________________ AMROSACROSSOCUSS हिंसा जीवघातः सा श्रादिर्येषां, आदिपदाच्चौर्यपारदारिकत्वादयो ग्राह्या, तेषु / प्रवृत्तिः बाह्योपकरणोपयुक्तस्य वाकायान्यां श्रत्यासक्तिः / च पुनः। अघं पापं कृत्वा विधाय / स्मयमानता हर्षायमानहृदयनयनवदनतेत्यर्थः॥ ए॥ निर्दयत्वाननुशयौ बहमानः परापदि / लिंगान्यत्रेत्यदो धीरस्त्याज्यं नरकपुःखदम् // एए॥ निर्दयत्वेति-निर्दयत्वाननुशयौ निर्गता दया करुणा यस्मात्तन्नावस्तत्त्वं अननुशयश्च नानुशयः पश्चात्तापोऽननुशयस्तो। तथा परापदि परेषां या आपत् कष्टं तस्यां / बहुमानो हर्षितहृदयता / सिंगानि पूर्वोक्तानि समग्राणि रौषध्यानस्य चि. हानि भवन्ति / फलं त्वत्रास्मिन् / नरककुःखदं नरकगतिगतं यदुःखं कष्टजरस्तद्ददाति यत्तन्नरकफुःखदं झेयं / अदो द दूरतरं धीरैबुधिमनिः। त्याज्यं परिहतेंव्यमित्यर्थः॥ एए॥ अथानयोर्निगमनपूर्वकं धर्मध्यानमुपक्षिपन्नाह__अप्रशस्ते श्मे ध्याने पुरन्ते चिरसंस्तुते / प्रशस्तं तु कृताच्यासो ध्यानमारोढुमर्हति // 10 // अप्रशस्ते इति-श्मे पूर्वोक्ते हे ध्याने श्रातरौ / पुरन्ते मुःखेन कष्टेनान्तोऽजावो ययोस्ते पुरन्ते / चिरसंस्तुते चिरंतनोऽनादिवान् संस्तुतो जीवानां परिचयोऽस्ति यान्यां ते चिरसंस्तुते / अप्रशस्ते मसीमसे / प्रयत्नेन परिहृत्य / तु पुनः कृतान्यासो जावनादिन्तिः कृतो विहितोऽन्यासो ध्यानस्य पुनः पुनः सेवनं येन ईदृशः पुमान् / प्रशस्तमुत्तमं धर्म्य ध्यानं चित्तस्यैकाम्यं / श्रारोढुं प्राप्तुं / अर्हति योग्यो भवतीत्यर्थः॥ 10 // अथ श्लोकघयेन प्रशस्तध्यानस्यैव प्रकरणमाह