SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ A अध्यात्मसारः सटीक // 2 // CCALCCAUSA हृदि मन्यन्ते / तु पुनः। तदेव पूर्वोक्तं नोगसुखं योगिनो मुनीश्वराः / मदनाहिविषोग्रमूर्जनामयतुट्यं मदनः कामः स3 हितीप्रप्रब. एवाहिः सर्पस्तस्य यषिं गरलं तेन या जग्राऽत्युत्कटा मूर्चना सर्वत्र शरीरे विषवेगप्रसरः सैवामयो व्याधिस्तेन तुझ्यंत सदृशं / गणयन्तीत्यर्थः॥ ए६॥ ऐहलौकिकविषयेषु वैराग्यमुक्तं, अश्र पारलौकिकेषु तदाह तदिमे विषयाः किलैहिका न मुदे केऽपि विरक्तचेतसाम् / परलोकसुखेऽपि निःस्पृहाः परमानन्दरसालसा अमी // ए॥ तदिति-तत्तस्मात् पूर्वोक्तप्रकारेण विरक्तपरिणामत्वात् / इमे पूर्वोक्ताः। विषयाः शब्दादिकाः। ऐहिका मनुष्यलोकसंबन्धिनः। केऽपि चक्रवादिमहर्डिसबन्धिनोऽपि / किलेति सत्येन / विरक्तचेतसां विरागवृत्तिमतां मुनीनां / मुदे || प्रमोदाय न जवन्ति / कुत एवमित्याह-अमी एते योगिनः / परमानन्दसुखालसाः परमः सर्वोत्कृष्टः, सर्वैः स्वांशैः परिपूर्णत्वात् स्वान्नाविकत्वाच्च, स चासावानन्दः स्वब्रह्मस्वरूपानुजवजनित शाहादस्तदात्मको यो रसः परमनिवृतिरूपसंतुष्टिस्तेन थालसा था समन्ताक्षसन्ते विराजन्ते ये ते / यहा अलसा अन्यत्र विषये मन्दादराः / तथाविधाः सन्तः। परलोकसुखेऽपि परेषां मनुष्यलोकापेक्ष्याऽन्येषां देवेन्मादीनां यो लोको निवासस्थानं ततं यत्सुखं शर्म तस्मिन्नपि / / // 20 // निःस्पृहा निरनिवाषिणः नवन्तीत्यर्थः॥ ए॥ CARRIACARRRRRRORS
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy