________________ अध्यात्मसारः सटीकः // 56 // SACROCOCCARROCEREAL कस्तूरिका, मल्लिका मालतीपुष्पाणि, बबली सुरन्निलताविशेषः, चन्दनो मलयगिरिजः, चन्घो घनसारकर्पूरः, तेषां / वितीय सौरने सुरभिः सुगन्धस्तद्भावः सौरनं। मुदे आनन्दाय न नवति इति॥ ए॥ कस्मान्मुदे न नवतीत्याहउपयोगमुपैति यच्चिरं हरते यन्न विनावमारुतः।न ततःखलु शीलसौरनादपरस्मिन्निह युज्यते रतिःए। उपयोगमिति-यत् नक्तरूपं शीलसौरनं / चिरं प्रजूततमकालपर्यन्तं / उपयोगो जोगव्यवहारस्तं / उपैति उपयोगाय आयाति, निर्दोषशुखाचारजातसौर नस्याश्यत्वात् / तथा यत् शीलसौरनं / विनावमारुतः विपरीत श्रात्मनो हिते विपक्षनूतो यो जावो जीवस्य रागादिपरिणामः स एव मारुतो वायुः सः / न हरते कुसुमसौरनमिव देशान्तरं नेतुं न शक्नोति शुलाचाराचरणजनितसौरजस्यात्मस्वरूपमयत्वात् विनावेन हर्तुमशक्यत्वात् / ततस्तस्मात् शीलसौरत्नात् शीलं | शुजाचाराचरणरतशुधपरिणामो ब्रह्मचर्यं च तदेव सकलगुणपरिमलमयत्वात् सौरनं सुरलि कुंकुमं तस्मात् / इह जगति। अपरस्मिन् अपायवति मलिकादिसौरने / रतिः प्रमोदः / कर्तुं न युज्यते युक्तियुक्तं न दृश्यते / खलु निश्चयेन // ए.॥ अथ त्रिनिः श्लोकै रसविषये निवृत्तिं दर्शयति // 6 // मधुरैर्न रसैरधीरता कचनाध्यात्मसुधाविहां सताम् ।अरसैः कुसुमैरिवालिनांप्रसरत्पद्मपरागमोदिनाम् मधुरैरिति--अध्यात्मसुधाविहां अध्यात्म सज्ज्ञान क्रियात्मकात्मानुयायिनी परिणतिः तपा या सुधा पीयूषं तां विहन्त्यास्वादयन्ति येते तथा तेषां / सतां साधुपुरुषाणां / मधुर्मिष्टैः पयोदधिसितोपलादिनिः। रसैः स्वादनीयैः /