________________ अध्यात्म सारः सटीकः // 6 // सCHODNESSNESS केनचिदैवयोगेन प्राप्तान्यो विपन्नयः परिरक्षणाय / न स्युन जवन्ति / वाऽथवा / शरणाय स्वास्थ्यप्रापणाय न लवन्ति / तृतीयप्रब. |एवं जानन्नपि ममतावश क्विश्यत इत्यर्थः // 10 // ममतावतामिहामुत्र च पुःखमेव नवतीत्याहममत्वेन बहूँबोकान् पुष्णात्येकोर्जितैर्धनैः / सोढा नरकफुःखानां तीवाणामेक एव तु // 11 // ममत्वेनेति-ममत्वेन ममैते पुत्रादय इति परिणतिमात्रनिमित्तेन / एकः सहायवर्जितः / अर्जितैः प्रनूतपापाचरणेन |स्वयमुपार्जितैः / धनैः प्रजूतवित्तैः / बहून् स्वाश्रितान् अतिप्रजूतान् / लोकान् सुतवनितादिजनान् / पुष्णाति नर्तव्यत-12 याऽशनवसनादिना क्लेशसहनेन च पोषयति / एवं ममतावशेन पापानि कुर्वन् बहून् जरति इत्यर्थः / तु पुनः / परत्र गतस्तु तेन पापराशिना तीव्राणां घनकर्कशानां / नरकःखानां नरका रत्नप्रनादिपृथ्वीष्वन्तर्वतीनि पापवतां यातनास्थानानि तेषु यानि दुःखानि असह्यशीतातपकुत्तटक्रकचासिपत्रदारणवैतरणीकुंजीपाकादिजनितानि कृवाणि तेषां / सोढा जोक्ता / एक एव स्वयं पापकतैव नवति, न तु तस्य पुत्रादिः सहायतां याति / इत्येवं सर्वपुःखदा ममता हिताथिनिः परिहरणीयेत्यर्थः // 11 // अथ ममतान्धजात्यन्धयोर्वैलवण्यमाह // 65 // ममतान्धो हि यन्नास्ति तत्पश्यति न पश्यति / जात्यन्धस्तु यदस्त्येतभेद इत्यनयोर्महान् // 15 // ममतान्ध इति-हिः संमेलो नव्याः पश्यत यदयं ममतान्धो ममता पूर्वोक्ता तयाऽन्धो विगतविवेकचक्षुः सः /