SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ attro चरकुटुम्बादर्शनं सुखरूपत्वं च निरूपितं / संसारस्य महामोहराजरणमित्वं, मोहोन्मादत्वं, हृदयदाहहेतत्वं, सोरत्वं च, संसारश्रीत्यागादात्मश्रीप्राप्तिः सांसारिकसुखस्य निन्दा चेत्यादि नावितम् / / वैराग्यसंन्नवाधिकारे-वैराग्योत्पत्तौ हेतवः, विषयसौख्यन वैराग्यप्राप्तिनिषेधः, विषयासक्तचित्ते वैराग्यासंजवः, वैरा. ग्यप्राप्तेः प्रकारः प्रश्नोत्तरसहितः, चतुर्थपञ्चमगुणस्थानधये वैराग्यविचारः, नोगेऽपि कादाचित्का शुद्धिः, इन्जियजया| ईत्वं, वैराग्यस्यायुतत्वम् , वैराग्यविषयेऽन्यमतस्वमतसम्मतिश्चेत्यादि प्रपश्चितम् / / वैराग्यदाधिकारे-दुःखमोहज्ञानदेन वैराग्यस्य त्रैविध्य, प्रकारत्रयस्य लक्षणं फलं च, परदर्शनिनां मोहगर्नवै| राग्यसंनवः, ज्ञानगर्नवैराग्यस्य सूक्ष्मजावदर्शित्वं, ज्ञानगर्नवैराग्यधारणे उपदेशः, ज्ञानगर्नवैराग्यस्य पात्रं लक्षणानि च. ज्ञानगर्जवैराग्यस्योपादेयत्वं चेत्यादि ग्रथितम् / वैराग्यविषयाधिकारे-ज्ञानगर्नवैराग्यस्य विषयगुणान्यां विप्रकारत्वं, तत्र शब्दविषयवैराग्यं, रूपविषयवैराग्यं, गन्धविषयवैराग्यं, रसविषयवैराग्यं, स्पर्श विषयवैराग्यं, परलोकविषयवैराग्यं, देवसुखेषु मु:खस्वरूपत्वं, उत्कृष्टवैराग्यं, मोदेऽप्यलुब्धत्वं चेत्यादि कथितम् / ममतात्यागाधिकारे-निर्ममत्वं वैराग्यस्य कारणं, ममतासत्त्वे विषयत्यागस्य वैफल्यं गुणवृधेरप्यत्नावः, ममतावतः पशुतुष्ट्यत्वं, ममतोजेकत एव मात्रादिसम्बन्धः, ममताबीजात्संसारवटस्य विस्तारः, ममताप्रकारः, ममत्वेनैव पापकर्मप्र MUSMANASAMANACEAEMOREA
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy