मूर्तता साकारता तस्या ब्रमो ञान्तिस्तस्मात् हेतोः / ज्ञानी ज्ञानवान् / आश्च-पदा ॥१ए३॥ र्यवत् कौतुकवत् / पश्यति विलोकते / श्राश्चर्यवदपूर्ववत् / वचो वचनं / वदति अहोऽयं खोकोऽमूर्तमप्यात्मानं मूर्ति| मन्तं मन्यते इति जापतीत्यर्थः॥४१॥ CLUSIMIRMIRECTOREX
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy