SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ *GUSTUSSES कृताः कटुकाः कटुकरसोपेता विवेकिश्रवणकुःखदत्वात् शब्दा श्राराटिध्वनयो येन स तथाविधः। प्रचरति स्वेच्छया मति, कामस्य दिवान्ध विस्वाचारित्वेन तपमा / तथा शोकाग्निः शोक इष्टवियोगादिजनितश्चित्तोफेगः स एवानिर्दुताशनः / प्रदीप्तः प्रज्वलितो वर्तते / शोकस्य संतापस्वजावत्वादनलोपमा / तथा परितः सर्वतः / ततं विस्तीर्ण / अपयशोऽपकीर्ति ष्टा ख्यातिरिति यावत् तद्रूपं जस्म रक्षापुञ्जसमूहो वर्तते / अपयशसोऽसारत्वान्मालिन्यकारित्वाच्च जस्मोपमा, तच्च जवे निवसतां नवत्येवेत्यर्थः // 4 // श्रयं वो विषतरुरिति जावनीयमित्याहधनाशा यछायाप्यतिविषममूर्गप्रणयिनी, विलासो नारीणां गुरुविकृतये यत्सुमरसः / फलास्वादो यस्य प्रसरनरकव्याधिनिवह-स्तदास्था नो युक्ता जवविषतरावत्र सुधियाम् // 5 // धनाशेति-जो जव्याः। तत्तस्माषक्ष्यमाणहतोः / अत्र नवविषतरौ अस्मिन् जव एव विषतरुर्विषवृक्षः, महामूर्गेत्पादकत्वात् प्राणापहारित्वाच्च विषोपमा तस्मिन् / सुधियां सदिवेकवतां / आस्था विश्वासः / नो युक्ता कर्तुमुचिता न नवति / किंविशिष्टे तस्मिन् ? धनाशा धनप्राप्ती या श्राशाऽत्याकांक्षा तद्रूपा / यच्छायापि यस्य नवविषतरोः गया आतपानावः सापि, वृक्षस्तु दूरेऽस्तु इत्यपेरर्थः। कीदृशी? अतिविषममूर्गप्रणयिनी अतिशयेन विषमाऽनिवार्यवेगा यात मूर्ग चैतन्य विलुप्तिः तस्याःप्रणयिनी प्रापयित्रीधनस्य विवेकापहारित्वेन आशातृष्णाविश्रामदत्वेन च विषतरुवायोपमा। तथा नारीणां स्त्रीणां / विलासो हावनावभंगारादिचेष्टा तद्रूपो यस्य विषतरोःसुमरसः पुष्पपरागः सोऽपि / गुरुविकृतये MOSAMACAAAAAAA
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy