________________ श्रथ पुण्यपापान्यामात्मनः पृथक्त्वमाहनात्मा पुण्यं न वा पापमेते यत् पुजलात्मके / आद्यबालशरीरस्योपादानत्वेन कल्पिते // 5 // नात्मेति-श्रात्मा जीवः / पुण्यं शुनप्रकृत्यात्मकं कर्म / नेति न जवति / वाऽथवा / पापमशुलप्रकृत्यात्मकं कर्म / नेति न भवति / कुतः ? यद्यस्मात् / एते पुण्यपापे उन्ले / पुजलात्मके पुजलजन्ये तत्स्वनावे इति यावत् नवतः। श्रात्मा तु चैतन्यस्वन्नावः / तथा श्राद्यबालशरीरस्य श्राद्यं जीवस्य जवान्तरप्राप्तिप्रथमसमयारब्धं यद्बालशरीरं तस्योपादानत्वेन उपादानं शरीरादिनामकर्मत्वेन तकनककारणं तनावस्तत्त्वं तेन हेतुरूपेण / कहिपते अंगीकृते इत्यर्थः॥ एए॥ पुण्यं कर्म शुनं प्रोक्तमशुनं पापमुच्यते / तत् कथं तु शुनं जन्तून् यत्पातयति जन्मनि // 60 // 3 | पुण्यमिति-शुलं सुखदमुच्चैर्गोत्रादिकं / कर्म प्रकृतिसमूहः / पुण्यं पुण्यतत्त्वं / प्रोक्तं जिनैः कथितं / अशुनं नीचेगोत्रादि दु:खदं कर्म / पापमुच्यते प्रोच्यते / तत् पुण्यं / शुनं शुनकर्म। कथं तु केन हेतुना जवतु ? न केनापि / कुतः? यद्यस्मात् / यत् पुण्यं शरीरोपादानत्वेन / जन्तून् जीवान् / जन्मनि जन्मरूपकष्टसमुळे / पातयति दिपति / श्रयं जावः-जन्महेतुत्वापेक्ष्या तु पुण्यस्य शुजत्वं न प्राप्नोति, सांसारिकसुखादिहेतुकतया तु शुलत्वमित्यर्थः॥६॥ उक्ताश्रमेव जावयतिन ह्यायसस्य बन्धस्य तपनीयमयस्य च / पारतंत्र्याविशेषेण फलनेदोऽस्ति कश्चन // 61 // CONGRECASTORECALCCESS