________________ श्रध्यात्मसारः सटीका रसविषयेऽविरतानां विरतानां च परिणतिविनागं दर्शयति-- क्तिीयप्रबं. मधुरं रसमाप्य निःपते सनातो रसलोनिनां जलम् / परिजाव्य विपाकसाध्वसं विरतानां तु ततो दृशोर्जलम् // ए३ // मधुरमिति-मधुरं मनोझं / रसं क्षीरादिकं / आप्य लब्ध्वा / रसलोनिनां रसे पूर्वोक्ते लोनो लालसाऽस्ति येषां तेषां / रसनातो जिह्वातः / जलं लालारूपं पानीयं / निःपतेत् करति / तु पुनः। विरतानां विषयेन्यो विरमणं प्राप्तानां / ततो रसात् / विपाकसाध्वसं विपास्तन्निमित्तबञ्चकर्मणां परिणामः फलोदय इति यावत् तस्माद्यत् साध्वसं जयं तत् / परित्नाव्य विचिन्त्य / दृशोश्चतुर्युग्मतो जलमश्रुतोयं / पतेत् करतीत्यर्थः // ए३ // अथ त्रिनिः श्लोकैः स्पर्शविषये विरतिं दर्शयतिश्ह ये गुणपुष्पपूरिते धृतिपत्नीमुपगुह्य शेरते। विमले सुविकल्पतरूपके क्व बहिःस्पर्शरता जवन्तु ते ए४|| इहेति-इह लोके / ये योगीश्वराः / गुणपुष्पपूरिते गुणाः सज्झानश्रधादान्तिसन्तोषादयस्त एव पुष्पाणि कुसुमानि तैः पूरिते पुष्पप्रकररचनया रचिते / विमले दोषमलवर्जिते / सुविकटपतटपके सुष्टु शोजनो यो विकपः संकल्पः शुन्नाध्यवसाय इति यावत् स एव तापकं पश्यंकस्तस्मिन् / धृतिपत्नी धृतिः संतुष्टचित्तता व्रतस्थैर्य वा सैव पत्नी पतति रति जीवप्रदेशेन्यः पापराशियस्याः प्राप्तिसकाशात् सा पत्नीव पत्नी वखना तां। उपगुह्य समाविंग्य / शेरते शयनं कुर्वन्ति।