SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ आत्मानमिति-प्रतारको जनवञ्चको लोकः तैरागमैर्देशनान्जिः प्रतारयति वश्चयति यः स तथोक्तः पुमान् / श्रात्मानं जीवं / च पुनः। परलोकं तस्य शुनाशुनैः कर्मतिः नरकस्वर्गमोक्षरूपजन्मान्तरं / च पुनः। विविधां दानशीलतपथादिरूपविचित्रां / क्रियां नोगान्तरायरूपां धर्मक्रियां / वदन्नुपदिशन् / लोकचित्तं लोकस्य जनसमूहस्य चित्तं मनः। जोगेन्यः स्वानुकूलरसरूपादिलोगजन्यसुखेन्यः उच्चरतिशयेन / भ्रंशयति पातयति / तस्य शास्त्रोपदेशो लोगवंचनैवेत्यर्थः // 7 // स्वालिमतं सिद्धान्तयतित्याज्यास्तन्नैहिकाः कामाः कार्या नानागतस्पृहा / जस्मीनूतेषु जूतेषु वृथा प्रत्यागतिस्पृहा // 3 // त्याज्या इति-तत्तस्मात् पूर्वोक्तहेतुवृन्दतः। ऐहिका इहलोकसंबन्धिनो वर्तमानजन्मनि लब्धाः। कामाः शब्दादिकाः शुललोगाः। न त्याज्या न परिहरणीयाः, दृष्टमात्रत्वालोकस्य / तथाऽनागतस्पृहा अनागतानां परलोकगतजन्मान्तरजाविनां लोगानां स्पृहा तत्प्रापणे वाचन कार्या न कर्तव्या, परलोकस्यैवानावात् / कस्मादेवमुपदिश्यत इत्याहश्रात्मनोऽनावाद्भूतमात्रत्वासोकस्य / जूतेषु देहचैतन्यनिबन्धनेषु / जस्मीजूतेषु जस्मतां गतेषु सत्सु / प्रत्यागतिस्पृहा प्रत्यागति—यो मनुष्यत्वादिप्राप्तिस्तस्या या स्पृहा कामना। वृथा निष्फलाऽस्ति / जनस्येति शेषः / उक्तं च-"पिब खाद च चारुलोचने यदतीतं वरगात्रि तन्न ते / न हि जीरु गतं निवर्तते समुदयमात्रमिदं कलेवरम् ॥१॥"इत्यर्थः॥७३॥
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy