SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ थध्यात्म सारः सटीका // 246 // -SCREMACARRRRRIAGRAM र्शितनिम्नोन्नतप्रदेश निर्माणवत् / तेषां प्रोक्तलक्षणवतां / कृतधियां निपुणपंडितानां / इतोऽस्माद्न्यात् / महानतिप्रौढः। सप्तमःप्रवं उत्सव आनन्दमहः / अस्तु जवत्वित्यर्थः॥५१॥ अस्मात्तेषां कुतो नानन्द श्त्याहपूर्णाध्यात्मपदार्थसार्थघटना चेतश्चमत्कारिणी मोहबन्नदृशां नवेत्तनुधियां नो पंमितानामिव / काकुव्याकुलकामगर्वगहनप्रोदामवाक्चातुरी कामिन्याःप्रसनं प्रमोदयति न ग्राम्यान् विदग्धानिव 55 है पूर्णेति-पूर्णाध्यात्मपदार्थसार्थघटना पूर्णाऽन्यूनाऽध्यात्मरूपा आत्मनो ब्रह्मस्वरूपाश्रिता इति यावत् ये पदार्था ना. वास्तेषां सार्थाः समूहास्तैस्तन्मयी वा या घटना ग्रन्थरचना सा। पंमितानामिव सूक्ष्मजावविदिषामिव / मोहबन्नदृशां मोहोदयेनाबादितविवेकनयनानां / तनुधियां स्वरूपबुद्धिधनानां / चेतश्चमत्कारिणी मनसः प्रमोदाश्चर्योत्पादकारिणी। नो नैव / नवेजायते / दृष्टान्तमाह-यथा कामिन्याः सुरूपा यौवनवती कामिनी स्त्री तस्याः काकुव्याकुलकामगर्वगहनप्रोदामवाक्चातुरी काकुर्हास्यविनोदान्यार्थवक्रोक्त्यादिस्तया व्याकुला व्याप्ता, सा चासौ कामगर्वेण काममदेन // 46 // गहना संकीर्णा च, सा चासौ प्रोद्दामाऽतिप्रबला च, एतादृशी या वाक्चातुरी वचनविलासकला। विदग्धानिव कामकलासु विचक्षणजनानिव / ग्राम्यान् ग्रामवासिपशुपायान् / प्रसन्नमतिशयेन स्वरूपधीबलाघा / न नैव / प्रमोदयति | प्राप्तप्रदर्षान् करोतीत्यर्थः॥ 5 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy