Page #1
--------------------------------------------------------------------------
________________ मालामधयाविषयू गल्याङ्क 27 द्दिबिधि हिजिछेइ दसकालियसुत्तं सिरिभशाहसमिविपक्षमा निजुतीए सिस्विरमा मिसाहक्मानचिनिअगाविषयसिहौरदिवाइयाए अपणोए या संजुर्ग लंशोधका सम्पादकमा शुनिपुण्यविजयः bhAkRanya परिषद
Page #2
--------------------------------------------------------------------------
________________ मायालयावरणासन -gopropeacef 3- प्राकृतग्रन्थपरिषद् ग्रन्थाङ्क 17 प्रधान सम्पादक डओं. पी. एल. वैद्य डओं. एच. सी. भायाणी सिरिसेजंभवथेरविरइयं दसकालियसुत्तं सरिभहबाहुसामिविरइयाए निज्जुत्तीए सिरिवैरसामिसाहुब्भवसिरिभगत्थियसिंहथेरविरैयाए चुण्णीए य संजुयं संशोधकः सम्पादकश्च मुनिपुण्यविजयः जिनागमरहस्यवेदिजैनाचार्यश्रीमद्विजयानन्दसूरिवर (प्रसिद्धनाम-आत्मारामजीमहाराज) शिष्यरत्न-प्राचीनजैनभाण्डागारोद्धारकपवर्तकश्रीमत्कान्तिविजयान्तेवासिनां श्रीजैन आत्मानन्दग्रन्थमालासम्पादकानां मुनिप्रवरश्रीचतुरविजयानां विनेयः 04 पोग्रातेगो-*-*-*-गो -0080*न प्राकृत ग्रन्थ परिषद् वाराणसी-5 : अहमदाबाद-9 विक्रमसंवत् 2029 वीरसंवत् 2499 इस्वीसन् 1973 ctor nI -*-*-* *-*-*--* -* -*-* -*-*-*-*-*-ordialock -hot-- the O Jain Education Interational
Page #3
--------------------------------------------------------------------------
________________ प्रकाशक: दलसुख मालवणिया, सेक्रेटरी, प्राकृत टेक्स्ट सोसायटी, ला. द. भारतीय संस्कृति विद्यामन्दिर, अहमदाबाद-9 मूल्य रु. 30-00 मुद्रक: फओण्र्म 1 से 25, निर्णयसागर प्रेस, बंबई शेष भाग, वि. पु. भागवत, मौज प्रिंटिंग ब्यूरो, खटाववाडी, बंबई 4
Page #4
--------------------------------------------------------------------------
________________ सिरिसेजंभवथेरविरइयं सचुणियं दसकालियसुत्तं
Page #5
--------------------------------------------------------------------------
________________ www.ainelibrary.org
Page #6
--------------------------------------------------------------------------
________________ // णमो त्यु णं महैमहावीरवद्धमाणसामिस्स ॥ सिरिसेजंभवथेरविरइयं दसकालियसुत्तं । सिरिभद्दबाहुसामिविरइयाए णिज्जुत्तीए सिरिवैरसामिसाहुन्भवसिरिअगत्थियसिंहथेरविरैयाए चुण्णीए य विभूसिय्ण्। [पढमं दुमपुफियज्झयणं] ॥ OM नमः श्रुतदेवतायै ॥ अरहंत-सिद्ध-विदु-वायणारिए णमिय सव्वसाधू य । दसकालियत्थमुवणीयमंगला सुणह निविग्धं ॥ 1 ॥ दसकालियत्थवित्थरवक्खाणाहिगारोऽयं । तस्स इमं पढमं सिलोगसुत्तं 1. धम्मो मंगलमुक्कटुं, अहिंसा संजमो तवो । देवा वि तं णमंसंति, जस्स धम्मे सदा मणो ॥ 1 ॥ 1. धम्मो मंगलमुकदंति । एयस्स अत्थवित्थारणावकासे भण्णति-सव्वण्णुप्पणीयं संसारनित्थरणसमत्थं सत्थमिमं ति परमं निस्सेयसं । 'बहुविग्याणि पुण nisseyasANI'ti विग्धोवसमणत्थमज्झत्थकाला बहुविहा 1मती apaa0॥ Jain Education Interational
Page #7
--------------------------------------------------------------------------
________________ * पदम * * णिड- जोगा उद्देस-कालादिविहयो य कीरति । वक्खाणकाले पुण सविसेसमुण्णीयंति ति गुरवो सुहणिसेज्जोवगया पौत्ततिचु- विहिवित्थरे सुस्सूसाभिमुहे सिस्से आमंतेऊण भणंति-सोम्ममुहा ! मंगलादीणि सत्थाणि मंगलमज्झाणि मंगला--- णिजुयं 10 वसाणाणि । सव्वसत्थसामण्णो धम्मोऽयमिति बहुवयणनिद्देसो । मंगलपरिग्गहिया य सिस्सा अवग्गहेहा-'वाय प्फियदसका- धारणासमत्था सत्थाणं पारगा भवंति, ताणि य सत्थाणि लोगे विरायंति वित्थारं च गच्छंति, तम्हा आदि ज्झयणं लियसुत्तंमज्झाऽवसाणेसु मंगलारंभो । इदाणि य "तिण्ह वि जो जस्स उवयोगो" [ ] तं विसेसिजति-आदिमंगलेण आरंभप्पभितिं णिव्विसाया सत्थं पडिवजति, मज्झमंगलेण अव्वासंगेण पारं गच्छंति, अव्सान्न्॥1॥ * मंगलेण सिस्स-पसिस्ससंताणे पंडिवाएंति । इमं पुण सत्थं संसारविच्छेयकर ति सव्वमेव मंगलं तहा वि विसेसो 15 दरिसिजति-आदिमंगलमिह "धम्मो मंगलमुक्कटुं" [bha0 1 gA0 1 ], धारेति संसारे पडमाणमिति धम्मो , एतं च 15 परमं समस्सासकारणं ति मंगलं । मज्झे धम्मत्थकामपढमसुत्तं-"णाण-दंसण-संपण्णं, संजमे य तवे रयं" [a0 6 gA0], एवं सो चेव धम्मो विसेसिज्जति, यथा-"सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः" [तत्त्वा0 a0 1.1] इति । अवसाणे आदि-मज्झदिह्रविसेसियस्स फलं दरिसिज्जति-"छिंदित्तु जाती-मरणस्स बंधणं, उवेति भिक्खू अपुणाकागमं गति" [a0 10 gA0 21], एवं सफलं सकलं सत्थं ति सफलमज्झयणादिपरिस्सममंते णिदरिसंतेण भणितं भग|वता । तं पुण मंगलं चउव्विहं णामादि आवस्सगादिअणुक्कमेण परुवेतव्वं । समाणसत्थभणियस्स भवति आदिगहणेण अणुकरिसणं, जहा-"भूवादयो धातवः" [pA0 1. 3.1] / भणितं च-"आवस्सगस्स दसकालियस्स तह उत्तरज्झमायारे । " [Ava0 ni0 gA084] / तत्थ भावमंगलं पंचणमोकारो, अहवा "वीरं कासवगोत्त" [ ] सव्वाणि वा थुतिवयणाणि । अहवा भावमंगलं गंदी, सा तहेव चउव्विहा, तत्थ वि भावणंदी पंचविहं नान्न्ण्॥ 1 आरम्भात् प्रभृति निर्विषादाः ॥ 2 अव्यासङ्गेन ॥ 3 प्रतिवाचयन्ति ॥ 4 परिश्रमम् अन्ते निदर्शयता ॥ 5देग्स्समझते मूलादर्शे ॥ 6 प्ररूपयितव्यम् ॥ 7 अनुकर्षणम् ॥
Page #8
--------------------------------------------------------------------------
________________ तं सवित्थरोदाहरणं पसंगेण परूवेउं णिर्यमिज्जति - इहं सुयनाणेणं अहिगारो, जम्हा सुयनाणस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य । वक्खाणाहिगारोऽयमिति भण्णति - उद्दिट्ठ- समुद्दिट्ठ- अणुण्णातस्स अणुयोगो भवति । तेण अहिगारो । सो चउव्विहो, तं जहा - चरणकरणाणुओगो सो य कालियसुयादि 1 धम्माणुओगो इसि भासियादि 2 गणियाणुओगो सूरपण्णत्तियादि 3 दवियाणुओगो दिट्टिवादो 4 / स एव समासओ दुविहो - हत्ताणुओगो अपुहत्ताणुओगो य । जं ऐक्कतरम्मि पट्ठविते चत्तारि वि भासिज्जंति एतं अपुहत्तं तं पुण भट्टारेंगाओ जाव अज्जवैरा । ततो आरेण पुहत्तं जत्थ पत्तेयं पभासिज्जति । भासणाविहिपुहत्तकरणं अज्जरक्खिय-pU~sa मित्ततिक। विंझादि विसेसित्ता भण्णति । इहं चरणकरणाणुओगेण अधिकारो । सो इमेहिं अणुओगद्दारहिं अणुगंतव्वो । taM0 निक्खेवेगट्ठ 1-2 णिरुत्त 3 विहि 4 पवित्तीय 5 केण वा 6 कस्स 7 / तार 8 भय 9 लक्खण 10 तदरिह 19 परिसा य 12 सुतत्थो ॥ 1 ॥ [ कल्पभाव्ये gA0 149 पत्र 46 ] एत्थ जं "केण वा कस्स" त्ति एतेण पसंगेण कप्पे जहोववण्णियगुणेण आयरिएण सव्वस्स सुयनाणस्स । भाणियो अणुओगो विहित्तपमुहभूयं ति, विसेसेण दसकालियस्स, इमं पुण पट्टवणं पडुच्च तस्स पत्थु । जदि दसकालियरस अणुओगो दसकालियं णं किं अंग अंगाई ? सुयक्खंधो सुयक्खंधा ? अज्झयणं अज्झयणा ? उद्देसो । उद्देसा ? दसकालियं णं नो अंगं नो अंगाई, सुयक्खंधो णो सुयक्खंधा, णो अज्झयणं अज्झयणा, नो उद्देसो उद्देसा ॥ दसकालियमिति संखाणेण कालेण य निद्देसो, तम्हा दस णिक्खिविस्सामि, कालं णिक्खिविस्सामि, सुयं निक्खिविस्सामि, खंधं णिक्खिविस्सामि, अज्झयणं निक्खिविस्सामि, उद्देसं निक्खिविस्सामि । तत्थ पढमदारं दस, ते पुण ऐक्कादिसंकलणाते निप्फज्जंति, तम्हा एक्कस्स निक्खेवो कातव्वो ततो दसहं । एक्कस्स दारगाधा 1 नियम्यते ॥ 2 पृथक्त्वानुयोगः अपृथक्त्वानुयोगश्च ॥ 3 एकतरस्मिन् प्रस्थापिते ॥ 4 भट्टारकः - भगवान् महावीरः । 5 अर्वाग्- अनन्तरम् ॥ 6 भाषणाविधिपृथक्त्वकरणं आर्यरक्षित - पुष्यमित्रत्रिक विन्ध्यादीन् ॥ 7 दुर्बलिकापुष्यमित्र 1 घृतपुष्यमित्र 2 वस्त्रपुष्यमित्र 3 इति पुष्यमित्रत्रिकम् ॥ 8 विधिसूत्रप्रमुखभूतमिति ॥ 9 इमां पुनः प्रस्थापनां प्रारम्भं प्रतीत्य ॥ 10 निक्षेप्स्यामि ॥ 11 उद्देसो मूलादर्शे ॥ 12 एकादिसङ्कलनया ॥
Page #9
--------------------------------------------------------------------------
________________ frofiaoffeoffrofiro ticu * णामं ठवणा दविए माउयपद संगहेक्कए चेव । पढम पज्जव भावे य तहा सत्तेए एक्कका होति ॥ 1 ॥ णिजुयं णाम-ठवणातो जहा आवस्सए । दव्वेक्कगं जहा एकं दव्वं सचित्तमचित्तं मीसं वा । सञ्चित्तं जहा एक्को । * फियदसका- | मणूसो, अचित्तं जहा कैरिसावणो, मीसं जहा पुरिसो वत्था-'ऽभरणभूसितो । मातुयपदेक्वगं तं जहा-उप्पण्णे ज्झयणं लियसुत्तं ति वा भूते ति वा विगते ति वा, एते दिढिवाते मातुयाप्दा। अहवा इमे माउयापदा-a आ एवमादि । | संगहेक्कगं जहा दव्वं पदत्थमुद्दिस्स एक्को सालिकणो साली भण्णति, जातिं तु पदत्थमुद्दिस्स बहवो सालयो साली ॥ 2 ॥ | भण्णति, जहा निष्फण्णा साली, ण य एक्कम्मि कणे निप्फण्णे निप्फण्णं भवति । तं संगहेक्कगं दुविहं-आदिट्ठ मणादिद्वं च । आदिटुं नाम विसेसितं, अणादिट्ठ अविसेसियं । अणादिहें जहा साली, आदिह~ कलमो । पजवेक्ककं पि 25] दुविहं-आदिट्ठमणादिटुं च । पज्जादो गुणादिपरिणदी । तत्थ अणादिटुं गुणे ति, Ai8 वण्णादि । भावेककमवि । अणादिट्ठमादि[हूं च] / अणादिद्वं भावो, आदिटुं ओदइओ [o]वसमिओ खइओ खओवसमिओ पारिणामितो । ओदतियभावेक्ककं दुविहं -- आदिट्ठमणादिद्वं च । अणादिटुं ओदयिओ भावो, आदिटुं पसत्थमप्पसत्थं च । पसत्थं तित्थगरणामोदयादि, अप्पसत्थं कोधोदयादि । ओवसमियस्स खइयस्स य अणादिवा-'ऽदिट्ठभेदो सामण्णविसेसस्स । अभावे न संभवति । केति खयोवसमियं एवं चेव इच्छंति, तं ण भवति, जेण सम्मदिट्ठीण मिच्छदिट्ठीण य । 1देग्का भणिया वृद्धविवरणे ॥ 2 कार्षापणः ॥ 3 मातृकापदैककम् ॥ 4 भूतशब्दोऽत्र सद्भतार्थवाचकः, ध्रुव इति योऽर्थः । धुवे ति वा इति वृद्धविवरणे पात्थ्ः॥ 5 दृष्टिवादसत्कमातृकापदपरिचयार्थ समवायाङ्गसूत्रे 46 सूत्रं द्रष्टव्यम् पत्र 69 ॥ 6 आदिष्टं अनादिष्टं च ॥ 7 केचित् ॥ 8 "इयाणि उपसमिय-खइय-खओवसमिया-ते तिण्णि वि भावेकगा णियच्छणस्स (णिच्छयणयस्स) पसत्था चेव, एतेसिं अपसत्थो पडिवक्खो णत्थि । कम्हा? जम्हा मिच्छद्दिट्ठीणं केइ कम्मंसा खीणा केई उवसंता, खओवसमेण य कम्माण बुद्धिपाड- अल् ॥ 2 ॥ वादिणो गुणा संता वि तेसिं विवरीयगाहित्तणेणं उम्मत्तवयणभिव अप्पमाणं चेव, तम्हा उपसमिय-खयिय-खओवसमियभावा सम्मबिडियो चेव लभंति" इति वृद्ध्विव्र्न्ने॥ 8-cootootococodoot
Page #10
--------------------------------------------------------------------------
________________ खयोवसमलद्धीओ बहुहा संभवति, तम्हा दुविहत्तणं चेव । पारिणामिओ - अणादि [ट्ठाऽऽदिट्ठ ] पारिणामियभावेक्ककं सामण्ण-विसेसभेदेण तव । जं आदिहं तं सादियपारिणामियं अणादियपारिणामियं च । तत्थ सादियपारिणामिय। ऐक्ककं कसायपरिणयो जीवो कसायो, अणादियपारिणामियएक्ककं जीवो जीवभावपरिणयो सैता एवमादि । इह कयरेण एण्क्केण अहिकारो ?, सव्वण्णुभासिए का एक्कीयमयविचारणा ? तहा वि वक्खाणभेदपद5 रिसणत्थं कित्तिनिमित्तं गुरूणं भण्णति - भद्दियायरिओवएसेणं भिन्नरूवा एक्कका दससदेण संगिहीया भवंति [[त्ति ] संगहेक्ककेण अहिकारो, दत्तिलायरिओवरसेण सुयनाणं खयोवसमिए भावे वट्टति त्ति भावेक्कण अहिगारो, उभयमविरुद्धं, भावो एवं विसेसिज्जति ॥ 1 ॥ दुयादिपरूवणावसरे दस परूविज्जंति, एवं सेसं परूवियं भवति, तम्हा दसगनिक्खेवो । सो छव्विहो, तं जहा णामं ठवणा दविए खेत्ते काले तहेव भावे य । एसो खलु क्खेइवो दसगस्स उ छव्विहो होति ॥ 2 ॥ [णामं ठवणा दविए0 गाधा । ] णामदस ठेवण0 दव्व0 खेत्त0 काल0 भाव0 / णाम -ठवणाओ |गताओ । दव्वदस सच्चित्तादि जहा एक्कतो । खेत्तदस आकासपदेसा दस । कालदस "बोला मंदा" 0 जहा तंदुल। वेयालिए [ gA0 31 ] / भावदस एए चैव dasa'jjhayaNA ॥ 2 // काले त्ति दारं तत्थ गाधा 1 भावेक्वेकं मूलादर्शे ॥ 2 पक्कं मूलादर्श ॥ 3 सदा ॥ 4 एक्केकेण मूलादर्शे ॥ 5 "बाला 1 मंदा 2 किड्डा 3 बला य 4 पन्ना य 5 हायणी चेव 6 / पब्भार 7 मम्मुही 8 सायणी य 9 दसमा उ कालदसा 10 ॥ " इति पूर्णगाथा । दशवैकालिकसूत्रनिर्युक्तया - दशैंषु तन्दुलचैतालिके च "बाला किड्डा मंदा" इति पाठ उपलभ्यते, श्रीहरिभद्रसूरिचरणैरेनमेव पाठमनुसृत्य व्याख्यातमस्ति । किञ्च - चूर्णिकृद् वृद्धविवरणकृत्सम्मतः "बाला मंदा किड्डा" इति पाठस्तु नोपलभ्यते कचिदपि ॥
Page #11
--------------------------------------------------------------------------
________________ णिजः पढम OM दब्वे अद्ध अहाउय उवक्कमे देस कालकाले y। ___ तह य पमाणे वण्णे भावे पगयं तु भावेणं ॥ 3 ॥ णिजुयं प्फियदसकाएसा सव्वा गाहा विभासियव्वा जहा सामाइयनिजत्तीए [gA0 660 हा. vR0 पत्र 257-1 चूर्णि bhA0 ज्झयण लियसुत्तं ॥ पत्र 340 ] तहा इहं पि । दिवस[प]माणकालेणाहिगारो, तत्थ वि ततियपोरुसीए पत्थुयं ति तीए अहिगारो ॥ 3 ॥ ॥ 3 ॥ ___ दस कालो य त्ति वणियं । उभयपदनिष्फण्णं नाम दसकालियं । तत्थ कालादागयं विसेसिज्जति-| चोद्दसपुब्विकालातो भगवतो वा पंचमातो पुरिसजुगातो, "तत आगतः" [पाणि0 4. 3. 74 ] इति ठप्रत्ययः, कालं वा सव्वपज्जाएहिं परिहीयमाणमभिक्ख कयं एत्थ "अधिकृत्य कृते ग्रन्थे" [पाणि0 4. 3.87 ] स एव ठप्रत्ययः, तस्य ॥ इयआदेशः, दशकं अज्झयणाणं कालियं निरुत्तेण विहिणा ककारलोपे कृते दसकालियं । अहवा वेकालियं मंगलत्थं पुव्वण्हे सत्थारंभो भवति, भगवया पुण अजसेजंभवेणं कहमवि अवरहकाले उवयोगो कतो, कालातिवायविग्ध॥ परिहारिणा य निज्जूढमेव, अतो विगते काले विकाले दसकमज्झयणाण कतमिति दसवेकालियं । चउपोरिसितो. | सज्झायकालो तम्मि विगते वि पैढिज्जतीति विगयकालियं दसवेकालियं । दसमं वा वेतालियोपजातिवृत्तेहिं णिय25 मितमज्झयणमिति दसवेतालियं । इदाणिं सुयक्खंध-'ज्झयणुदेसा सविसेसमणुयोगद्दारविहिणा भाणियव्वा । किंच-25 अवरहकाले णिज्जूढं ति निज्जूहणं भणियं, दसनिक्खेवेण परिमाणमवि, तह वि कत्तारं हेउमागमसुद्धिमज्झयणपरिमाणणियम[मत्थाणुपुविनियमं च संकलितेहिं भण्णति ॥ 3 ॥ .1 परिहीयमाणममीक्ष्य कृतम् ॥ 2 कालातिपातविघ्नपरिहारिणा च नियूडमेव ॥ 3 पठ्यत इति ॥ 4 अपराह्नकाले नियूढमिति niya'haNam ॥ 5 स्न्ग्क्ल्य्द्भिः॥
Page #12
--------------------------------------------------------------------------
________________ जेण व जं व पडुच्चा जत्तो जावंति जह य ते त्थ्विया। सो तं च तओ ताणि य तहा य कमसो कहेयव्वं ॥ 4 ॥ जेण व जं व पडुच्चा0 गाधा । जेणं ति कत्ता निद्दिट्ठो, गोरवट्ठावणनिमित्तं सिस्साणं, 'महापुरिसेणं भणियं' ति आयरेण सत्थं पदंति । वद्धमाणसामिस्स सामायियकमेण निग्गमे भणिये, तयणु गणहराणं सुधम्मसामि-जंबुणाम|प्पभवाण य । पभवस्स कयाइ चिंता जाया-को अव्वोच्छित्तिसमत्थो गणहरो होजा ? / सगणे कओवओगो । अपेच्छमाणो संघे य घरत्येसु उवओगो कतो । उवउत्तो पासति रायगिहे सेज्जंभवं बंभणं जण्णे दिक्खियं, 'eseva'tthu' ति अवधारए । रायगिहं गंतुं संघाडगं वावारेति-अज्जो ! जण्णवाडं भिक्खडाए गंतुं धैम्मलाभेह, तत्थ तुमे अतिच्छाविजिहिह ताहे भणेजह "अहो ! तत्तं न ज्ञायते" / तेहिं जहासंदिट्ठमणट्टियं । तेण । सेजंभवेण दारमूलट्ठिएणं सौं चिंतियं-एते उवसंता तवस्सिणो असंतं न वयंतीति । अज्झावगमुवगंतुं भणति-किं तत्त्वम् ? / सो भणति-वेदास्तत्त्वम् । तेण असिं कड्डिऊण भणियं-कहय, सीसं ते छिंदामि जति ण कहेसि । उवज्झाएण भणियं- "एयं परं सीसच्छेदे कहेतव्वं" ति एस पुण्णो समयो तं कधेमि-आरुहंतो । धम्मो तत्त्वम्, जेण एयस्स जूवस्स हेट्ठा रयणमयी अरहंतपडिमा वेदमंतेहिं धुव्वति । ताहे सो उवज्झायस्स पाएसु पडिउं जन्नोवक्खेवं च से दातुं निग्गतो ते साधुणो गवेसंतो [गओ] आयरियसगासं । गुरवो साधू य वंदित्ता 1 जावतिय vI0 / एनं पाठभेदमनुसृत्यैव वृद्धविवरणे व्याख्यानं व्र्त्ते। तथाहि - "जेण निज्जूढं सो भाणितव्यो 1 ज वा पडुच्च निज्जूढे 2 [जत्तो वा णिज्जूढाणि 3 ] जै वा णिज्जूढाणि 4 जाए वा परिवाडीए अजायणाणि ठवियाणि 5, पंच कारणाणि भाणियव्वाणि । " इति ॥ 2 अव्यवच्छित्तिसमर्थः ॥ 3 गृहस्थेषु ॥ 4 एस va'tthu मूलार्शे । एष एवास्तु इति अवधारयति ॥ 5 धर्मलाभयत । / 6 अतिक्रामयिष्यथ ॥ 7 स्तूयते ॥ 8 यज्ञोपक्षेपम् ॥
Page #13
--------------------------------------------------------------------------
________________ णिज्जु- तिचुणिजुयं ॥ दसका ॥ 4 ॥ मणति-को धम्मो ? / आयरिया उवयुत्ता- 'इमो सो' त्ति णातो । साहुधम्मे कहिते पव्वतितो, अणुक्कमेण चोदसपुव्वी जातो। जेण व एतं गतं । जदा पव्वैतो तदा से भज्जा गम्भिणी, तं दटुं लोगो सयणो य परितप्पति - तरुणी अपुत्ता य, किंचि । वा ते पोट्टे ?-त्ति पुच्छंति । सा भणति-मणाग लक्खेमि । समते दारतो जातो । गते बारसाहे सयणेण नाम कतंजम्हा पुच्छिते ते 'मणागं' ति भणियं तम्हा म्न्न्गो। अट्ठवरिसितो जातो मायरिं भणति-को मम पिता? / सा भणति-सेयपडतो प्व्वितो। सो णासित्ता पिउपासं प्त्त्त्तितो। तदा आयरिया चंपाए विहरति । सो चंपं ग्तो। गुरूहि सण्णाभूमिं निग्गतेहिं दिह्रो । वंदिता य तेणं । दिढे गुरूण सिणेहो जातो, तस्स वि दारगस्स । A~bhaTTho - ॥ गुरूहिं-भो दारग! कतो आगम्मति ? / सो भ्न्न्ति-राय्गिहाओ। तत्थ तुमं कस्स पुत्तो णत्तुओ वा? ॥T भणति-सेजंभवो बंभणो तस्स अहं putto, so pvvtito| तेहिं भणियं-तुमं किं आगतो? / भणति-पव्वैस्सं, तं ता तुब्भे जाणही । ते भणंति-जाणामो । आह-सो कहिं ? / ते भणंति-सो मम मित्तो सरीरभूतो, पव्वयाहि मम मूले, तं पि पेक्खिहिसि । तेण भणियं-एवं हौ । पव्वावितो य । आयरिया आगंतु पडिस्सए इरियापडिक्कंता आलोएंति-सइच्चित्तो पडुपण्णो अजो सो (अजेसो) पव्वावितो । गुरवो उवउत्ता-एयस्स किं आउं? / णायंछम्मासा । अद्धितीकया चिंतेंति-इमस्स थोवं आउं, आयाराती गंथा समुद्दभूया आयतजोगा य, एस तबस्सी अणायसिद्धंतपरमत्थो कालं करेहिति, किं कायव्वं 1 / चिंतियं च णेहिं-चरिमो चोद्दसपुव्वी अवस्सं निज्जूहति, ॥ 4 ॥ 1 समये दारको जातः ॥ 2 अष्टबार्षिको जातः मातरं भणति ॥ 3 श्वेतपटः प्र्व्र्जित्ः। स नंष्ट्वा पितृपार्श्व प्रस्थितः ॥ 4 आभास्सित्ः॥ 5 सचित्तः पटुप्रज्ञ आर्यः स (अद्यैषः) प्रवाजितः ॥ 6 अधृतीकृत्ः॥ 7"तं चोद्दसपुवी कहिं पि कारणे समुप्पण्णे णिज्जूहै, दसपुव्वी पुण अपच्छिमो अवस्समेव णिज्जूहै, मम पि इमं कारणं समुप्पण्णं तो अहमवि णितहामि" इति वृद्धविवरणे हारिभद्रीवृत्ती c॥ Jain Education international
Page #14
--------------------------------------------------------------------------
________________ चोदस(दस)पुवी वि कारणे, मम वि इमं कारणं-एयस्स अणुग्गहो तो निज्जूहामि । तहेव आढत्ता निज्जूहिउं । *ते वि दस वि अज्झयणा निज्जूहिज्जंता विकाले निज्जूढा थेवावसेसे दिवसे तेण दसवेकालियं ति ॥ 4 ॥ जं व पडुच्च [त्ति] गतं । जत्तो त्ति दारं, एत्थ निजुत्तिगाधाओ आयप्पवायपुव्वा णिज्जूढा होइ ध्म्म्प्न्न्न्न्त्ती। कम्मप्पवायपुव्वा पिंडस्स तु एसणा तिविधा ॥ 5 ॥ सच्चप्पवातपुव्वा णिज्जूढा होति वक्कसुद्धी u। अवसेसा णिज्जूढा णवमस्स उ ततियवत्थूतो ॥ 6 ॥ बितिओ वि य आदेसो गणिपिडगातो दुवाल्स्ण्गातो। एयं किर णिज्जूढं मणगस्स अन्नुग्घ्त्त्त्ताए॥7॥ आयप्पवायपुव्वा0 गाहा । सच्चप्पवात । बितिओ वि य आदेसो । आयप्पवायपुवातो धम्मपण्णत्ती निज्जूढा, सा पुण छ्जीव्न्निया। कम्मप्पवायपुवाओ पिंडेसणा । आह चोदगोकम्मप्पवायपुव्वे कम्मे वणिजमाणे को अवसरो पिंडेसणाए ? / गुरवो आणवेंति-असुद्धपिंडपरिभोगो कारणं कम्मबंधस्स, एस अवकासो । भणियं च पण्णत्तीए- "आहाकम्मं णं भंते ! भुंजमाणे कति कम्म0" [[भग0 za0 : u0 9 sU0 79] सुत्तालावओ विभासितव्वो ॥ 5 ॥ सच्चपवायाओ वक्कसुद्धी । अवसेसा अज्झयणा पञ्चक्खाणस्स ततियवत्थूतो ॥ 6 ॥ बितियादेसो बारसंगातो जं जतो अणुरूवं ॥ 7 ॥ द.kA02 .
Page #15
--------------------------------------------------------------------------
________________ णिज पढम तिचु- णिजुयं दसकालियसुत्तं फियज्झयणं ॥ 5 ॥ जत्तो ति गतं । जावन्ति दारं, तं निदिसति-दुमपुफियादीणि सभिक्खुकावसाणाणि दस रतिवक्कचूलियातो चूलत्तरचूलातो ॥ जावंति गतं । जह ठविय ति दारं, एत्थ इमाओ निज्जुत्तिगाहाओ पढमे धम्मपसंसा सो य इहेव जिणसासणम्मि त्ति 1 / वितिए धितीए सक्का काउं जे एस धम्मो त्ति 2 ॥ 8 ॥ ततिए आयारकहा उखडिया 3 आय्स्ण्ज्मोवातो। तह जीवसंजमो वि य होति चउत्थम्मि अज्झयणे 4 ॥ 9 ॥ भिक्खविसोधी तव-संजमस्स गुणकारिया तु पंचमए 5 / छठे आयारकहा महती जोग्गा महयणस्स 6 ॥ 10 ॥ वयणविभत्ती पुण सत्तमम्मि 7 पणिहाणमट्ठमे भणियं 8 / णवमे विणओ9दसमे समाणियं एस भिक्खु त्ति 10 ॥ 11 ॥ दो अज्झयणा चूलिय विसीययंते थिरीकरणमेगं 1 / बितिए विवित्तचरिया असीयणगुणातिरेगफला 2 ॥ 12 ॥ पढमे ध्म्म्प्स्ण्सा। पंच वि संहियाणुक्कमेण उच्चारेत्ता अणुपुव्वेणं अत्थो विवरिजति-णवधम्मस्स असम्मोहत्थं पढमज्झयणे धम्मो पसंसिज्जति, सो य इहेव जिणसासणे एयं णियमिजति 1 / बितिए पहाणं एवं धम्मकारणं ति घितिपरूवणं, कधं ? "जस्स धिती तस्स तवो." [ ]2 ॥ 8 ॥ 1देग्णायरे vI0 ॥ 2 "जस्स धिती तस्स तबो जस्स तवो तस्स सोग्गई सुलहा । जे अधितिमंतपुरिसा तवो वि खलु दुल्लहो तेसिं ॥ " | इति पूर्णा गाथा वृद्धविवरणे ॥
Page #16
--------------------------------------------------------------------------
________________ आयारे fdhati करण त्ति ततियज्झयणं खुड्डियायारो भणितो 3 / आयारो पुण छक्कायदया पंच महव्वयाणि [त्ति ] खुड्डियायाराणंतरं धम्मपण्णत्ती 4 ॥ 9 ॥ तद धम्मेधितिमतो आयारट्ठियस्स छक्कायदयापरस्स णासरीरो धम्मो भवति, पहाणं च सरीरधारणं पिंडो त्ति पिंडेसणावसरो । अहवा छज्जीवणियाए पंच महव्वया भणिता ते मूलगुणा, उत्तरगुणा पिंडेसणा, कहा~ ? "पिंडस्स जा विसोधी 0" [ व्यव0 bhA0 u0 3 gA0 289] अतो छज्जीवणिकायाऽणंतरं पिंडेसणा । छज्जीवणितोवदिट्ठसव्वमहव्वयसंरक्खणं ति वा तदणंतरं पिंडेसणा-पाणातिवातरक्खणं ताव "उदओलेण हत्थेणं दव्वीए भायणे0 " [a0 5 0 1 gA0 33 ] एवमादि, मुसावादे "तवतेणे वतितेणे" [a0 5 u0 2 gA0 44 ], [अदिण्णादाणे ] " कवाडं णो पणोलेज्जा ओग्गहं से अजातिया । " [a0 5 u0 1 gA0 18 ], मेहुणे "ण चरेज्ज वेससामंते" [a0 5 0 1 gA0 9 ], पंचमे " अमुच्छितो भोयणम्मी" [a0 5 u02 gA0 25 ] मुच्छा परिग्गहो सो निवारिज्जति 5 / छट्टे आयारकहा पुव्वेण अभिसंबज्झते - गोयरग्गगयमणेसणं पडिसेहितो कोति आयारं पुच्छेज्जा तत्थ "गोयरग्ग। पविट्ठो उ न निसीएज्ज कत्थति । कथं वा ण पबंधेज्ज" [a0 502 gA0 8] त्तिण कहेति, भणति तु - जति ऐ गुरुसगासं एह ते सविसेसं कहयंति, ततो जायकौहल्ला एंति "रायाणो रायमचा ya0" [a0 6 gA0 2] सिलोगो 6 ॥ 10 ॥ तदणु सव्वदोस परिसुद्धं गुरवो वयंति वक्कमिति वक्कसुद्धीए अवसरो 7 / आयारपणिहीसंबंधो15 गुरवो अक्खेवणादिकहाकुसला 'आयारहरणीयो य लोगो' त्ति रायातीए आमंतेउं भणति - सोम्ममुहा ! "आयारपणिहिं लद्धुं 0 " [a0 8gA0 1] सिलोगो 8 / णवमज्झयणसंबंधो - तेसिं कोति सवणाणंतरमायारं पडिवज्जेज्जा तस्स गुरुसमाराहणत्थमुपदिसति विणयसमाहिं, अवि य - "विणतो सासणे मूलं0" [ Ava0 ni0 gA0 1228 ] 9 / सभिक्खुयं न केवलमणंतरेण णवहिं वि अज्झयणेहिं अभिसंबज्झति, कहं ? जो धम्मे
Page #17
--------------------------------------------------------------------------
________________ off0080018 णिज- धितिसंपण्णो आयारत्यो छक्कायदयावरो एसणासुद्धभोगी आयारकहणसमत्थो विचारियविसुद्धवको आयारे पणिहितो त्तिचु- ॥20। विणयसमाहियप्पा स भिक्खु त्ति सभिक्खुयं 10 ॥ 11 ॥ ण्णिजयं सेसत्थसंगहत्थं मौडमणित्थाणीयाणि दो चूलज्झयणाणि । रतिवक्कचूलिया-जम्मि ठितो भिक्खू भवति दसका- | एस आयारसमुदओ धम्मो, धम्मट्ठिओ विसायं काहिति त्ति सीयणे दोसा पढमाए दरिसिया 1 / बितियाए असीयणलियसुत्तं गुणा फलं च सकलस्स धम्मप्पयासस्स "सुरक्खितो सव्वधाण मुच्चति ॥ त्ति बेमि" [cU0 2 gA0 16] 2 // 12 // देसकालियस्सेह (? स्स उ इहं) पिंडत्थो वण्णितो समासेणं । एत्तो एक्केकं पुण अज्झयणं कित्तयिस्सामि ॥ 1 ॥ एयाणि दुमपुस्फियादीणि सभिक्खुयावसाणाणि दस अज्झयणाणि । तत्थ पढमज्झयणं दुमपुफिया, तस्स चत्तारि अणुओगद्दारा । taM0 - उवक्कमे निक्खेवे अणुगमो णयो । तत्थ उवक्कमो जहा आवस्सए, णिक्खेवो |य ओहनिप्फण्णो । नामनिप्फण्णो-दुमपुप्फिय त्ति, दुपयमभिहाणं दुमे त्ति पदं पुप्फे ति पदं । दुमे निज्जुत्तिगाधा णामदुमो ठवणदुमो दव्वदुमो चेव होति भाव्दुमो। एमेव य पुप्फस्स वि चउविहो होति णिक्खेवो ॥ 13 ॥ णामदुमो ठवणदुमो0 / णाम-ठवण-दव्वाणि जहा आवस्सए, णवरं दुमाभिलावेण । जाणगसरीरभवियसरीरतव्वतिरित्ता रुक्खा विगप्पेण भाणितन्वा । भावदुमो दुविहो-आगमतो नोआगमतो य । आगमतो जो 1 धर्मप्रयासस्य इत्यर्थः ॥ 2 दसवेयालियस्स उ इहं पिंडत्थो वृद्धविवरणे । दसकालियस्स एसो पिंडत्थो हाटी. नियुक्ति gA0 25 ॥ 3 वन्नयिस्सामि वृद्धविवरणे ॥ foooooooff
Page #18
--------------------------------------------------------------------------
________________ दुमत्याधिगारजाणतो 'एतेहिं कम्मेहिं दुमेसु उववत्ती' तम्मि नाणे उवुत्तो। नोआगमतो दुमनामा - गोताई कम्माई वेदेतो भाव्दुमो। आह चोदतो-दुमणामा-गोताणि वेदेंतो भवतु भावदुमो, जं पुण तदुवओगेणं भावदुमो तदसमंजसं, जति पुण एवं होजा to aggiviNNANovautto puriso दहण-पयण-पगासणाणं कत्ता होज्जा । गुरवो भणंति-विण्णाणं वेयणा भावो अभिप्पातो ति तुलं, लोगे वि भण्णति-को एयस्स भावो?, अभिप्पाओ त्ति वुत्तं भवति, ण य 5] विन्नाणवतिरित्तो अप्पा, तम्हा भवति दुमविण्णाणोवउत्तो भावदुमो । दव्वदुमेण अधिगारो ॥ 13 ॥ एत्ताहे दुमएगट्ठियाई, जहा इंदस्स मघवं-पुरंदरादीणि, ताणि पुण दुमा ya1 पायवा 2 रुक्खा 3 विडिमी य 4 अगा 5 तरू 6 / कुहा 7 महीरुहा 8 वच्छा9रोवंगा 10 भंजगा वि य 11 ॥ 14 ॥ दुमा य पायवा रुक्खा0 गाहा । भूमीय आगासे य दोसु माया दुमा, अहवा दूः साहा ताओ जेसि, विजंति ते द्रूमा 1 / पा पाणे धातुः रक्खणे वा, पादेहिं पिबंति पालिजंति वा पायवा, पाया-मूला पिज्जति तेसु । तेसु कारणेसु 2 / रुक्खा वृक्षाः, एतस्स अवब्भंसो एस 3 / विडिमाणि जेसिं विजंति ते विडिमी 4 / अगमणाद् अगा 5 / अत्थाहमुदगं तरंति तेहिं तरवो 6 / कुत्ति भूमी तीए धारिजंतीति कुहा 7 / महीए रुहंतीति 1वृद्धविवरणकृता रुक्खा विडिमी अगमा तरू इति पाठभेदानुसारेण विवृतमस्ति । श्रीहरिभद्रपादैः पुनः रुक्खा अगमा विडिमी तरू इति पाठानुसारेण व्याख्यातमस्ति, निर्युक्त्यादर्शेषु तु रुक्खा अगमा विडिमा तरू इति पाठो दृश्यते ॥ 2 रोवगा रुजगा वि य इति वृद्धविवरणकृत्सम्मतः पाठः, दृश्यतां टिप्पणी 5 / रोवगा रंजगा वि य इति हारिभद्रीवृत्ती, नियुक्तिप्रतिष्चयमेव पाठ उपलभ्यते । रोवगा रुंजगा दिय khN0॥3मूला छिज्जंति मूलादर्शे । "पादा-मूला भगति" इति वृद्धविवरणे ॥4"त्ति पुहवी, ख त्ति आगासं, तेसु दोसु वि जहा ठिया तेण रुक्खा; अहवा रुः-पुडवी, तं खायंतीति रुक्खा । विडिमाणि जेण अस्थि तेण विडिमी" इति वृद्ध्विव्र्न्ने॥
Page #19
--------------------------------------------------------------------------
________________ णिञ्जतिचु ण्णिजुयं 15 दसकालियसुत्तं 116 11 20 | महीरुहा 8 | सुतप्रियभवनं वच्छा, पुत्ता इव रक्खिति वच्छा 9 / रुप्पंति रोपणीया वा रोपका 10 / " भजो भंगे" भज्जंतीति भंजका 11 ॥ 14 ॥ दुमेत्ति गतं । पढमं दुमपु पुप्फे ति दारं, तंपि चतुव्विहं जहा दुमो तहेव । देव्वपुष्फेण अधिकारो । ऐगट्टियाणि से पुप्फं फुलं 15 प्फिय। कुसुमं सुमणं एवमादीणि । जहा रुक्खस्स तहा [पुप्फस्स ] सणिरुत्तेसु भणिएसु इदाणिं भिणपयसमसणं समासोज्झयणं एगीभावगमणं सो कीरति - इह छडीतप्पुरिसो, दुमस्स पुप्फं दुमपुष्पं, दुमपुप्फोवमाणपहाणत्थमज्झयणं, गहादिवि। हितः [ pA0 4. 2. 138 ] ठप्रत्ययः, दुमपुष्फियं ॥ तस्स इमे अत्थाहिगारा दुमपुष्कियं च 1 आहारएसणा 2 गोयरे 3 तया 4 उंछे 5 / मेस 6 जलोया 7 सप्पे 8 वण 9 ऋख 10 उसु 11 पुत्त 12 गोलु 13 दए 14 ॥ 15 ॥ दुमपुफियं च आहारएसणा0 गाधा । दुमपुष्कियं ति वा आहारेसने त्ति वा एवं पयविभागो । एतेहिं ओवम्मं ति एते अज्झयणत्था । जहा दुमस्स पुष्फेहिंतो अकयमकारियं भमरो रसं आहारेति, ण य । पुप्फस्स विणासो किलामो वा भवति, एवं सव्वेसणासुद्धं गिहीण पीलं अकरेंतो साधू आहारं गेहति 1 / आहारसण त्ति गवेसण - गहण - घासेसणासु जतितव्वं 2 | 1 "रुत्ति पिथिवी, तीय जायंति त्ति रुजगा" इति वृद्धविवरणे ॥ 2 भावपुदकेण muulaadrsh। "दव्यपुप्फेण अहिगारो" इति वृद्ध विवरणे ॥ 3 " पुप्फा य कुसुमा चेव फुला य पसवा विय्। सुमणा चेव सुहुमा य सुहुमकाइयाणि य ॥ 1 ॥ " इति पुष्पैकार्थिकानि ॥ 4 भिण्णपयपसमणं मूलादर्श ॥ 5 दुमपुष्फिया य आहार सर्वासु निर्मुक्तिप्रतिषु, हरिभद्रपादैरयमेव पाठः खीकृतोऽस्ति ॥ 6 उसु गोल पुत्तुदर इति पाठः सर्वासु निर्युक्ति प्रतिघूपलभ्यते, एनमेत्र पाठमनुसृत्य श्रीहरिभद्राचार्यैर्व्याख्या कृताऽस्ति । | चूर्णि वृद्धविवरणकृत्सम्मतस्तु पाठ उपरि उल्लिखित एव, किञ्च नोपलभ्यतेऽयं पाठः कुत्राप्यादर्श इति ॥ 11911 .
Page #20
--------------------------------------------------------------------------
________________ गोयरे त्ति गहणाविसेसेण दरिसिजति-एगम्मि सेट्ठिकुले वच्छओ केण वि सामिसालप्पमाएण दिवसं है। खुह-पिवासिओ सव्वालंकारविभूसियाए वहूए दिण्णं चारिं पाणियं च पडिच्छति तीसे रूवे अण्णेसु य विसएसु अरत्त-दुट्ठो, एवं साहुणा गोयरगएणं दायगसरीरे अण्णत्थ वा अरत्त- दुटेणं भक्खं घेत्तत्वं 3 / तये त्ति "चत्तारि घुणा पण्णत्ता" ठाणालावगा [स्था0 4 sU0 243 pR0 185-1] भाणितव्वा, तयक्खायी भणामेगे णो सारक्खाती चउभंगो 4, एवामेव चत्तारि भिक्खागा पण्णत्ता 4 / उंछे त्ति तं चउब्विहं, णाम-ठवणातो तहेव, दबुझे उंछवित्ती मोदीण, भावे अण्णाएसणं 5 / मेसे ति जहा मेसो थिमितं पिबति, एवं साहुणा वि दायओ बीयादिसंघट्टणे न डहरप्फरेण वारेयव्वो जही मुज्झति, किंतु उवाएण सणियं 'परिहराहि' ति 6 / जलोय त्ति जलोया वि एमेव, अयं विसेसो-जै वि दायओ पुव्वं केणेति कारणेण पदोसमावण्णो तं पि उवएसवयणेहिं निदोस करेति जहा जलुगा 7 / __ सप्पे त्ति घासेसणाविसेसेणं, जहा सप्पो सर ति बिलं पविसति तहा साहुणा अरत्त-दुद्वेणं हणुयाओ हणुयं असंकातेण भोत्तव्वं, जहा वा सप्पो एगंतदिट्ठी एवमेसणाए "उवयुजिऊण पुव्वं तल्लेसे." [ओघ0 ni0 gA0 287 पत्र 116-2] गाधा 8 / वणे त्ति आलंबणविसेसेणं जहा 'व्रणो मा फुट्टिहिति' त्ति मक्खणादिदाण एवं जीवस्स सरीरद्वितिनिमित्तमाहारो, 15 ण रूवादिहेतुं 9 / | अक्खे ति आलंबणफलनिरूवणं-जहा अक्खो जत्तासाहणत्थमभंगिज्जत्ति तहा संजमभरवहणट्ठमाहारो 10 / 1 स्थानाङ्गसूत्रस्य आलापका इत्यर्थः ॥ 2 मायिनाम् ॥ 3 अज्ञातैषणम् , अज्ञातपिण्डैषणमित्यर्थः ॥ 4 दायकः ॥ 5 केनचित् ॥
Page #21
--------------------------------------------------------------------------
________________ पढम प्फिय ज्झयण णिज उसु त्ति अप्पमायफलवण्णणं-जहा कयजोगो वि रहितो उवउत्तो लक्खं विंधति ण अणुवउत्तो, एवमुवत्तिचु-1॥ उत्तो हिंडतो साधू संजमलक्खं लभति 11 / णिजुयं । पुत्ते ति वच्छगदिटुंतातो फुडयरोपसंहारपुव्वकारिसु दिलुतो दरिसिज्जति त्ति, जीवैसरीरमतो ति पुत्तमंसदसका ॥ तुलो वि आहारो कारणत्थमाहारेतव्वो, जहा सुंसुमापिति-भायादीहिं 12 / लियसुत्तं गोले त्ति गहणेसणाए अतिभूमीगमणिरोहत्थं भण्णति-जतुगोलमणया कातव्वा, जतुगोलतो अगिमारोवितो ॥ 8 ॥ विघिरति, दूरत्थो असंतत्तो रूवं ण निव्वत्तेति, साहू वि दूरत्थो अदीसमाणो भिक्खं न लभति एसणं वा न । सोहेति, आसण्णे अप्पत्तियं भवति तेणातिसंका वा, तम्हा कुलस्स भूमिं जाणेज्जा 13 / उदये ति दुमपुफियादिपयाणमत्थो सदिटुंतो सफलो य नियमिज्जति-जहा कोति वाणियतो दिसानिग्गतो छ रयणाणि विढवेत्ता चोराडवीते असमत्थो नित्थारेउं छिण्णचीवरवसणो फुट्टपत्थरहत्थो कहिंचि ठवियरयणो । उम्मत्तगवेसो रयणवाणियओ त्ति कयाभिण्णाणो गच्छतो समुप्पण्णकौहल्लेहिं गहियविसजिओ तिक्खुत्तो भाविए 'पिसाओ' त्ति परिच्छिन्नो, रयणहत्थो तेणेव विहिणा पहावितो पिपासाभिभूतो खेल्लरं मत-कुहितसत्तवसा-रुहिरमिस्सपाणियमुपगम्म पाण-रयणनित्थारणत्थं अणस्सायतो उदयं पातुं सरयणोतिण्णो रयणविणिओगफलं पत्तो, एवं रातीभोयणवेरमणछट्ठाणि पंचमहव्वयरयणाणि विसयचोरविघट्टियसंसाराडवीए अंत-पंत - फासुयाहारकयपाणधारणो नित्थारेत्ता मोक्खपुरमुवगम्म सुही भवति 14 ॥ 15 ॥ ॥ 8 // 1 र्थिक्ः॥2 फुडयरोसंपहार' मूलादर्शे ॥ 3 जीवशरीरमयः ॥ 4 एतदुदाहरणं शाताधर्मकथाङ्गेऽष्टादशे सुसुमाज्ञाताध्ययने । द्रष्टव्यम् ॥ 5देग्मयणा muulaadshaiN। जतुवृत्तमणिका इत्यर्थः ॥ 6 अग्निमारोपितः 'विघिरति' द्रवीभवति ॥ 7स्तेनादिशङ्का । / 8 चौराटव्याम् ॥ 9 उन्मत्तकवेषः ॥ 10 खल्लर-खिल्लूर-छिल्लरशब्दा देश्या एकार्थ्काः॥ 11 सरत्नोऽवतीर्णः ॥
Page #22
--------------------------------------------------------------------------
________________ गोणं णामं दुमपुप्फियं ति । नामनिप्फण्णो ग्तो। सुत्तालावगनिष्फण्णो पत्तलक्खणो वि ण निक्खिप्पति, इतो अत्थि ततियमणुओगद्दारमणुगमो त्ति, इह तत्थ य समाणत्यो निक्लेवो त्ति तहिं णिक्खिप्पिहिति, एवं लहु । सत्यं भवति असम्मोहकारगं c। अणुगमो ति दारं, सो दुविहो-सुत्ताणुगमो वा 1 निज्जुत्तिअणुगमो वा 2 / निज्जुत्तिअणुगमो तिविहो, तं जहा-निक्खेवनिज्जुत्तिअणुगमो 1 उवग्घायनिज्जुत्ति0 2 सुत्तफासियनिज्जुत्ति0 3 / निक्खेवनिज्जुत्तिअणुगमो । दसनिक्खेवप्पभिती भणितो । उवग्घायनिज्जुत्तीअणुगमो-उद्देसे Ni0 गाहा [भाव0 ni0 gA0 140-41 पत्र 104] / तित्थगरस्स सामाइयकमेण उवग्घाते कए अज्जसुधम्म-जंबू-प्पभवाण य दसकालियकमेण पभवचिंताती । जाव मणओ एस उवग्घाओ । सुत्तप्फासियनिज्जुत्ती सुत्तसहगय त्ति सुत्ते उच्चारित तदत्थवित्थारणी मविस्सति । इयाणि सुत्ताणुगम-सुत्तफासियनिज्जुत्ति-सुत्तालावयनिष्फण्णनिक्खेवाणं पंढमसण्णत्थाणं पडिसमाणणत्थमत्थवित्थरा10 गारभूतं सुत्तं उच्चारतव्वं अक्खलितादिअणियोगद्दारविधिणा जाव णोदसवेयालियपयं वा । तं च इमं मंगलनिहाणभूतं दसकालियपढमसुत्तं धम्मो मंगलमुक्किटं अहिंसा संजमो तवो0 एतस्स वक्खाणं । वक्खाणलक्खणमुपदिस्सतिसंहिता य 1 पदं चैव 2 पदत्थो 3 पदविग्गहो 4 / चालणा य 5 पसिद्धी य 6 छव्विहं विद्धि लक्खणं ॥ 1 ॥ [अनुयो0 sU0 155 पत्र 261] 1 उद्देसे 1 णिसे य 2 णिग्गमे 3 खेत 4 काल 5 पुरिसे ya6 / कारण 7 पचय 8 लक्खण 9 णए 10 समोयारणा 11 'णुमए । 12 ॥ 140 ॥ किं 13 कैविहं 14 कस्स 15 कहिं 16 केसु 17 कहं 18 केचिरं हवै कालं 19 / कै 20 संतर 21 मविरहियं 22 भवा 23 'ऽगरिस 24 फासण 25 णिरुत्ति 26 ॥ 141 ॥ 2 प्रथमसंन्यस्तानां प्रतिसमाप्त्यर्थमर्थविस्तरागारभूतम् ॥ दलका03
Page #23
--------------------------------------------------------------------------
________________ णिजुतिचुण्णिजयं दसका लियसुतं ॥ 9 ॥ औ । संहिता अविच्छेदेण पाढो, जहा " धम्मो मंगल0 " आ सिलोगसमत्तीतो 1 / पदविभागो इदाणिं - धम्मो इति पदं, मंगलं इति पदं, उक्किडं इति, अहिंसा इति, संजमो इति, तवो इति, | देवा इति, अवीति, तमिति, णमंसंतीति, जस्स इति, धम्मे इति, सदा इति, मणो इति 2 / पदविभागाणंतरं पदत्थो - धारेति दुग्गतिमहापडणे पतंतमिति धम्मो । विसिट्टधम्मफलगमणं मंगलं । उग्गयतरं उक्ति प्रधानम् । अहिंसा पाणातिवातवज्जणं । संजमो समिति - गुत्तीसु उवरमो । तवो अट्ठविहकम्मकिट्टतावणर्मणसणाति । विशेषेण क्रीडायुक्ता इति देवा । अविसद्दो अणेगेसु अत्थेसु, इहं संभावणे, किं संभाविज्जति ? संसारिसत्तणिकायप्पहाणा देवा ते वि, किं पुण सेसा ? / किं करेंति ? त्ति पडिणिद्दिसिज्जति - तं णमंसंति । कयरं ? ति उद्देसवयणं, जस्स निद्देसवयणं । जस्स निद्देस - उद्देसवयणातो पढमसिलोगे वि संभवति - किं जस्स ? भण्णति, धम्मे सदा मती, सदा सव्वकालं मती चित्तं मतिसमाहरणं । जस्स धम्मे सव्वकालं चित्तं तं देवा वि णमंसंति 3 / पदविग्गहावसरो - सो पुण समासपदाणं भवति, इह पत्तेयत्थाणि पदाणि त्ति न भवति 4 ॥ 1 ॥ सुत्ताणु- 25 गमो गतो । एस एव सुत्तत्थो वित्थारिज्जति । चोयणातो वा आसंकामुहेण वा आयरियो विसेसेति । किंच-- कत्थति पुच्छति सीसो kahiMca'puTThA कहिंति आयरिया । सीसाणं तु हितट्ठा विपुलतरागं तु पुच्छाए ॥ 16 ॥ कत्थति पुच्छति सीसो0 गाहा । इमं पुण सैतमेव धम्मपदवित्थारणत्थमाणवेंति गुरवो ॥ 16 ॥ अयं सुत्तालावयनिष्फण्णो निक्खेवो । अतो परं सुत्तफासियनिज्जुत्ती -- 1 अनशनादि ॥ 2 भांति मूलादर्शे ॥ 3 विलयरायं तु vI0 ॥ 4 स्वयमेव ॥ 15 पढमं दुमपुफिय ज्झयणं ॥ 9 ॥
Page #24
--------------------------------------------------------------------------
________________ णाम-ठवणाधम्मो दवधम्मो य भावधम्मो य । एएसिं णाणत्तं वोच्छामि अहाणुपुवीए ॥ 17 ॥ णाम-ठवणाधम्मो0 गाधा । णाम-ठवणातो तधेव ॥ 17 ॥ दव्वधम्म गाहा दव्वं च 1 अस्थिकायो 2 पयारधम्मो य 3 भावधम्मो य । दव्वस्स पज्जवा जे ते धम्मा तस्स दव्वस्स 1 ॥ 18 ॥ दव्वं च अस्थिकायो । दव्वधम्मो तिविहो, तं जहा-दव्वधम्मो 1 अस्थिकायधम्मो 2 |पयारधम्मो 3 / तत्थ दव्वधम्मो-दवस्सि] पजवा जे ते धम्मा तस्स व्वस्स, जीवदव्वस्स वा अजीवदव्वस्स वा उप्पाय -द्विति - भंगा पज्जाया त एव ध्म्मा। जीवदव्वस्स इमे उप्पायट्ठितिभंगा-देवभवातो मणुस्सभवमागतस्सा |मणुस्सत्तेण उप्पातो, देवत्तेण विगमो, जीवदव्वमवट्टितं । एगभवग्गहणे वि कुमारगत्तेण उप्पातो, बालभावेण विगमो, देवदत्त इति अव्हितो। अजीवदव्वस्स वि दुपदेसितादिभेदा जाव परमाणुस्स परमाणुत्तेण उप्पातो, दुपदेसितभावातो मंगो, रूविअजीवत्तावत्थाणं । अभिण्णे वि दव्वे गुणोवएसेण, जहा-घडस्स पागेण सामताविगमे रत्तभावसमुप्पाए [वि घडावत्थाणं । एवं रूविदव्वेसु फुडं । अरूविसु आगासादिताणं तिण्हं परपच्चया नियमा, जहा-कहिंचि आगासपदेसे घडो विण्णत्थो, तदवगमे कुंडसो आगासपदेसो कुंडागासत्तेण उप्पण्णो, घडागासभावेण विगतो, आगास[a]रूविभावादीहिं अवस्थितो । धम्मा-'धम्मा वि एवं 1 ॥ 18 ॥ अत्थिकायधम्मो त्ति दारं धम्मत्थिकायधम्मो 2 पयारधम्मो य विसयधम्मो y3| लोइय 1 कुप्पावयणिय 2 लोगुत्तर 3 लोगणेगविहो ॥ 19 ॥ 1देग्कायप्पया खं0 ॥ 2 आकाशादिकानाम् ॥ 3 उ खं0 ॥ 4'यणे logudeg vI0 vRddhavivaraNe ca //
Page #25
--------------------------------------------------------------------------
________________ णिज्जु पढमं 20-%20%-981 धम्मत्थिकायधम्मो0 गाहद्धं । काया समुदाया, अत्थी य काया य अत्थिकाया, ते य इमे पंच- त्तिचु- धम्मा-'धम्मा-'ऽकास-जीव-पोग्गला, धम्मो सभावो लक्खणं । धम्मत्थिकायो गतिपरिणयस्स गमणोवकारि ति णिजुयं 20 गतिसभावो गतिलक्खणो, एवं अहम्मत्थिकायो द्वितीए, आगासत्थिकायो अवगाहणस्स, पोग्गलत्थिकायो गहणस्स, 20 दसका- | जीवत्थिकायो सततमुवयोगधम्मी 2 / लियसुतं पयारधम्मो त्ति दारं-इंदियविसयो पयारो स एव धम्मो, समणस्स सोतव्वं, एवं विभासा 3 / ॥ 10 ॥ भावधम्मो त्ति दारं-सो य लोइय कुप्पावयणि0 गाहद्धं । लोइतो 1 कुप्पावयणिओ 2 लउत्तरिओ 3 |तिविहो । लोइओ अणेगहा ॥ 19 ॥ taM0 गम्म 1 पसु 2 देस 3 रज्जे 4 पुरवर 5 गाम 6 गण 7 गोहि 8 राईणं 9 / सावज्जो उ कुतित्थियधम्मो ण जिणेसु तु पसत्थो ॥ 20 ॥ ___ गम्म पसु देस रज्जे पुरवर-गाम -गण-गोहि-राईणं । गम्मधम्मो दक्षिणावहे मातुलधीता गम्मा णे गोल्लविसए, भक्खा-'भक्ख -पेता - स्पेतविहयो वि भिण्णा 1 / पसुधम्मो गम्मा -'गम्मविसेसो नत्थि 2 / देसधम्मो णेवैच्छादिभेदो 3 / रजे करपवत्तणादि 4 / रजस्स भागो देसो। पुरे दसणराग -तंबोल 1"धम्मत्थिकाय0 गाहाव्याख्या-धर्मग्रहणाद् धर्मास्तिकायपरिग्रहः, ततश्च धर्मास्तिकाय एव गत्युपष्टम्भकोऽसंख्येयप्रदेशात्मकोऽस्तिकायधर्मः । अन्ये तु व्याचक्षते-धर्मास्तिकायादिखभावोऽस्तिकायधर्म इति, एतच्चायुक्तम् , धर्मास्तिकायादीनां धर्मत्वेन तस्य द्रव्यधर्माव्यतिरेकादिति" इति हारि0वृत्ती॥ 2 श्रवणस्य-कर्णस्य श्रोतव्यम् ॥ 3जिणेहिं उ खं0 vI0 पु. वृद्धविवरणे च ॥ 4 मातुलदुहिता ॥ 5 "उत्तरावहे अगम्मा" इति वृद्धविचरणे ॥ 6 भक्ष्या-'भक्ष्य-पेया-'पेयविधयः ॥ 7 नेपथ्यादिभेदा ॥ 8दसणगरावंवोलदेग् मूलादर्शे ॥ 8 70800***-- 0%afford // 10 //
Page #26
--------------------------------------------------------------------------
________________ समाणणादी 5, ण गामे 6 / गणधम्मो सारस्सतादीण एगस्स वि आवतीए समाणकज्जया 7 / गोहिधम्मो है । ललियासणिकादिट्ठाणेसु जहाविहि भोयणातिपरिभोगो 8 / रायधम्मो इट्ठा -'णिडेसु दंडधरणं मैयगसूयगं णत्थि 9 ॥ कुप्पावयणितो कुच्छियं पवयणं कुप्पवयणं सक्क-कणादादि । कहं पुण एताणि कुप्पवयणाणि ? जम्हा सावज्जो उ कुतित्थियधम्मो ण जिणेसु तु पसत्थो, अवजं-गरहणीयं, सह अवजेण सावजो सारंभपरिग्गहत्तणेणं, तहा य कुप्पवयणितो, अतो ण पसंसितो जिणवरेहिं । ते य जिणा चउब्विहा- नामादिविहिणा । णाम-ठवणातो तहेव । देव्वजिणा जे वाहिं वेरियं वा जिणंति । भावजिणा केवली, तेहिं ण पसंसितो, सारंभपरिग्गहो ति कुप्पावयणियो ॥ 20 ॥ लउत्तरियो भावधम्मो दुविहो-सुतधम्मो चरित्तधम्मो य । सुतधम्मो दुवालसंग गणिपिडगं, तस्स । | धम्मो जाणितव्वा भावा । असंजमातो नियत्ती संजमे पवित्ती चरित्तधम्मो दसविहो उत्तमो साधुधम्मो, तं जहा-खमा 1 मद्दवं 2 अन्जवं 3 सोयं 4 सच्चं 5 संजमो 6 तवो 7 चातो 8 अकिंचणत्तणं 9 बंभचेरमिति 10 / तत्थ खमा- अक्कोस-तालणादी a~hiyAsiMtassa कम्मक्खयो भवति अणहियासिंतस्स कम्मबंधो, तम्हा कोहोदयस्स निरोहो कातव्वो उदयप्पत्तस्स वा विफलीकरणं, एसा खम त्ति वा तितिक्ख त्ति वा कोहनिग्गहो ति वा [एगट्ठा] 1 / मद्दवता- जाति - कुलादीहिं परपरिभवाभावो एत्थ वि माणोदयनिरोहो उदयप्पत्तस्स विफलीकरणं 2 / अजवं। रिजुभावो, तस्स अकरणे कम्मोवचतो करणे निजरा, मायाए वि उदयनिरोहो वा उदिण्णविफलीकरणं वा 3॥ 15 सोयं-अलुद्धता धम्मोवगरणेसु वि, तस्स करणे अकरणे य कम्मस्स निजरा उवचतो य, अतो लोभोदयनिरोहो । 1 भोज्ञादिप्रिभोग्ः॥ 2 मृतकसूतकम् ॥ 3 शाक्य-कणादादि ॥ 4 "वज्जो णाम गरहिओ, सह वजेण सावज्जो भवै" इति वृद्ध्विव्र्न्ने॥ 5"दव्वजिणा जे छउमत्था, वाहिं वा वेरियं वा जे जिणंति ते दव्वजिणा" इति वृद्धविवरणे ॥ 6 त्यागः ॥ 7 अध्यासमानस्य सहमानस्येत्यर्थः ॥
Page #27
--------------------------------------------------------------------------
________________ णिजु पढम फिय ज्झयणं उदयप्पत्तस्स विफलीकरणं च कातव्वं 4 / सचं-अणुवघायगं परस्स वयणं, तहाभणंतस्स निजरा, अण्णहा कम्मतिचु- बंधो 5 / संजम-तवा सुत्तालावगपदत्थविभासाए भणिता, निजुत्तिविसेसेण भणितव्वा अतो ण भण्णंति 6-7 / / णिजुयं चागो-दाणं, तं अलुद्धेण निजरटुं साहसु पडिवायणीयं 8 / ओकिंचणीयं-नत्थि जस्स किंचणं सोऽकिंचणो तस्स दसका- भावो आकिंचणीयं, कम्मनिज्जरलैं सदेहाइसु वि णिम्ममेण भवियव्वं 9 / बंभमट्ठारसप्पगारं-ओरालिया कामभोगा लियसुत्तं 20 मणसा न सेवति न सेवावेति सेवंतं ण समणुजाणति 3 एवं वायाए 3 काएण वि 3 णवविहं गतं, दिव्वेसु वि एते विगप्पा 9, एतं अट्ठारसविहं बंभचेरं आयरंतस्स कम्मनिजरा अणायरंतस्स बंधो तम्हा सेवियव्वं 10 / एस दसविहो ॥ 11 ॥ | समणधम्मो मूलुत्तरगुणेसु समोयरति-संजमो पाणातिवायविरती, सच्चं मुसावायवेरमणं, आकिंचणीयं निम्ममत्तं ति * अदत्त -परिग्गहवजणं, बंभचेरं मेहुणविरती, खंती-मद्दव - अज्जव-सोत-तव-चाता उत्तरगुणेसु जहासंभवं । [गयं धम्मो त्ति दारं ॥ मंगलं ति दारं-तं चउव्विहं नामादि । णाम-ठवणातो गतातो । दन्व- भावेसु इमा गाधा दव्वे भावे वि य मंगलाणि दव्वम्मि पुन्न्न्न्क्ल्सादी। धम्मो उ भावमंगलमेत्तो सिद्धि त्ति काऊणं ॥ 21 ॥ दब्वे भावे वि य मंगलाणिः । दवमंगलं पुण्णकलसादि घडोदगसंजोग-सुवण्ण-सिद्धत्थगादी । समुप्पत्तितो । भावमंगलं अयमेव लउत्तरो धम्मो, जम्हा एत्थ ट्ठियाणं जीवाणं सव्वदुक्खक्खओ मोक्खो भवति । दव्व-भावमंगलाणं को पतिविसेसो?, दव्वमंगलमणेगंतियमणचंतियं च, भावमंगलमेगंतियमचंतियं च । एगतियमव|स्संभावि, अचंतियं सदाभावि ॥ 21 ॥ 1साहुसपडि muulaadshaiN। "तम्हा वत्थ-पत्त-ओसहादीहिं साहूण संविभागकरणं कायव्वं" इति वृद्धविवरणे ॥ 2 आकिञ्चन्यम् ॥ 3य vI0 pu0 ॥ 4 "तत्थ दव्वमंगलं पुण्णकलसादी, आदीगहणेण न केवलं पुण्णकलसो एगो मंगलं, किंतु जाणि दव्वाणि उप्पजंतगाणि चेव लोगे मंगलबुद्धीए घेप्पंति, जहा-सिद्धत्थग-दहि-सालि-अक्खयादीणि, ताणि मंगलं । " इति वृद्ध्विव्र्न्ने॥ 5 समुत्पत्तितः ॥ ॥ 6 अनैकान्तिकमनात्यन्तिकं च ॥ ॥ 11 ॥
Page #28
--------------------------------------------------------------------------
________________ ********||* उक्किट्रं ति दारं-मंगलविसेसणमिमं । एस लउत्तरो भावधम्मो भावमंगलं उक्विटं पहाणं ॥ अहिंसेति पदं-पढमं हिंसावण्णणं, ततो अकारेण पडिसेहणं । पमत्तजोगस्स पाणववरोवणं हिंसा । एत्थ चत्तारि भंगा-दव्वतो नाम एगा हिंसा णो भावतो 4 / चरिमभंगो पासंगिको सुण्णो । पुण तत्थ दव्व - भावतो जहा केति पुरिसे मिगवधपरिणते मिगवहाए उसु खिवेजा विधेज य तं मिगं एसा दव्व-भावतो हिंसा 1 / दव्वतो न भावतो इमा-"उच्चालियम्मि pAe0"ओहनिजुत्तिगाहा, "ण य तस्स तन्निमित्तो0" एसा वि 2|भावोन् |5 दव्वओ जहा-केति पुरिसे असिणा अहिं छिंदिस्सामीति रज्जु छिंदेजा 3 / विकोणट्ठमिदं । अहिंसाए अहिगारो |को। पुण अहिंसाए संजमस्स य विसेसो? अहिंसा पंच वि महव्वयाई, सव्वावत्थमहिसोवकारी संजमो । अहिंस त्ति गतं । / संजमोति-संजमो सत्तरसविहो, तं जहा-पुढविकायसंजमो 1 Au0 2 teu0 3 vAu0 4 वणस्सति05/ बेइंदिय06 तेइंदिय0 7 चरिंदिय08 पंचेंदिय09 पेहासंजमो 10 उवेहासंजमो 11 अवहवसंजमो 12 पमज्जियसंजमो 13 मणसंजमो 14 वतिसं0 15 काय0 16 उवगरणसंजमो 17 त्ति । पुढविकायसंजमोअल् पुढविकायं तियोगेन ण हिंसति ण हिंसावेति हिंसंतं नाणुजाणति 1 / एवं आउक्कायसंजमो जाव पंचेंदिय-12 संजमो 2-9 / पेहासंजमो-जत्थ ठाण-निसीयण-तुयट्टणं काउकामो तं पडिलेहिय पमज्जिय करेमाणस्स संजमो भवति, अण्णहा असंजमो 10 / उवेहासंजमो-संजमवंतं संभोइयं पमायंतं चोदेंतस्स संजमो, असंभोइयं चोयंतस्स असंजमो, पावयणीए कजे चियत्ता वा से पडिचोयण त्ति अण्णसंभोइयं पि चोएति, गिहत्थे कम्मायाणेसु |सीदमाणे उपेहंतस्स संजमो, वावारिंतस्स अस्संजमो 11 / अवहट्टसंजमो-अतिरेगोवगरणं विगिंचंतस्स संजमो, *** *** 1 "प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" तत्त्वा0 a0 7 sU0 8 ॥ 2 "उच्चालियम्मि पाए इरियासमियस्स संकमट्ठाए । वावजेज का कुलिंगी मरिज तं जोगमासज्जा ॥"[ओध्नि. गा. 748] ॥3"n य तस्स तन्निमित्तो बंधो सुहमो वि देसिओ समए । अणवजो उ पओकागेण सव्वभावेण सो जम्हा ॥ " [ओघनि. gA0 749 ] ॥ 4 विकोचनार्थ-स्पष्टीकरणार्थमित्यर्थः ॥ 5चियत्ता-अभिमता ॥ **** *
Page #29
--------------------------------------------------------------------------
________________ Follo-act पढम दुमपुफिय ज्झयणं णिज्ज- पाणजातीए य आहारादिसु असुद्धोवहिमादीणि य परिट्ठतिस्स 12 / पमज्जणासंजमो-सांगारिए पाए अपमजंतस्स तिचु- संजमो, अप्पसागारिए पमजंतस्स संजमो 13 / मणसंजमो-अकुसलमणनिरोहो वा कुसलमणउदीरणं वा 14॥ ण्णिजयं वतिसंजमो-अकुसलवैनिरोहो वा कुसलवतिउदीरणं वा 15 / कायसंजमो अवस्सकरणीयवजं सुसमाहियस्स कुम्म दसका-* इव गुतिंदियस्स चिट्ठमाणस्स संजमो 16 / उवगरणसंजमो-पोत्थएसु घेप्तेसु असंजमो महाधणमोलेसु वा दूसेसु, लियसुत्तं 20 वजणं तु संजमो, कालं पडुच्च चरणकरणटुं अव्वोच्छित्तिनिमित्तं गेण्हंतस्स संजमो भवति 17 ॥ तेवो दुविहो-बज्झो 1 अभितरो य 2 / पढम बज्झो भण्णति सूवलक्खो त्ति । एतं चेव तस्स बज्झत्तणं। ॥ 12 ॥ जं सव्वजणपञ्चक्खो, सासणबज्ञहिं वि कजति घरत्थ-कुतित्थिएहिं वि, लोगे पूयणकारणं च । सो छव्विहो, तं जहा-अणसणं 1 ओमोयरिया 2 भिक्खायरिया 3 रसपरिचाओ 4 कायकिलेसो 5 संलीणय 6 त्ति । असणं-भोयणं तस्स परिच्चातो अणसणं । तं दुविहं-इत्तिरियं 1 आवकहियं च 2 / इत्तिरियं-परिमियं । 25 कालं, तं चउत्थाती छम्मासावसाणं । आवकहियं-जावजीविगं, तं तिविहं-पादोवगमणं 1 इंगिणिमरणं 2 भत्त। पञ्चक्खाणं 3 / तत्थ पाओवगमणं-जं निप्पडिकम्मो पायवो विव जहापडिओ अच्छति । तं दुविहं-वाघातिमं णिवाघातिमं च । वाघातिम-जं आउयं पहुप्पंतं बला उवक्कामेति, वाधिगहितो वेयणाणहितासे वेहासादी वा करेति । निव्याघातं सुत्त-'त्थ-तदुभयाणि गेण्हिऊण अव्वोच्छित्तिं कातुं जरापरिणतो करेति 1 / इंगिणिमरणंसयमेव उव्वत्तण-परियत्तणादि करेति चतुविहाहारविरतो 2 / भत्तपच्चक्खाणं नियमा सपडिकम्मं, पडिकम्मउव्वत्तण-परियत्तणादि, असहुस्स वा सव्वं पि कीरति 3 / तिण्णि वि णीहारिमा अनीहारिमा वा । गतमणसणं 1 ॥ / 1 सागारिके-गृहस्थे पश्यति सति पादौ अप्रमार्जयतः संयमः, अल्पसागारिके-गृहस्थेऽपश्यति सति ॥ 2 तपःखरूपं भगवत्यङ्गे श. 25 u07 मध्ये तथा औपपातिकोपाङ्गे सूत्र 19-20 मध्ये द्रष्टव्यम् ॥ 3पडिसंलीणय मूलादर्श ॥ 4 पादपोपगमनम् ॥5pdduppNtN मूलादर्श ॥ 6 वेदनानध्यासे वैहायसादि वा करोति ॥ 7"णीहारिमें त्ति यद् आश्रयस्यैकदेशे विधीयते, तत्र हि कडेवरमाश्रयान्निर्हरणीयं स्यादिति कृत्वा नि:रिमम् । 'अणीहारिमे य' त्ति अनि:रिमं यद् गिरिकन्दरादौ प्र्तिप्द्य्ते|" [भगवतीसूत्रटीका za0 25 u07 पत्रं 924] ॥ ॥ 12 ॥ Jain Education international
Page #30
--------------------------------------------------------------------------
________________ ओमोदरियं-ओमोदरभावो । ओमं-ऊणं । सा दुविहा-दव्वे भावे य । दव्वे उवकरणे भत्त-पाणे य । * उवकरणे एगवत्थधारितं एवमादि । भत्तपाणोमोदरिया अप्पप्पणो मुहप्पमाणेण कवलेणं पंचविगप्पा-अप्पाहारोमोदरिया 1 अवड्डोमोदरिया 2 | दुभागोमोदरिया 3 पमाणोमोयरिया 4 किंचूणोमोदरिय 5 ति । एतासिं विभागो-चतुव्वीसं लंबणा पमाणजुत्तो। मोदरिया, एयातो ओमोयरिदातो तिण्डं ओमोयरियाणं उत्थाणं, तिण्हं ति-अप्पाहार-अवड्ड-दुभागोमोयरियाणं निष्फत्ती भवति, पंचमा सणामसूयिता किंचूणोमोयरिया भवति । ___ एतासिं निदरिसणं-अप्पाहारोमोदरिया-जम्हा अप्पतरं कुच्छीए पुण्णं बहुतरं ऊणं, पैमाणोमोदरिदाए तिभागो 1 / पमाणजुत्ता ओमोयरिया avagata'DDA अवड्डोमोदरिया 2 / पमाणोमोदरियं तिधा काउं एगं मागं उज्झिउं दोभाए अब्भवहरति एसा दुभागोमोयरिया, पमाणजुत्ताहारस्स वा दुभागं अब्भवहरति दुभागोमोदरिया 3 / पमाणजुत्तोमोदरिया नाम-बत्तीसं लंबणा संपुण्णो पुरिसस्स आहारो, तस्स चतुब्भागो छड्डिजति सेसा । चउव्वीसं कवला पमाणजुत्तोमोयरिया 4 / किंचूणोमोयरिया थोवूणाहारो 5 / एता चेव सोदाहरणं विसेसिजंति-अप्पाहारोमोयरिया पमाणोमोदरियाए तिभागे, ते य अट्ठ कवला, सा *अट्ठविधा, तं जहा-अट्ठकवलाप्पाहारोमोयरिया 1 ekUNa'jhukavalaappAhAromodaritA जाया सत्त 2 biUNa'TThaka वलाप्पाहारोमोदरिता जाता छ 3 tiUNa'TTakavalaappAhAromoyariyA जाया पंच 4 caturUNa'TakavalaappAhArodAmoyariyA जाया चतुरो 5 paMcUNa'TTakavalaappAhAromoyariyA जाया तिण्णि 6 chaUNa'TThakavalaappAhAromodariyA | दलका.4 1लंबणा-कवलाः ॥ 2 अवमोदरिकातः ॥ 3 प्रमाणावमोदरिकायाः ॥ Poo
Page #31
--------------------------------------------------------------------------
________________ णिज्जुतिचु जाया दो 7 sattUNa'TTakavalaappAhAromodariyA जातो एक्को 8 / अप्पाहारोमोयरिया एक्ककवलाहारोमोयरिया जहण्णा, अट्ठकवलाहारोमोयरिया उक्कोसा, सेसा अजहण्णमणुक्कोसा 1 / इदाणिं अवड्डाहारोमोयरिया णिजुयं] बारसकवला, सा चउन्विहा, taM0-बारसकवलावड्डाहारोमोयरिया 1 एकूणबारसकवलावड्ढाहारोमोयरिया जाया प्फिय दसका- | एक्कारस 2 बिऊणबारसकवलावड्डाहारोमोयरिया जाया दस 3 / तिऊणबारसकवलावड्डाहारोमोयरिया जाया नव ज्झयणं लियसुत्तं 4 / अवड्वाहारोमोयरियाए जहण्णा नव कवला, उक्कोसा बारस, सेसा अजहण्णमणुक्कोसा 2 / / दुभागोमोयरिया सोलसकवला, सा चतुम्विहा, taM0-सोलसकवलदुभागोमोयरिया 1 एकून्न्सोल्स्क्व्ल्दुभागोमो॥13॥ | यरिया जाया पण्णरस 2 दुऊणसोलसकवलदुभागोमोयरिया जाया चोद्दस 3 तिऊणसोलसकवलदुभागोमोयरिया [जाया तेरस 4 / दुभागोमोयरियाए] जहण्णा तेरस, उक्कोसा सोलस, सेसा अजहण्णमणुक्कोसा 3 / |पमाणजुत्ताहारोमोयरिया चतुन्वीसकवला अट्ठविहा, taM0-चतुव्वीसकवलपमाणजुत्ताहारोमोयरिया 1 एकूणचतुवी। सकवलप्पमाणजुत्ताहारोमोयरिया जाया तेवीसं 2 बिऊणचतुव्वीसकवलपमाणजुत्ताहारोमोयरिया जाता बावीस 3 /25 तिऊण0 जाया एक्कूणवीसं 4 चतूण0 जाया वीसं 5 पंचूण0 जाया एकूणवीसं 6 छऊण0 जाया अट्ठारस 7॥ सत्तऊण. जाया सत्तरस 8 / पमाणजुत्ताहारोमोयरिया जहण्णा सत्तरसकवला, उक्कोसा चतुव्वीसकवला, सेसा अजहण्णमणुक्कोसा । / किंचूणाहारोमोयरिया एक्कत्तीसं कवला, सा सत्तविहा, taM0-एक्कतीसकवलकिंचूणाहारोमोयरिया 1 एकोणेक्कतीसकवलजुत्ताहारोमोयरिया जाता तीसं 2 बिऊणेक्कतीस0 जाया एक्कूणतीसं 30/3 तिऊणेक्कतीस0 जाया अट्ठावीसं 4 चतूण. जाया सत्तावीसं 5 पंचूण जाया छन्वीसं 6 छऊण जाया |पंचवीसं 7 / किंचूणाहारोमोयरियाए जहण्णा पंचवीसं, उक्कोसा एक्कतीसा, अवसेसा अजहण्णमणुक्कोसा 5 / एसा पुरिसस्स ओमोयरिया । इत्थियाए वि एवं चेव, णवरं अट्ठावीसं कवला संपुण्णाहारो, तदणुसारेण सेसं भाणितव्वं । दव्वोमोयरिया गता भावोमोयरिया चउण्हं कसायाणं उदयनिरोहो उदयप्पत्तविफलीकरणं च । ओमोदरिता गता 2 ॥
Page #32
--------------------------------------------------------------------------
________________ * *20A4- 8 51080%2-8 मिक्खायरिया अणेगप्पगारा, तं जहा-दव्वाभिग्गहचरगा, जहा कोति अभिग्गहं गेण्हेजा-जति मे भिक्खं हिंडमाणस्स अमुगं दव्वं लभेजा तो पारेयव्वं सेसं न कप्पति, एवमादी भिक्खायरियाए अभिग्गहा तव्वा । अहवा भिक्खायरिया छविहा-पेला य 1 अद्धपेला 2 गोमुत्तिया 3 पयंगवीहिया 4 संवुक्कावट्टा 5 गंतुंपञ्चागता 6 / 3 ॥ रसपरिचातो खीर-दहि-णवणीयादीणं रसविगतीणं वजणं 4 ॥ कायकिलेसो लोया-'ऽतावणाती 5 ॥ संलीणता चतुविहा, taM0-इंदियसंलीणया 1 कसायसंलीणया 2 जोगसंलीणया 3 विवित्तचरिया 4 / / इंदियसंलीणया पंचविधा, taM0-सोतिंदियसंलीणया जाव फासिंदियसंलीणया । सोतिंदियसंलीणया णामसद्देसु त भद्दत-पावगेसु सोतविसतमुवगएसुं । रुद्रेण व तुडेण व समणेण सया ण होयव्वं ॥ 1 ॥ [ज्ञाता0 a0 17 गा.16] सेसेसैं वि इंदिएसु एसेव गाधा इंदियविसयाभिलावणं 1 / कसायसंलीणया चतुव्विहा, taM0-कोहोदय- 10 | निरोहो वा उदयप्पत्तस्स वा कोहस्स विफलीकरणं, एवं सेसेसु वि 2 / जोगसंलीणया तिविहा, taM0अकुसलमणनिरोहो कुसलमणउदीरणं वा, एवं वायाए, कायसंलीणया चक्कमणादीणि ण अकजे, कजे जयणाए 3 / विवित्तचरिया आरामुज्जाणादिसु इत्थि-पसु-पंडगविरहिएसु फासुएसणिजेसु पीढ-फलगादीणि अभिगिज्झ विहरितव्वं 4 / 6 / एस ब्ज्झो॥ -28-%8d 1"अहवा इमा चउव्विहा भिक्खायरिया, तं.-पेला अद्धपेला गोमुत्तिया संबुक्कावट्ट त्ति । " इति वृद्ध विवरणे ॥ 2 केशलोचा-'ऽतापनादिः ॥ 3 ज्ञाताधर्मसूत्रे तुटेण व रुटेण व इति पाठो दृश्यते ॥ 4 अत्र शेषचक्षुः-घ्राण-जिह्वा-स्पर्शनेन्द्रियविषयाश्चतस्रो गाथाः झाताधर्मकथाङ्गे सप्तदशाध्ययने द्रष्टव्याः ॥ 5 चक्रमणादीनि ॥ honosauthorio-of-are
Page #33
--------------------------------------------------------------------------
________________ णिज्जु त्तिचुणिजुयं दसकालियसुत्तं ॥ 14 ॥ अभितरो तवो छव्विहो |त्ण् जहा-पायच्छित्तं 1 विणतो 2 वेयावच्चं 3 सज्झातो 4 झाणं 5 विओसग्गो 6 त्ति । 15 पायच्छित्तं दसविहं, तं जहा-आलोयणं 1 पडिक्कमणं 2 तदुभयं 3 विवेगो 4 वियोसग्गो 5 तवो 6 फियछेदो 7 मूलं 8 अणवठ्ठप्पो 9 पारंचिओ 10 त्ति । परोप्परस्स वायण-परियट्टण-लोयकरण-वत्थदाणादिअणालोइए ज्झयणं गुरूणं अविणयो त्ति आलोयणारिहं 1 / पडिक्कमणं पुण-पवयणमादिकादिसु आवस्सग[i कमे वा सहसाइक्कमणे *पडिचोतितो सतं वा सरिऊण 'मिच्छा दुक्कडं' करेति, एवं तस्स सुद्धी 2 / मूलुत्तरगुणातिक्कमसंदेहे आउत्तेण वा 20 कते आलोयण-पडिक्कमणमुभयं 3 / आहारातीण उग्गमादिअसुद्धाणं गहियाणं पच्छा विण्णाताणं संसत्ताण वा विवेगो* परिचातो 4 / विओसग्गो-काउस्सग्गो, गमणागमण-सुविण-णइसंतरणादिसु 5 / तवो-मूलुत्तरगुणातियारे पंचराइंदि याइ छम्मासावसाणमणेकधा 6 / 'छेदो-अवराहोपचएण सासणविरुद्धादिसमायरणेण वा तवारिहमतिकंतस्स पंच-| कारातिंदियादिपव्वजाविच्छेदणं 7 / मूलं-पगाढतरावराहस्स मूलतो परियातो छिजति 8 / अणवट्ठो-मूलच्छेदाणंतरं केणति कालावधिणा पुणो दिक्खिजति 9 / पारंचितो-खेत्तातो देसाओ वा निच्छुभिज्जइ 10 / छेद-मूल-अणवठ्ठपारंचियाणि देस-काल-पुरिस-सामत्थाणि पडुच्च दिजंति । पायच्छित्तं गतं 1 ॥ * विणयो सत्तविहो, taM0-नाणविणओ 1 दंसणविणओ 2 चरित्त03 मण. 4 वति0 5 काय06 ओवयारियविणओ 7त्ति । नाणे विणओ पंचविहो, taM0-आमिनिबोहियनाणविणओ जाव केवलनाणविणयो । कहं नाणविणओ ? जस्स पंचसु वि नाणेसु भत्ती बहुमाणो वा, जे वा एएहिं भावा दिट्ठा तेसु सद्दहाणं ति नाणविणतो 1 / - 1अष्टप्रवचनमातृकादिषु आवश्यकातिकमे वा सहसातिक्रमणे प्रतिचोदितः स्वयं वा स्मृत्वा 'मिथ्या दुष्कृतम् करोति ॥ 2"छेदो। ॥ 14 ॥ नाम-जस्स कस्स वि साहुणो तहारूवं अवराह णाऊण परियाओ छिजइ, तं जहा-अहोरत्तं वा पक्खं वा मासं वा संवच्छरं वा एवमादि छेदो भवति । " इति वृद्धविवरणे ॥
Page #34
--------------------------------------------------------------------------
________________ दसणविणतो दुविधो, taM0-सुस्सूसणाविणतो 1 अणासायणाविणओ य 2 / सुस्सूसणाविणयो-सम्मैंसणगुणाहियाण साधूण सुस्सूसणं । सम्मईसणसुस्सूसणत्थं सुस्सूसाविणतो अणेगप्पगारो, taM0-सक्कारविणतो 1 सम्माणविणतो 2 अब्भुट्ठाणविणतो 3 आसणाभिग्गहो 4 आसणाणुप्पदाणं 5 कितिकम्मं 6 अंजलिपग्गहो 7 एंतस्स अणुगच्छणता 8 ठितस्स पज्जुवासणया 9 गच्छंतस्स अणुव्वयणं 10 / सक्कार-सम्माणविसेसोऽयं-वत्थादीहिं सक्कारो, थुणणादिणा सम्माणो । आसणाभिग्गहो-आगच्छंतस्स परमादरेण अभिमुहमागंतूंण नत्थासणेहि भण्णति। अणुवरोहेण एत्थ उवविसह । आसणप्पदाणं-ठाणातो ठाणं संचरंतस्स आसणं गेण्हिऊण इच्छिते से ठाणे ठवेति । अब्भुट्ठाणादीणि फुडत्थाणीति न विसेसिणि 1 / अणासायणाविणतो पण्णरसविधो, taM0-अरहंताणं अणासायणा 1 अरहंतपण्णत्तस्स धम्मस्स अणासायणा 2 एवं आयरियाणं 3 उवज्झायाणं 4 थेर 5 कुल 6 गण 7 संघ 8 संभोगस्स अणासायणा 9 / किरियाए अणासायणा, किरिया-अत्थिभावो, taM0-अत्थि माता अत्थि पिता अस्थि जीवा । एवमादि, जो एयं ण सद्दहति विवरीतं वा पण्णवेति तेण किरिया आसातिया, जो पुण सद्दहति तहाभावं वा। पण्णवेति तेण णाऽऽसातिया 10 / आभिणिबोहियनाणस्स अणासातणा 11 जाव केवलनाणस्स अणासायणा 12-15 / एतेसिं पण्णरसण्हं कारणाणं एक्केकं तिविहं, taM0-अरहंताणं भत्ती 1 अरहंताणं बहुमाणो 2 अरहंताणं वण्णसंज[लणता 3, एवं जाव केवलनाणं पि तिविहं, सव्वे वि एते भेदा पंचचत्तालीसं 2 / इदाणं चरित्तविणतो, सो पंचविहो, taM0-सामायियचरित्तविणतो 1 एवं छेदोवट्ठावणिय0 2 परिहारविसुद्धिग03 | सुहुमसंपराग0 4 अधक्खाय0 5 / एतेसिं पंचण्हं चरित्ताणं को विणतो? भण्णति-पंचविधस्स वि चरित्तस्स |15 1 "सकारो-थुणणाई, सम्माणो-वत्थ-पत्तादीहिं कीरै । " इति वृद्धविवरणे । हरिभद्रपादैरपि वृत्तौ "सकारो-थुणण-पंदगादी, सम्माणो-वत्थ-पत्तादीहिं पूयण" इत्येव व्याख्यातमस्ति ॥ 2 gaMtUNa'vaggahatthehi भण्णह इति वृद्धविवरणे पाठः ॥ 3 न्यस्तासनैः ॥ 4 विश्लेषितानि विशेषितानीति वा ॥ 5"अस्थिवादो" इति वृद्धविवरणे ॥
Page #35
--------------------------------------------------------------------------
________________ पढम तिचु 121**** णिज- जा सहहणता सद्दहियस्स य काएण फासणया विहिणा य परूवणया एस चरित्तविणयो 3 / | मणविणयो-आयरियादिसु अकुसलमणवजणं कुसलमणउदीरणं च 4 / एवं वायाविणओ वि 5 / कायविणतोणिजुयं तेसिं चेवाऽऽयरियादीणं अद्धाण-वायणातिपरिसंताणं सीसादारब्भ जाव पादतला पयत्तेण विस्सामणं 6 / ओवया फियदसका- रियविणतो सत्तविहो, taM0-सदा आयरियाण अब्भासे अच्छणं 1 छंदाणुवत्तणं 2 कारियनिमित्तकरणं 3 ज्झयणं लियसुत्त 20 ॥ कतपडिकतिता 4 दुक्खस्स गवेसणं 5 देस कालण्णुया 6 सव्वत्थेसु अणुलोमया 7 / तत्थ अब्भासे अच्छणं-'इंगितण अभिप्पातं णाऊण निज्जरट्ठाए जैहिच्छितं uvavAtaissAmI'ti गुरूणं अब्भासे अच्छति 1 / तत्थ ॥ 15 ॥ छंदाणुयत्तण-आयरियाणं जहाकालं आहारोवहि-उवस्सगाणं उववायणं 2 / कारियनिमित्तकरणं-पसण्णा आयरिया । सविसेसं सुत्त-'त्थ-तदुभयाणि दाहिंति [त्ति तहा अणुकूलाणि करेति जेणं आयरियाणं चित्तपसादो जायति 3 / कतपडिकतिया-जति वि णिजरत्थं ण करेति तहा वि मम वि एस पडिकरेहिति त्ति करेति विणयं 4 / दुक्खस्स 25 पुच्छणादीणि पसिद्धाणि अतो ण भण्णंति 7 / अधवा एस सव्वो चेव विणतो नाण-दसण-चरित्ताण अव्वतिरित्तो कति तिविहो चेव 2 ॥ | इदाणिं वेयावचं । तं च इमेहिं कन्जति-अण्ण-पाण-भेसज्जादीहिं धम्मसाहणेहिं । तं केसिं कजति ? इमेसिं। दसण्हं, taM0-आयरिय 1 उवज्झाय 2 थेर 3 तवस्सि 4 गिलाण 5 सिक्खग 6 साहम्मिय 7 कुल 8 गण 9 | संघाणं 10 / आयरियो पंचविहो, taM0-पव्वावणायरियो 1 दिसायरियो 2 सुयस्स उदिसणायरियो 3 सुयस्स । | सर्मुदिसणायरिओ 4 सुयस्स वायणायरिओ 5 / 1 / अएण्विदिण्णदिसो गणहरपदजोग्गो उवज्झातो 2 / थेरो-30 जाति सुय-परियाएहिं वृद्धो, जो वा गच्छस्स संथितिं करेति 3 / तवस्सी-उग्गतवच्चरणरतो 4 / गिलाणो ॥ 15 ॥ 1 अध्व-वाचनादिपरिश्रान्तानां शीर्षादारभ्य ॥ 2 अभिप्रायम् ॥ 3 यथेप्सितं उपपादयिष्यामीति ॥ 4 smuddeshnaacaaryH|| *||5 अविदत्तदिग्-अग्राहिताचार्यपद इत्यर्थः ॥ 6 उपाध्याय्ः॥ **** *
Page #36
--------------------------------------------------------------------------
________________ रोगी 5 / सिक्खगो अहुणपव्वतितो 6 / साहम्मितो लिंग-पवयणचतुभंगो-तत्थ पवयणतो लिंगतो य जहा साहू साहुस्स, पवयणतो नो लिंगतो जहा साधू सावगस्स, णो पवयणतो लिंगतो निण्हतो, जो णो लिंगतो णो पवयणतो सो णेव साहम्मिओ 7 / कुल-गण-संघा पसिद्धा 8-10 / 3 ॥ सज्झाओ पंचविहो, तं जहा-वायणा 1 पुच्छणा 2 परियट्टणा 3 अणुप्पेहा 4 धम्मकहा 5 / वायणा5 सीसस्स अज्झावणं 1 / पुच्छणा-सुत्तस्स वा अत्थस्स वा संकितस्स 2 / पेरियट्टणं-पुव्वपढितस्स अब्भसणं 3 / अणुप्पेहा-सुत्त-'त्थाणं मणसाऽणुचिंतणं 4 / धम्मकहा-जो अहिंसालक्खणं धम्ममणुयोग वा कहतति 5 ॥ 4 ॥ ईदाणिं झाणं । तस्स इमं सामण्णं लक्खणं-एगग्गचिंता निरोहो झाणं, अग्गसहो आलंबणे वदति. एगग्गोएगालंबणो, आलंबणाणि विसेसेण भणिहिंति, एगग्गस्स चिंता एगग्गचिंता, एतं झाणं छउमत्थस्स; निरोहो केवलिणो जोगस्स, चिंता नत्थि त्ति । "केवलिणो तन्निरोहो न संभवति" ति केति, तं न, दव्वमणनिरोहो तस्स भगवतो, जति एगग्गचिंता झाणं ततो जोगनिग्गहो सुतरामेव । जे पुण भणंति-"एगग्गचिंतानिरोहो झाणं ति 1 अधुनाप्रबजितः-नवदीक्षितः ॥ 2 "परियट्टणं ति वा अब्भसणं ति वा गुणणं ति वा एगट्ठा" इति वृद्धविवरणे ॥ 3 कथयति ॥ 4 "इदाणिं झाणं-तं च अंतोमुहुत्तियं भवै । तस्स य इमं लक्खणं, taM0-दढमज्झवसाणं ति । केई पुण आयरिया एवं भणंति-"एगग्गस्स चिंताए निरोधो झाणं" एगग्गस्स किर चिंताए निरोधो तं झाणमिच्छंति, तं छउमत्थस्स जुज्जइ, केवलिणो न जुजै त्ति । किं कारणं ! जेण मै त्ति वा सुति त्ति वा सण्ण त्ति वा आभिणिबोहियणाणं ति वा एगट्ठा, केवलिस्स य सव्वभावा पञ्चक्ख त्ति काऊग आभिणिबोहियणाणस्स अभावे कओ चिंतानिरोधो भवै ? तम्हा "एगग्गचितानिरोधो झाणं" इति विरुज्झते, dar3हमज्झवसाओ पुण सव्वाणुवाइ त्ति काऊण । जेसिं पुण आयरियाण "एगग्गचिंता निरोधो झाग तेसिं इमो वक्खाणमग्गो-एगग्गस्स य जा चिंता [निरोधो य] तं झाणं भवै, एते दोण्हाणं, तत्थ एगम्गस्स चिंता एतं झाणं छउमत्थस्स भवै, कहं ? जहा दीवसिहा निवायगिहावत्थिया वि किंचि कालंतरं निचला होऊण पुणो वि केणै कारणेण कंपाविजइ, एतं छउमत्थस्स झाणं, तं कम्मि वि आलंबणे कंचि कालं अच्छिऊण पुणो वि अवत्थंतरं गच्छइ; जो पुण एगग्गस्स निरोधो एयं झाणं केवलिस्स भवै, कम्हा ? जम्हा केवली सव्वभावेसु केवलोवयोगं णिरंभिऊण चित्त्त्थि|" इति वृद्ध्विव्र्न्ने॥
Page #37
--------------------------------------------------------------------------
________________ *** * * तिचु * * * णिज- एतं न घडते केवलिणो, आभिणिबोहियभेदो चिंत त्ति, तम्हा दढमज्झवसाणं jhANa"miti, ते अविदितविग्गहभेदा: सुत्तदसणेणं बुद्धिमाहप्पमभिलसंति, परिफग्गु जंपियं, दढमज्झवसाओ एतं विसेसेण चिंतारूवं, को एतस्स अज्झवणिजुयं सातो ? यदुक्तं का चिंता ?, तक्कादतो सव्वे आभिनिबोहियनाणभेदा पढिता तत्त्वार्थे । कालनिरोहो आ मुहुत्तातो, प्फियदसका- 1 एगनाणस्स चिरमवत्याणमतक एगनाणस्स चिरमवत्थाणमसक्कं ती एतं उक्करिसेणं । तं सौमण्णलक्खणोववातियं झाणं पत्तेयं ज्झयणं लियसुत्तं 15 लक्खणभेदेण इमाणि चत्तारि अट्टरोद्द-धम्म-सुक्काणि । ऋतं-दुःखं तन्निमित्तं दुरज्झवसातो अट्ट 1 / रोदतीति रुद्रः, तेण कृतं रौद्रं-अतिक्रूरतालिङ्गितम् 2 / खमादिधम्माऽणपेतं धम्म 3 / सु त्ति-सुद्धं शोकं वा क्लामयति ॥ 16 ॥ सुक्कं 4 / परिणामविसेसो य फलविसेससूतितो ति भण्णति__ अट्टे तिरिक्खजोणी, रोदज्झाणेण गम्मती णरयं । धम्मेण देवलोगं, सिद्धिगती सुक्कझाणेणं ॥ 1 ॥ अट्टमवि सविसए लक्खणभेदेण चौधा । तस्स पढमभेदरूवं-अमणुण्णसंपओगसंपउत्ते तस्स विप्पओगाभिकंखी सतिसमण्णागते यावि भवति । अमणुण्णं-अणिटुं, एगीभावेण पगरिसेण य जोगो संपओगो, तेण अमणुण्णेण । संपउत्तो, तस्स विप्पओगाभिकंखी 'सतिसमण्णागते' चिंतामणुगते तदेगग्गो चिंतानिरोहेण तमेव झायति, 'कहमणि-2 ह्रविसयविप्पओगो भवेज ? इटेहिं वा संपयोगो?? ति सइंतिसमण्णाहरणमेव तिव्वराग-दोसाणुगतो कम्ममुवचिणति, पढमभेओ 1 / विवरीओऽयमुत्तरो-मणुण्णसंपओगसंपउत्ते तस्स अविप्पओगाभिकंखी सतिसमण्णागते यावि भवति |म्न्नुन्न्न्ना-म्न्नोभिरामा विसता तेहिं संपउत्तो तेसिं अविप्पतोगत्थं तहेव सतिसमण्णा-/25 हरणमेव ते अचंतमभिलसंतो दुक्खपडिभीतो करेति बितियभेदो 2 / अतो पुण aayNksNpogsNputto| 1 विग्रहः-समस्तपदपृथक्करणम् ॥ 2 तर्कादयः ॥ 3"A मुहूर्तात्" तत्त्वार्थ0 9-28 ॥ 4 सामान्यलक्षणोपपादितम् ॥ ॥ 16 ॥ 5"तत्थ संकिलिट्ठज्झवसायो अट्ट 1 / ऐकूरझवसाओ रोई 2 / दसविहसमणधम्मसमणुगतं धर्म 3 / सुकं असंकिलिट्ठपरिणाम अविह वा कम्मरयं सोधति तम्हा सुक्कं 4 / " इति व्द्ध्विव्र्न्ने॥ 6 स्मृतिस्म्न्वाग्त्ः। "सतिसमन्नागते नाम चित्तनिरोह काउं झायई" इति वृद्धविवरणे ॥ 7 स्मृतिसमन्वाहरणमेव ॥ 8 अविप्रयोगार्थ तथैव स्मृतिसमन्वाहरणमेव ॥ Jain Education international
Page #38
--------------------------------------------------------------------------
________________ ROORNOON |Meforliestock tassa विप्पओगाभिकंखी सतिसमण्णा0 / आतंको-दीहकालो कुट्ठाति जेण कहिंचि जीवति, "तकि कृच्छ्रजीवने" इति एतस्स रूवं, आयंकस्स उवद्दवो आसुकारी वा सूलातिरोगो, "रुजो भंगे" सद्दो, रुजतीति रोगः, अत एव आयंकग्गहणेण रोगो वि घेप्पति, जेणं आयंकस्स उवद्दवो ण पत्तेयं, तस्स विप्पतोगत्थं सतिसमण्णाहारं काउं। झायति ततियभेदो 3 / परिज्झितकाम-भोगसंपउत्ते तस्स अविप्पओगाभिकंखी [ सतिसमण्णागते यावि भवति । 6 परिझा अभिज्झा अभिलासो, कामो-फरिसो, तदुपकारिणो सेसिंदियविसया भोगा, परिज्झितो-अभिलसितो, तेहिं 6 sNputto। parijjhito परिज्झा जस्स संजाता तारकादीतचि परिज्झितो । जं वा इंद-चक्कवट्टिमहाभोगाभिलासेण सति वा असति वा तधेतदुपपत्तिसुतिसमण्णाहरणं णिदाणं नाम चतुत्थमट्टविहाणं 4 / / को पुण अट्ट झातति ? सामिविसेसेणं सो अविरत-देसविरत-पमत्तसंजता । कण्ह-नील-काउलेस्सा अंतग्गतो भावो । तेसिं इमे क्रियाविशेषा भावसूचकाः, taM0-कंदणता 1 सोतणता 2 तिप्पणता 3 विलवणता 4 / कंदणंमहता सद्दण विरवणं संपओग-विप्पओगत्थं 1 सोयणं-अंसुपुण्णनयणस्स रोयणं 2 तिप्पणं-अंतग्गतजरेणं तितोगपरितावो 3 विलवणं-'हा हा ! कट्ठ, अहो ! विणट्ठो ha'miti सोगसंबद्धमणेगसो भोसणं 4 / 1 / / 1 "तत्य आतंको णाम-आसुकारी, taM0-जरो अतीसारो सूलं सज्जहूओ एवमादि, आतंकगहणेण रोगो वि सूइओ चेव, सो य दीहकालिओ भवै, taM0-गंडी अदुवा कोढी0 [AcA0 zru01 a06 u.1 sU02] एवमादि' इति वृद्धविवरणे ॥ 2 शूलादिरोगः ॥ 3 धातुरित्यर्थः ॥ 4 विप्रयोगार्थ स्मृतिसमन्वाहारम् ॥ 5"परिज्झ त्ति वा पत्थणं ति वा गिद्धि त्ति वा अभिलासो त्ति वा लेप्प त्ति वा कंख त्ति वा एगट्ठा" इति वृद्ध्विव्र्न्ने॥ 6 "तत्थ कामम्गहणेण सहा रूवा य गहिया, भोगग्गहणेणं गंध-रस-फरिसा गहिया" इति वृद्धविवरणे ॥ 7 ध्यायति ॥ 8देग्ण भितोग मूलादशैं । अन्तर्गतज्वरेण त्रियोगपरितापः । "तिप्पणया नाम-तीहि वि मण-वयण-काइएहिं जोगेहिं जम्हा तप्पति तेण तिप्प्न्न्या|" इति वृद्धविवरणे ॥ 9 एतदातध्यानचतुर्लक्षणानन्तरं वृद्धविवरणकृता ["अहवा कूवणया ककरणया |तिप्पणया विल्व्न्न्या। तत्थ] कूवणया नाम-माति-पिति-भाति-भगिणी-पुत्त-दुहित्तमरणादी महैमहतेण सहेण रोवै त्ति कूवणया । ककरणया नाम-जो घडीजंतर्ग व वाहिज्जमाणं करगरै सा क्क्र्न्न्या। तिप्पणया-विलवणयाओ पुन्व्व्न्न्न्नियाओ|" इति प्रकारान्तरेणापि लक्षणचतुष्क |निष्टडितमस्ति । Rs0का.5
Page #39
--------------------------------------------------------------------------
________________ णिज C अट्टाणंतरसमुद्दिष्टुं रोदं । तं चउविहं-हिंसाणुबंधी 1 मोसाणुबंधी 2 तेणाणुबंधी 3 सारक्खणाणुबंधी 4 / पढम चिचु- हिंसाणुबंधी-सया सत्तवहपरिणामो सीहस्सेव 1, मोसाणुबंधी-परब्भक्खाण-पेसुण्ण-परुसवयणरती 2, तेणाणुबंधीणिजुयं । परदव्वहरणाभिप्पातो निच्चं 3, सारक्खणाणुबंधी असंकणिज्जेसु वि संकितस्स परोवमद्देण वि संतसरीरसारक्खणं 4. प्फियदरकासव्वत्थ सुतिस्म्न्न्न्नाहारो। तं कस्स भवति ? अविरतस्स देसविरतस्स य तिव्वकण्ह-नील-काउलेसस्स । इमाणि ज्झयण लियसुत्तं तज्झाइणो लक्खणाणि-उस्सण्णदोसो 1 बहुदोसो 2 अण्णातदोसो 3 आमरणंतदोसो 4 / हिंसादीणं अण्णतरे । ॥ 17 ॥ अणवरतं पवत्तमाणो उस्सण्णदोसो 1 / हिंसादिसु सव्वेसु पवत्तमाणो बहुदोसो 2 / अण्णावहिंसादिदोस-फल विवागो तिव्वतदज्झवसाणो अण्णातदोसो 3 / परिगिलायमाणो वि आगतपच्चादेसो अभिमुहीभूतकम्मोदतो कालसोगरिक इव हिंसादिसु अपच्छाणुतावी आमरणंतदोसो 4 / 2 / पसत्थमुवरिमं झाणदुगं । तत्थ पढमं धम्म, तं चउव्विहं चैउपडोतारं । पडोतारवयणं सव्वविसेससूतणत्थं 20 | तस्स विंधतो-आणाविजए 1 अवायविजए 2 विपाकविजए 3 संठाणविजए 4 / ANA-वीतरागवयणं, तेण विजयणं विजतो-जिणभणित-दिद्वेसु भावेसु धम्मा-'धम्मा-'ऽगास-जीव-पोग्गलत्थिकाय-पुढविकायादि-समिति॥गुत्ति-समय-लोगंत समुप्पत्ति-विगम ध्रुवादिसु परमसुहुमेसु हेउ-दिटुंतादीतेसु वि सुतोवएसेणेव एवमेतदिति अज्झव-14 |सातो आणाविजतो, जहा-"तमेव सच्चं निस्संकं जं जिणेहिं पवेदितं" [आचाराङ्गे zru0 105 u0 5 sU03] 1 / मिच्छादरिसणा-'विरति-पमाद-कसाद-जोगाणं इह परलोए य विवागा इति णिच्छतो पसत्थनिच्छओ वा अंवात ॥ 17 ॥ 1 मृषानुबन्धि-पराभ्याख्यान-पैशुन्य0 ॥ 2 खकशरीरसंरक्षणम् , सर्वत्र स्मृतिसमन्वाहारः ॥ 3 त्न्ग्ख्यायिन्ः॥4-क्र्मोद्य्ः कालशौकरिक इव । कालशौकरिक इति एतन्नामा महाघातुकः कषायी ॥ 5 चतुष्प्रत्यवतारम् । प्रत्यवतारवचनं सर्वविशेषसूचनार्थम् ॥ 6 विधयः प्रकारा इत्यर्थः ॥ 7देग्सु मेओ दि मूलादर्शे । हेतु-दृष्टान्तातीतेष्वपि ॥ 8-कवाय-19 निश्चयः ॥ 10 अपायविजयः अपायविचयो vA ॥ * Jain Education Intemational
Page #40
--------------------------------------------------------------------------
________________ विजतो 2 / पुण्णा-'पुण्ण-कम्मप्पगडि-ठिति-अणुभाव-प्पएसबंधविविहफलोदयचिंतणं विपाकविजतो 3 / अत्थिकाय-लोग-दीवोदहि-पव्वय-णदी-वलय-दव्व-खेत्त-काल-पज्जवविचयणं स्ण्त्थान्न्विज्तो4| तदत्थं सुतिसमण्णाहारो धम्मं । तं इंदियादिप्पमातणियत्तमाणसस्सेति भण्णति अपमत्तसंजयस्स । तस्स सामिणो लक्खणाणि, तं जहाआणारुयी 1 निसग्गरुयी 2 सुत्तरुयी 3 ओगाढरुयी 4 / आणारुयी-तित्थगराणं आणं पसंसति 1 निसग्गरुती-सभावतो जिणपणीए भावे रोयति 2 सुत्तरुयी-सुतं पढंतो संवेगमावज्जति 3 ओगाढरुयी-णेयवायभंगगुविलं सुतमत्थओ सोऊणं संवेगजातसड्डो झातति 4 / आलंबणाणि से चत्तारि जहा विसमसमुत्तरणे वल्लिमादीणि, taM0 वायण 1 पुच्छण 2 परियट्टण 3 धम्मकहातो 4 / इमा पुण से अणुपेहाओ, तंजहा-अणिचाणुप्पेहा 1 असरणाणुकाप्पेहा 2 एगत्ताणुप्पेहा 3 संसाराणुप्पेहा 4 / संगविजयणिमित्तमणिच्चताणुप्पेहं आरभते, "सव्वट्ठाणाइं असासताइं0" *गाहा [मरणसमाहीए gA0 574] 1 / धम्मे थिरताणिमित्तं असरणतं चिंतयति, "जम्म-जरा-मरण." गाहा 10 [मरण0 gA0 578] 21संबंधिसंगविजताय एगत्तमणुपेहेति, "एक्को करेति कम्म0" गाहा [महापञ्चक्खाणे गा.15]3॥ 1 "सीसो आह-अवाय-विवागविजयाणं को पइविसेसो ? / आयरिओ भणइ-अवायो एगतेण चेव अवादहेऊहिं कम्महिं भवै, जेहिं असुहेहिं संसारियाई दुक्खाई पार्वति ताणि चेव कम्माणि वावहारियणयस्स अवायो भण्णइ । कहं ? जहा लोगे अण्णवेबए "अण्णमया वै प्राणाः" जम्हा किर अण्णेण विगा पाणा ण भवंति तम्हा लोगेण अण्णं चेव पाणा कया, एवं इहई पि जम्हा मिच्छादरिसणा-'विरैपमाद-कसाय-जोगेहिं विणा णावायो भवै तम्हा ताणि चेव अबातो भण्णइ । भणियं च-इहलोइए अबाए अदुवा पारलोइए । चिंतयतो जिणक्खायं धम्म झाणं झियायि॥1॥ विवागो पुण सुभा-'सुभाणं कम्मार्ण जो अणुभावो तं चितै सो विवागो। भणियं च-"सुहाणं असुहाणं च कम्माण जो विवागयं । उदिण्णाणं च अणुभार्ग धम्मज्झाणं झियायै ॥ 1 ॥ " अवाय-विवागाणं एस विसेसो त्ति गयं । " इति वृद्धविवरणे पत्र 32-33 ॥ 2- प्र्माद्-॥ 3-4 "ओगाहरुयी" इति वृद्धविवरणे ॥ 5 न्य्वाद्भ्न्ग्ग्-॥ 6 ध्यायति ॥ 7"आलंबणाणि वाय्न्न्-पुच्छ्न्न्-प्रिय्त्त्त्त्न्ना-'न्नुचिण्ताओ|" इति ध्यानशतके gA0 42 ॥ 8"सब्वट्ठाणाई असासताइं इह चेव देवलोगे य । सुर-असुर-नरादीणं रिद्धिविसेसा सुहाई वा ॥ " इति पूर्णगाथा ॥ 9 "जम्म-जरा-मरण-bhaeha'bhidute विविहवाहिसंतत्ते । लोगम्मि णत्थि सरण जिणिंदवरसासणं मोत्तुं ॥ " इति पूर्णा गाथा ॥ 10 "एको करेति कर्म फलमवि तस्सेक्कओ समणुहोइ । एको जायै मरै य परलोयं एकओ जाइ॥" इति सम्पूर्णा गाथा ।
Page #41
--------------------------------------------------------------------------
________________ पदम चिचु फियज्झयणं णिज-1॥ संसारुव्वेगकरणं संसाराणुप्पेहा, "धी संसारो जहियं0" गाहा [मरण0 gA0 599] 4 / एसा ण केवलमप्पमत्त संजतस्स उवसामग-खवगसेढीपज्जवसाणे उवसंतकसायस्स खीणकसायस्स एकारसंगवितो । एवमणेगविहाणं णिजुयं । धम्मज्झाणमुपदिढे 3 / / दसका धम्ममुपवादितगुण । अणंतरुद्दिटुं तु तस्स सुत्तं (1 चतुत्थं सुकं), तं चतुविहं, तं जहा-पुहत्तवियकं । लियसुत्तं सवितारं 1 एगत्तवियकं अविचारं 2 सुहुमकिरियमपडिवादिं 3 समुच्छिण्णकिरियमणियट्टि 4 / परमाणु-जीवादि-| एकदव्वे उप्पाय-विगम-धुवभावपजायाणेगणयसमाहितं पुहत्ते वा यस्स चिंतणं वितक्कसहचरितं सविचारं च एतं पुहत्तवियकं सविचारं 1 / जं पुण पज्जवंतरविणियत्तितमेगपज्जवचिंतणं सवितक्कमेव विचारविउत्तं तु तं एगत्तवियक्कमविचारं 2 / तं ऐतं उभयं सामिविसेसेण सुक्कलेसस्स चोदसपुत्वधरस्स अणुत्तरोववाताभिमुहस्स उत्तमसंघयणस्स । उत्तरमवि उभयं उत्तमसंघयणाधिकारा तस्सेव, जेण जीवा नियमा पढमसंघयणे सिझंति । बितियं सुक्कज्झाणमतिकंतस्स ततियमप्पत्तस्स एतं झाणंतरं, एत्थ वट्टमाणस्स केवलनाणमुप्पजति । जं पुण भवधारणीयकम्माणं वेयणिज्जादीणं आयुसमधिकाणं अचिन्तमाहप्पसमुग्घायसमीकयाणं तुलेसु वा समुग्घायाभावे अंतोमुहुत्तभाविपरमपदस्स मण-वयण कायजोगणिरोधपरिणतस्स तिभागूणोरालियसरीरत्थितस्स केवलिस्स सण्णिपंचेंदियबेइंदिय-पणगजीवापज्जत्तगाहोसंखेजगुणहीणसुहमजोगत्तं पडिवायविजुतं तं सुहमकिरियमपडिवाति 3 / जं तु ॥ 18 ॥ 1"धी ! संसारो जहियं जुवाणओ प्र्म्रूव्ग्व्वियो। मरिऊण जायै किमी तत्थेव कलेवरे नियए ॥ " इति पूर्णा गाथा ॥ 2 उपपादितगुणम् ॥ 3 सविचारम् ॥ 4"मुहुमकिरियं अणियदि 3 समुच्छिन्नकिरियं अप्पडिवादि 4 / " इति वृद्ध्विव्र्न्ने। व्याख्याप्रज्ञप्ति za0 25 u0 7 स्थानाङ्गसूत्र स्था0 4 u0 1 sU0 247 ध्यानशतक गा. 81-82 प्रभृतिष्वयमेव नामप्रकारो dRshyte। औपपातिकोपाङ्ग sU0 20 तत्त्वार्थादिषु पुनः श्रीअगस्त्यसिंहपादप्रतिपादितो नामप्रकारो dRshyte॥ 5 "तत्य आदिल्लाणि दोणि चोद्दसपुव्विस्स उत्तमसंघयणस्स उवसंत-खीणकसायाणं च भवति । " इति वृद्धविवरणे ॥ ॥ 18 ॥
Page #42
--------------------------------------------------------------------------
________________ forthaforac%argarh | सव्वजोगकृतोवरतं पंचरहस्सक्खरुच्चारणाकालं सेलेसि वेदणीया-u-णाम-गोतनिस्सेसखवणमणियत्तिसभावं केव-| | लिस्स तं परमसुक्कं समुच्छिण्णकिरियमणियदि 4 / एतेसिं लक्खणाणि-अव्वहे 1 असम्मोहे 2 विवेगे 3 विओ-1 सग्गे 4 / 'अव्वहे विण्णाणसंपण्णो न बीभेति ण चलति 1 'असम्मोहे' सुसण्हे वि पयत्थे ण सम्मुज्झति 2 'विवेगे' सव्वसंजोगविवेगं पेच्छति 3 'वितोसग्गे' सव्वोवहिवितोसग्गं करेति 4 / ईमातो अणुप्पेहातो-अवाताणु5 पहा 1 अणंतवत्तियाणुप्पेहा 2 असुभाणुप्पेहा 3 विपरिणामवत्तियाणुपेहा 4 / जहत्थं औसवावा पेक्खति 1 | संसारस्स अणंतत्तं02 असुभत्तं03 स्व्व्भाव्विप्रिन्नामित्त्ण्04|तान्नि पुण चत्तारि वि सुक्कज्झाणाणि सामिविसेसेण त्रि-एक-काययोग-अजोगाणं । त्रिजोगाणं भंगितसुतपादीणं पुहत्तवितकं, अण्णतरएगजोगाणं एगत्तवियकं, कायजोगाणं सुहमकिरितमपडिवाति, अजोगाणं समुच्छिण्णकिरियमणियदि । मणसोऽवस्सभावे वि पाहण्णण निद्देसो सेसाण वि जोगाणं । जहा-"सव्वं कुटुं तिदोसं हि पवणेण तु तिगिच्छितं । " [ ] / एतेसिं पुण सुक्कज्झाणाणं जहा जोगकतो विसेसो तहा इमो वि-एकाहारं सवितक्कं विचारं पढम, बितियं च परमाणुम्मि अण्णत्थ वा एगदव्वे समसियमुभयं अवितकाविचारं तु कट्टे व तुल्लता अविचारं बितितं । को पुण वितक्को विचारो वा । भण्णति-वितक्को पुव्वगतं सुतं, अत्थ-वंजण-जोगसंकमणं वियारो, एगदव्वविवण्णादिपज्जाओ अत्थो, वंजणं सद्दो, | जोगा कायादयो । एतं सुक्कं । चतुविहमवि ज्झाणं परिसमत्तं 5 ॥ विओसग्गो पुण-वितोसग्गो-परिचागो, सो बाहिर-'ब्भतरोवहिस्स जिण-थेरकप्पियाणं चेल-अचेला दुविहा बारसावसाणचउद्दसोवग्गहे अणेगविहगण-भत्त-सरीर-वाया-माणसाणं अभंतरस्स मिच्छादरिसणा-'विरति-पमायकसायाणं वितोसंग्गो इति 6 / अन्भतरो त्वो॥ 1 पञ्चह्रस्वाक्षरोचारणाकालम् ॥ 2 "विवेगो विउस्सग्गो संवरो असम्मोहो, एते लक्खणा सुक्कस्स" इति वृद्धविवरणे ॥ 3 "इदाणिं अणुप्पेहाओ, taM0-असुहाणुप्पेहा अवायाणुप्पेहा अणंतवत्तियाणुप्पेहा विप्प्रिन्नामान्नुप्पेहा|" इति वृद्धविवरणे ॥ 4 अपायानुप्रेक्षा ॥ 5 आश्रवापायम् ॥ 6 भङ्गिकश्रुतपातिना दृष्टिवादश्रुतपाठिनामित्यर्थः ॥ 7 "विओसम्गो त्ति वा विवेगो त्ति वा अधिकरणं ति वा छहणं ति वा वोसिरणं ति वा एग्त्त्त्था|" इति वृद्ध्विव्र्न्ने॥
Page #43
--------------------------------------------------------------------------
________________ णिजु चिचु- णिजुयं एस बारसविहो तवो आसवनिरोहसमत्थो निज्जराकारणं च, "तपसा निर्जरा च" [तत्वा0 9-3] इति वचनात् , परमं धम्मसाहणं, तेणं अहिंसा-संजमन्तवसाहितो मंगलमुक्किटं धम्मो भवति । सुत्तप्फासितनिज्जुत्ती गता, वित्थारेण य उवरिं भण्णिहिति । उवघायपदत्था य संभवत उक्ता। चालणेदार्णि-चालणा पुण सुत्तं पुच्छितगिति(?) चोदगवयणं । किं चणि त्य गमवत्थं च ऊणं वाऽधियमेव य । संदिद्धं पुणरुत्तं च असिलिटुं च चोदणा ॥ 1 ॥ दसका-20 लियसुत्तं ॥ 19 ॥ आह चोदगो-'धम्मो maMgalamukkiTTha'miti भणिते किमहिंसा-संजम-तवगहणेण पैतोयणं ? जतो ताणि चेव धम्मसाहणाणि तम्हा पुणरुत्तदोसोऽयं । चालणा गता ॥ पसिद्धी भण्णति, तं पुण पच्चवट्ठाणं इमंअण्णातं थितितोपेतं विरोधोपत्थितं णयो । दूसिय पञ्चवत्थाणं सिद्धिमाहु मणीसिणो ॥ 1 ॥ गर्म-पसु-देसातीणिद्धारणत्थं पहाणसाहणग्गहणं, अहिंसा-संजम-तवेहिं जो साहिजति सो धम्मो मंगल* मुक्किट्ठ । सुत्तगतं चोदणावत्थाणं भणितं । इदाणी पुणो चोयै-किं एस धम्मो आणाए पडिवजितव्वो अह किंचि* कारणमवि पैडिवादणत्थमत्थि ? / 'अत्थि' गुरवो भणंति-सव्वण्णुमयमिति पहाणमाणापडिवत्तिकारणं किंतु सीसस्स मंतिविउद्धत्तणमभिसमिक्ख कारणातिवित्थारोपेतमवि भण्णति त्ति । निजत्तिगाहा 1"जो अहिंसा-संजम-तवजुत्तो सो धम्मो मंगलमुष्टुं भवै । " इति वृद्धविवरणे ॥ 2-tpHsaadhitH|| 3 prayojanam // 4 गाम-पसु मूलादर्श ॥ 5 प्रतिपादनार्थमस्ति ? ॥ 6 मतिविबुद्धत्वमभिसमीक्ष्य कारणादिविस्तारोपेतमपि भण्यत इति ॥ ॥ 19 ॥
Page #44
--------------------------------------------------------------------------
________________ 5 **|| जिणवयणं सिद्धं चैव भण्णती कत्थई उदाहरणं । आज उ सोयारं हेऊ वि कर्हिचि भण्णेज्जा ॥ 22 ॥ जिणवयणं सिद्धं चेव0 / जिणा चउव्विहा जहा पुव्वं भणिता । तेसिं भावजिणाणं वयणं सव्वण्णुत्तगण अकोप्पं निव्वयणिज्जं पुव्वपसिद्धमेव । भणितं च वीरागा हि सव्वण्णू मिच्छा णेव पभासती । जम्हा तुम्हा वती तस्स तच्चा भूतत्थदरिसिणी ॥ 1 ॥ ] ॥ 22 // किंच ण केवलं हेऊ, उदाहरणमवि । अहवा पंचावयवमवि उपपातिज्जति ति गाहा-- कत्थति पंचावयवं दसहा वा सव्वहा ण पडिसिद्धं । णय पुण सव्वं भणति हंदी ! सवियारमक्खातं ॥ 23 ॥ कत्थति पंचावयवं सिस्समतिसामत्थावेक्खं भण्णति, दसावयवमवि संभवति । आह - जति पंच। दसावयवोववण्णमत्थविवरणसमत्थमत्थि वयणं किण्ण तेणेव वक्खाणिज्जति सैता ? | आयरिया भणति -हंदी ! सवियारमक्खातं, हंदीति उपप्पदरिसणे, एवं गिण्ह - एत्थ वा पगरणे पगरणंतरेसु वा कयाइ आगममेत्तमेव । कहिज्जति, केंदादि सहेतुकं, आगम-हेउ-दिट्टंता वा, अहवा सोपसंहारा पइण्णा, हेउ-दिट्टंतोवसंहार - णिगमणेहिं वा णिरुविज्जति आगमवयणं पंचहिं, दसहिं वा । एतेसिं पंचण्हं अवयवाणं लक्खणं लोगसिद्धे अत्थे फुडं निदरिसिज्जति ततो समए अत्थपसाहणं भविस्सतिसाहणीयनिद्देसो पतिष्णा, जहा अणिच्चो सद्दो 1 / उदाहरणसाधम्मेण साहणीयस्स साहणं हेऊ, वैधम्मेण वा, जहा । पयत्तनिप्पण्णत्तणेण साहणीयधम्मेण 2 / तद्धम्मभावी दिट्टंतो उदाहरणं, तव्विवज्जए वा, विवरीयं जहा पडो 3 / 1 उपपातजुति ति मूलादर्शे । उपपाद्यत इति ॥ 2 देग् वेक्खत्थं भण्णति मूलादर्श ॥ 3 सदा निरन्तरम् ॥ 4 कदाचित् ॥
Page #45
--------------------------------------------------------------------------
________________ दसका णिजु- उदाहरणावेक्खो तहेति उवसंहारो ण वा तहेति साहणीयस्स उवणतो, जहा पडो पयत्तनिष्फण्णे ति तहा सद्दो वि, तिच- ण वा तहेति हेतुववदेसो 4 / पतिण्णाए पुणो वयणं निगमणं, जहा-तम्हा पयत्तनिप्फण्णत्तणेण अणिच्चो । ण्णिजुयं 20 सद्दो 5 / एतं अव्य्व्निरूव्न्न्ण्। . एतेहिं समए अत्थत्थपसाहणं । धम्मो पत्थुतो, तम्मि साहेतव्वे जीवत्थित्तं णिदरिसिज्जति, तम्मि विजमाणे लियसुच सव्वं सफलमिति भण्णति-अस्थि जीवो पतिण्णा, एकपदनामसिद्धेरिति हेतुः, दिद्रुतो घडो, जहा घड इति ऐगपतं नाम । सिद्धं तं च वत्थु विज्जते तहा असमासपदं जीव इति, तम्हा एगपदसिद्धेरिति अत्थि जीवो, तस्स सरूवं चेयणत्तणं । ॥ 20 ॥ दसावयवपरूवणं पुण-पतिण्णा पढमो अवयवो 1 पतिण्णासुद्धी 2 हेऊ 3 हेउसुद्धी 4 दिद्रुतो 5 दिटुंतविसुद्धी 6 उवसंहारो 7 उवसंहारसुद्धी 8 निगमणं 9 निगमणविसुद्धी दसमो 10 / एते एत्थेव उवरिं भण्णिहिंति । पतिण्णा अक्खरथोववैत्तो फुडा इति । हेतुरपि तदुभयमतिकम्म पहाणमिदमत्थसाहणमिति । भणितं चताव पइण्णाओ हेउणा वि सह णोवलब्भते अत्थो। जाव [य लोगपसिद्धो दिद्रुतो न पयासति ॥ 1 ॥ ] ॥ 23 // अतो दिटुंतेगट्टितनिहुत्तिगाहा इमा णातं 1 आहरणं ति य 2 'दिढतो 3 वम्म 4 निदरिसणं 5 तह य । एगढ तं दुविहं चउब्विहं चेव णायव्वं ॥ 24 ॥ णातं आहरणं ति यःणजंति अणेण अत्था णातं आहरति तमत्थे विण्णाणमिति आहरणं 2 / "दिवोऽस्स अंतो दिर्सेतो 3 / उवेच्च माणं उवमा, तब्भावो ओव्म्म्4| अहिकं दरिसणं निदरिसणं 5 / 1 उपनयः ॥ 2 अस्त्यर्थप्रसाधनं धर्मास्तिकायाद्यर्थप्रसाधनमित्यर्थः ॥ 3 एकपदम् ॥ 4 अक्षरस्तोकवचस्तः स्फुटा ॥ 5 नायमुदा। हरणं sA0 हाटी । खं0 vI0 आदर्शयोः वृद्धविवरणे अस्यां चागस्त्यचूर्णौ णातं आहरणं इत्येव पाठो वर्तते ॥ 6 दिटुंतु 3 वमाण 4ni haattii0॥7dittrssmNto मूलादर्श ॥ ॥ 20 ॥ देवस्समंतो मूलादविवरणे अस्यां चागस्थः ॥ 3 एकपदम् ॥ 4
Page #46
--------------------------------------------------------------------------
________________ *आअ एगद्विता गता । तं उदाहरणं दुविहं-चरितं कप्पितं च । चरितं केणति अणुभूतं दिटुंतत्तण उवदंसिज्जति । *कप्पितं-असब्भूतमवि अत्थसाहणत्थमुपंपादिजति । इदमविजह तुमे तह अम्हे तुन्भे वि य होहिहा जहा अम्हे । अप्पाहेति पडतं पंडुयपत्तं किसलयाणं ॥ 1 ॥ [उत्त0 ni0 gA0 308 अनुयो0 पत्र 232] एतं कप्पियं । एत्थ एक्ककं चउब्विहं ॥ 24 ॥ तत्थ गाहा चरितं च कैप्पितं या दुविहं तत्तो चउव्विहेक्केकं । ___ आहरणे तसे तद्दोसे चेवुवण्णासे ॥ 25 ॥ चरितं च कल्पितं च । चउव्विहमेव, taM0-आहरणे आहरणतद्देसे आहरणतदोसे उवण्णासोवणए । एतेसिं पि एक्ककं चरित-कप्पितभेदेण दुविहं ॥ 25 ॥ आहरणं ति दारं, तं चउब्विहं, taM0-अवाते उवाते ठवणाकम्मे पडुप्पण्णविणासि । अवाए वि चउब्विहे, tN0-द्व्व्-खेत्त्-काल्-भावावाए। TI तत्थ दव्वावाए उदाहरणं-मालवगाओ दोहिं भाउगेहिं सुर8 गंतूण साहस्सितो णउलतो विढत्तो । ते सग्गामं पहाविता तं वारएण वहति । जस्स हत्थे भवति सो इयरं चिंतेति 'घाएमि' त्ति । चिंतेंति ण य a~jjhavassaMti । सग्गामन्भासं पत्ता दहतडं पादपक्खालणट्ठमुवगता । जेट्टेण इतरस्स पेच्छंतस्स सहसा दहे पक्खित्तो । कणीयसो संभंतो भणति-किं ते कतं ? / जेट्टेण साहिप्पायो कहिओ । इतरो भणति-मम वि एस चेव अभिप्पातो आसि, सुट्ट कतं । घरं गताण सागतक्कियं काऊण माताए तेर्सि भगिणी कुमारिया वीहिं पेसिता 1 उपपाद्यते ॥ 2कप्पियं वा दु khN0॥ 3 साहसिकः-सहस्ररूप्यकपरिमितः ॥ 4 अध्यवस्यन्ति-प्रवर्त्तन्ते ॥ 5 स्वाभिप्रायः ॥ da0kA06 Jain Education Interational
Page #47
--------------------------------------------------------------------------
________________ सप्पा य गंधणा अगंधणा य । अगंधणा उत्तमा माणिणो । सो अगंधणो अग्गि पडितो, न पिबति । मतो राय्पुत्तो। रण्णा रुटेण घोसावियं-जो सप्पसीसमाणेति तस्स दीणारं देमि । लोगो दीणारलोभेण सप्पे मारेति । तं खमगसप्पकुलं जातीसरं रत्तिं चरति 'मा दिया धीहामो'| वालग्गाहीहिं सप्पे मग्गंतेहिं रतिं परिमलेण खमगसप्पबिलं दिढ । दारट्ठिएहिं ओसहीहिं आवाहितो विदितकोवविवागो 'मा अभिमुहो डहिहामि' ति पतीवं निग्गच्छंतो । पुंछादारब्भ कप्पितो जाव सीसं । सो देवतापरिग्गहितो । तीए रण्णो दरिसणं दिण्णं मा सप्पवहं करेहि, पुत्तो ते। | भविस्सति । णागदत्तं च से णामं करेहि । खमगसप्पो सम्मं पाणपरिचागेण रायपुत्तो जातो नागदत्त इति । | जातिसरो खुड्डलओ चेव तहारूवाणं थेराणं अंतिए पव्वतितो । तिरियाणु भाव तणेण छुहालू दोसीणवेलाए । आढत्तो ताव भुंजति जाव सूरत्थमणं, उवसंतो धम्मसद्धिओ य । तत्थ गच्छे चत्तारि खमगा-चाउमासितखमतो तेमासिय0 दोमासिय0 एगमासितो । रत्तिं देवया वंदिया आगता, एक्कमासितो बारमूले, तदणु दोमासितो, तदणु10 तेमासितो, तदणु चाउम्मासितो, पंचमओ खंडतो, ते वोलेउं खुडओ वंदितो । खमगा रुट्ठा । निग्गच्छंती चाउमा- 10 सितेण वत्थंते घेत्तुं भणिता-कडपूयणे ! तवस्सिणो न वंदसि ? दोसीणविद्धंसणं वंदसि । सा भणति-भावखमगं |वंदामि, ण पूया-स्क्कार्मान्निन्नो। ते वेगंतेण साम्रिसिता। देवता चेल्लगरक्खणत्थं पडिचोयणत्थं च सण्णिहिता चेव । बितियदिवसे चेल्लओ दोसीणमाणेतुमालोएत्ता चाउम्मासितं णिमंतेति । तेसिं तदिवसं पारणगाणि, तेण पडिगहगे से niDhU~DhaM । मिच्छा दुक्कडं, तुम मते खेलमल्लतो ण दिण्णो त्ति । तमणेण उप्परातो खेलमल्लए छूढं । एवं तेमासिय-दोमासिएहिं जाव मासिएण अ । फेडेता कुसणियलंबणं गेण्हंतो खमएहिं हत्थे घितो। तस्स चेलगस्स । अदीणस्स विसुद्धपरिणामस्स केवलमुप्पण्णं । देवया भणति-कोधाभिभूता कहं तुम्भे वंदियव्वा ? / [ताहे 1 प्रतीपम् ॥ 2 दोषीनवेलायाः-प्रथमालिकाभोजनाद् आरब्धः तावत् ॥ 3 धम्मसंठिओ य वृद्धविवरणे ॥ 4क्षपकाः-तपखिनः ॥ 5क्षुल्लकः ॥ 6 तेऽप्येकान्तेन सामर्षिताः ॥ 7 निष्ठयूतम् ॥ 8 मया खेलमल्लकः ॥ 9क्षिप्तम् । /
Page #48
--------------------------------------------------------------------------
________________ पढम मच्छाणं । सो णउलओ जेण मच्छेण गिलितो सो मारिओ मच्छिएण, हट्टे विकायमाणो तीए गहितो । घरे तिचु- फालिंतीए [णउलओ] दिट्ठो । सव्वेसिं च चक्टुं हरिऊणं उच्छंगे छूढो कहमवि थेरीए दिट्ठो । पुच्छिया य-किं ण्णिजुयं एतं ? / गृहंतीए घेत्तुमभिप्पायंती थेरी असिएणं मम्मत्थाणे पहता मता य । भाउएहिं पडंती दिट्ठा, चेडियसंभ प्फियदसका- मक्खलितो णउलओ [वि] / 'इमो सो अणत्थो' त्ति थेरिं सक्कारेऊणं चडीए दाउं पव्वैया ॥ ज्झयणं लियसुतं तेहिं दव्वातो अवातो कतो, थेरीए ण कओ । एवमत्थजातस्स कारणगहितस्स अवाओ करणीओ, विणास-12 * कारणमिह परलोए य एतं ति । एतं दव्वओ आहरणं ॥ ॥ 21 ॥ खेत्तावाते-जो जतो खेत्तातो सावातातो अवक्कमति, जहा दसारा मधुरातो जरासंधभएण बारवतिं गता । एवं साधुणा वि असिवादिनित्थरणत्थं खेत्तावादो कातव्यो । कालावाते-जहा दीवायणेण बारवती कालपरिमाणेण मुक्का तहा "संवैच्छरबारसरण होहिति0" AI[ओघनि0 bhA0 gA0 15] गाहा, सकाल एव अवातो कातव्यो । भावावाए उदाहरणं-एक्को खमतो चेल्लएण सह वासारत्ते भिक्खस्स हिंडति । तेण मंडुक्कलिता मारिता । चेलगं पडिचोएंतं भणति-चिरमता । रतिं आवस्सए अणालोएंतो चेल्लएण 'आलोएहि मंडुक्कलिय' ति भणिए रुट्ठो का खेलमल्लगं घेत्तुमुद्धातितो खंभस्स अंसीए वेगावडितो मतो जोतिसिएसु उववण्णो । चैत्ता दिट्ठीविसंकुले दिट्ठीविसो जातो। तत्थ समीवणगरे रायपुत्तो सप्पेण खतितो । वालग्गाहिणा मंतेहिं मंडलं पवेसित्ता भणिता-जेण खइतो सो 30 अच्छतु, सेसा गच्छंतु । गतेसु एको त्थितो। अंगाररासिं समीवे काउं भणितो-विसं पडिपिब अग्गि वा पविस । ॥ 21 ॥ Bedogo 1क्षेत्रापायः कर्तव्यः ॥ 2"संवच्छरबारसएण होही असिवं ति तो तओ जिंति । सुत्तत्थं कुवंता ऐसयमाईहिं नाऊणं ॥ | इति पूर्णा गाथा ॥ 3 गृहीत्वा उद्धावितः स्तम्भस्य अख्या वेगापतितः ॥ 4 दृस्स्त्तिविस्साः-naagjaativishessH||
Page #49
--------------------------------------------------------------------------
________________ da0kA0 6 एगट्ठिता गता । तं उदाहरणं दुविहं चरितं कप्पितं च । चरितं - केणति अणुभूतं दितत्तेण उवदंसिज्जति । कप्पितं - असन्भूतमवि अत्थसाहणत्थमुपपादिज्जति । इदमवि जह तुब्भे तह अम्हे तुमे वि य होहिहा जहा अम्हे । अप्पाहेति पडतं पंडुयपत्तं किसलयाणं ॥ 1 ॥ [ उत्त0 ni0 gA0 308 अनुयो0 पत्र 232] एतं कप्पियं । एत्थ एक्वेक्कं चउव्विहं ॥ 24 ॥ तत्थ गाहाचरितं च केपितं या दुविहं तत्तो चउव्विहेक्केकं । आहरणे तद्देसे तद्दोसे चेवण्णा से ॥ 25 ॥ चरितं च कप्पितं च । चउव्विहमेव, taM0 - आहरणे आहरणतसे आहरणतद्दोसे उवण्णासोवणए । एतेसिं पि एक्केकं चरित -कप्पितभेदेण दुविहं ॥ 25 ॥ आहरणं ति दारं, तं चउव्विहं, taM0 - अवाते उवाते ठवणाकम्मे पडुप्पण्णविणासि । अवाए वि चउव्विहे, taM0-दव्व-खेत्त-काल- भावावाए । तत्थ दव्वावाए उदाहरणं - मालवगाओ दोहिं भाउगेहिं सुरहं गंतूण सौहस्सितो णउलतो विढत्तो । ते सग्गामं पहाविता तं वारएण वहंति । जस्स हत्थे भवति सो इयरं चिंतेति 'घाएमि' त्ति । चिंतेंति ण य अज्झवस्संति । सग्गामब्भासं पत्ता दहतडं पादपक्खालणमुवगता । जेण इतरस्स पेच्छंतस्स सहसा दहे 15 पक्खित्तो । कणीयसो संभंतो भणति - किं ते कतं ? / जेण साहिप्पायो कहिओ । इतरो भणति - मम वि एस चैव अभिप्पातो आसि, सुड्डु कतं । घरं गताण सागतक्कियं काऊण माताए तेसिं भगिणी कुमारिया वीहिं पेसिता 1 उपपाद्यते ॥ 2 कप्पियं वा दुदेग् खं0 ॥ 3 साहस्रिकः - सहस्ररूप्यकपरिमितः ॥ 4 अध्यवस्यन्ति - प्रवर्त्तन्ते ॥ 5 स्वाभिप्रायः ॥
Page #50
--------------------------------------------------------------------------
________________ आणत्ता गता क्त्त्त्त्छिण्द्गा। तेहिं सलक्षणो महादुमो दिट्ठो, धूवो दिण्णो-जणेस परिग्गहितो सो दरिसावं देउ जा न छिंदामो, अण्णहा छिण्दामो। वाणमंतरेण अभयस्स अप्पा दरिसितो-अहं एकखंभं पासादं सव्वौयपुप्फ-फलं च आरामं करेमि, सव्वरुक्खसमिद्धं मा छिंदहा । ण छिण्णो । कतो [पासादो|' ___अण्णया एक्काए मातंगीए अंबडोहलो, भत्तारं भणति-आणेहि । अकालो अंबयाणं, रायारामाओ ओणाम5णीए ओणामेत्ता गहिता अंबा, उण्णामणीए उण्णामिता । रण्णा दिटुं-पदं ण दीसति, कहमंतेउरे ण माणूसो । है पविट्ठो ? जस्स एसा सत्ती सो अंतेउरमवि विणासेजा । अभयं भणति-सत्तरत्तभंतरे चोरमणुवणेतस्स णत्थि - जीतं । अभतो गवसति । एगत्थ य गोजो र्मिउकामो। लोगो मिलितो। तत्थ अभतो भणति-जाव आढवेति गोजो ताव अक्खाणगं सुणेह एगम्मि दरिद्दसेट्टीकुले वड्डुकुमारी रूविणी । सा वरकामा देवं अञ्चेति । एक्कम्मि आरामे चोरिउं पुप्फाणि । उच्चेंती आरामिगेण दिट्ठा । कड्विउमारद्धो । सा भणति-मा मे विणासेहि, तव वि भगिणी भागिणेजी वा अत्थि । | भणति-एक्कहा मुयामि, जदि जद्दिवसं परिणिज्जसि तदिवसं भत्तारं अमिलिता मम सगासं एहि । 'एवं हौ' त्ति विसज्जिता । परिणीया, तलिमे भत्तारस्स सब्भावो कहितो, विसजिता आरामं जाति । अंतरे चोरोहिं गहिता, तेसिं पि सव्वं कहियं, मुक्का गच्छति । अंतरा रक्खसो छण्हं मासाणं आहारत्थी णीति । सन्मावे सिढे मुक्का गता आरामितस्स सगासं । दिट्ठा-कतो सि आगता ? / भणति-सो समओ । कहं मुक्का सि भत्तारेणं । सव्वं कहेति । 'अहो! सच्चपतिण्णा, एत्तिएहिं मुक्कं कहं दुहामि ? ति मुक्का । पडिएंती सव्वेसि मज्झेण आगता । सव्वेहिं मुक्का । भत्तारसगासमक्खुता आग्ता। 1जीवितम् ॥ 2 नाटकादिकारी गायकः ॥
Page #51
--------------------------------------------------------------------------
________________ णिजु forfor अभतो जणं पुच्छति-एत्थ केण दुक्करं कतं ? / ईसालुया भणंति-भत्तारेण । छुहालुया-रक्खसेण । / / / चिचु पारदारिया-मालागारेणं । हरिएसो भणति-चोरेहिं । सो गहितो 'एस चोरो' त्ति । अहवा अंबकोइलियाओ णिजुयं . कुक्कुडएहिं ओक्कतल्लियाओ हरिएसेहिं न्निज्झाइयातो। 'एस चोरो' त्ति रण्णो उवणीतो । पुच्छितो, सब्भावो कहितो । / दसका-20 रण्णा भण्णति-जति णवरं एताओ विजाओ देहि तो न मारेमि । देमि त्ति । आसणत्यो पढिउमावाहेति, ण 20 ज्झयणं लियसुत्तं वहति । राया भणति-किं ण वहति ? / पाणो भणति-अविणयगहिता, अहं भूमित्थो तुम आसणे । तस्स अण्णं आसणं दाउं णीयतरे ठितो, सिद्धा । जहा अभएण उवाएण भावो णातो एवं सेहाणं पव्वावणे भावो नातव्यो । ॥ 23 ॥ | "अट्ठारस पुरिसेसुं0" एतं पंचेकप्पे ॥ ___ जीवचिंताए वि सेहादीणं उवाओ दरिसिज्जति-पच्चक्खतो अणुवलब्भमाणो जीवो सुह-दुक्खादीहिं । | साहिज्जति अत्थि त्ति, पञ्चक्ख[ तो] वि विजमाणो घडो दव्वतो कडियोसिणिज्जति (?), खेत्ततो गामातो । * ॥ णगरं, कालओ हेमंताओ वसंतं जाति, भावतो पागेण सामतातो रत्तत्तं; एवं जीवो वि कम्मसहगतो दव्वतो देवसरीरपरिच्चागे मणुस्ससरीरजोगलक्खणो अत्थेसो जीवो, दिटुंतो वैतिधम्मेण कुंभो, कुंभदव्ववत्थुत्ते सति चेतण्णविरहितमिति ण केणति जीवो ति भण्णति, तम्हा उवयोगलक्षणो अत्थि जीव इति । किंच जो चेट्ठति कायगतो जो सुह-दुक्खस्सुवायतो निचं । विसयसुहजाणओ वि य सो अप्पा होति नाय्व्वो॥1॥ ॥ 23 ॥ चोदगो भणति-तव छज्जीवणियाए pa~DhavikAtiyAdato जीवा भणिहिंति, तत्थ एगिदिया उवओग-30 विरहिता घडसमाण त्ति न जीवा । गुरखो भणंतिहेउगतं साहणं छज्जीवणियाए, इहाऽऽगमप्पहाणं भण्णति 1 आम्रकोकिलिकाः-आम्रविट् कुर्कुटैः अवकृताः-हदिता इत्य्र्थ्ः। यद्वा आम्रकोकिलिकाः-आम्रछल्लिखण्डाः कुर्कुटैः ओकतल्लियाओ। चर्वित्वा निष्कासिताः वान्ता वा ॥ 2पंचकप्पे इति पञ्चकल्पभाष्ये इत्यर्थः ॥ 3 वैधयेण ॥ 4 पृथ्वीकायिकाद्य्ः॥
Page #52
--------------------------------------------------------------------------
________________ || सव्वजीवाणं आहारादीयातो दस सण्णाओ पढिजंति, तहा "सव्वजीवाणं अक्खरस्स अणंतभागो निचुग्धाडिओ" [नन्दि0 sU042] त्ति भणितं, अक्खरं पुण विण्णाणमेव, "जति पुण सो वि वरिजेज तेण जीवो अजीवत्तं गच्छेज्जा, सुट्ठ वि मेहसमुदए होति पहा चंद-सूराणं । " [नन्दि0 sU0 42] | तहा "सव्वविसुद्धे उवओगे अणुत्तरोववातियाणं, उवरिमगेवेजाणं असंखेजगुणहीणे, एवं असंखेज्जयगुणहाणीए जाव पुढविकायिया" [ ], अण्णे सव्वत्थ अणंतगुणहीणे भणंति, तम्हा ते वि अव्वत्तेण उवओगेण उवओगलक्खणो त्ति जीवो एव ॥ ठवणाकम्मे ति दारं-तं च किंचि णिभं काऊण अभिरुइतस्स अत्थस्स परूवणं, जहां पोंडरीयज्झयणे कपोंडरीयणिभेण परमतदूसणं सव्वणयविरु(सु)द्धपवयणोवदेसो य एवमादि ठवणाकम्मं । ___ठवणाकम्मे उदाहरणं-मालागारो पुप्फे घेत्तूण वीहिं जाति । सन्नाडोप्पीलितेण सिग्धं वोसिरित्ता पुप्फपुडिया तोवरिं पल्लत्थिता । लोगो पुच्छति-किं पुप्फे छड्डेसि 1 / भणति-देवेण अहं एत्थ सन्निहितो त्ति 10 निदरिसणं दिण्णं । अपरिक्खएहि तं परिग्गहितं । अन्ज वि पाडलिपुत्ते हिंगुसिवं देउलं ॥ एवं जति किंचि पावयणीतं उड्डाहं [केणै] कतं पैमादेण तं तहा पच्छादेतव्वं जेण पवयणओभावणा [ण] भवति । जहा ओहनिज्जुत्तीए (1) "ओद्धसितो य मरुतो साहू पत्तो जसं च कित्तिं च । " [कल्पभा0 gA0 1716 पत्र 506] / 1"अक्खरं णाम चेयण ति वा उवयोगो त्ति वा अक्खरं ति वा एगट्ठा" इति वृद्धविवरणे ॥ 2 "जहा पुंडरीयज्झयणे पुंडरीयं परूवेतूण अण्णाणि मयाणि दूसियाणि, णिव्वयणं च सव्वणयविसुद्धं पवयणमुद्दिढे, एवमादि ठवणाकम्मं भण्णइ" इति वृद्ध विवरणे ॥ 3 मलोत्सर्गबाधोत्पीडितेन ॥ 4 पुष्पपुटिका उपरि पर्यस्ता ॥ 5प्रावचनिकम् ॥ 6 "पमायेणं ताहे तहा पच्छादेतव्वं जहा पजते पवयणुभावणा भवति" इति वृद्धविवरणे ॥ न
Page #53
--------------------------------------------------------------------------
________________ पढम एवं जीवादिचिंताए जदि परवादी भासमाणस्स छलं लहेज तस्स तं छलवयणं णयदिट्ठीए तहा वामोहेतव्वं के तिचु-15 जहा निरुत्तरो भवति ॥ दुमपुणिजुयं पडप्पण्णविणासीदारं-एगस्स वाणितस्स बहुतीओ भ्गिन्नी-भागिन्नेजिमादीओ। घरसमीवे राउलगा] फियदसका- काणाडगायरिया संगीतं करेंति तिस्ण्झ्ण्। ताओ महिलातो गीयसद्देण तेसु अज्झोववण्णातो कम्मं ण करेंति । ज्झयणं लियसुत् । वाणिएण चिंतितं-विणढे को उवातो? / मित्तस्स कहितं । सो भणति-सघरसमीवे वाणमंतरं करेहि । कतम्मि । पाडहियाणं मोलं दाऊण संगीतवेलाए पडहे पाडावेति भेरि-झल्लरि-संखप्पारण । गंधव्वायरिया 'संगीतविग्घो' त्ति ॥ 24 ॥ | राउलं उवट्ठिया । वाणियतो सदावितो । किं विग्धं करेहि ? / भणति-पराए भत्तीए देवस्स पडहे दवावेमि । राया । भणति-अण्णत्थ ठाह, किं देवस्स पूयाविग्घेण कतेण ? ॥ एवं आयरिएण सीसेसु कहिंचि । अज्झोववजमाणेसु उवातो कातव्यो तद्दोसनिरोहणत्थं । जीवचिंताए वि णोहितवादीणं अदूरयो जीवस्स अस्थिभावो पण्णविन्जति, तत्थ जति कोति भणेज-सव्वे भावा नत्थि किं पुण जीवो? / सो भण्णति-एयं ते सव्वभावपडिसेहगं। वयणं किं अत्थि णत्थि? जति अत्थि तो जं भणसि 'न सन्ति सव्वभावा' तं न भवति, अह नत्थि पडिसेहवयणाभावे अस्थिपक्खसिद्धी । सो एवमादीहिं हेऊहिं पडिहणितव्यो । पडुपण्णविणासी गतं । समत्तमाहरणमिति ॥ आहरणतद्देस त्ति दारं । तं चउव्विहं, तं जहा-अणुसट्ठी 1 उवालंभो 2 पुच्छा 3 णिस्सावयणं 4 / अणुसट्ठीए उदाहरणं___चंपाए जिणदत्तस्स धूता सुभद्दा रूविणी तच्चण्णियसलेण दिट्ठा, अज्झोववण्णो मग्गति । 'अभिग्गहियमिच्छादिढि' ति ण लभति । साधुसमीवं गतो धम्म पुच्छति । कहिते कवडसावगधम्मं पगहितो, उवगओ य से स्ब्भावो। साहणं आलोएति-मए दारियानिमित्तं कवडं आरद्धं, अण्णाणि अणुव्वयाणि देह । दिण्णाणि । 30 1 अध्युप्प्न्नाः-राग्व्त्य्ः॥ 2 अध्युपपद्यमानेषु रागभावमापद्यमानेध्वियर्थः ॥ 3 नास्तिकवादिनामदूरतः ॥ 2-ARolicio-T21-08-20T ओओथच्क्रे
Page #54
--------------------------------------------------------------------------
________________ / लोगपगासो सावगो जातो। कालंतरेण वरगा पट्ठविता । 'सम्मदिढि ति दिण्णा । कतविवाहा विसजिया । | जुयकं से घरं कतं । 'तच्चण्णिएसु भत्तिं न करेति' त्ति सासु-णणंदाओ पउट्ठाओ भत्तारस्स से कहेंति-एसा खम। गेहिं समं [लग्गा] / सो ण सद्दहति । [अण्णदा] खमगस्स भिक्खट्ठमतिगतस्स कणुगं लग्गं । सुभद्दाए जीहाए फेडितं । तिलगो से खमगललाडं पंस्सिण्णं संकेतो । उवासियाहिं 'सावगो सि' त्ति भत्तारस्स से सासूयं दरिसियं, 5 पैत्तीतं, ण तहा अणुवत्तति । सुभद्दा चिंतेति किं चित्तं जदि अहं गिहत्था छोभगं लभामि ? जं सासणस्स उड्डाहं 5 एतं कटुं । काउस्सग्गं ठिता । देवो आगतो-संदिसाहि । अयसं पमजाहि ति । देवो भणति-एवं, अहं चत्तारि वि णगरदाराणि ट्ठएहामि, भणिहामि य-जा पतिव्वता सा उग्धाडेहिति, तुमं चेव उग्घाडेहिसि, सयणपञ्चयनिमित्तं चालणिगतमुदगं दरिसेन्जाहि णिग्गलं । तं आसासेऊण गतो [देवो] / ठतियाणि [दारान्नि]| आदण्णो जणो । आगासे वाया-मा किलिस्सह, जा सती ससएण चालणीगयमुदगं तं घेत्तूणं अच्छोडेति सा उग्वाडेज । कुलवहुवग्गो किलिस्संतो न सक्केति । सुभद्दा सयणमापुच्छति । अविसजेताणं चालणिगतेण उदगेण पाडिहेरे दरिसिते विस्ज्जिता। उवासितातो पवंचिंति-एसा किल उग्घाडेति! / 'चालणिगतं से उदगं ण गलति' त्ति विसण्णातो । ततो महाजणेण समुस्सुतेण दीसंती गता । अरहताणं णमोक्कारं काऊणं चालणीयो उदएण अच्छोडिता दारा । महता कोंचारवं करेमाणा तिण्णि दारा उग्घाडिया, उत्तरं न उग्धाडितं, भणितं-जा मए सरिसा एतं सा उग्घाडेजा । तं अज वि अच्छति । | णागरजणेण साहुक्कारो कतो सक्कारिता य ॥ एवं पिय-दढधम्मा वेयावच्चादिसु उज्जमंता अणुसासितव्वा, अणुज्जमंता संठवेतव्वा-सीलमंताणं इहेव । एरिसं फलमिति । जीवचिंताए वि जेसिं जीवो अत्थि ते अणुसासितव्वा-साधु एतं जं जीवो अत्थि, अम्ह वि 1 जुयकं पृथगित्यर्थः ॥ 2 प्रखिन्नं प्रखेदयुक्तमित्यर्थः ॥ 3 प्रत्ययितम् ॥ 4 छोभगं आलं दोषारोपमित्यर्थः ॥ 5 या सती 'खशयेन' खहस्तेन । जा सति समएण मूलादर्श पात्थ्ः॥ 6 समुत्सुकेन ॥ 0kA07
Page #55
--------------------------------------------------------------------------
________________ ** *-of-of ticu -8 Niju- asthi, जं भणह 'अकारतोऽयं' [ एयं ] न जुजति, जेण सुहातीणि अणुभवति कत्ता, अणुभवणदरिसणा, taM0 पढम करिसंगादतो कम्मं करेंति तस्स फलं सालिमुप जंति, तम्हा करेति भुंजति य । एवमादीहिं हेऊहिं अन्नुसासिज्ज्ति॥ ण्णिजयं उवालंभे त्ति दारं-उदाहरणं मिगावती, जहा आवस्सए दव्वपरंपरए [ हाटी0 पत्र 62] जाव पव्वतिता, प्फियदसका- अज्जचंदणाए सिस्सिणी दिन्न्न्ना। कयाइ कोसंबीए भगवतो समोसरणं । चंदा-'ऽइच्चा सविमाणेहिं वंदगा आगता, ज्झयणं लियसुत्तं । दिवसं समोसरणं काउं अस्थमणकाले ग्ता। मिगावती संभंता । 'विकालो जातो' त्ति भणिऊण साहुणीसहिता जाव अजचंदणासगासं गता ताव अंधकारो जातो । अन्जचंदणादीहिं पडिक्वंतं । अजचंदणाए उवाल्भ्ति॥25॥ तुमं णाम कुलपसूया एवं करेसि, अहो ! ण लटुं । सा पडिक्कमंती पाएसु पडिता परमेण विणएण खमावेति-खमह *मे खमज्जाओ!, ण पुणो एवं करेहामि । अन्जचंदणा य किर तम्मि समए संथारगता पसुत्ता । मिगावती परमं 25 संवेगं गया, केवलनाणमुप्पण्णं । अंधकारे य सप्पो तेणोवासेण आगतो । खमज्जाणं हत्थो लंबमाणो तीए उप्पाडितो । 25 |पडिबुद्धा पुच्छति-किं एतं ? / भणति-दीहजातितो । किं अतिसतो जं जाणसि 1 / आमं । को ? / 'अपडिवादि', त्ति भणिए सा वि संभंता खामेति ॥ एवं पमादी सीसो उवालंभियव्वो । जीवचिंताए वि णोहितवाती उवालंभितव्यो-जं कुसत्थं भवता जीव। भावपडिसेहकमुच्चारियं एस जीवभावं कहयति, इट्टालातिसु 'अत्थि ? नत्थि ? त्ति वीमंसा ण संभवति, तम्हा पडिसेहेण जीवभावं तुमं कहेसि । अत्थि त्ति जा वितका अहवा नत्थि त्ति जं कुविण्णाणं । अच्चतमभावे पोग्गलस्स एयं चिय ण जुत्तं ॥ 1 ॥ ॥ 25 ॥ उवालंभो त्ति गयं ॥ [दशवै0 ni0 gA0 77 हाटी0 पत्र 50-1] 1 अत्थित्तं तं जं भणह मूलादर्शे ॥ 2 सुखादीनि ॥ 3 कर्षकादयः ॥ 4 क्षमार्याः ! ॥ 5 नास्तिकवादी ॥ Jain Education interational
Page #56
--------------------------------------------------------------------------
________________ पुच्छादार्ण्। कूणिएण सामी पुच्छितो-चक्कवट्टिणो अपरिचत्तकाम-भोगा कालं किच्चा कहिं गच्छंति ? / सामी भणति-सत्तमीए पुढवीए । सो भणति-अहं कहिं उववज्जीहामि । सामिणा भणियं-छट्ठपुढवीए । सो भणति-अहं सत्तमीए किं न उव्व्ज्जामि। सामी भणति-सत्तमि चक्कवट्टी गच्छति । भणति-अहं किं न कचक्कवट्टी ? मम वि चौरासीतिं दंतिसयसहस्सा । सामी भणति-तव किं रयणा अस्थि ? / सो कित्तिमाणि रयणाणि कारवेत्ता ओय्वेउमार्द्धो। तिमिसगुहं पविसिउमारद्धो कयमालएण वारितो-वोलीणा चक्कवट्टी बारस वि, तुमं विणस्सिहिसि । ण ठाति । कयमालएण हतो छडिं गतो ॥ एवं बहुस्सुया कारणाणि पुच्छितव्वा, ततो सक्काणि समायरणीयाणि, णासक्काणि । पुच्छह पुणो पुणो आदरेण धारेह कुणह य हियाई । दुलहा संदेहवियाणएसु कुसलेसु संसग्गी ॥ 1 ॥ जीवातिचिंताए णाहितवादी भण्णति-नत्थि त्ति को हेऊ ? / भणेज-अपच्चक्खत्तणं । भण्णति-भवतार चम्ममएण चक्खुणा समुद्दजलपत्थपरिमाणं न लब्भति तं किं ण होज? तम्हा पच्चक्खत्तणमहेऊ । पुच्छा गता ॥ णिस्सावयणे-गागलिगादयो जहा पवतिता तावसा य, आवस्सगविहिणा [ हाटी0 पत्र 289] गोयमसामिस्स अद्धिती। भगवता भणियं-चिरसंसद्यो सि मे गोतमा ! / तण्णिस्साए अण्णे अणुसासिया दुमपत्तए अज्झयणे । एवं असहणादओ अण्णे मद्दवातिसंपण्णनिस्साए अणुसासेतव्वा । जीवचिंताए नैत्थितो अण्णावदेसेण पण्णविज्जति, अण्णहा राग-दोस त्ति ण पडिवजेजा । अण्णो एयं भण्णति-जस्स सव्वभावा सुण्णा तस्स दाण-दमातीणं किं फलं ? / एवमग्णावदेसेणं पण्णविज्जति । णिस्सावयणं गतं । एवं आहरणतद्देसे ॥ आहरणतद्दोस त्ति दारं । तं चउविहं, taM0-अहम्मपयुत्ते 1 पडिलोमे 2 अत्तोवण्णासे 3 दुरुवणीते 4 / 1 उपपत्स्ये ॥ 2 साधयितुम् ॥ 3 उत्तराध्ययनसूत्रे दशममध्ययनम् ॥ 4 नास्तिकः ॥
Page #57
--------------------------------------------------------------------------
________________ णिजुतिचुणिजुयं 20 दसकालियसुत्तं ॥ 26 ॥ पढमं दुमपु अहम्मपत्ते उदाहरणं - चाणक्केण उच्छादिते णंदे चंदगुत्ते ठिते जहा सिक्खाए [ Ava0 ni0 gA0 950 हाटी0 पत्र 433] णंदपुरिसेहिं चोरग्गाहो मिलितो नगरं मुसत्ति । चाणक्को अण्णं चोरग्गाहं मग्गति, परिव्वायगनेवच्छेण णगरमण्णातो हिंडति । नलदामकोलियस्स य चेलिकं मक्कोडएण खतितं । तेण तं बिलं 20 फियखणित्ता दङ्कं । चाणक्को तहिं भणति - [किं एतं डहसि ? / कोलिओ भगति - ] जदि से मूला ण उप्पाडिज्जति तो पुणो वि खातिस्संति । चाणक्को चिंतेति - एस णगरपुरिसे समूले उद्धरिहि-त्ति चोरग्गाहो कतो । तेण दुड्डा वीसंभिता - अम्हे सहिता मुसामो । तेहिं अण्णे वि अक्खाया- बैहुता सुहं मुसीहामो ति । ते सव्वे मारिया ॥ ज्झयणं एवं अहम्मपत्तं ण उल्लावेतव्वं, ण कातव्वं । जीवचिंताए वि पावयणीयं कज्जं णाऊण सावज्रं पि कजेज्ञ, जहा छलुएणं सो परिव्वातो "मोरी uli0 " [ Ava0 मूलभाष्य gA0 138 हाटी0 पत्र 319 ] एवमादीहिं विज्जाहिं 25 जिओ । एवमादी अहम्मपौत्तं ॥ पडिलोमे त्ति दारं तत्थ अभय-पज्जोयाणं हरण- पडिहरणोदाहरणं जहा सिक्खाए [ Ava0 हाटी0 पत्र 674-75] / जीवचिंताए जदि परवाती एवं भणेज्जा- दो रासी जीवा अजीवा । तत्थ भणितव्वंन याणसि, तिण्णि रासी । ततियं ठावेत्ता जित्ते भणति - बुद्धी तव परिभूता, दो चेव रासी । एवमादी पडिलोमे ॥ अत्तोवण्णा से त्ति दारं- एगस्स रण्णो तलागं रज्जस्स आवारभूतं तं भरितं भरितं भिति । या भणति - केण उवाएण ण भिजेज्ज ? / तत्थेगो मणूसो भगति-जदि कविलपिंगलो पिंगलदाढिओ पुरिसो जीवंतो । भेदे निक्खम्मति तो ण भिज्जति । राया भणति - को एरिसो ? / कुमारामच्चेण भणियं - एवंलक्खणो एस चेव । निक्खतो । एरिसं ण उल्लावेतव्वं जं अप्पवहाए होति । 1 परिव्राजकनेपथ्येन नगरमज्ञातः ॥ 2 बालपुत्रः ॥ 3 बहुकाः ॥ 4 "मोरी णौलि बिराली वग्धी सीही उलूगि ओवाई । एयाओ विज्जाओ गेह परिव्वायमहणीओ ॥ " इति पूर्णा गाथा ॥ 5 निखन्यते ॥ ॥ 26 ॥
Page #58
--------------------------------------------------------------------------
________________ जीवचिंताए तारिसं ण उल्लावेतव्वं जं दुस्साधितवेताल इव अप्पवहाए । जहा कोति भणेज-एगिंदिया । जीवा, जम्हा तेसिं फुडो उस्सास-नीसासो [?ण] दीसति, दिलुतो घडो, घडस्स निजीवस्स उस्सासनिस्सासो । नत्थि, तहा एगिदियाणं उस्सास-निस्सासो नत्थि तम्हा । एवमाइ विरुद्धं ण भणितव्वं ॥ दुरुवणीत ति दारं-तंञ्चण्णिओ मच्छए मारिंतो रण्णा दिह्रो भणितो-किं मच्छए मारेसि? / | भणति-अविलंको न सक्केमि पातुं । मजं पिएसी ? / भणति-महिला ढोयं ण देति । महिला वि ते । किं जातपुत्तभंडं छड्डेमि ? / णं पुत्ता वि ते ? / किं ताइं ? खत्तं खणामि । खत्तं पि खणसि । किं वाऽकम्म । खोट्टिपुत्ताणं ? / खोट्टिपुत्तो सि 1 / कुलपुत्तो को वा बुद्धसासणे पव्वयति ॥ एरिसं ण वत्तव्वं जेण सयं भंडावियति सासणपीला वा॥ जीवचिंताए तहा सव्वणयविसुद्धमभिधेयं जहा जओ ॥ भवति । दुरवणीयं गतं । समत्तमाहरणतदोस त्ति दारं ॥ उवण्णासोवणए चउविहे, taM0-तव्वत्थुगे 1 तदण्णवत्थुए 2 पडिणिभे 3 हेऊ 4 / / तव्वत्थुते उदाहरणं-एगम्मि देवकुले पहिया मिलिया भणंति-केण किंचि दिटुं ? / एको भणति-मए। [[किं पि] di8, जति एत्थ सावगो णत्थि तो साहामि । तेहिं भणियं-नत्थि । भणति-मए पुव्वं समुद्दतीरे रुक्खो महैमहालओ दिट्ठो, तस्स साहाओ समुदं थलं च पत्तातो, जाणि से पत्तातिं जले पडंति ताणि जलचराणि भवंति, थले थलचराणि । वातिया भणंति-अहो! देवस्स विभूती। एक्कोऽत्थ सावतो भणति-जाणि मज्झे पडंति ताणि 1 अत्रार्थे हारिभद्रीवृत्तिगतमिदं पद्यमवधेयम्कन्थाऽऽचार्याऽघना ते ?, ननु शफरवधे जालमनासि मत्स्यान् ?, ते मे मद्योपदंशान् , पिबसि ?, ननु युतो वेश्यया, यासि वेश्याम् । कृत्वाऽरीणां गलेऽति, व नु तव रिपवो?, येषु सन्धि छिनद्मि, चौरस्त्वम् ?, द्यूतहेतोः, कितव इति कथं ? येन दासीसुतोऽस्मि ॥ 1 ॥ Jain Education international
Page #59
--------------------------------------------------------------------------
________________ णिजुतिचु ण्णजयं दसकालियसुत्तं ॥ 27 ॥ ### | ## कहं ? / सो खत्थो भणति - मए पुव्वं भणितं जति सावतो नत्थि तो कहेमि ॥ एवं कुसुइकहाए 15 पढमं ततो चेव किंचि वत्युं घेत्तव्वं जेण तुण्डिक्का भवंति । जीवचिंताए वि जति वैसेसियादी भणेज्जा - एगतेण णिच्चो जीवो, जम्हा अरूवी, दिहंतो आगासं, जहा आगासमरूवी निचं तहा जीवो वि । सो भण्णति-जति अरूवित्तं णिच्चत्तणे कारणं बुद्धिरपि ते णिच्चा आवण्णा, ण य तदत्थि, तम्हा अणेगंतितो । हेतू । गतं तव्वत्थुयं ॥ तदण्णवत्यं ति दारं । जति कोति भणेज्ज-जस्स वाइणो अण्णो जीवो अण्णं सरीरं तस्स अण्णसद्दो तुल्लो 20 | जीवे सरीरे य, तेण अण्ण इति भणतस्स जीव-सरीराणं एगत्तं भवति । एवं तज्जीव- सरीरवादिणा चोदिते उत्तरम् - जदि अण्णसहसारिसेण जीव- सरीरएगत्तं मण्णसि एवं ते सव्वभावाणं एगत्तं पावति, जम्हा अण्णो देवदत्तो अण्णो जण्णदत्तो, अण्णसद्दो समाणो ति किमुभयमेकं भवति ?, एवं सव्वभावेसु, तम्हा सिद्धं 'अण्णो जीवो अण्णं सरीरं ' / गतं तदण्णवत्थुगं ॥ पडिणित्ति दारं । उदाहरणं-परिव्वातो सोवण्णेणं खोरेणं भिक्खं हिंडति । सो भणति - जो असुयं सुणावेति तस्सेयं देमि । सावएण भणितं - तुज्झ पिता मज्झ पिऊ धारेति अणूणतं सतसहस्सें । जदि सुतपुव्वं दिज्जतु अह ण सुतं खोरयं देहि ॥ 1 ॥ एवं समत्थमुत्तरं दातव्वं । जीवचिंताए जो भणेज्ज - [जं] अत्थि तं पहाणं । सो वत्तव्वो-जति जं अत्थि तं पहाणं एवं घडो अत्थि सो वि ते पहाणं एवमादि । पडिणिभं गतं ॥ हेउ त्ति दारं, सो चउविहो - जावओ थावओ वंसओ लूसओ । 1 खत्थो झङ्खितः ॥ दुमपुफिय ज्झयणं ॥ 27 ॥
Page #60
--------------------------------------------------------------------------
________________ जावओ-एक्को जवा किणति । अण्णेण पुच्छितो-किं जवा किणसि ? / भणति-जेण मुहा ण लभामि । / * जीवचिंताए जो भणेज-कहं जीवो न दिस्सति ? / भणति-जम्हा अणिदियगज्झो तम्हा णो दिस्सति । / एत्थेव वाणिणीए उदाहरणं-एगा वाणियभन्जा दुस्सीला 'जतो ततो गच्छतु' त्ति पति भणति-जाहि वाणिज्जेणं । सो भणति-भंडमोल्लं न्न्त्थि|ताए['मा] चिरं करेउ' त्ति भणितो उट्टलेंडाइं उजेणिं नेहि, दीणारेण एक्केकं के । विक्किणसु । सो सगडं भरेऊण गतो, वीहीए ठविताई, ण कोति गेण्हति । मूलदेवेण दिट्ठो पुच्छितो । कहिए|5 णातं-एस वराओ महिलाए वंचिओ । भणितं च तेण-अहं एताणि विक्किणावेमि, मोल्लस्स अद्धं देहि । | भणति-देमि ति । ततो मूलदेवेण कह वि सउणजुत्तजाणविलग्गुप्पतितेण णिसिं णगरोवरि-महसंतिं करेह, जस्स चेडरूवस्स गलए उट्टलिंडिया नत्थि तस्स जीवितं नत्थि । लोएण भीतेण दीणारिकातिं कीताई। दिण्णमद्धं । मूलदेवेण भणितो-तव महिला धुत्ती, ताए एवं 'सिट्टितो सि । भणति-मा एवं भणसु, सा पुण्णमंतिया । मूलदेवेण भणितं-एहि जामु, जति ण पत्तियसि । गया अण्णातलेस्साएं । मूलदेवेण 10 कयलिपत्तेहिं वेढेत्ता 'मा नजिहिति' त्ति देवपडिमाकतो कैम्मारएण वहावंतो ग्तो। तीए वि धुत्ताणं आगमणत्थं देवकुलं कतं तस्स कोणे पडिमाए थाणं मग्गितं । दिण्णं । सा महिला विडो य आगतो, मजं पिबंताई गायंति इमं ईरिमंदिर पत्तहारतो, गततो मज्झ कंतो वणिजारतो । वरिसाण सयं पजीवौ, मा घराई एउ॥1॥ मूलदेवेण वि उग्गीतंकयलीवणपत्तवेढिता !, देउलस्स कोणे । जं मद्दलएण गिजति, तं सुणेहि देव ! ॥ 1 ॥ एवं जापित इति जाव्तो। सूरोदए निग्गंतूण पभाए आग्तो। संभंता अब्भुद्विता । पच्छा सव्वं संभारियं 1 दैनारिकाणि दिनारमूल्यानीत्यर्थः ॥ 2 शिष्टोऽसि शिक्षितोऽसीत्यर्थः ॥ 3 कर्मकारकेण-कर्मकरेण ॥ 4 लक्ष्मीमन्दिरे पत्रधारकः कागतो मम कान्तः वाणिज्यकारकः । वर्षाणां शतं प्रजीवतु मा गृहाणि एतु ॥
Page #61
--------------------------------------------------------------------------
________________ णिज तिचु प्फियज्झयणं उवालद्धा य ॥ ___ एवं सीसो केति पदत्थे असैहंतो देवता-विजाईहिं सद्दहावेतव्यो । ____ तहा वादी वि कुतितावणादीहिं णिजिणितव्यो, जहा सिरिगुत्तेण छ्लुओ। गओ जावओ ॥ णिजुयं थावए उदाहरणं-एक्को परिव्वायतो भणति-लोगमज्झमहं जाणामि । जत्थ पुच्छितो तत्थ कीलगं दसका निहणिऊण भणति-जति विपचओ तो मिणह । सावएण अण्णेसिं समक्खं पुच्छितो भणति-एतं ममं । अण्णत्थ लियसुत्तं वि पुच्छितो भणति-एतं मज्झं । सावएण भणितं-जदि एतं ममं तं ण भवति विवजतो वा, पुव्वाव्र्विरुद्ध्॥28॥ मिति थाव्तो। जीवचिंताए वि सो पक्खो घेत्तव्यो जस्स परो उत्तरं ण भणति । एसो थावतो ॥ वंसके-एक्केण गामेल्लएण कट्ठसगडेण णगरं जंतेणं अंतरे तित्तिरी मैता लद्धा । तं सगडे पक्खिवित्ता । णगरे पविसंतो णगरधुत्तेण पुच्छितो कहं सगडतित्तिरी लब्भति ? / तेण भ्न्नित्ण्-त्प्प्न्नादुयालिताए। धुत्तेण सक्खिणो । आहणिऊणं सगडं सतित्तिरीयं णीयं । गामेलओ सचिंतओ अच्छति । अण्णेण विडेण पुच्छितो-किं चिंतेसि । / | तेण सव्वं कहितं । विडो भणति-जाहि पदेसिणिं वेढेत्ता भण-विसिटुं पिता तप्पणाडुगालियं देहि । दिण्णाए 'अंगुली दुक्खति' त्ति महिलाए आडुतालावेहि । तं महिलं ससक्खियं हत्थे घेत्तुं भण-तप्पणाडुतालिता सगडतित्तिरीए कीता । तेण जहोवएसं कतं । धुत्तेण सण्होरं जेमावेत्ता सगडभरो विसज्जितो, णियत्तिया भज्जा । एवं प्रतिव्यंसित iti vNsto। जीवचिंताए वि जति कोति अभिरओण्जेज्जा-आरिहताणं 30 जीवो अस्थि वा णत्थि वा ?, जदि अत्थि घडो वि अत्थि, उभयमवि अस्थि त्ति एकमवि घडो जीवो य, अह णत्थि णत्थियपक्खावलंबणं तं च दुटुं । सो भण्णति-वच्छ! एस एव अणेगंतवातो णियमा-'णियमविसेसेण, जहा ॥ 28 ॥ 1 कुत्रिकापणादिभिः-विश्ववस्तुभण्डारापणादिभिः निर्जेत्व्य्ः॥ 2 मृता॥ 3 तप्पणादुयालिता भोजनविशेषः, सक्तुप्रधानं वा भोजनम् ॥ 4 शीतीकरणाथ आचालय ॥ 5 तर्पणाचालिका ॥ 6 सण्होरं सलज्जम् ॥ 7 आर्हताना-जैनानाम् ॥ 8 नास्तिकपक्षावलम्बनम् ॥
Page #62
--------------------------------------------------------------------------
________________ णिजु पढम फिय ज्झयणं जं भत्तपाणौवकरण. अद्धगाहा । जेण अहिंसादिविसुद्धिनिमित्तं भत्त-पाण-उवकरण-वसहि सयणा-'ऽसणादिसु संजमोवकरणेसु जयंतीति । किमिदं ? एत्थ इमं गाहापच्छद्धं-फामुयमकयणिजुयंमकारियमणणुमतमणुद्दिसितमोती, धम्मोवकरणाणि एवं विहाणि भुंजंति ॥ 30 ॥ दसका कुतित्थिया पुणलियसुत्तं अप्फासुय-कय-कारित-अणुमय-उद्दिभोईणो हंदि ! / ॥ 30 ॥ तस-थावरहिंसाए जणा अकुसला उ लिप्पंति ॥ 31 ॥ अप्फासुयकयकारित0 गाहा । हेतुविसुद्धी 4 ॥ 31 ॥ दिट्ठतो 2. जहा दुमस्स पुप्फेसु भमरो आवियती रसं । ण य पुप्फ किलामेति सो य पीणेति अप्पयं ॥ 2 ॥ 2. जहा दुमस्स पुप्फेसु भमरो आवियती रसं । जहा इति उवमा । दुमो वण्णितो पुप्फाणि य । तेसु भमरो आवियति पियति । रसो सारो । एस दिलुतो एगदेसेण-चंदमुही दारिकेति, अतीवसोमता अवधारिजति ण सेसं, एवं भमरदिटुंते अणियतवित्तित्तणं अकिलामणकरणं च घेप्पति । एस दिलुतो । दिटुंतविसुद्धी 30 सुत्तेण भण्णति-ण य पुप्फ किलामेति सो य पीणेति अप्पयं । ण य पुप्फाणं किलामणं करेति अप्पाणं च पीणेति ति दिटुंतविसुद्धी ॥ 2 ॥ 1देग्भोयणो vI0 ॥ 21 इति चतुःसंख्याद्योतकोऽक्षराङ्कः ॥ 3 ॥ 30 ॥
Page #63
--------------------------------------------------------------------------
________________ उवसंहारे इमं गाहापुव्वद्धं-उवसंहारो देवा जह तह राया वि पणमति सुधम्मं । सोभणे धम्मे ठितं जहा देवा तहा रायाणो विभविया पणमंति । णिगमणं गाहापच्छद्धेण भण्णति-तम्हा धम्मो मंगलमुक्कट्ठ निगमणं एवं । अतो पूयणहेतु त्ति अहिंसा-संजम-तवसाहणो धम्मो मंगलमुक्टिं भवति 5 ॥ 28 ॥ अयमेव पंचावयवसाहितो अत्थो विसेसत्थं दसावयवेण वित्थारिजति बितियपइण्णा जिणसासणम्मि साहेति साहवो धम्म 2 / हेऊ जम्हा साभावियं अहिंसादिसु जयंति 3 ॥ 29 ॥ बितियपइण्णा जिणसासणम्मि0 गाहद्धं । पंचावयवभणियाए पढमपतिण्णाए इमा बितिय्पिन्न्न्ना। तम्मि भावजिणाणं सासणे ठिता साहवो धम्ममणुवालयंति, पतिण्णासुद्धी । जहा जिणाणं सासणे ठिता विसुद्ध धम्ममणुपालेंति ण एवं परतित्थियसमएसु विसुद्धो अणुपालणोवातो । एत्थ चोदेति-सव्वे पावादिया अप्पप्पणो धम्मं पसंसंति, धम्मसद्दो य तेसु वि । गुरवो भणंति-नणु भणितं "सावज्जो उ कुतित्थिय- 10 धम्मोण जिणेहिं उपसत्थो"[ni0 gA0 20] / जो वि एतेसिं सासणे धम्मसद्दो सो उवयारतो, णिच्छततो पुण अहिंसा-संजम-तवसाहितो जो सो धम्मो, जहा सीहसदो सीहे पाहण्णेण उवयारेण अण्णत्थ, एसा पतिण्णाविसुद्धी 2 / अहिंसादिगुणजुत्तत्तं हेऊ, तत्थ इमं गाहापच्छद्धं-हेऊ जम्हा साभावियं अहिंसादिसु जयंति जम्हा अहिंसादिसु महव्वतेसु सभावेण जयंति कहमक्खलियसील-चारित्ताण मरणं भवेज ? / एस हेऊ 3 ॥ 29 ॥ हेउविसुद्धी जं भत्त-पाण-उवकरण-वसहि-सयणा-'ऽसणादिसु jyNti। फासुयमकयमकारियमणणुमतमणुद्दिसितमोती ॥ 30 ॥ 1 वैभविका ऋद्धिमन्तः ॥ 2 sAbhAviesu'hiMsA खं0 vI0 / sAbhAvipahi'hiMsA हाटीपा* () ॥ 3 फासुयाकय-अकारिय-अणणुमय-अणुदिभोई य खं0 vI0 सा.॥
Page #64
--------------------------------------------------------------------------
________________ पढम दुमपुप्फिय ज्झयणं णिज- पच्छद्धेण विसेसिज्जति-देवा वि लोगपुजा पणमंति सुधम्ममिति हेऊ। देवा लोगेण इंदाइमहामहेसु त्तिचु पूतिजंति, ते वि अहिंसादिगुणट्ठियं णमसंति । को पुण सुधम्मो ? ति भण्णति-जस्स धम्मे सया मणो, णिजुयं धम्मे अहिंसादिगुणसाहणे जस्स [सया] अविरहितो जावजीवं मणो ॥ 26 ॥ दसका- हेऊ गतो । दिटुंतो भण्णति इमाए अद्धगाहाएलियसुत्तं दिलुतो अरहंता अणगारा य बहवे य जिणसिस्सा । ॥ 29 ॥ वत्तष्णुवत्ते णज्जति जं णरवतिणो वि पणमंति 3 ॥ 27 ॥ दिलुतो अरहंता अणगारा य बहवे य जिणसिस्सा । अरहंताण पुज्वमुद्देसो पूज्यतमा इति । अणगारा समणा गोतमादयो य जिणसिस्सा देवेहिं पूइता । चोदणा-कहं णज्जति तित्थगरा ससिस्सवग्गा 25 देवेहिं पूतिया ? गाहापच्छद्धं समत्थणं-vatta'Nuvatte णजति जं णरवतिणो वि पणमंति, वत्तं-चिरातीतं तं अणुवत्तेण साधिज्जति, जेण अज वि राय-रायमचा निमित्तसत्थकुसलाण तवस्सिवग्गस्स [य] पूया-सक्कार पजुवासणं करेंति । एस दित्तुण्तो। आह चोदगो-पञ्चक्खं वत्थु दिलुतो भवति, ण य तित्थगरा पच्चक्खा, आगमाऽणुमाणसाधिता, तेण ण दिलुतोऽयं, भण्णति-ण अधुणा सुत्तं उप्पण्णं, तक्कालियमेव vatta'NuvatteNa नजति त्ति य ॥ 27 ॥ दिटुंतो ग्तो। उवसंहारो देवा जह तह राया वि पणमति सुधम्मं है। तम्हा धम्मो मंगलमुकटू निगमणं एवं 5 ॥ 28 ॥ ॥ 29 // 1 पूज्यन्ते ॥ 2 vatta'NuvatteNa'jati इत्यपि पदविच्छेदः साधुरेव ॥ 3 "क" इति चतुःसंख्यासूचकोऽक्षराङ्कः ॥ 4देग्मुक्कट्ठमिई णिगमणं च 5 खं0 vI0 / मुक्किट्टमिई य निग्गमणं 5 सा.॥
Page #65
--------------------------------------------------------------------------
________________ da0 kA08 खदिरो नियमेण वणस्सती, वणस्सती पुण खदिरो सज्ज -'जुणादी वा । एवं जीवो नियमेण अत्थि, अत्थि पुण जीवो घडो वा । वंसतो गतो ॥ लूसए ति दारं- एक्को तौसभरिएण सगडेण णगरं पविसति । धुत्तेग भण्णति- जो एतं सग तौसभरितं सव्वं खाति तस्स तुमं किं देसि ? / तेण भण्णति तं मोदगं देमि जो णगरदारेण न नीसरति । धुत्तेण सक्खीसमक्खं सव्वतौसाणि दंतेहिं उडुक्कियाणि, मोदगं मग्गति । सागडितो भणति - ण खइयातिं । करणे ववहारो - खइयाई, न विक्कयं गच्छंति । जितो मग्गिज्जति । सतेण वि रूवयाण ण मुञ्चति । अण्णेण से धुत्तेण उवदिट्ठे। विसोर्वेदेण घेत्तुं ठावेहि ससक्खितं णगरद्दारेण मोदगं । सो सैतं ण णीति । तहाकते पडिजितो ॥ लूसणं-विणासणं, पुव्वमुत्तरं लूसितमिति लूसओ । जीवचिंताए वि सहसा सामत्थतो वा सव्वभिचारं हेतुं भणित्ता उवचयहेऊहिं समत्थेति । एस हेतू । उवण्णासोवणतो त्ति दारं । दिट्ठतो समत्तो ॥ पतिष्णा - हेतुपुव्वोदितो भवति त्ति तप्पसंगेण सव्वावयवविगप्पा दरिसिज्जंति - धम्मपसंसा पत्थुता, सो य धम्मो पंचावयवेण दसावयवेण वा साधिज्जति । पंचावयवेण ताव धम्मो गुणा अहिंसादिया उ ते परम मंगल पतिण्णा 1 / देवा वि लोगपुज्जा पणमंति सुधम्ममिति हेऊ 2 ॥ 26 ॥ धम्मो गुणा अहिंसादिया u0 गाहा । अहिंसादिसाधितो स इति ते एव अहिंसादिगुणा धम्मो, आदिगहणेणं संजम-तवगहणं । अहिंसा-संजम तवसाहितो धम्मो मंगलमुक्किडं भवतीति पतिष्णा । पतिण्णाऽणतरं हेऊ, सो पढमं सुत्तालावगगतो भण्णति-देवा वि तं नमंसंति जस्स धम्मे सदा मणो । सुत्तप्फासियनिज्जुत्तीगाहा1 खादति ॥ 2 लाञ्छितानि दष्टानि वा ॥ 3 खादितानि ॥ 4 विशोपकेन- कपर्दिकाया विंशतितमेनांशेन ॥ 5 स्वयं न निर्गच्छति ॥
Page #66
--------------------------------------------------------------------------
________________ दिलुतो दिटुंतविसुद्धी य सुत्तप्फासितनिज्जुत्तीए भण्णति जह भमरो त्ति य एत्थं दिटुंतो होति आह्र्न्न्देसे। चंदमुहिदारिगेयं somatta'vadhAraNa ण सेसं 5 ॥ 32 ॥ जह भमरो त्ति य एत्थं0 अद्धगाधा पाढेण गतत्था 5 ॥ 32 ॥ दिटुंतविसुद्धीए णिज्जुत्तिमासंकामुहेण सूरिराह एत्थ य भणेन्ज कोती समणाणं कीरती सुविहिताणं । पाकोवजीविणो त्ति य लिप्पंताऽऽरंभदोसेण ॥ 33 ॥ वासति ण तणस्स कते ण तणं वहति कते मर्यकुलाणं । ण य रुक्खा संतसाहा फुलंति कते महुयराणं ॥ 34 ॥ एत्थ य भणेज कोती समणाणं कीरती सुविहिताणं पाकोवजीविनिमित्तं पाको कीरति त्ति पाकोवजीविणो साहवो वि आरंभदोसेण संबझंति ॥ 33 ॥ उत्तरम्-ण एतं एवं, जम्हा वासति ण तणस्स कते. गाधा पाढसमा । एत्थ चोदेति-हविं अग्गिम्मि हूतति, सो आदिचं प्रीणेति, आदिच्चो वरिसेति प्रजावृद्धिनिमित्तं, [ततो] ओसहीओ संभवंति, तेण ण कहं तणस्स कते 1 / सूरिराह-यदि एवं 1पागोव खं0 vI0 ॥ 2 तिणस्स khN0॥ 3तिणं khN0॥ 4 मैकु vI0 ॥ 5सयसाला खं0 ॥ 6 "एत्यंतरे सीसो चोदेइ, जहा-मेहा पयाविवडिनिमित्तं वासंति, सा य पयाविवड्डी ण तेण विरहिया भवै, तम्हा जं भणह "वासइ न तणस्स कए" तं विरुज्झइ । एत्थ आयरिओ आह-न तं एवं भवै, कम्हा?, जम्हा सुतीओ विरुद्धाओ दीसंति । परे कहयंति जहा-मघवं वासइ; अण्णे पुण भणंति-गब्भा वासंति; तत्थ जै इंदो वासति तओ उक्कावात-दिसादाह-निग्घायादीहिं उवघाओ वासस्स न होजा; अह पुण गन्मा वासंति तओ तेसिं असण्णीणं णेवं सण्णा भवति, जहा-लोगस्स अट्ठाए वरिसामि त्ति तणाणं वा अत्त्त्ताए|" इति वृद्ध्विव्र्न्ने॥ पागोहा-मेहा पयाविवहिनिमित्त वासट, कम्हा?, जम्हा सुतीओपियाचाहिं उवधा
Page #67
--------------------------------------------------------------------------
________________ पढम दुमपुप्फियज्झयणं दसका णिज्जु- तो सव्वदा हूयति त्ति न कयाति दुभिक्खं होज्ज, अह दुरिडं किं सव्वत्थ तुलं ? तेण एतं ण किंचि; अह इंदो चिचु-15 णिग्घातादीहिं विग्धिज्जति ? अह रितुविसेसेणं ? जम्हा हिमं हेमंते, किं पयाहितकप्पणाए 1 तम्हा न तणस्स कते णिजुयं ॥ 34 ॥ इदं चलियसुत्तं किंच दुमा पुप्फेंती भमराणं कारणा अहासमयं । मा भमर-महुगरिगणा किलामएज्जा अणाहारा ॥ 35 ॥ ॥ 31 // किंच दुमा पुप्फेंती0 गाहा पाढेण सिद्धा ॥ 35 ॥ कस्सति बुद्धी-पयावतिणा सत्ताणं वित्ती विहिता । 20 तेण दुमा भमराणं अट्ठाए पुप्फेंति, तं ण भवति, ते हि दुमनामा गोतस्स कम्मस्स उदएणं पुप्फ-फलं निव्वत्तेति । किंच अत्थि बहू वणसंडा भमरा जत्थ ण उवेंति ण वसंति । तत्थ वि पुप्फेंति दुमा पगंती एसा दुमगणाणं ॥ 36 ॥ अत्थि बहू वणसंडा0 ॥ 36 ॥ अह भणेज-जति पगती किमकाले न पुति फलिंति वा । 25 आयरियो आह-जं काले पुप्फ-फलं अत एव पगती एस दुमाणं जं ऊसमयम्मि आगए संते । पुप्फेंति पादवगणा फलं च कालेण बंधंति ॥ 37 ॥ ॥ 31 // गेओगोर्गोर्गे 1 विध्यते ॥ 2 किं तु वृद्धविवरणे ॥ 3 महुयरि vI0 ॥ 4 जं च ण उवेंति vI0 ॥ 5पयई खं0 vI0 ॥ o gon
Page #68
--------------------------------------------------------------------------
________________ पगती एस दुमाणं0 गाहा ॥ 37 ॥ जहा दुमा रितुविसेसेण पुफेति न भमरट्ठा तहा किण्णु गिही रंधंती समणाणं कारणा सुविहियान्न्ण्?| मा समणा भगवंतो किलामएज्जा अणाहारा ॥ 38 ॥ कंतारे दुब्भिक्खे आयके वा महई smuppnnnne। रत्तिं समणसुविहिया सव्वाहारं ण भुंजंति ॥ 39 ॥ अह कीस पुण गिहत्था रत्तिं आयरतरेण रंधंति ? / समणेहिं सुविहिएहिं चउव्विहाहारविरएहिं ॥ 40 ॥ अत्थि बहुगाम-देसा समणा जत्थ ण उवेंति ण वसंति । तत्थ वि रंधति गिही पगती एसा गिहत्थाणं ॥ 41 ॥ पगती एस गिहीणं जं गिहिणो गाम्-न्न्ग्र्-न्निग्मेसुण्। रंधति अप्पणो परियणस्स कालेण अट्टाए ॥ 42 ॥ एण्त्थ य समणसुविहिया परकड-परनिट्टियं विगयधूमं । आहारं एसंती जोगाणं साहणहाए ॥ 43 ॥ णवकोडीपरिसुद्धं uggm-uppaaynnesnnaasuddhN| छहाणरक्खणहा अहिंसाणुपालणट्ठाए 6 ॥ 44 ॥ 1 कारणा अहासमयं खं0 vI0 saa0॥ 2 महया खं0 ॥ 3 गाम-नगरा समणा खं0 vI0 सा. वृद्धविवरणे c॥ 4 तत्थ समणा सुविहिया पर वृद्धविवरणे । तत्थ समणा तवस्सी पर खं0 vI0 सा. हाटी0 ॥ 5 हरिभद्रपादैः टीकायाम् । "इयं च किल भिन्नकर्तृकी" इति निर्दिष्टमस्तीति तेषामभिप्रायेणेयं गाथा न नियुक्तिस्त्का। चूर्णि-वृद्धविवरणाभिप्रायेण तु नेयमन्य। कर्तृकीति नियुक्तिगाथेयम् ॥
Page #69
--------------------------------------------------------------------------
________________ णिज्जु किण्ण गिही रंधंती गाहा ॥ 38 ॥ अह भणेज-समणाणुकंपणट्ठा पुण्णनिमित्तं च जुत्तमेव तिचु- गिहत्थाणं पाककरणं, समणट्ठाए पुण पाको त्ति कहं निरुवलित्ता । एत्थं भण्णति-जं भणसि साधुनिमित्तं ण्णिजयंपाककरणं तं ण, जम्हा-कंतारे दुन्भिक्खे0 गाहा पाढगता ॥ 39 ॥ अह कीस0 / इदमवि तहेव ॥ 40 ॥ दसका- अत्थि बहुगामदेसा0 ॥ 41 ॥ पगती एस गिहीणं0 पुव्वगतं ॥ 42 ॥ एत्थ य समण सुविलियसुत्तं |हिता। एसा वि ॥ 43 ॥ णवकोडीपरिसुद्धं0 / इमाओ णव कोडीओ-ण हणति ण हणावेति हणंतं नाणुजा णेति 3, ण पयति03, ण किणति03 / णवकोडीहिं उग्गम-उप्पायणाहि य सुद्धमाहारेति । इमेहिं पुण कार्न्नेहिण्॥2 ॥ "वेयण वेयावच्चे0" सिलोगो (? गाहा) जहा पिंडनिनुत्तीए [ gA0 1023] / एसा दिटुंतविसुद्धी 6 ॥ 44 ॥ उवसंहारो सुत्तेण भण्णति 3. एमेते समणा मुक्का जे लोके संति-साहेवो । विहंगमा व पुप्फेसु दाण-भत्तेसणे रया 7 ॥ 3 ॥ 3. एमेते समणा0 सिलोगो । एवंसद्दो तहासदस्स अत्थे, जहा दुमपुप्फरसं भमरा, वकारलोपो सिलोगपायाणुलोमेणं । एते इति साहुणो पच्चक्खीकरेति अणियतवित्तित्तणेण । समणा तवस्सिणो, "श्रमू तपसि" इति । मुक्का आरंभदोसणं । जे इति उद्देसे । लोके इति पराहीणवित्तिता दरिसिज्जति । संति विजंति [साहवो खेत्तंतरेसु वि एवंधम्मताकहणत्थं । अहवा संतिं सिद्धिं साधेति स्ण्तिसाध्व्ः। उवसमो वा संती तं साति ॥ 32 ॥ 1 "वेयण 1 वेयावच्चे 2 इरियट्ठाए य 3 संजमट्ठाए 4 / तह पाणवत्तियाए 5 cha8 पुण धम्मचिंताए 6 ॥ " इति पूर्णा गाथा ॥ 2 मुत्ता खइ0 vI0 वृद्ध्0॥ 3साहुणो खं0 vI0 वृद्ध्0॥ 4 साहेति-साधयन्ति कथयन्ति इति वा । "तामेव गुणविशिष्टां शान्ति साधयन्तीति [ शान्ति ] साधवः, अहवा संति-अकुतोभयं भण्णइ, ते चेव साहुणो अप्पमत्तत्तणेणं जीवाणं शान्ति भणति" इति वृद्ध्विव्र्न्ने॥
Page #70
--------------------------------------------------------------------------
________________ संतिसाहवो । णेव्वाणसाहणेण साधवः । साहणीयसाहणतुल्लतोवसंहरणत्थं भण्णति-विहंगमा व पुप्फेसु दाणभत्तेसणे रया, विहं-आगासं, विहायसा गच्छंति त्ति विहंगमा, के य ते ? भमरा एत्थाहिकता इति । विहंगमा व पुप्फेसु जहा विहंगमा पुप्फेसु एवं ते दाणभत्तेसणे रता, दाण इति दत्तं गेण्हंति, भत्त* इति "भज सेवायाम्" इति साहुजोगता भण्णति, एसणे इति गवेसण-गहण-घासेसणा सूइता, रता इति । एसणासु आउत्ता । एस उवसंहारो 7 ॥ 3 ॥ उवसंहारविसुद्धी सुत्तफासितनिज्जुत्तीए भण्णति अवि भमर-महुकरिगणा अविदिन्नं आवियंति kusumrsN। समणा पुण भगवंतो णादिण्णं भोत्तुमिच्छति ॥ 45 ॥ अवि भमर-महुकरिगणा0 गाहा पाढसिद्धा ॥ 45 ॥ एत्ताहे अणंतरनिजुत्तिगाहा सुत्तविहिणा समत्थिजति सिस्ससंपञ्चायणत्थं, आयभावो य साहुसामण्णो दरिसिजति त्ति गुरवो भणंति 4. वयं च वित्तिं लब्भामो ण य कोति उवहम्मति । अहागडेहिं रीयंति पुप्फेहिं भमरा जहा ॥ 4 ॥ 4. वयं च वित्तिं लब्भामो ण य कोति उवहम्मति । कहं णो उवहम्मति ? दाणभत्तेसणे रय ति, उग्गमुप्पायणेसणासुद्धमुंछमाहारेतेहिं । पुणरवि एगदेसोदाहरणस्स पतिसमाणणत्थं भण्णतिअहागडेहिं रीयंति पुप्फेहिं भमरा जहा, पवित्तीए अणण्णहाभावं दरिसेति अहासदो, जेण पगारेण 1 महुगरिंगणा खं0 / महुयरिगणा vI0 sA0 / मधुकरगणा वृद्ध0 ॥ 2 आइयंति vI0 / आदियंति वृद्धविवरणे । 3 अहागडेसुरीयंते पुप्फेहिं वृद्धविवरणे । अहागडेसुरीयंते पुप्फेसु हाटी* खं 1-2-3-4 je0 zu0 / अत्र पाठभेदे je0 खं 2-4 प्रतिषु रीयंति पाठो varttate ॥ M da0kA09|| Jain Education international
Page #71
--------------------------------------------------------------------------
________________ उवमा खलु एस कता0 गाहा । एगदेसेण उवमा-जहा सीहो माणवगो, सूरतामेत्तं सारिस, ण सरीरागारो सेसगुणा वा, एवमणुवरोहवित्तिता तुल्ला, न सेसं ॥ 47 ॥ इमं च जह दुमगणा उ तह णगरजणवया प्य्न्न्-पाय्न्न्स्भावा। जह भमरा तह मुणिणो वरि अदिण्णं णे गेण्हंति ॥ 48 ॥ जह दुमगणा u0 गाहा । जहा सभावतो दुमा काले पुप्फ-फलं देंति तहा जणा वि पाकादि । जहा भमरा तहा मुणिणो विसेसधम्मा ण अदिण्णं गेण्हंति ॥ 48 ॥ कहं पुण जहा भमरा तहा मुणिणो ? नणु कुसुमे संभावपुप्फे आहारेंति भमरा जह तहेव । भत्तं सभावसिद्धं समणसुविहिता गवसंति ॥ 49 ॥ कुसुमे सभावपुप्फे0 न्निज्जुत्ती। जहा सभावकुसुमितेसु दुमेसु भमरा अणुवरोहेण रसमापिबंति एवं लोगस्स सभावनिव्वत्तियातो पागातो समणसुविहिता उग्गमादिविसुद्धमाहारेति (माहारं गवेसंति) ॥ 49 ॥ असण्णि-असंजतदोसपरिहरणत्थं विसेसेण उवणतोवदरिसणत्थं च इमा अद्धगाहा उवसंहारो भमरा जह तह समणा वि अवधजीवि त्ति । उवसंहारो [भमरा] जह तह ख (स) मणा वि अवधजीवि त्ति । जहा भमरा पुप्फस्स अणुवमद्देणं तहा अणुवरोहेण साहणो ॥ संजतेहिं भमरेहिंतो गुणाहिकयासमुन्भावणत्थं भण्णति 10 1 अनुपरोधवृत्तिता ॥ 2णवर वृद्ध्0॥ 3 अदत्तं खं0 वी. sA0 ॥ 4ण भुंजंति सा* हात्ती0॥ 5सहावफुल्ले खं0 vI0 सा* हाटी0 ॥ 6 तहा उ सा.॥ 7देग्जीवीआ khN0॥
Page #72
--------------------------------------------------------------------------
________________ पढम प्फिय ज्झयण णि 15 पढमं साहुग्गहणं भिक्खग्गहपवित्तीए कयं तहा इदाणीमवि कयं, जहा संरितुसभावपुप्फितेहिं भमरा तहा तिचु- गोत्तसामण्णेसु पागेसु साहुणो रीयंति तृप्तिमुवलभंति ॥ 4 ॥ अत एवणिजुयं 5. मधुकारसमा बुद्धा जे भवंति अणिस्सिया । दसका ___ नाणापिंडरया दंता तेण वुच्चंति साहुणो ॥ 5 ॥ त्ति बेमि ॥ लियसुतं ॥ दुर्मपुप्फियज्झयणं समत्तं ॥ ॥ 33 ॥ 5. मधुकारसमा बुद्धा जे भवंति अणिस्सिया । मधु कुव्वंतीति मधुकरा तेहिं तुल्ला सरिसा, तस्समाणा बुद्धा जाणगा अणिस्सिया अन्न्भिस्ण्धित्दायारो॥ चोदगो भणति अस्संजतेहिं भमरेहिं जदि समा संजता खल भवंति । एयं उवमं किच्चा णूणं अस्संजता समणा ॥ 46 ॥ अस्संजतेहिं भमरेहिं जदि समा0 गाहा । जदि भमरसमा तो अस्सण्णिणोऽसंजता य, जतो एवंगुणा भमरा । गुरवो भणंति-बुद्धगणेण अणिस्सियगहणेण य तं परिहरितं ॥ 46 ॥ अहवा इमं सुस्तफासितणिज्जुत्तिगतमुत्तरं उवमा खलु एस कता पुवुत्ता देस्ल्क्स्स्न्नोव्न्न्या। अणिययवित्तिणिमित्तं अहिंसाणुपालणट्ठाए ॥ 47 ॥ 1 खऋतुखभावपुष्पितेषु ॥ 2 इयं पुष्पिका खं 1 प्रतावेव वर्तते ॥ 3 अनभिसन्धितदातारः अन्पेक्स्सित्दातार्ः॥ 4 जति khN0| जिबी0॥ ॥ 33 ॥
Page #73
--------------------------------------------------------------------------
________________ संतिसाहवो । णेव्वाणसाहणेण साधवः । साहणीयसाहणतुलतोवसंहरणत्थं भण्णति-विहंगमा व पुप्फेसु दाणभत्तेसणे रया, विहं-आगासं, विहायसा गच्छंति त्ति विहंगमा, के य ते ? भमरा एत्थाहिकता इति । विहंगमा व पुप्फेसु जहा विहंगमा पुप्फेसु एवं ते दाणभत्तेसणे रता, दाण इति दत्तं गेण्हंति, भत्त इति "भज सेवायाम्" इति साहुजोगता भण्णति, एसणे इति गवेसण-गहण-घासेसणा सूइता, रता इति एसणासु आउत्ता । एस उवसंहारो 7 ॥ 3 ॥ उवसंहारविसुद्धी सुत्तफासितनिजुत्तीए भण्णति अवि भमर-महुकरिगणा अविदिन्नं आवियंति कुसुमरसं । समणा पुण भगवंतो णादिण्णं भोत्तुमिच्छति ॥ 45 ॥ __ अवि भमर-महुकरिगणा0 गाहा पाढसिद्धा ॥ 45 ॥ एत्ताहे अणंतरनिज्जुत्तिगाहा सुत्तविहिणा समत्थिजति सिस्ससंपचायणत्थं, आयभावो य साहुसामण्णो दरिसिजति त्ति गुरवो भणंति 4. वयं च वित्तिं लब्भामो ण य कोति उवहम्मति । अहागडेहिं रीयंति पुप्फेहिं भमरा जहा ॥ 4 ॥ 4. वयं च वित्तिं लन्भामो ण य कोति उवहम्मति । कहं णो उवहम्मति ? दाणभत्तेसणे । त्ति, उग्गमुप्पायणेसणासुद्धमुंछमाहारेंतेहिं । पुणरवि एगदेसोदाहरणस्स पतिसमाणणत्थं भण्णति-* अहागडेहिं रीयंति पुप्फेहिं भमरा जहा, पवित्तीए अणण्णहाभावं दरिसेति अहासदो, जेण पगारेण 1 महुगरिंगणा खं0 / महुयरिंगणा vI0 sA0 / मधुकरगणा वृद्ध0 ॥ 2 आइयंति vI0 / आदियंति वृद्धविवरणे । 3 अहागडेसुरीयंते पुप्फेहिं वृद्धविवरणे । अहागडेसुरीयंते पुप्फेसु हाटी. खं 1-2-3-4 je0 shu.| अत्र पाठभेदे je0 खं 2-4 प्रतिषु रीयंति पाठो वर्त्तते ॥ da0kA09
Page #74
--------------------------------------------------------------------------
________________ 158-8008---08 *-*-*-* कायं वायं च मणं च इंदियाइं च पंच dmyNti। धारेंति बंभचेरं संजमयंती कसाए य ॥ 52 ॥ कायं वायं च मणं0 गाहा । कारण जुत्तं चेद्वंति, वायाए अकुसलवतिणिरोहिणो कुसलौदीरगा, एवं कुसलमणे । कुसलियइंदियविसएसु इट्ठा-णिढेसु राग-दोसपरिहारिणो । अट्ठारसविहाब्बभनिवृत्ता । कोहादीण उदयणिरोहजुत्ता उदिण्णविफलीकरणे य ॥ 52 / / अयं विसेसो जं च तवे उजुत्ता तेणेसिं साधुलक्खणं पुण्णं । तो साधुणो त्ति भण्णंति साहवो णिगमणं चेयं 10 ॥ 53 ॥ जं च तवे उजुत्ता0 गाधा । जं च इति जम्हा बारसविहे तवे जहासत्तीए उज्जुत्ता तम्हा साधूसु * संपुण्णं साधुलक्खणं, ण तित्थंतरिएसु । तेहिं समत्तसाधुलक्खणलक्खितेहिं साधूहिं साधितो संसारनित्थरणहेऊ 10॥ सव्वदुक्खविमोक्खमोक्खगमणसफलो धम्मो मंगलमुक्कटुं भवति त्ति सुदृ निद्दिष्टुं । एसा निगमणविसुद्धी 10 ॥ 53 ॥ सव्वावयवपच्चवगरिसणमिदं ते उ पतिण्णा 1 सुद्धी 2 हेउ 3 विभत्ती 4 विवक्ख 5 पडिसेहो 6 / दिहतो 7 आसंका 8 तप्पडिसेहो 9 णिगमणं च 10 ॥ 54 ॥ 1 दमैंति khN0॥2 ते उ पहण्ण 1 विसुद्धी 2 वृद्धविवरणे । ते उ पइन्न 1 विभत्ती 2 खं0 vI0 सा* हाटी0 / अस्या गाथाया हरिभद्रव्याख्या-"तत्र प्रतिज्ञानं प्रतिज्ञा वक्ष्यमाणस्वरूपेत्येकोऽवयवः 1 / तथा विभजनं विभक्तिः तस्या एव विषयविभागकथनमिति द्वितीयः 2 / तथा हिनोति-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतुः तृतीयः 3 / तथा विभजनं विभक्तिरिति पूर्ववच्चतुर्थः । तथा विसदृशः पक्षो विपक्षः साध्यादिविपर्यय इति पञ्चमः 5 / तथा प्रतिषेधनं प्रतिषेधः, विपक्षस्येति गम्यते इत्ययं षष्ठः 6 / तथा दृष्टमर्थमन्तं नयतीति दृष्टान्त इति सप्तमः । तथा आशङ्कनमाशङ्का, प्रक्रमाद् दृष्टान्तस्यैवेल्यष्टमः 8 / तथा तत्प्रतिषेधः अधिकृताशङ्काप्रतिषेध इति नवमः 9 / तथा निश्चितं गमनं निगमनं निश्चितोऽवसाय इति दशमः 10 / चशब्द उक्तसमुचयार्थ इति गाथासमासार्थः [patra 75] ॥ - -*-* * -e-a- wala
Page #75
--------------------------------------------------------------------------
________________ - cottottackoothachel o [बीयं सामण्णपुव्वगज्झयणं] 50: धम्मो पढमज्झयणे पसत्थो, तस्स पहाणं पिति त्ति धीतिपरूवणाभिसंबंधं पिंडत्थमज्झयणं बितियं सामण्णपुव्वगं । तस्स चत्तारि अणिओगदारा जहा सामाइए । नामनिप्फण्णो से सामण्णपुव्वगस्स तु निक्खेवो होइ न्नाम्निप्फ्न्न्न्नो। सामण्णस्स चौको तेरसगो पुव्वगस्स भवे ॥ 1 ॥ 58 ॥ सामण्णपुव्वगस्स tu0 गाहा । सामण्णं पुव्वगं च दो पदाणि । समणभावो सामण्णं, भाव-भाविणो न विसेसे ति ॥ 1 ॥ 58 ॥ समणस्स निक्खेवो इमो चौहा समणस्स उ णिक्खेवो चउव्विहो होइ आणुपुवीए । दव्वे सरीर भविओ भावेण उ संजओ समणो ॥ 2 ॥ 59 ॥ समणस्स उ णिक्खेवो0 अद्धगाहा । णाम-ठवणाओ गताओ । दव्वसमणे इमं गाहापच्छद्धं-दव्वे 10 सरीर भविओ भावेण उ संजओ स्म्न्नो। दव्वसमणो आगमतो नोआगमतो य । आगमतो जहा दुमो समणाभिलावेण । भावसमणो संजतविरतो भावविसेसणमेव ॥ 2 ॥ 59 ॥ / जह मम ण पियं दुक्खं जाणिय एमेव सव्वजीवाणं । ण हणति ण हणावेति य सममणई तेण सो समणो ॥ 3 ॥ 60 ॥ णत्थि य से कोति वेसो पिओ व सव्वेसु चेव जीवेसु । एएण होति समणो एसो अण्णो वि प्जाओ॥4॥61॥ 1 चउक्कओ होइ vI0 sA0 ॥ 2 भावे उण संदेग् वृद्धविवरणे ॥ r -afeterocc ook
Page #76
--------------------------------------------------------------------------
________________ -offort पढौ । दुमपुप्फियज्झयणं णिजु- ते उ पतिण्णा सुद्धी0 गाधा ॥ 54 ॥ दुमपुप्फिताज्झयणविवरणं समासतोऽभिहितं । वित्थरेण चिचु-25 सव्वक्खरसण्णिवायावदातागमबुद्धीहिं चोदसपुव्वीहिं भण्णति । अत्थपडिसमाहरणत्थं णिज्जुत्ती इमाण्णिजयं दुमपुफियाए णिज्जुत्तिसमासो वण्णिओ विभासा y। दसका जिण-चोईसपुवी वित्थरेण कहयंति से अलु ॥ 55 ॥ लियसुत्तं दुमपुफिया0 गाधा ॥ 55 ॥ ततियमणुओगदारं सुत्ताणुगम इति समत्तं । णये त्ति दारं णायम्मि गेण्हियचे अगेण्हियवम्मि चेव अत्थम्मि । ॥ 35 ॥ जइयत्वमेव इति जो सो उवदेसो णओ णाम ॥ 56 ॥ सवेसि पि णयाणं बहुविहवत्तव्वयं न्निसामेत्ता। तं सवणयविसुद्धं जं चरणगुणहिओ साहू ॥ 57 ॥ ॥ दुमपुफ्फिर्यणिज्जुत्ती समत्ता ॥ णायम्मि गेण्हियवे0 गाहा । सवेसि पि णयाणं0 गाहा । जहा Avassae (hATI0 patra 444) // 56 // 57 // ||dumpupphiycunnnnii दिट्ठाग्रं (2) समत्ता ॥ धम्मो ससाहणगुणो पंचावयवं तहा दसावयवं । धम्मस्स साहगाणं साधूण गुणा य पढमम्मि ॥ 1 ॥ ॥ 35 ॥ 1 दुमपुफियणिज्जुत्ती समासओ वणिया विभासाए saa0॥ 2'चौदस vI0 sA0 ॥ 3 अत्थं खं0 ॥ 4 यज्झयणं ॥ ch। khN0॥
Page #77
--------------------------------------------------------------------------
________________ कायं वायं च मणं च इंदियाइं च पंच dmyNti। धारेंति बंभचेरं संजमयंती कसाए य ॥ 52 ॥ कायं वायं च मणं0 गाहा । काएण जुत्तं चेटुंति, वायाए अकुसलवतिणिरोहिणो कुसलौदीरगा, एवं कसलमणे । कुसलियइंदियविसएसु इट्ठा-'णिढेसु राग-दोसपरिहारिणो । अट्ठारसविहाब्बभनिवृत्ता । कोहादीणं उदयणिरोहजुत्ता उदिण्णविफलीकरणे y॥52॥ अयं विसेसो जं च तवे उजुत्ता तेणेसिं साधुलक्खणं पुण्णं । तो साधुणो त्ति भण्णंति साहवो णिगमणं चेयं 10 ॥ 53 ॥ जं च तवे उजुत्ता0 गाधा । जं च इति जम्हा बारसविहे तवे जहासत्तीए उज्जुत्ता तम्हा साधूसु संपुण्णं साधुलक्खणं, ण तित्थंतरिएसु । तेहिं समत्तसाधुलक्खणलक्खितेहिं साधूहिं साधितो संसारनित्थरणहेऊ । सव्वदुक्खविमोक्खमोक्खगमणसफलो धम्मो मंगलमुक्कटुं भवति ति सुट्ट निद्दिष्टुं । एसा निगमणविसुद्धी 10 ॥ 5 ॥ सव्वावयवपञ्चवगरिसणमिदं ते उ पतिण्णा 1 सुद्धी 2 हेउ 3 विभत्ती 4 विवक्ख 5 पडिसेहो 6 / दिढतो 7 आसंका 8 तप्पडिसेहो 9णिगमणं च 10 ॥ 54 ॥ 1दमैंति खं0 ॥ 2 ते उ पइण्ण 1विसुद्धी 2 वृद्ध्विव्र्न्ने। ते उ पइन्न 1 विभत्ती2 खं0 vI0 sA0 हाटी0 / अस्या गाथाया हरिभद्रव्याख्या-"तत्र प्रतिज्ञानं प्रतिज्ञा वक्ष्यमाणखरूपेत्येकोऽवयवः 14 तथा विभजनं विभक्तिः तस्या एव विषयविभागकथनमिति द्वितीयः 2 / तथा हिनोति-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतुः तृतीयः 3 / तथा विभजनं विभक्तिरिति पूर्ववच्चतुर्थः 4 / तथा विसदृशः पक्षो विपक्षः साध्यादिविपर्यय इति पञ्चमः 5 / तथा प्रतिषेधनं प्रतिषेधः, विपक्षस्येति गम्यते इत्ययं षष्ठः 6 / तथा दृष्टमर्थमन्तं नयतीति दृष्टान्त इति सप्तमः । तथा आशङ्कनमाशङ्का, प्रक्रमाद् दृष्टान्तस्यैवेत्यष्टमः 8 / तथा तत्प्रतिषेधः अधिकृताशङ्काप्रतिषेध इति नवमः 9 / तथा निश्चितं गमनं निगमनं निश्चितोऽवसाय इति दशमः 10 / चशब्द उक्तसमुच्चयार्थ इति गाथासमासार्थः [पत्र 75] ॥
Page #78
--------------------------------------------------------------------------
________________ अवितित्तेण, इह-पेचहितत्थे निव्विसेसो, एवं फासुएसणिजे मणुण्णा-'मणुण्णनिव्विसेसाहारक्रियेण 3 / सागर इव गंभीरेण नाण-दंसण-चरित्त-भावणाणेगगुणरयणनिहिणा भवितव्वं, ण तु तहा कडुगणिरुवहोजेण 4 / सव्वसंगनिकरालंबणेण गगणमिव भवितव्वं 5 / छेदणे पूयणे वा तरुरिव राग-दोसरहितेण 6 / अणियतवित्तिणा भमरेणेव 7 / | मिगेणेव संसारभौव्विग्गेण अप्पमादिणा 8 / धरणि व्व सव्वफासविसहेण 9 / जलरुहमिव पंकन्तोएहि तज्जातसंवुड्डेण निरुवलित्तेण, "जहा पुण्णस्स/ कच्छति ] तहा तुच्छस्स इध कच्छति" [AcA0 zru0 1 0 2 u0 6 sU04 ] ति वयणातो 10 / सम्मत्तादिहितोवदेसवयणकिरणावभासिणा सुरेण व 11 / वाउरिव अपडिबद्धण सव्वपदाभिसंबंधिणा भवितव्वं 12 ॥ 6 ॥ 63 ॥ तहा विस-तिणिस0 गाहा । सव्वरसाणवादिणा विसेणेव 13 / भणितं चवयं मणुस्सा ण सेढा ण निहुरा, ण माणिणो णेव य अत्थगव्विता । जणं जणं पप्प तहा भवामहे, जहा विसं सव्वरसाणुवातिकं ॥ 1 ॥ [ कजे णमणं एति तिणिसेणेव 14 / वाऊ भणितो 15 / समीवोवगताण वंजुलेणेव विसोवसमणे कोहादिविसोवसमणसमत्येण 16 / सव्वत्थ पागडेण निव्विगंधेसीलेण य कणवीरेणेव 17 / सीलगंधेण upplennev18| भमरेणेवाणुवरोधवित्तिणा 19 / उंदुरेणेव देस-कालचारिणा माणा-'वमाणेसु पणताणुरूवरोसेण 20 / णडेणेव रंगगते। णाणेगरूवेण 21 / कुकडावकिण्णमण्णे वि तज्जातीता उपजीवंति तहाविहसंविभागरुतिणा 22 / पागडभावेण । अंदागपलिभा इव अणुरूवेण वा 23 / लाघवत्थमंते भणियं भवितव्वं सव्वपदेहिं संबज्झति ॥ 7 ॥ 64 ॥ 15 1देग्ण जह पञ्च मूलादर्शे ॥ 2 सहा ण पंडिया ण माणिणो वृद्धविवरणे ॥ 3 सर्वरसानुपातिकम् । 4 "वंजुलो नाम-वेतसो, | तस्स किल हेट्ठा चिट्ठिया सप्पा निव्विसीभवंति, एरिसेण साहुणा भवितव्वं । " इति वृद्धविवरणे । "वक्षुल:-वेतसः तत्समेन भवितव्यम् , क्रोधादिविषाभिभूतजीवानां तदपनयनेन, एवं हि श्रूयते-किल वेतसमवाप्य निर्विषा भवन्ति सर्पा इति|" इति हारिभद्यां वृत्ती॥ 5 अशुचिगन्धापेक्षया निर्विगन्धमित्यर्थः ॥ 6 तीवा उपज्जवंति मूलादर्शे ॥ 7 आदर्शप्रतिबिम्बमिवेत्यर्थः ॥ द-का.10
Page #79
--------------------------------------------------------------------------
________________ णेतीति णेता 13 / जीवदव्वं राग-दोसविरहितमिति दवितो 14 / सावजं न भासति त्ति मुणी 15 / खमै त्ति खंतो 16 / इंदिय-कसाए दमेति त्ति दंतो 17 / पाणातिवातातिणिवृत्तो विरतो 18 / पन्त-लूहे णिसेवी लूहे, णेधर्वजिते वा लहे 19 / संसारतीरगमणे अत्थी तीरही तीरस्थो वा 20 ॥ 9 ॥ 66 ॥ समणस्स एगट्ठिता गता । पुव्वतं तेरसविहं, तं jahA___णामं 1 ठवणा 2 दविए 3 खेत्ते 4 काल 5 दिसि 6 तावखेत्ते य 7 / पण्णवग8 पुव 9 वत्थू 10 पाहुड 11 ऐपाहडे 12 भावे 13 ॥ 10 ॥ 67 // सुतं ॥ णामं ठवणा0 गाहा । णाम ठवणा तहेव za2 / दव्वपुव्वयं पुव्वमिति कारणं, जहा बीजपुव्वा अंकुरुप्पत्ती 3 / णायपुव्वयं (खेत्तपुव्वयं) पुट्विं सालिखेत्तं पच्छा जवखेत्तं 4 / कालपुव्वयं पुलिं वरिसारत्तो पच्छा सरदो एवमादि 5 / दिसापुव्वयं "जंबुद्दीवे दीवे मंदरपव्वयस्स बहुमज्झदेसभाए इमीसे रयणप्पभाए पुढवीए उवरिम हेट्ठिमिल्लेसु खुड्डागपतरेसु एत्थ णं तिरियलोयस्स आयाममज्झे अट्ठपएसिए रुयए पण्णत्ते जतो पुव्वादियाओ। | दिसाओ पवत्तंति" [स्थाना0 स्था0 10 sU0 720 ] एयं दिसापुव्वगं 6 / तावखेत्तपुव्वगं जस्स जतो आदिच्चो उद्वेति तस्स तं पुव्वं 7 / पण्णवगपुव्वगं जो जत्थ जतोमुहो ठितो पण्णवेति तं तस्स पुव्वगं 8 / पुव्वपुव्वयं चोदसण्हं पुव्वाणं जं पढमं पुव्वं तं पुव्वपुव्वगं 9 / वत्थुपुव्वगं तस्सेव जं पढमवत्थु तं वत्थुपुव्वगं 10 / पाहुडपुव्वगं जहा । सूरपण्णत्तीए पाहुडेसु जं पढमं तं पाहुडपुव्वगं 11 / पाहुडपाहुडपुव्वगं तस्सेव पुव्ववत्थु तं पाहुडपाहुडपुव्वगं 15/12 / भावपुव्वयं पंचण्हं भावाणं ओदतिओ भावो भावपुव्वगं 13 ॥ 10 ॥ 67 // सामण्णं पुव्वं एतम्मि अज्झयणे तं एतं सामण्णपुव्वगं । नामनिप्फण्णो गतो । पुव्वाणुक्कमेण सुत्ताणुगमे सुत्तं उच्चारतव्वं अखलियं जहा अणुओगदारे । तं सुत्तं इम 1 स्नेहवर्जितो वा ॥ 2 वत्थुय पाहुड vI0 ॥ 3 सूत्रम् vI0 ॥
Page #80
--------------------------------------------------------------------------
________________ तिचु बीयं सामण्णपुव्वगज्झयणं समणस्स एगट्ठियाणि तं जहा पव्वइए 1 अणगारे 2 पासंडी 3 चरक 4 तावसे 5 भिक्खू 6 / ण्णिजयं। परिवायए य 7 समणे 8 णिग्गंथे 9 संजए 10 मुत्ते 11 ॥ 8 ॥ 65 ॥ दसका तिण्णे' 12 णेया 13 दविए 14 मुणी य 15 खंते य 16 दंत 17 विरए य 18 ॥ लियसुतं लूहे 19 तीरट्ठी वि य 20 हवंति समणस्स णामाई ॥ 9 ॥ 66 ॥ ॥ 37 // __ पव्वइए अणगारे0 गाहा । तत्थ पव्वइए इति प्रगतो गिहातो संसारातो वा 1 / अणगारो अगारं #गृहं तं जस्स नत्थि सो अणगारो 2 / a~TThavihakammapAsAdo घरपासादो वा डीणे पासंडी 3 / तवं चरै त्ति चरको 4 / तवो से अस्थि तावसो 5 / भिक्खणसीलो भिक्खू 6 / पावाइं परिहरंतो पारिव्वातो 7 / समणो भणितो 8 / बाहिर-'ब्भतरातो गंथातो निग्गओ निग्गंथो 9 / एगीभावेण अहिंसादीहिं जतो 10 / मुत्तो नेहादिबंधणेहिं 11 ॥ 8 ॥ 65 ॥ तहा। तिण्णे जाणे (णेया). गाहा । संसारसागरतरणा तिण्णो 12 / भवा सिद्धिमहापट्टणं निविग्घेणं 1 पासंडे खं0 saa0॥ 2 तिण्णे ताती दविए खं0 sA0 / एतत्पाठभेदानुसारेणैव हरिभद्रपादैर्व्याख्यातमस्ति । tathAhi"tIrNavAMstIrNaH, संसारमिति गम्यते । त्रायत इति त्राता, धर्मकथादिना संसारदुःखेभ्यः इति भावः । रागादिभावरहितत्वाद् द्रव्यम्, द्रवति-गच्छति वा तांस्तान् ज्ञानादिप्रकारानिति द्र्व्य्म्"| वृद्धविवरणकृता पुनः तिण्णो ताती णेया दविए मुणी खंत दंत इति प्रत्यन्तरानुपलब्धपाठमेदानुसारेण विकृतं वर्तते । तथाहि-"तिण्णो ताती0 गाहा। जम्हा य संसारसमुदं तरंति तरिसंति वा तम्हा तिण्णो ताती y। जम्हा अण्णे वि भविए सिद्धिमहापट्टणं अविघपहेण नयै तम्हा नेया। दविओ नाम राग-दोसविमुक्को भण्णइ । " इति ॥ 3 तीरडे sA0 / चूर्णिद्वये वृत्तौ च "तीरटे" "तीरट्री" इति पाठभेदयुगलं व्याख्यातं वर्तते ॥ 4 भष्टविधकर्मपाशाद् गृहपाशा वा। ॥ 37 ॥
Page #81
--------------------------------------------------------------------------
________________ |अवितित्तेण, इह-पेचहितत्थे निव्विसेसो, एवं फासुएसणिजे मणुण्णा-'मणुण्णनिव्विसेसाहारक्रियेण 3 / सागर इव । गंभीरेण नाण-दसण-चरित्त-भावणाणेगगुणरयणनिहिणा भवितव्वं, ण तु तहा कडुगणिरुवहोजेण 4 / सव्वसंगनिरालंबणेण गगणमिव भवितव्वं 5 / छेदणे पूयणे वा तरुरिव राग-दोसरहितेण 6 / अणियतवित्तिणा भमरेणेव 7 / मिगेणेव संसारभौव्विग्गेण अप्पमादिणा 8 / धरणि व्व सव्वफासविसहेण 9 / जलरुहमिव पंक-तोएहि तज्जातसंवुड्डेण निरुवलित्तेण, "जहा पुण्णस्स [कच्छति] तहा तुच्छस्स इध कच्छति" [AcA0 zru0 a0 2 u06 sU04]] त्ति वयणातो 10 / सम्मत्तादिहितोवदेसवयणकिरणावभासिणा सरेण व 11 / वाउरिव अपडिबद्धेण सव्वपदाभिसंबंधिणा भवितव्वं 12 ॥ 6 ॥ 63 ॥ तहा विस-तिणिस0 गाहा । सव्वरसाणवादिणा विसेणेव 13 / भणितं चवयं मणुस्सा ण सेढा ण निहुरा, ण माणिणो णेव य अत्थगविता । जणं जणं पप्प तहा भवामहे, जहा विसं सव्वरसाणुवातिकं ॥ 1 ॥ [ कजे णमणं एति तिणिसेणेव 14|वाऊ भणितो 15 ॥ समीवोवगताण वंजुलेणेव विसोवसमणे कोहादिविसोवसमणसमत्थेण 16 / सव्वत्थ पागडेण निन्विगंधेसीलेण य कणवीरेणेव 17 / सीलगंधेण upplennev18| भमरेणेवाणुवरोधवित्तिणा 19 / उंदुरेणेव देसकालचारिणा माणा-'वमाणेसु पणताणुरूवरोसेण 20 / णडेणेव रंगगतेणाणेगरूवेण 21 / कुकुडावकिण्णमण्णे वि तज्जातीता उपजीवंति तहावि[ह] संविभागरुतिणा 22 / पागडभावेण अंदागपलिभा इव अणुरूवेण वा 23 / लाघवत्थमंते भणियं भवितव्वं सव्वपदेहिं संबज्झति ॥ 7 ॥ 64 ॥ 1देग्ण जह पञ्च मूलादर्शे ॥ 2 सहा ण पंडिया ण माणिणो वृद्धविवरणे ॥ 3 सर्वरसानुपातिकम् । 4 "वंजुलो नाम-वेतसो, तस्स किल हेट्ठा चिठ्ठिया सप्पा निविसीभवंति, एरिसेण साहुणा भवितव्वं । " इति वृद्धविवरणे । "वक्षुल:-वेतसः तत्समेन भवितव्यम् , क्रोधादिविषाभिभूतजीवानां तदपनयनेन, एवं हि श्रूयते-किल वेतसमवाप्य निर्विषा भवन्ति सर्पा इति|" इति हारिभद्या वृत्ती॥ 5 अशुचिगन्धापेक्षया निर्विगन्धमित्यर्थः ॥ 6 तीवा उपज्जवंति मूलादर्शे ॥ 7 आदर्शप्रतिबिम्बमिवेत्यर्थः । / 15 sng' da0kA010
Page #82
--------------------------------------------------------------------------
________________ सह-रस-रूव-गंधा-फासा उदयंकरा य जे द्वा। दुविहा य भावकामा इच्छाकामा मयणकामा ॥ 12 ॥ 69 ॥ णामं ठवणा0 गाहा । णाम-ठवणाउ तहेव ॥ 11 ॥ 68 ॥ दव्वकामा इमे सहरस0 गाधाते पुव्वद्धं । इट्ठा सद्द-रस-रूव-गंध-फासा कंता विसतिणामिति कामा । जाणि य कामोदयकराणि किलिप्पंति तिगिच्छियदिहाणि दव्वाणि ते दवकामा । भावकामा इति-दुविहा य भावकामा0 गाहापच्छद्धं । भावकामा दुविहा-इच्छाकामा मयणकामा य ॥ 12 ॥ 69 ॥ इच्छा पसत्थमपसत्थिका य मयणम्मि वेद्मुवोगो। तस्स उ वदंति धीरा णिरुत्तमिणं ॥ 13 ॥ 7 ॥ इच्छा पसत्थमपसत्थिका ya0 गाहद्धं । दुविहा इच्छा-पसत्था अपसत्था य । तत्थ पसत्था इच्छा । 10 जहा धम्मकामो मोक्खकामो, अप्पसत्थिच्छा रज्जकामो जुद्धकामो, एवमादि इच्छाकामा । मदणकामो वेदोपओगो-10 जहा पुरिसो पुरिसवेदेण उदिण्णेण इत्थिं पत्थेति, इत्थी पुरिसं एवमादि । तेणेति तेण मदणकामेण अधिकारो, | सेसा उच्चारितसरिस त्ति परूविता ॥ 13 ॥ 70 ॥ तेसिं मदणकामाण इमाओ दो णिरुत्तिगाहातो विसयसुहेसु पसत्तं अबुहजणं कामरागपडिबद्धं । उक्कामयंति जीवं धम्मातो तेण ते कामा ॥ 14 ॥ 71 ॥ अण्णं पि य सिं णामं कामा रोग त्ति पंडिया बेंति । कामे पत्थेमाणो रोगे पत्थेति खलु जंतू ॥ 15 ॥ 72 ॥ विसयसुहेसु पसत्तं0 गाहा । अण्णं पिय siM0 गाहा । पाढसिद्धाओ ॥ 14 ॥ 72 ॥ 15 // 72 // 1 विषयिणामिति इत्यर्थः ॥ 2 क्लुप्यन्ते इत्यर्थः ॥ 3 जम्हा धम्मा' हाटीपा0 ॥ 4 य से णामं vI0 saa0॥ Jain Education Intemational
Page #83
--------------------------------------------------------------------------
________________ भावपदं पि य दुविहं अवराहपदं च णो य अवराहं । दुविहं णोअवराहं माउग णोमाउगं चेव ॥ 18 ॥ 7 ॥ भावपदं पिय दुविहं0 गाहा । भावपदं दुविहं, taM0-अवराहपदं णोअवराहपदं च । णोअवराहपदं दुविहं, taM0-माउयापदं नोमाउयापदं च । माउयापदं मातियाअक्खराणि, अहवा इमाणि दिद्विवादियाणि मातुयापदाणि भवंति, taM0-उप्पण्णे ति वा धुए ति वा विगमे ति वा । णमातुयापदं दुविहं, taM0-गंथितं पतिण्णं च । मंथितमिति बद्धं । का पतिण्णतं जं अणेगपदं पमाणेण भण्णति ॥ 18 ॥ 75 ॥ जं गंथितं तं चउविहं-गज पजं गेतं चुण्णपदं । एतं चौपगारमवि तिसमुट्ठाणं अत्थ-धम्म-कामेहितो । एत्थं निजुत्तीगाहा गजं पज्जं गेतं चुण्णं च चउब्विहं तु घिय्प्द्ण्। तिसमुट्ठाणं सव्वं इति उति सलक्खणा कइणो ॥ 19 ॥ 76 ॥ गज्जं पलं गेतं0 ॥ 19 ॥ 76 ॥ तत्थ गज मधुरं हेउनिउत्तं गहितमपादं विरामसंजुत्तं । अपरिमियं ca'vasANe कव्वं गज्जं ति णायव्वं ॥ 20 ॥ 77 ॥ मधुरं heu0 गाधा। मधुरं तिविहं सुत्त-अत्थ-अभिधाणविभागेण, हेउनिउत्तं जं सैकारणं, गहितं अपादं जंण पादबद्धं, अत्थविरमणविरामजुत्तं, एवमाति गज्जं ॥ 20 ॥ 77 ॥ पज्जं पि' होति तिविहं सममद्धसमं च णाम विसमं च । पाएहिं अक्खरेहि य एव विहण्णू कई बिंति ॥ 21 ॥ 78 ॥ 1 निजुत्तं vI0 saa0॥ 2 सभारणं मूलादर्श ॥ 3 तु खं0 vI0 sA0 hATI0 // Jain Education Interational
Page #84
--------------------------------------------------------------------------
________________ बीयं सामण्णपुव्वगज्झयणं णिज कामा भणिया । एते मयणकामा इच्छाकामा य जो ण णिवारेति सो कहं सामणं करिस्सति । आहतिचु-1 ॥ णणु सद्दादिविसतोवायाणे वि सीलधारणे सति सामण्णं ? उच्यते-तप्पसंगेण सो पदे पदे विसीयंतो संकणिजुयं 20 प्पस्स वसंगतो, गम्मते इति पदं, तं पुण पादेण वा समकंतं सीहादिपदं, विक्खतं वा णहपदादि, ठाणं वा पदं दसका- जहा-लद्धं पदं एतेण ॥ तं च पदं चउविहंलियसुत्तं णामपदं ठवणपदं दव्वपदं चेव होति भाव्प्द्ण्। ॥ 39 ॥ एकेक पि य एत्तो णेगविहं होति णायव्वं ॥ 16 ॥ 73 ॥ णामपदं0 गाहा । णाम-ठवणाओ गताओ ॥ 16 ॥ 73 ॥ दव्वपदं अणेगविहं, taM0 आओडिम 1 मुक्किण्णं 2 ओणेनं 3 पीलियं च 4 रंगं च 5 / "गंथिम 6 वेढिम 7 पूरिम 8 वातिम 9 संघातिमं 10 छेनं 11 ॥ 17 ॥ 74 // आओडिममुक्किण्णं0 गाहा । आओडिमं जहा रूवओ बिंबेण बिंबेओ ओवीलिजति 1 / ओकिण्णं : जहा सिलाए टंकण ओकिरिज्जति 2 / ओणेनं मदणविच्छित्तिविसेसा 3 / 'संवेल्लियपोत्तरंगो (? मंगो) पीलियं 4 / रंगपदं वद्धरत्तगं 5 / गंथिमं मालाविसेसो 6 / वेढिम कोति याऽऽकारो मालाहि वेढिजति 7 / पुरिमं अंगुट्ठएहि पूरिज्जति 8 / वातिमं सिप्पिता तहारूवं वीणंति 9 / संघातिमं कंचुगाति 10 / छेज्जं अब्भपडलादिपत्तछेदो 11 / एतं दव्वपदं ॥ 17 ॥ 74 ॥ भावपदं पि अणेगहा, तं समासतो दुविहं ॥ 39 ॥ 1 "कम्मति जेणं ति तं पदं भण्णइ" इति वृद्धविवरणे ॥ 2 आउट्टिम उक्किन्नं सा. हाटी0 / आओडिम उक्किन्नं खं0 vii0॥ 3 पीलिमं च खं0 vI0 sA0 हाटी0 ॥ 4 गंथिय वेढिय पूरिय वाइति संघा vI0 ॥ 5 अवकीर्यते उत्कीर्यते इति ॥ वा॥ 6 "पीलियं नाम जहा पोत्तं संवइल्लेत्ता ठविजइ तत्थ भंगा उट्ठति तं पीलियं भण्णई" इति वृद्ध्विव्र्न्ने॥
Page #85
--------------------------------------------------------------------------
________________ सद्द-रस-रूव-गंधा-फासा उदयंकरा य जे द्वा। दुविहा य भावकामा इच्छाकामा मयणकामा ॥ 12 ॥ 69 ॥ णाम ठवणा0 गाहा । णाम-ठवणाउ तहेव ॥ 11 ॥ 68 ॥ दव्वकामा इमे सहरस0 गाधाते पुव्वद्धं । इट्ठा सद्द-रस-रूव-गंध-फासा कंता विसतिणामिति कामा । जाणि य कामोदयकराणि किलिप्पंति तिगिच्छियदिट्टाणि दव्वाणि ते दचकामा । भावकामा इति-दुविहा य भावकामा0 गाहापच्छद्धं । भावकामा दुविहा-इच्छाकामा मयणकामा y॥ 12 ॥ 69 ॥ इच्छा पसत्थमपसत्थिका य मयणम्मि वेद्मुवोगो। teNa'higAro तस्स उ वदंति धीरा णिरुत्तमिणं ॥ 13 ॥ 7 ॥ इच्छा पसत्थमपसथिका ya0 गाहद्धं । दुविहा इच्छा-पसत्था अपसत्था य । तत्थ पसत्था इच्छा जहा धम्मकामो मोक्खकामो, अप्पसत्थिच्छा रजकामो जुद्धकामो, एवमादि इच्छाकामा । मदणकामो वेदोपओगोजहा पुरिसो पुरिसवेदेण उदिण्णेण इत्थिं पत्थेति, इत्थी पुरिसं एवमादि । तेणेति तेण मदणकामेण अधिकारो, | सेसा उच्चारितसरिस त्ति परूविता ॥ 13 ॥ 70 ॥ तेसिं मदणकामाण इमाओ दो णिरुत्तिगाहातो विसयसुहेसु पसत्तं अबुहजणं कामरागपडिबद्धं । उक्कामयंति जीवं धम्मातो तेण ते कामा ॥ 14 ॥ 71 ॥ अण्णं पियें सिं णामं कामा रोग त्ति पंडिया बेंति । कामे पत्थेमाणो रोगे पत्थेति खलु जंतू ॥ 15 ॥ 72 ॥ विसयसुहेसु पसत्तं0 गाहा । अण्णं पि य siM0 गाहा । पाद्ध्सिद्धाओ॥14॥7॥15॥72॥ 1 विषयिणामिति इत्यर्थः ॥ 2 कॢप्यन्ते इत्यर्थः ॥ 3 जम्हा धम्मा हाटीपा0 ॥ 4 य से णामं vI0 sA0 ॥
Page #86
--------------------------------------------------------------------------
________________ da0kA0 11 30 51 गहितं च यं । समत्तं च णोअवराहपदं । अवराहपदं तु -- इंदियविसयकसाया परीसहा वेयणां पमाता य । एए अवराहपया जत्थ विसीयंति दुम्मेहा ॥ 24 ॥ 81 ॥ इंदियविस 0 गाहा । iMdiyA~Ni सोतादीणि, तेसिं विसता सद्दादतो, तेसु सद्दादिसु विसेतेसुइट्ठा -'णि सु । सोतादीहिं इंदिएहिं राग-दोसं गंतूण कोहादिसु कसादेसु व्त्त्त्त्ण्तो। बावीसपरीसहेहिं उदिण्णेहिं । वेयणत्तो । पमाता मज्जादयो ॥ 24 ॥ 81 ॥ एते अवराहपदेसु एक्कम्मि सीदंतो विसायं गच्छंतो संकष्पस्स वसं गतो, संकप्पो अभिज्झा यतो संभवति, कारणे कज्जोवयारेण संकप्पो, स पुण कामः । अपि च काम ! जानामि ते रूपं सङ्कल्पात् किल जायसे । न ते सङ्कल्पयिष्यामि [ तस्स वसंगतो संतो । एत्थुदाहरणं एक्को खंतो सपुत्तो पव्वैतो । सुड से इट्ठो चेलओ । सो सीतमाणो भणति - खंत ! ण सक्केमि अणुवाहणो हिंडिउं । अणुकंपाए दिण्णाओ । सो भणति - उवरितला मे phuEti । खस्सिताओ से कताओ । पुणो वि 'सीसं मे तप्पति' सीसदुवारतो से अणुण्णातो । 'न सक्केमि हिंडिउं' ति अच्छंतस्स आणेति । भूमिसयणं मंचकमुपहरति, लोयं खुरमुंडं करेति, अण्हाणए पाणककप्पकरणं, मधुरपाणक - कूर - कुसणं पयत्तेण गेण्हति । खंतो से वत्थं वत्युं समणु मे न भविष्यसि ॥ 1 ॥ ] 1 कसाए परीस हे vI0 ॥ 2NA य उवसग्गा खं0 sA0 वृद्ध0 हाटी0 / 'णा उवस्सग्गे vI0 ॥ 3" इन्द्रियाणिस्पर्शनादीनि विषयाः - स्पर्शादयः कषायाः - क्रोधादयः, इन्द्रियाणि चेत्यादि द्वन्द्वः । " इति हरिभद्रपादाः ॥ 4 विषयाः शब्दादयः ॥ 5 विषयेषु ॥ 6 कषायेषु वर्त्तमानः ॥ भीनी व 5 क
Page #87
--------------------------------------------------------------------------
________________ इमा उच्चारणा-कारण न करेमि आहारसण्णापडिविरतो सोइंदियसंवुडो पुढविकायसमारंभं खंतिसंपउत्तो, पढमो गमो । कायेण न करेमि आहारसण्णाविरओ सोइंदियसंवुडो पुढविसमारंभं मोत्तिसंपउत्तो बितितो । एतेण । कमेण बंभचेरसंपउत्तो दसमो गमो । एते दस गमा पुढविकायसमारंभविरतीए, एवं आउकारण दस, teu0 vAu0 वणसति be0 ते. ca0 paM0 अजीवकायसंजमे दस, एमेयं सतं गमा । एणं सोइंदियसंवुडं अमुंचमाणेण, लद्धं, चक्खिदिए सतं, घाणे वि सतं, जिब्भाए सतं, फासे सतं । एयाणि पंच सताणि आहारसण्णापडिविरयं । | अमुंचमाणेण लद्धाणि, एवं भयसण्णाए वि पंच सताणि, मेहुणे पंच सताणि, परिग्गहे पंच सताणि । एताणि वीसं सताणि ण करेमि ति अमुंचमाणेण लद्धाणि, एवं ण कारवेमि ति वीसं सताणि, करेंतं ण समणुजाणामि त्ति वीसं सताणि । एवमेताणि छ सहस्साणि कायं अमुंचमाणेण लद्धाई, वायाए वि छ सहस्साई, मणेण वि छ सहस्सातिं । एवमेताइं अट्ठारस सीलंगसहस्सातिं भवंति ॥ 25 ॥ 82 ॥ किं पुण कामभोगनिवारणमेव केवलं धम्मसाहणभावेणं उपयुज्यते ? अह को वि विसेसो अत्थि ? भण्णति। सवसस्स कामभोगपरिचाओ भवति साहणं, अवसस्स ण भवति । कथं तरहि ण भवति ? उच्यते 7. वत्थ-गंध-मलंकारं इत्थीतो सतणाणि य । ___ अच्छंदा जे ण भुंजंति ण से चागि त्ति वुच्चति ॥ 2 ॥ 7. वत्थगंधमलंकारं0 सिलोगो । वत्थाणि खोम-दुगुलादीणि, गंधा कुंकुमा-'गरु-चंदणादतो, | अलंकारो केस-वत्था-'ऽभरणादि । इत्थितो नारितो। सतणाणि पलंकमातीणि । चकारेण इट्ठसद्दातिवि। सयपरिग्गहो । एगे जहुद्दिट्ठा विसया अच्छंदा जे न भुंजंति, अच्छंदा अकामगा, जे इति उद्देसवयणं, ण भुंजंति ण उवजीवंति, ण से इति बहुवयणस्स स्थाणे एगवयणमादिटुं, चागी चयणसीलो इति, ते ण भण्णंति चागिणो जे ण भुजंति अच्छंदा । एत्थ उदाहरणं सुबुद्धी
Page #88
--------------------------------------------------------------------------
________________ पुव्वग लियसुत्तं णिञ्ज- जाणति । अण्णदा भणति-ण सक्केमि खंतो! विणा अविरतिताए अच्छिउं । 'सढोऽतोऽजोगो' त्ति निच्छूढो करिस बीयं तिचुणादिकम्मं काउं अयाणंतो संखडिभोजे छणभत्ते अजिणं काउं मतो । विसयवसट्टमरणेण महिसो जातो वाहिज्जति । / सामण्णणिजुयं खंतो वि कालगतो देवो जातो ओहिणा आभोइत्ता पुव्वणेहेण तेसिं हत्थाओ किणिउं वेउव्वियभंडीए वाहेति । / दसका- गुरुयभरमचाएंतं वो तुत्तएणाबर्बु भणति-ण तरामोखंतो ! सक्खं हिंडिउं । एवं भूमिसयणं लोयं सव्वाणि उच्चारेति। ज्झयणं एवंभणंतस्स 'कहिं एरिसमणुभूतं ति ईहा-'पोहं करेंतस्स जातीसरणं समुप्पण्णं । भत्तं पञ्चक्खातं । देवलोगं ग्तो॥ एवं पदे पदे विसीदंतो संकप्पस्स वसं जाति ॥ 1 ॥ एते दोस त्ति अट्ठारसण्हं सीलंगसहस्साणं रक्खणनिमित्तं ॥ 41 ॥ एते अवराहपदे वजेज । तेसिं पुण अत्थाणुगमो इमाए गाहाए, तं जहा * जोगे करणे सण्णा इंदिय भोमादि समणधम्मे य । सीलंगसहस्साणं अट्ठारसगस्स उप्प्त्ती॥25॥82॥ ॥ सामण्णपुव्वगस्स णिज्जुत्ती सम्मत्ता ॥ जोगो तिविहो-काओ वाया मणो । करणं तिविहं-कतं कारितं अणुमतं । सण्णातो चत्तारि-आहारसण्णा भयसण्णा मेहुण0 परिग्गह0 / इंदिया पंच-सोइंदियं चक्खुइंदियं घाणइंदियं जिभिदियं फासिंदियं । भोमादिपुढविकायसंजमो Au0 teu0 vAu0 वणस्सति be0 te0 ca0 पंचिं0 अजीवकायसंजमो । दसविहो समणधम्मो, taM0-खंती मोत्ती अजवं मद्दवं लाघवं सच्चे तवे संजमे आकिंचणियं बंभचेरवासे । एसा प्रूव्न्ना। एत्ताहे-तिण्णि जोगा तिहिं करणेहिं गुणिता जाता णव । णव चौहिं सण्णाहिं गुणिता जाता छ्त्तीसा। ॥ 41 ॥ छत्तीसा पंचेंदिएहिं गुणिता जातं सतमसीतं । असीतं सतं भोमादीहिं दसहिं गुणितं जाताई अट्ठारस सताइं । अट्ठारस सताणि दसविहो समणधम्मो त्ति दसएण गुणिताई अट्ठारस सहस्साणि । एसा गुणणा । Jain Education anal ainelibrary.org
Page #89
--------------------------------------------------------------------------
________________ गहितं च यं । समत्तं च णोअवराहपदं । अवराहपदं तु -- इंदियविसयकसाया परीसहा वेयणां पमाता य । एए अवराहपया जत्थ विसीयंति दुम्मेहा ॥ 24 ॥ 81 ॥ इंदियविस. गाहा । iMdiyA~Ni सोतादीणि, तेसिं विसता सद्दादतो, तेसु सद्दादिसु विसतेसुइट्ठा -'णि सोतादीहिं इंदिएहिं राग-दोसं गंतूण कोहादिसु कैसा देसु वट्टंतो । बावीसपरीसहेहिं उदिण्णेहिं । वेयणत्तो । पमाता । मज्जायो ॥ 24 ॥ 81 ॥ संकष्पस्स वसं गतो, संकप्पो अभिज्झा यतो एतेसु अवराहपदेसु एक्क्कम्मि सीदंतो विसायं गच्छंतो संभवति, कारणे कज्जोवयारेण संकप्पो, स पुण कामः । अपि च काम ! जानामि ते रूपं सङ्कल्पात् किल जायसे । न ते सङ्कल्पयिष्यामि ततो मे न भविष्यसि ॥ 1 ॥ [ ] तस्स वसंगतो संतो । एत्थुदाहरणं 1 एक्को तो सपुत्त पव्वतो । सुट्ठ से इट्ठो चेलओ । सो सीतमाणो भणति - खंत ! ण सक्केमि अणुवाहणो हिंडिउं । अणुकंपा दिण्णाओ । सो भणति - उवरितला में phuEti । खस्सिताओ से कताओ । पुणो वि 'सीसं मे तप्पति' सीसदुवारतो से अणुण्णातो । 'न सक्केमि हिंडिउं' ति अच्छंतस्स आणेति । भूमिसयणं मंचकमुपहरति, लोयं 15 खुरमुंडं करेति, अण्हाणए पाणककप्पकरणं, मधुरपाणक - कूर - कुसणं पयत्तेण गेण्हति । खंतो से वत्युं वत्युं समणु- 15 1 कसाए परीसहे vI0 ॥ 2 'णा य उवसग्गा खं0 sA0 वृद्ध0 हाटी0 / 'णा उवस्सग्गे vI0 ॥ 3" इन्द्रियाणिस्पर्शनादीनि विषयाः- स्पर्शादयः कषायाः - क्रोधादयः, इन्द्रियाणि चेत्यादि द्वन्द्वः । " इति हरिभद्रपादाः ॥ 4 विषयाः शब्दादयः ॥ 5 विषयेषु ॥ 6 कषायेषु वर्त्तमानः ॥
Page #90
--------------------------------------------------------------------------
________________ ओ reoffrofeleoleolfear अविचारियगुण-दोसो समग्घाति, चीरिंगं च पेच्छेति वातेति य, तं पुण इमेण अत्थेण लिहितं-जो एतं चुण्णमग्घाति सो जै इत्थीसंपक्कमलंकारं विलेवणं च ण्हाणं गेयं मणुण्णं वा इत्थिं विसया वा सेवति तो मरति, केवलं कंजिय[भोय]णो पव्वतियसमायारो जावेति । सो भीतो [अण्णं ] पुरिसं तं चुण्णगं ओसिंघावेति, इढे कामभोगे भुंजावेति परिक्खणनिमित्तं । मते तम्मि समुब्विग्गो अकामओ साहुचरियं चरति । ण सो साधू भवति 5चाती वा ॥ 2 ॥ अकामस्स भोगपरिच्चातो जहा ण भवति धम्मसाहणं तं भणितं । जहा चाती भवति धम्मसाहओ य तं विसेसंतेहिं भण्णति 8. जे u~ कंते पिए भोए लढे विप्पिटुं कुबति । साधीणे चयति भोगी से हु चाति त्ति वुच्चति ॥ 3 ॥ 8. जे उ कंते पिए भोए0 सिलोगो। जे इति उद्देसवयणं, पागते जे एगे भवति । तुसद्दो विसेसणे, 10 अच्छंदपरिचातितो उत्तरं विसेसेति । कंता सोभणा, प्रिया अभिप्रेता, भोगा इंदियविसया । कंत-प्रियविसेसो-कंता 10 *णाम एगे णो प्रिया चउभंगो, कंत इति सामण्णं सोभणत्तणं, प्रिय इति अभिप्रायकतं, किंचि अकंतमवि कस्सति साभि प्रायतो प्रियं । जैहा-"चतुहिं ठाणेहिं संते गुणे णासेज्जा, taM0-रोसेणं पडिणिवेसेणं अकतण्णताए मिच्छत्ताभिणिवेसेणं" [स्थानाङ्ग स्था0 4 u0 4 sU0 370 पत्र 284-1] / लद्धा नाम संपत्ता । विप्पिटुं कुव्वति विविधं पच्छतो करेति। अव्जान्न्ति। साधीणे अप्पाहीणे चयति वजयति भोगी भोगा जस्स "विजंति स भोगी। णणु जे लद्धा ते साहीणा -08-acc 016 - 2 tact 1 स्त्रीसम्पर्कम् अलङ्कारम् ॥ 2 घ्रापयति ॥ 3 vishessydbhiH|| 4 य ख 1-2-3-4 je0 zu0 वृद्ध0 हाटी0 ॥ 5विप्पिट्टि-कुदेग् खं 1-2-3-4 je0 zu0 वृद्ध0 हात्ती0॥6भोए खं 1-2-3-4 जे. zu0 वृद्ध0 हाटी0 ॥ 7जहा य तहिं ठाणेहिं मूलादर्श ॥ 8 कोहेणं पडिनिवेसेणं अकयण्णुयाए इति स्थानाझे पाठः ॥ 9 आत्माधीनान् ॥ 10विजंति आभागी मूलादर्शे ॥ nofferefoot-
Page #91
--------------------------------------------------------------------------
________________ 9. समाए पेहाए परिव्वयंतो* सिलोगो । समा राग-दोसविरहिता, पेहा चिंता, समंतादसंजमातो । *॥णियत्ततस्स समाए पेहाए परिवयंतो, वृत्तभङ्गभयादलक्खणो अणुस्सारो । अहवा "समाय" समो संजमो तदत्थं, पेहा प्रेक्षा, परिव्ययंतो तहेव । तस्सेवंविहारिणो सिता मणो नीसरई बहिद्धा । अहवा तदेव मणोऽभिसंबज्झति-समाए पेहाए परिव्वयंतो सिया मणो णीसरति बहिद्धा, सियासदो आसंका|वादी 'जति' एतम्मि अत्थे वट्टति, मणो चित्तं निस्सरति निग्गच्छति बहिद्धा ण अंतो संजमस्स अच्छति, भुत्ताऽभुत्तभोगाण सैरण-कौहल्लाओ । तस्स नियत्तणे उदाहरणं एगस्स रायपुत्तस्स sa~iramabhiramaMtassa समीवेण दासी जलघडेण गच्छति । तेण से गोडीऐ घडो भिन्न्न्नो। | अद्धितिलद्धं दटुं पुणरावत्ती जाता, चिंतेति रक्खंति अप्पमत्ता जति ण पमाणत्थिता पमाणाई । वयणाणि ताणि पच्छा काही को वा पमाणाइं? ॥ 1 ॥ तं पुणो चिक्खल्लगोलीए ठएति ॥ एवं मणोनिग्गमणं संजमोदगरक्खणटुं सुहसंकप्पेण ठएतव्वं । तं इमेण विवेगालंबणेण-ण सा महं णो वि अहं पि तीसे, णकारो पडिसेहे, सा इति जतो मणोणिस्सरणं ण सा इति, "णालं ते तव ताणाए वा सरणाए वा, तुम पि तेसिं णालं ताणाए वा सरणाए वा" [आचाराङ्ग zru0 1 a0 2 u0 1 सूत्र 2] एत्थ उदाहरणं ___एको वाणियदारतो लद्धं कण्णं मोत्तुं पव्वतिओ । सो ओहाणुप्पेहीभूतो इमं पढति-न सा महं नो वि अहं पि तीसे । सो चिंतेति-सा मम अहमवि तीसे, उभयमिदमणुरत्तं परोप्परं, तं कहं छड्डेहामि ? त्ति गिही यायारभंड-णेवच्छेण गतो जत्थ सा णिवाणतडं संपत्ता । सा य पाणितस्स तहिं गतिता, साविगा य सा । 1 अत्रायमाशयः-'परिव्वयंतो' इति सानुस्वारः पाठोऽलाक्षणिकश्छंदोभङ्गपरिहारार्थमेव । 'परिव्वयतो' परिव्रजत इत्यर्थः ॥ 2 सियाशब्दः आशङ्कावाची 'यदि एतस्मिन् अर्थे वर्तते ॥ 3 स्मरण-कुतूहलाभ्याम् ॥ 4 खैरम् । / 5मृगुटिकया इत्यर्थः, "गलोलो" इति लोकभाषायाम् ॥ 6 अवधावनानुप्रेक्षीभूतः-प्रव्रज्यां त्यक्तुकामः ॥ 7 गृहीताचारभाण्डनेपथ्येन ॥ 8 निपानतटम् ॥ 9 पानीयाथ तत्र गता ॥
Page #92
--------------------------------------------------------------------------
________________ णिज । बीयं सामण्णपुव्वगज्झयणं 15 एव, भण्णति-उप्पज्जमाणाणि पाण-भोयणादीणि सतंतितं भुंजंति, जे सप्पहाणा ते साहीणा, अहवा साधीणे समाधित्तिचु- तिदिए पुरिसे णिदिसति, अबद्ध-रुद्धो नीरोगो । बितियं वा भोगग्गहणं संपुण्णभोगनिगमणत्थं, णिदरिसणं भरहणिजुयं। | जंबुणामादतो, जहा ते समुदितं रिद्धिं परिचयंता चातिणो, एवं जो चयति सो चाती। दसका किं पुण जे भरहादतो महाभोगा ते एव चाइणो ? ण मंदविभवपव्वतिया ?, भण्णति-जे वि दमगपव्वतिया लियसुत्तं ते वि तिण्णि कोडीओ परिचयंति अग्गि-तोय-महिलापरिचातेणं । निदरिसणं ॥ सुधम्मसामिणा रायगिहे एगो कट्टहारओ पव्वावितो । सो भिक्खं हिंडतो लोगेण भण्णति-एस ॥ 43 ॥ कहारओ पव्वतितो । सो भणति-मए अण्णत्थ णेह, ण सक्केमि अहियासेउं । आयरिएहिं अभओ पुच्छितो गमणस्स । भणति-मासकप्पपाओगं खेतं किण्ण एतं ? / ते भणंति-सेहनिमित्तं । अभतो भणति-अच्छह, अहं लोगं |णिवारामि-त्ति ठिता । कलं तिण्णि कोडीओ ठावेत्ता 'दाणं दिजति' ति घोसावितं । लोगे आगते भणति-जो अग्गि । पाणितं महिलं च ण सेवति तस्स देमि । लोगो भणति-एतेहिं विणा किं धणेण? / अभओ भणति-किं भणह । 'दमओ' ति?, जो वि णिरस्थितो पव्वयति सो वि तिण्णि कोडीओ छड्डेति । लोगो ऽएवं सामि !' त्ति प्त्तिओ॥ तम्हा अत्थपरिहीणा वि धम्मे ठिता तिण्णि लोगसाराणि परिचयंता चातिणो लभंति ॥ 3 ॥ तस्सेवं चातसत्तिजुत्तस्स धम्मसाहणपरस्स अपरिक्खीणरागासयत्तेण पहाणरागकारणइत्थीसु मणो सज्जेज तन्निवारणत्थमिदं भण्णति 9. समाए पेहाए परिवयंतो, सिता मणो नीसरती भिद्दा। ___Na सा महं णो वि अहं पि तीसे, इच्चेव ताओ विणएज रागं ॥ 4 ॥ 1 खतन्त्रितं खातब्येणेत्यर्थः ॥ 2 खप्रधानाः खः प्रधानो यत्र एवंविधा इत्यर्थः ॥ 3 समाहितेन्द्रियः ॥ 4 परिभयंता मूलादर्शे । 15 माम् ॥ 6 त्यागिन्ः॥ 7 त्यागशक्तियुक्तस्य ॥ 8 अपरिक्षीणरागाशयत्वेन ॥ 9समाय पे अचूपा0 ॥ ॥ 43 ॥ 000
Page #93
--------------------------------------------------------------------------
________________ अविचारियगुण-दोसो समग्घाति, चीरिंगं च पेच्छेति वातेति य, तं पुण इमेण अत्थेण लिहितं-जो एतं चुण्णमग्घाति सो जै इत्थीसंपक्कमलंकारं विलेवणं च पहाणं गेयं मणुण्णं वा इत्थं विसया वा सेवति तो मरति, केवलं कंजिय भोयणो पव्वतियसमायारो जावेति । सो भीतो [अण्णं] पुरिसं तं चुण्णगं ओसिंघावेति, इट्टे कामभोगे भुंजावेति परिक्खणनिमित्तं । मते तम्मि समुव्विग्गो अकामओ साहुचरियं चरति । ण सो साधू भवति चाती वा ॥ 2 ॥ अकामस्स भोगपरिचातो जहा ण भवति धम्मसाहणं तं भणितं । जहा चाती भवति धम्मसाहओ य तं विसेसंतेहिं भण्णति 8. जे I कंते पिए भोए लढे विप्पिंढें कुवति । साधीणे चयति भोगी से हु चाति त्ति वुच्चति ॥ 3 ॥ 8. जे उ कंते पिए भोए. सिलोगो। जे इति उद्देसवयणं, पागते जे एगे भवति । तुसद्दो विसेसणे, 10 अच्छंदपरिचातितो उत्तरं विसेसेति । कंता सोभणा, प्रिया अभिप्रेता, भोगा इंदियविसया । कंत-प्रियविसेसो-कंता |णाम एगे णो प्रिया चउभंगो, कंत इति सामण्णं सोभणत्तणं, प्रिय इति अभिप्रायकतं, किंचि अकंतमवि कस्सति साभिप्रायतो प्रियं । जहा-"चतुहिं ठाणेहिं संते गुणे णासेज्जा, taM0-रोसेणं पडिणिवेसेणं अकतण्णताए मिच्छत्ताभिणिवेसेणं" [स्थानाङ्ग स्था0 4 u0 4 sU0 370 पत्र 284-1] / लद्धा नाम स्ण्प्त्ता। विप्पिटुं कुव्वति विविधं पच्छतो करेतिअवजाणति । साधीणे अप्पाहीणे चयति वजयति भोगी भोगा जस्स "विजंति स भोगी। णणु जे लद्धा ते साहीणा 1 स्त्रीसम्पर्कम् अलङ्कारम् ॥ 2 घ्रापयति ॥ 3 vishessydbhiH|| 4 य ख 1-2-3-4 je0 zu0 वृद्ध0 हाटी0 ॥ 5विप्पिट्टि-कुदेग् |ख 1-2-3-4 je0 zu0 वृद्ध0 हात्ती0॥ 6 भोए खं 1-2-3-4 je0 zu0 वृद्ध0 हाटी0 ॥ 7 जहा य तहिं ठाणेहिं मूलादर्श ॥ 8 कोहेणं पडिनिवेसेणं अकयण्णुयाए इति स्थानाले पाठः ॥ 9आत्माधीनान् ॥ 10विजंति आभागी मूलादर्शे ॥
Page #94
--------------------------------------------------------------------------
________________ य । कामे कमाहि तपसा अप्पसत्थिच्छाकामा मयणकामा य कमाहि अतियाहि वोलेहि । ते कमितुं किं फलं । भण्णति-कमियं खु दुक्खं, कामेहि अतिक्तेहिं संसारे दुक्खं वोलीणमेव भवति । खु इति अवधारणसद्दो, कमितमेव । एतेण अभितर-बाहिरकरणजएण छिंदाहि रागं विणएहि दोसं, इट्ठा-'णिट्ठविसयगता राग-दोसा संसारबीजमिति । उक्तं च रागो द्वेषश्च मोहश्च यथान्धमिह मानवम् । कामतो विप्रकर्षन्ति शब्दादिप्रविलोभितम् ॥ 1 ॥ ___ राग-दोसजयफलमिदं-एवं सुही होहिसि संपराए, एवं एतेण विहिणा सुहं जस्स अस्थि सो सुही * छिण्णसंसयं सव्वं सुवयणं होहिसि, संपराओ संसारो, जेण संपराइयं कम्मं भण्णति, संपराए वि दुक्खबहुले |देव-मणुस्सेसु सुही भविस्ससि, जुद्धं वा संपराओ बावीसपरीसहोवसग्गजुद्धलद्धविजतो परमसुही भविस्ससि । उद्देसगादीतो तिण्डं सिलोगाणं उवरि उपेन्द्रवज्रोपजातीन्द्रवज्रायुगलकम् , परतो सिलोगा एव ॥ 5 ॥ तं अभितर-बाहिरकरणविणयणं ण विणा ववसाएणं ति ववसायथिरीकरणथं भण्णति 11. पक्खंदे जलियं जोतिं धूमकेतुं दुरासदं । णेच्छंति वंतगं भोत्तुं कुले जाया अगंधणे ॥ 6 ॥ 11. पक्खंदे जलियं0 सिलोगो। भिसं आदितो वा खंदे पक्खंदेयुरित्यर्थः, जलियं अतिप्पदित्तं 15 जोतिं अग्गि धूमकेतुं धूमद्धयं । सव्वहा एस अग्गि त्ति कहं पुण ण पुणरुत्तं ? भण्णति-जलितमिति ण 15 मुम्मुरभूतं, जोतिमिति परासणसमत्थमवि ण हंतलोहपिंडादि, धूमकेतुमिति णक्खत्ताणि वि जोतीणि भण्णंति । तेसिं विसेसणत्थं, उप्पादे वा आयुधातीणि णिद्धमाणि जलंति तेसिं वा, अतो सव्वं भण्णति । दुरासयं डाहकत्तणेण 1 विशेषणार्थ विश्लेषणार्थमिति वा योऽर्थः ॥ Odors|-8-20048* 18- 34- 28 da0kA012
Page #95
--------------------------------------------------------------------------
________________ ta0 सलागो । अरिडणेमिसामिणो भाया रहणेमी भट्टारे पव्वैते रायमतिं आराकाहेति 'जति इच्छेज' / सा निविण्णकामभोगा तस्स विदिताभिप्पाया कलं मधु-घयसंजुत्तं पेजं पिबित आगते । कमारे मदणफलं मुहे पक्खिप्प पात्रीए कोनि है पाक्खप्प पात्राए छड्डेतुमुवणिमंतेति-पिबसि पेजं । तेण पडिवण्णे वंतमुवणयति । तेण -बिसि पेज्। तेण पडिव काऽकिमिदं ?' इति भणिते भणति-इदमवि एवंप्रकारमेव. भावतो हं भगवता परिचत्त त्ति वन्ता, अतो तुज्झ मामभिल-* जसाकामा जस कामयतीति जसोकामी खत्तिया एवंपहाणा, धिक जिंदासदो, अत्थु भवतु, ते इति तव । अहवा "धिरत्थु ते अजसो" "एदोत्पर" कातन्त्र. 1. 2. 17] इति अकारलोपः, काएतेणं कम्मुणा अजसोकामी जो तं पुवेण सङ्गच्छावेति जीवितकारणा जीवितनिमित्तं कुसग्गजलचंचलस्स जीवितस्स कारणा भाउणा परिच्चत्तं मए भोत्तमिच्छसि. एवंगयस्स सेयं ते मरणं । एवं संबोहितो पव्वैतो । रायीमती वि पव्वतिया ॥ 7 ॥ पकरण कुलववदेसो परमं महग्यताकारणमिति सैव भगवती रातीमती केणति कारणेण विसीय-| माणं कुमारमाह-अहं च भोगरातिस्साकयाति रहणेमी बारवतीतो भिक्खं हिंडिऊण सामिसगासमागच्छंतो वद्दलाहतो एगं गुह्म्न्नुप्वित्त्त्थो। रातीमती य भगवंतमभिवंदिऊण 'सं लयणं गच्छंती 'वासमुवगतं ति तामेव गुहामुवता । पुष्पावठमपक्खमाणी उदओलमपरिव णिप्पिले विसारेती विवसणोपरिसरीरा दिदा कमारेण वियआता । सा हु भगवता सुनिचलसत्ता तं दटुं तस्स वंसकित्तिकित्तणेण संजमे धीतिसमुप्पायणत्थमाह13. अहं च भोगरीतिस्स तं च सि अंधगवण्हिणो । मा कुले गंधणा होमो संजमं णिहुओ चर ॥ 8 ॥ 1 भट्टारक श्रानामनाथभगवति ॥ 2 पीत्वा ॥ 3 राजीम्ती॥ 4 खं लयनम् ॥ 5 मपडिवित्थं मूलादर्शे । उदकाईमुपरिवत्रम् ॥ 6देग्राइस्स खं 1-3-4 / रायस्स खं 2 जे. shu0॥
Page #96
--------------------------------------------------------------------------
________________ बीयं सामण्णपुव्वगज्झयणं मिज- दुक्खं समस्सतिजति तं दुरासदमवि पक्खंदेयुः । ण य वंतं पुणो [भोत्तुं] आपिबिउमिच्छंति कुले जाता अगंधणे, गंधणा अगंधणा य सप्पा, गंधणा हीणा, अगंधणा उत्तमा, ते डंकातो विसं न पिबंति मरंता वि । किंचण्णिजयं। सुलसागभप्पसवा कुलमाणसमुण्णता भुयंगमणाहा । दसका रोसवसविप्पमुक्कं ण पिबंति विसं विसायवजितसीला ॥ 1 ॥ लियसुत्तं एत्थ दुमपुफियाभणितमुदाहरणं पैचवलोएतव्वं [ ni0 gA0 25 पत्र 21-22] / जहा एसो अग्गि पविठ्ठो, ण ॥ 45 ॥ |य पीतं सविसं, एवं साहुणा वि चिंतेतव्वं । जदि ताव ते अविदितविपाका माणावलंबिणो मरणं ववसंति ण य पिबंति, 25 किं पुण साहुणा प्रिच्त्त्काम्भोग्विपाग्जान्नेन्न्ण्?| तम्हा जीवियच्चए वि विवज्जिता कामा णाभिलसितव्वा ॥ 6 ॥ किंचएक पंडियमरणं छिंदै जाईसयाई बहुयातिं । तं मरणं मरितव्वं जेण मतो सुम्मतो होति ॥ 1 ॥ [मरण gA0 245] "ववसायसाहणो धम्मो" त्ति तस्स दृढीकरणत्थं भणितं-"णेच्छंति वंतगं भोतुं" अण्णावदेसोऽयम् , 30 इदं तु सम्मुहं णिहरमणुसासणं-धिरत्थु ते जसो0 / अहवा "णेच्छंति वंतगं भोत्तुं" एत्थं वृत्तिगत|मुदाहरणं, इदं सुत्तगतमेव 12. धिरत्थु ते जसोकामी जो त जीवित्कार्न्ना। वंतं इच्छसि आवेडे सेयं ते मरणं भवे ॥ 7 ॥ ॥ 45 ॥ 1 समाश्रीयते ॥ 2 आपातुम् ॥ 3 प्रत्यवलोकयितव्यम् ॥ 4 खविषम् ॥ 5जीवितात्ययेऽपि ॥ Jain Education Interational
Page #97
--------------------------------------------------------------------------
________________ da0 का 012 y। कामे कमाहि तपसा अप्पसत्थिच्छाकामा मयणकामा य कमाहि अतियाहि वोलेहि । ते कमितुं किं फलं 1 भण्णति - कमियं खु दुक्खं, कामेहि अतिक्कंतेहिं संसारे दुक्खं वोलीणमेव भवति । खु इति अवधारणसद्दो, कमितमेव । एतेण अभिंतर - बाहिरकरणजएण छिंदाहि रागं विणएहि दोसं, इट्ठा - 'णिट्ठविसयगता राग-दोसा संसारबीजमिति । उक्तं च रागो द्वेषश्च मोहश्च यथान्धमिह मानवम् । कामतो विप्रकर्षन्ति शब्दादिप्रविलोभितम् ॥ 1 ॥ ] [ राग-दोसजयफलमिदं - एवं सुही होहिसि संपराए, एवं एतेण विहिणा सुहं जस्स अत्थि सो सुही छिण्णसंसयं सव्वं सुवयणं होहिसि, संपराओ संसारो, जेण संपराइयं कम्मं भण्णति, संपराए वि दुक्खबहुले । देव मणुस्सेसु सुही भविस्ससि, जुद्धं वा संपराओ बावीसपरीसहोवसग्गजुद्धलद्धविजतो परमसुही भविस्ससि । उद्देसगादीतो तिण्हं सिलोगाणं उवरि उपेन्द्रवज्रोपजातीन्द्रवज्रायुगलकम्, परतो सिलोगा एव ॥ 5 ॥ तं अब्भिंतर-बाहिरकरणविणयणं ण विणा ववसाएणं ति ववसायथिरीकरणत्थं भण्णति11. पक्खंदे जलियं जोतिं धूमकेतुं दुरासदं । च्छंति वंतगं भोक्तुं कुले जाया अगंधणे ॥ 6 ॥ 11. पक्खंदे जलियं0 सिलोगो । भिसं आदितो वा खंदे पक्खंदेयुरित्यर्थः, जलियं अतिप्पदित्तं जोतिं अरिंग धूमकेतुं धूमद्धयं । सव्वहा एस अग्नि त्ति कहं पुण ण पुणरुतं ? भण्णति-जलितमिति ण 15 सुम्मुरभूतं, जोतिमिति परासणसमत्थमवि ण हंतलोहपिंडादि, धूमकेतुमिति णक्खत्ताणि वि जोतीणि भण्णंति तेसिं विसेसणत्थं, उप्पादे वा आयुधातीणि णिद्धूमाणि जलंति तेसिं वा, अतो सव्वं भण्णति । दुरासयं डाहकत्तणेण 1 विशेषणार्थं विश्लेषणार्थमिति वा योऽर्थः ॥
Page #98
--------------------------------------------------------------------------
________________ thorth I I **-*-*-*-* 15. तीसे सो वयणं0 सिलोगो । तस्सद्देण अणंतरपत्थुतं संबज्झति, तीसे रातीमतीते, स इति । रहनेमी, वयणं जं तीए सोदाहरणमुपदिटुं, तं सोऊण संजताए ति जं सा अचंतमविकारा, सुभासितं सोभणं भासितं एतदेव, अहवा अण्णेहि वि सुभासितेहिं समुपगूढं एतं सुहं सदिटुंतं घेप्पति त्ति भण्णति-अंकुसेण जहा न्नागो। उदाहरणं वसंतपुरे इब्भवहुया णदीए पहाति । तं दद्ण एगो जुवाणगो भणतिसुण्हातं ते पुच्छति एस णदी पवरवारणकरोरू ! / एते य णदीरुक्खा अहं च पाएसु ते पणतो ॥ 1 ॥ सा पडिभणतिसुभगा होंतु णदीओ चिरं च जीवन्तु जे णदीरुक्खा । सुण्हायपुच्छगाणं धत्तीहामो पियं काउं ॥ 1 ॥ सो तीसे घरमजाणतो बितिजगाणि से चेडरूवाणि पुप्फ-फलस्थीणि रुक्खे पलोएंति तेसिं ताणि दातुं 10 णाम-संबंध-बार-साहीहिं पुच्छति । णाते विरहमलभमाणो परिवातियं आराहेऊण दूर्ति पेसेति । सा तीए रुट्ठाए । पैत्तुलकाणि धोतीए मसिलित्तेण हत्थेण पैढे तहा हता जेण पंचंगुलयं जातं, अवदारेण निच्छूढा । जहावत्ते कहिते विडेण णातं-कालपंचमीए पविसितव्वं । तहा पविट्ठो । असोगवणियाए मिलिताणि पसुत्ताणि ससुरेण दिट्ठाणि । | णातं-परपुरिसो । तीसे पादाओ णेउरं हरितं । "चेतितं तीए, सो भणितो-लहुं णस्साहि, सहायत्तं करेज्जासि । गंतुं पति भणति-घम्मो, असोगवणियं जामो । गताणि । सुत्तं पति उट्ठावेत्ता भणति-तुब्भं एवं कुलाणुरुवं । 15॥ पिया ते मम पायातो णेउरं एस णेति । सो भणति-किं कीरौ । पभाए थेरेण सिटे रुट्ठो भणति-विवरीओ सि । / थेरो भणति-अण्णो मए दिहो। विवाए सा भणति-अहं अप्पाणं सोहेमि त्ति । कतोववासा पहाता जक्खघरं जाति । | सो णं धुत्तो पिसातो होऊणं अवयासेति जक्खस्स अंतरतेण गम्मति । जो कारी सो लग्गति । सा तं पुरतो ठिता 1पौरसोहियतरंगा वृद्ध0 ॥ 2 परिवाजिकाम् ॥ 3 पात्राणि भाजनानीत्यर्थः ॥ 4 पृष्ठौ ॥ 5 ज्ञातमित्यर्थः ॥ 6 आश्लिष्यति ॥ -*-*-*- *-* Jain Education Interational
Page #99
--------------------------------------------------------------------------
________________ एवं रहणेमी रायीमईए संसारुव्वेगकरणेहिं वयणेहिं तथाऽणुसासितो जहा सुगतिं संपावते, धम्मे सम्मं [ पडिवातितो ] संपडिवातितो ॥ 10 ॥ वितिउपदेसप्रकरणस्स संहरितपतिष्णा - हेऊदाहरणोपणयस्स णिगमणमिदमुच्यते 16. एवं करेंति 'संपण्णा पंडिता पवियक्खणा । विणियट्टंति भोगेहिं जहा से रित्तिमे ॥ 11 ॥ त्ति बेमि ॥ ॥ सामण्णपुव्वगज्झयणं सम्मत्तं ॥ 16. एवं करेंति संपण्णा0 सिलोगो । एवंसदो प्रकारवयणे । एवं करेंति एतेण प्रकारेण करेंति । पण्णा - बुद्धी, सह पण्णाए संपण्णा सद्बुद्धयः । पंडिता विदुसा । पवियक्खणा पटवः । संपण्णा पंडिता पवियक्खणा तुल्ल त्ति चोदणा । समाधिरयम् - संपण्णा इति कम्मण्णता दरिसिता, पंडिता इति सा बुद्धिपरिकम्मिता । जेसिं ते, पवियक्खणा वायाए वि परिग्गाहणसमत्था । केति पढंति - "एवं करेंति संबुद्धा पंडिता " सोभणं बुद्धा, पंडिता पवियक्खणाऽभिहिता । विणियति भोगेहिं विसेसेण महव्वतधारणेण णियति भोगेहिंतो, | एसा पंचमी । जहा से पुरिसुत्तिमे त्ति जेण प्रकारेण जहा से इति अणंतरमुदाहरणत्तेण रहणेमी पत्थुओ सो जि संबज्झति, पुरिसाण उत्तिमो पुरिसोत्तिमो रायरिसी सो भगवं ॥ 11 ॥ 19 संबुद्धा पंदेग् 1-2-3-4 je0 zu0 हाटी0 अचूपा0 / संपण्णा पं वृद्ध0 ॥ 2 भोगेसु खं 1-2-3-4 je0 zu0 // 3 पुरिसोत्तिमे खं 1-3-4 अचूपा0 / पुरिसोत्तमो खं 2 je0 zu0 ॥ 4 कहन्नु कुज्जा अज्झयणं सम्मत्तं खं 1 | आदर्शन्तरेषु पुष्पिकैव न वर्त्तते ॥
Page #100
--------------------------------------------------------------------------
________________ बियं सामण्ण पुव्वग ज्झयणं भणति-माता-पितीदिण्णं एतं च पिसायं मोत्तूण जहा परपुरिसं ण जाणेमि तहा पारं देजासि । ताहे जक्खो वि-1 त्तिचु लक्खु चिंतेति-पेच्छह, केरिसाइं मंतेति ? अहगं पि वंचितो एतीए, णत्थि सतित्तणं खु धुत्तीए । [ताव] साणिजुयं 20 निग्गता । थेरो सव्वलोएण हीलितो। अद्धिईए से निद्दा नट्ठा । रण्णा कणं गते सदितो अंतेउरवालो कतो । 20 दसका- अभिसेक्कं हत्थिरयणं घरस्स हेट्ठा बद्धं । एगा देवी हत्थिमेंठेण सह, रतिं हत्थिणा करो गवक्खंतेण पसारितो, देवी । लियसुत्तं ओयारिता । 'चिरस्स आगत' त्ति मेंठेण कुविएण हत्थिसंकलाए हता सा भणति-सो चिरस्स सुत्तो, मा रुस । तं थेरो पेच्छति, चिंतेति-जति एयाओ वि एरिसियाओ, ताओ अतिभदियाओ । सुत्तो । पभाए उठ्ठिए वि लोए ण ॥ 47 ॥ उद्वेति । रण्णो निवेदितं, भणति-सुवतु । चिरस्स उद्वितो । पुच्छिएण कहितं जहावत्तं, 'न जाणामि कतरा ?' 25 ति । रण्णा भेडमतो हत्थि कतो, अंतेउरियाओ भणियाओ-एयस्स अचणियं करेंता ओलंडेह । सव्वाहिं कतं । सा। |णेच्छति, भणति-बीहेमि । रण्णा उप्पलणालेण आहता मुच्छिता । णातं-एसा । भणिता य मत्तं गयमारुहतिए !, भेंडमतस्स गतस्स भायसी । इह मुच्छित उप्पलाहता, तत्थ ण मुच्छित संकलाहता? ॥ 1 ॥ संकलापहारो दिद्यो। सा मेंठो य हस्थि विलएतं छिण्णकडए पडणं प्रति मेंठो भणितो-हत्थिं वाहेहि । / 30॥ वेलुग्गाहाहिद्वितं चोदेति । जाव एगो पातो आगासे धरितो. तिहिं त्थितो। 'चोदेहेऽत्ति बितिओ वि । लोगो। | भणति-को एतस्स तिरियस्स दोसो? एताणि मारेयवाणि । राया रोसं न मुयति । जाव तिण्णि पाया आगासे, | एगेण ठितो । लोएण अकंदियं-किं एवं रयणं विणासहि? / पंडिआगते चित्ते भणति-तरसि णियत्तेउं ? / भणतिजदि दोण्ड वि अभयं देह । दिण्णो । अंकसेण नियत्तितो जहा णागो. मेंठेण तं आवतिं पावितो एरिसे । ठाणे अंकुसेण छित्तो जहा खिप्पामेव पादमवढब्भ सरीरमुविहिऊण चतुहिं वि पाएहिं भूमीए ठितो ॥ 1भेंडमतो रूतमयः मृण्मयो वा ॥ 2 उल्लायत ॥ 3 बिमेषि ॥ 4 प्रत्यागते वलिते शान्ते इत्यर्थः ॥ 5पादमवष्टभ्य ॥ ॥ 47 ॥ .
Page #101
--------------------------------------------------------------------------
________________ 15. तीसे सो वयणं0 सिलोगो । तस्सद्देण अणंतरपत्थुतं संबज्झति, तीसे रातीमतीते, स इति रहनेमी, वयणं जं तीए सोदाहरणमुपदिटुं, तं सोऊण संजताए त्ति जं सा अचंतमविकारा, सुभासितं सोभणं भासितं एतदेव, अहवा अण्णेहि वि सुभासितेहिं समुपगूढं एतं सुहं सदिटुंतं घेप्पति त्ति भण्णति-अंकुसेण जहा न्नागो। उदाहरणं वसंतपुरे इब्भवहुया णदीए ण्हाति । तं दट्टण एगो जुवाणगो भणतिसुण्हातं ते पुच्छति एस णदी पइव्र्वार्न्न्क्रोरू!| एते य णदीरुक्खा अहं च पाएसु ते प्न्न्तो॥1॥ सा पडिभणतिसुभगा होंतु णदीओ चिरं च जीवन्तु जे णदीरुक्खा । सुण्हायपुच्छगाणं पत्तीहामो पियं काउं ॥ 1 ॥ सो तीसे घरमजाणंतो बितिजगाणि से चेडरूवाणि पुप्फ-फलस्थीणि रुक्खे पलोएंति तेसिं ताणि दातुं । णाम-संबंध-बार-साहीहिं पुच्छति । णाते विरहमलभमाणो परिवातियं आराहेऊण दूतिं पेसेति । सा तीए रुट्ठाए । पैत्तुल्लकाणि धोतीए मसिलित्तेण हत्थेण पढे तहा हता जेण पंचंगुलयं जातं, अवदारेण निच्छूढा । जहावत्ते कहिते |विडेण णातं-कालपंचमीए पविसितव्वं । तहा पविट्ठो । असोगवणियाए मिलिताणि पसुत्ताणि ससुरेण दिवाणि । णातं-परपुरिसो । तीसे पादाओ णेउरं हरितं । चेतितं तीए, सो भणितो-लहुं णस्साहि, सहायत्तं करेज्जासि । | गंतुं पति भणति-धम्मो, असोगवणियं जामो । गताणि । सुत्तं पतिं उट्ठावेत्ता भणति-तुब्भं एवं कुलाणुरूवं ? 15 पिया ते मम पायातो णेउरं एस णेति । सो भणति-किं कीरौ ? / पभाए थेरेण सिटे रुट्ठो भणति-विवरीओ सि । थेरो भणति-अण्णो मए दित्त्त्थो। विवाए सा भणति-अहं अप्पाणं सोहेमि त्ति । कतोववासा पहाता जक्खघरं जाति । / सोणं धुत्तो पिसातो होऊणं अवयासेति जक्खस्स अंतरंतेण गम्मति । जो कारी सो लग्गति । सा तं पुरतो ठिता 1 पौरसोहियतरंगा वृद्ध0 ॥ 2 परिवाजिकाम् ॥ 3 पात्राणि भाजनानीत्यर्थः ॥ 4 पृष्टौ ॥ 5 ज्ञातमित्यर्थः ॥ 6 आश्लिष्यति ॥
Page #102
--------------------------------------------------------------------------
________________ [ तैयं खुड्डियायारकहज्झयणं] --- - - धम्मसाहणमुत्तमं धिति त्ति धम्मपसंसाणंतरं घितिपरूवणं कतं । इदाणिं तु विसेसो णियमिजति-सा धिती आयारे करणीय त्ति खुड्डियायारकहाभिसंबंधो । एवमत्थसंबंधक्कमागतस्स खुड्डियायारगस्स चत्तारि अणिओगद्दारा जहा आवस्सए । नामनिप्फण्णो खुड्डियायारकह त्ति, तिपयं णाम । खुड्डिय त्ति आवेक्खिकमिदं, | महती अवेक्ख भवति, सा पुण आयारप्पणिही महती आयारकहा भण्णिहिति, तम्हा खुड्डगं निक्खिवितव्वं, | आयारो निक्खिवितव्वो, कहा निक्खिवितव्वा । खुड्डगस्स पढम निक्खेवो, तं महंतं पडुच्च संभवति ति महंतमेव परूवेतव्वं, तं महंतं अट्ठविहं णामं 1 ठवणा 2 दविए 3 खेत्ते 4 काले 5 पहाण 6 पइ 7 भावे 8 / एएसि महंताणं पडिवक्खे खुडता होंति ॥ 1 ॥ 83 ॥ णामं ठवणा0 गाहा । णाम-ठवणातो गतातो 1 / 2 / दव्वमहंतं अचित्तमहाखंधो, सो सुहुमपरिणताणं । | अणंताणं अणंतपदेसियाणं खंधाणं तब्भावपरिणामेणं लोग पूरेति । जहा केवलिसमुग्घातो डंडं कवाडं मं। अंतराणि cautthe samaye pUreti, evaM so vi cautthe samaye सव्वं लोग पूरेत्ता पडिणियत्तति, एतं दव्वमहंतकं 3 / खेत्तमहंतं । सव्वागासं 4 / कालमहंतं सव्वद्धा 5 / पहाणमहंतं तिविहं-सच्चित्तं अच्चित्तं मीसकं । तत्थ सच्चित्तं तिविहं-दुपदं चउप्पदं अपदं । दुपदाणं पहाणो तित्थकरो, चउप्पदाणं हत्थी, अपदाणं अरविंदं । अचित्ताणं वेरुलितो । मीसकाणं 1 खुड्डुला खं0 / खुडुगा pu0 / खुड्या vI0 sA0 ॥ 2 हुंति pu0 ॥ दका013
Page #103
--------------------------------------------------------------------------
________________ णिञ्ज - 15 भगवं तित्थकरो संविभूसणो 6 / पडुचमहंतं आमलगं प्रति बिलं महंतं एवमादि 7 / भावमहंतं तिविहं - पाहण्णतो 15 बीयं तिचुकालतो आसयओ । पाहण्णओ खातितो भावो महंतो कालतो परिणामितो, जं जीवदव्वमजीवदव्वं वा सता तहापरिणामि । आसयतो ओदतितो भावो, तम्मि भावे बहुतरा जीवा वट्टंति 8 / महंतं गतं । सामण्ण जयं दसका लियसुतं । ॥ 49 ॥ तस्स पडिपक्खे खुड्डतं निक्खिवितव्वं, तं अट्ठविहमेव । णाम-वणातो गतातो 1 / 2 / दव्वखुड्डतं परमाणु 3 / खेत्तखुड्डयं आगासपदसो 4 / कालखुड्डयं समतो 5 / पहाणखुड्डयं तिविहं-सच्चित्तं अच्चित्तं मीसगं । सच्चित्तं तिविहं- दुपतं चउप्पतं अपतं । दुपदाणं पंचण्ह सरीराणं आहारकं, चतुप्पदाणं [सीहो, अपदाणं ] लवंग- 20 कुसुमं । अच्चित्ताणं वरं । मीसगाणं तित्थकरो जम्मा भिसेगालंकारसहितो 6 / पडुच्चखुड्डुयं आमलगातो सरिसवो 7 / भावखुड्डुयं सव्वत्थोवा जीवा उवसमिए भावे व ंति त्ति ओवसमिओ भावो 8 ॥ 1 ॥ 83 ॥ आयार इति दारं पतिखुड्डुएण पगतं आयारस्स तु चतुकणिक्खेवो । णामं 1 ठवणा 2 दविए 3 भावायारे य 4 बोद्धव्वे ॥ 2 ॥ 84 ॥ पतिखुड्डण पगतं0 गाहा । सो आयारो चउव्विहो । नाम-ठवणातो गतातो । देव्वायारो जहा 25 दव्वमायरति परिणमति तं तं भावं ॥ 2 ॥ 84 ॥ दव्वायारो इमाए गाहाए अणुगंतव्वो णामण 1 होवण 2 वासण 3 सिक्खावण 4 सुकरणा 5 विरोहीणि 6 / दवाणि जाणि लोए दवायारं वियाणाहि 3 ॥ 3 ॥ 85 ॥ णाम होवण0 गाहा । णामणं पडुच्च दुविहं दव्वं - आयारमंतं अणायारमंतं च । णामणायारतं 1 paikhudeg खं0 pu0 sA0 / पयखु vI0 ॥ 2 " तत्थ दव्वायारो णाम जहा दवं आयरै, आयरै णाम आयरयति त्ति वा तं तं भावं गच्छति त्ति वा आयरै त्ति वा एगट्ठा । " इति वृद्ध विवरणे ॥ 3देग् धोवण खं0 pu0 vI0 sA0 ॥ पुव्वग ज्झयणं ॥ 49 ॥
Page #104
--------------------------------------------------------------------------
________________ |तिणिसो णामणेण ण भज्जति, अणायारमंतं एरंडो सो भजेज ण य णमेजा 1 / धोवणे आयारमंतं हलिहारतं काधोव्वंतं सुज्झति त्ति, किमिरागमंतं ण सुज्झति त्ति अणायारमंतं 2 / वासणे ति दारं-वासणे आयारमंतीतो कवेलुताओ पाडलादीहिं वासिजंति, अणायारमंतं वैरं ण वासिज्जति त्ति 3 / सिक्खावण त्ति दारं-तत्थ । आयारमंताणि सुक-सारिकादीणि, अणायारमंता काकादतो 4 / सुकरणे त्ति दारं-इच्छितरूवणिव्वैत्तकाति सुवण्णादीणि सुकरणायारवंति, घंटालोहादीणि अणायारमंति 5 / अविरोधि त्ति दारं-तदाचारवंति खीर-सक्करादीणि समतुलितमधु-घतादीणि, [तेल्ल-दुद्धाणि] अणायारवंति 6 / एस दव्वायारो 3 ॥ 3 ॥ 85 ॥ भावायारो दसण 1 नाण 2 चरित्ते 3 तवआयारे य 4 वीरियायारे 5 / एसो भावायारो पंचविहो होइ नायव्वो ॥ 4 ॥ 86 ॥ दसण नाण चरित्ते0 गाहा । भावायारो पंचविहो, तं जहा-दंसणायारो 1 नाणायारो 2 चरित्तायारो 10/3 तवायारो 4 वीरियायारो 5 ॥ 4 ॥ 86 ॥ दंसणायारो अट्ठविहो, तं जहा निस्संकित 1 णिकंखिय 2 णिवितिगिच्छा 3 अमूढदिट्ठी य 4 / उववूह 5 थिरीकरणे 6 वच्छल्ल 7 पभावणे 8 अत्त्त्थ्॥ 5 ॥ 87 / / निस्संकित0 गाहा । संका दुविहा-देससंका सव्वसंका य । देससंका जहा समाणते जीवत्ते कहं ईमो भवितो इमो अभवितो?, ण मुणेति-दुविहा भावा, हेतुगेज्झा अहेतुगेज्झा य । हेतुगेज्झं जीवस्स सरीरत्थंतरभूतत्तं, अहेतुवातो भविया-'भवियादतो भावा । सव्वसंका-सव्वमेतं पागतभासानिबद्धत्तणेण कुसलकप्पितं होजा । 1'रागडंतं ण मूलादर्शे ॥ 2 आचारवयः कवेङ्गुकाः-मृण्मयानि भाजनादीनि ॥ 3 निर्वर्तकानि इत्यर्थः ॥ 4 अयं भव्यः अयं अभव्यः ॥ 5 अहेतुवादो भ्व्या-'भ्व्याद्य्ः॥
Page #105
--------------------------------------------------------------------------
________________ तिचु उभए इमं उदाहरणं-दो कप्पट्टगा, जहा आवस्सए [चूर्णी विभाग 2 पत्र 279, हाटी0 पत्र 814 ] तहा बीयं सव्वं विभासितव्वं 1 ॥ सामण्णणिजुयं । कंखा इदारं-सा दुविहा, देसे सव्वे य । देसकंखा एकं कंचि कुतित्थितमतं कंखति, सव्वकंखा सव्वाणि । पुव्वगदसका पावादितमताणि कंखति । दुविहाए वि कंखाए इदमुदाहरणं-अमच्चो राया य अस्सावधिया अडविं पविट्ठा, IT ज्झयणं लियसतं।20। जहा आवस्सए [ चूर्णी विभाग 2 पत्र 279, हाटी0 पत्र 81ग] तहा भाणितव्वं 2 ॥ वितिकिंछ ति दारं-सा दुविहा, देसे सव्वे य । तत्थ देसे वितिकिंछा सव्वं लटुं साधूणं, जदि जीवाकुलो ॥ 50 ॥ | लोको ण दिट्ठो [होतो] सुंदरं होतं एवमादि । सव्ववितिगिंछा जदि सव्वं सुकरं दिळं होतं सुहं अम्हारिसा करिता । उदाहरणं-चोरो उज्जाणे जमलहियतत्तणं मोत्तणं जहा आवस्सए [चूर्णी विभाग 2 पत्र 279, हाटी0 * | पत्र 815] / विदगुंछाए बितियमुदाहरणं-सावकधूता विदुगुंठं काउं दुच्चिक्खगंधा जाता, जहा आवस्सए 28 [चूर्णी विभाग 2 पत्र 280, हाटी0 पत्र 815] / एसा वितिगिच्छा 3 ॥ | अमूढदिहि त्ति दारं-बालतवस्सीणं केती तव-विजातिसता पूयातो वा दट्टण दिट्ठीमोहो ण कातव्यो । * उदाहरणं सुलसा साविया-भवियाणं थिरीकरणत्थं सामिणा आमडो रायगिहं गच्छंतो भणितो-सुलसं । पुच्छेज्जासि । सो चिंतेति-पुण्णमंतिया जं अरहा पुच्छति । तेण परिक्खणनिमित्तं भत्तं मग्गिता । अलभमाणेण |बहूणि रूवाणि काऊण मग्गिता । ण य दिट्ठिमोहो सुलसाए जातो । एवं अमूढदिविणा भवितव्वं 4 / उववृहण त्ति दारं-सम्मत्ते विसेसेण सीदमाणस्स असीदमाणस्स वि उवहणं कातव्वं । दिटुंतोरायगिहे सेणिओ राया । तस्स देविंदो सम्मत्तं पसंसति । एको देवो असदहतो णगरबाहिं सेणियस्स पुरतो ॥ 50 ॥ | चेलगरूवेण अणिमिसए पडिग्गाहेति, तं णिवारेति । पुणो पहिडितियासंजतीवेसेण पुरतो ठितो, तं ओव्वरए 1 प्रावादुकमतानि ॥ 2 अश्वापहृतौ ॥ 3 अणिमिसए मत्स्यानित्यर्थः ॥ 4 पाहडितिया गर्भिणील्यर्थः ॥
Page #106
--------------------------------------------------------------------------
________________ पवेसेऊणं णिक्केतिंज्जंतीए अप्पसागारियनिमित्तं सयं चेट्ठति । सो गोमडगसरिसं गंधं विउव्वति तहा विण । विप्परिणमति त्ति । देवो तुट्टो दिव्वं देविडिं दाएंतो उवबूहति । एवं उववूहितव्वा साहम्मिया 5 / थिरीकरणं ति दारं-धम्मे सीतमाणस्स थिरयरता कातव्वा । जहा - उज्जेणीए अज्जा साढो संजते कालं । करेंता णिज्जावेति, अप्पाहेति य-मए संबोधज्जाह । जहा उत्तरज्झयणेसु [ अध्य0 2 ni0 gA0 123 -41 पाइयटीका प पत्र 133 - 39] तहा सव्वं 6 | वच्छलं ति दारं तं सति सामत्थे पवयणस्स कातव्वं । दिट्ठतो अज्जवैरा, आवस्सगकमेण [ चूर्णी विभाग 1 पत्र 396, हाटी0 पत्र 295] सव्वमक्खाणगं 7 / पभावणे ति दारं-जति [वि] सभावतो जिणवयणं दिप्पति तहावि धम्म कहि-वादीमादीहि पभावेतव्वं । दिट्ठतो अज्जवैरेहिं, अग्गिगिह सुहुमक्काइयाणयणं जहेव आवस्सए [ चूर्णी विभाग 1 पत्र 396, hA0 10 पत्र 295 ] | एसा पभावणा 8 ॥ 5 ॥ 87 ॥ भणितो दंसणायारो । नाणायारो दारं-नाणधम्मनिमित्तं चेट्ठा जहो वएसकरणं नाणायारो, सो अट्ठविहो, तं जहा काले 1 विर्णये 2 बहुमाणे 3 उवहाणे 4 तहा अनिण्हवणे 5 / वंजण 6 अत्थ 7 तदुभए 8 अट्ठविहो नाणमायारो ॥ 6 ॥ 88 ॥ काले विणये0 गाहा । काले त्ति दारं- जो जस्स अंगपविट्ठस्स अंगबाहिरस्स वा अज्झयणकालो भणितो 15 तम्मि काले पढंतो णाणायारे वट्टति । लोगे वि दिट्ठे-करिसगाणं कालं कालं पप्पाणं नाणाविहाणं बीजाणं निष्पत्ती भवति । लोगे वि-- 1. णिक्केतितीए प्रवत्याः ॥ 2 सुहुमक्काइयाणि पुष्पाणीत्यर्थः ॥ 3 विणण खं0 vI0 pu0 sA0 ॥ 4 तह य अनि vI0 sA0 ॥ 15
Page #107
--------------------------------------------------------------------------
________________ अहवा इमो संखधमओ-रायाए निग्गमकाले एगेण समावत्तीए संखो पूरितो । रण्णा तुटेण 'थक्के पूरितो' ति सहस्सं दिण्णं । सो एवं धमतो अच्छति । अण्णया राया विरेयणं पीतो पंचवनगमतीति । तेण संखो दिण्णो । परबलकोट्टरोहं वट्टति । राया संताववेगधारणेण ण तिण्णो उद्वेतुं । उहिएण सो डंडितो । तम्हा ण पढितव्वं ॥ अहवा इममुदाहरणंसिरीए मतिमं तुस्से अतिसिरिं तु ण पत्थए । अतिसिरिमिच्छंतीए थेरीए विणासिओ अप्पा ॥ 1 ॥ वाणमंतरमाराहितं, छाणाणि पल्हत्यंतीए रयणाणि जाताणि, इस्सरीभूता । चाउसालं घरं कारितं अणेगसयणा -'ऽसण-रयणभरितं । समोसितियाए थेरीए पुच्छंतीए सिढे । ताए वि आराहितो-किं देमि ? ति । भणितं। समोसीतियाथेरीए वरो सव्वो दुगुणो भवतु । तहा जं जं पढमा चिंतेति तं तं इयरीए दुगुणं । ताए सुतं-सव्वं मह । वरातो दुगुणं । ताए चिंतितं-मम चाउस्सालं फिट्टौ, तणकुडिआ हौ । बितियाए दो चाउस्साला फिट्टा, दो तण। कुडिताओ जाताओ । पढमाए चिंतितं-एग अच्छि फुट्टौ । बितियाए दो वि फुट्टाई । एवं हत्थो पादो। सुतीय सुव्वति-एसो असंतोसस्स दोसो। तम्हा अतिरित्ते काले सज्झातो न कातव्वो, मा तहाविणासो होहिति 1 ॥ का विणए त्ति दारं-अविणीतो विजाफलं ण पावति त्ति विणएणं पढितव्वं । उदाहरणं-सेणिओ भज्जाए भण्णति-एगखंभं जहा दुमपुफियाए [पत्र 22] 2 ॥ बहुमाणे त्ति दारं-णाणमंतेसु भत्ती बहुमाणो य कात्व्वो। को पुण भत्ति-बहुमाणगओ विसेसो 15 भावओ नाणमंतेसु णेहपडिबंधो बहुमाणो, भत्ती पुण अब्भुट्ठाणातिसेवा । एत्थ चउभंगो-भत्ती णामेगस्स णो 25 बहुमाणो 4 / भत्ति-बहुमाणविसेसणत्थमिदमुदाहरणं-एगम्मि गिरिकंदरे सिव्तो। तं बंभणो पुलिंदो य __ 1 थके अवसरे ॥ 2 पंचवनगमतीति संज्ञा व्युत्सृजति, बेक्तिको यातीत्यर्थः ॥ 3 समोसितियाए थेरीए प्रातिवेश्मिक्या स्थविरया । | पृच्छन्त्यै ॥ 4"एत्थ चउभंगी-एगस्स भत्ती णो बहुमाणो 1 एगस्स बहुमाणो णो भत्ती 2 एगस्स बहुमाणो वि भत्ती वि 3 एगस्स णो बहुमाणो णो भत्ती 4 / " इति वृद्धविवरणे ॥ Jain Education international
Page #108
--------------------------------------------------------------------------
________________ * -of-official Nijju अधीयाणा अणज्झाए सक्का ! किन्न निहंसि ते? / मता सग्गं न गच्छंति णणु णारद ! ते हता ॥ 1 ॥ बीयं तिचु 4- 0 | सामण्णपुव्वगज्झयणं णिजुयं काले पढितव्वं । अकाले पढंतं पंडिणीता देवता छलेज । उदाहरणं-एगो साधू पादोसियं कालमतिकंताए दसका .20 पोरुसीए कालियमणुपतोगेण पढति । 'मा पंताए छलिजिहिति' त्ति सम्मद्दिट्ठी देवता तक्ककुडं घेत्तूण तस्स पुरतो लियसुत्तं 'तकं विकायति' ति घोसेंती गता-'ऽगताई करेति । तेण 'चिरस्स सज्झायस्स वाघायं करेति' त्ति भणिया-को । इमो तकविक्कयकालो ? / ताए भणितो-को इमो कालियसज्झायकालो ? / ॥ 51 ॥ संतीपदपमाणाणि परछिद्दाणि पस्ससि । अप्पणो बिल्लमत्ताणि पस्संतो वि ण पस्सति ॥ 1 ॥ [उत्तरा0ni0 gA0 140] साधू उवउत्तो, गाउं 'मिच्छा मि दुक्कडं' आउट्टो । देवता भणति-मा अकाले पढ, मा प्न्ते। छ्लिजिहिसि॥ अहवा इदमुदाहरणंधमे धमे णातिधमे अतिधन्तं ण सोभती । जं अजितं धमतेण हारितं तं अतिधमंतेण ॥ 1 ॥ एक्को सामाइतो छेत्ते सूयरतासणत्थं सिंग धमति । तेणोवासेण चोरा गावीओ हरति । तेण समावत्तीए धंतं । / चोरा 'कुढो आगतो' त्ति गावीओ छड्डेउं गता । तेण पभाए दर्दु नीया घेरतेण । पए धमएण छेत्तं गावीओ । य रक्खति । धमेंतो चोरेहिं परिमाणेतुं रुडेहिं पंतावितो, णीताओ य गावीओ । तम्हा काले चेव आयरियव्वो स्ज्झातो॥ ॥ 51 ॥ 1 प्रत्यनीका विरोधिनी ॥ 2 कालिकानुपयोगेन ॥ 3राई-सरिसवमेत्ताणि पर' उत. नि. gA0 140 पाठः । सूचीस्थानप्रमाणानीत्यर्थः ॥ 4 श्यामायितः रात्र्यन्धक इत्यर्थः, सामाजिक इति वा योऽर्थः ॥ 5 तेनावकाशेन ॥ 6 गृहान्तेन ॥
Page #109
--------------------------------------------------------------------------
________________ पवेसेऊणं णिक्केतिजंतीए अप्पसागारियनिमित्तं सयं चेट्ठति । सो गोमडगसरिसं गंधं विउव्वति तहा वि ण] विप्परिणमति त्ति । देवो तुट्ठो दिव्वं देविढेइ दाएंतो उववूहति । एवं उववूहितव्वा साहम्मिया 5 / | थिरीकरणं ति दारं-धम्मे सीतमाणस्स थिरयरता कातव्वा । जहा-उजेणीए अजासाढो संजते कालं करेंता णिज्जावेति, अप्पाहेति य-मए संबोधेज्जाह । जहा उत्तरज्झयणेसु [ अध्य. 2 ni0 gA0 123-41 पाइयटीका पत्र 133-39] तहा सव्वं 6 / _ वच्छल्लं ति दारं-तं सति सामत्थे पवयणस्स कातव्वं । दिद्रुतो अजवैरा, आवस्सगकमेण [चूर्णी । विभाग 1 पत्र 396, हाटी0 पत्र 295] सव्वमक्खाणगं 7 / पभावणे त्ति दारं-जति [वि सभावतो जिणवयणं दिप्पति तहावि धम्मकहि-वादीमादीहि पभावेतव्वं । क दिट्ठतो अजवैरेहिं, अग्गिगिहसुहमक्काइयाणयणं जहेव आवस्सए [चूर्णी विभाग 1 पत्र 396, हाटी0 10 ॥ | पत्र 295] / एसा पभावणा 8 ॥ 5 ॥ 87 ॥ भणितो दंसणायारो । नाणायारो दारं-नाणधम्मनिमित्तं चेट्टा जहो कवएसकरणं नाणायारो, सो अट्ठविहो, तं जहा काले 1 विणये 2 बहुमाणे 3 उवहाणे 4 तहा अनिण्हवणे 5 / वंजण 6 अत्थ 7 तदुभए 8 अट्ठविहो नान्न्मायारो॥6॥ 88 ॥ काले विणये0 गाहा। काले त्ति दारं-जो जस्स अंगपविट्ठस्स अंगबाहिरस्स वा अज्झयणकालो भणितो 15 तम्मि काले पढंतो णाणायारे वट्टति । लोगे वि दिटुं-करिसगाणं कालं कालं पप्पाणं नाणाविहाणं बीजाणं निप्पत्ती भवति । लोगे वि 1णिकेतिजंतीए प्रसुवत्याः ॥ 2 सुहुमक्काइयाणि पुष्पाणीत्यर्थः ॥ 3 विणए खं0 vI0 pu0 saa0॥4 तह य अनि vI0 sA0 ॥
Page #110
--------------------------------------------------------------------------
________________ aNiNhave ti दारं-जं जस्स सगासे सिक्खितं तं तहेव भाणितव्वं । वायणारियं णिण्हवंतस्स इहेव परलोए वा नत्थि कल्लाणं । उदाहरणं-एगस्स पहावियस्स छुरघरगं विजाए आगासे अच्छति । तं परिव्वाओ * बहूहिं उस्सप्पणातीहिं लटुं विजं अण्णत्थ गंतुं तिदंडेण आगासगतेण लोएण पूतिजति । रण्णा पुच्छितो-किं। विजातिसतो? तवातिसतो? / भणति-विजातिसतो । कतो आगमो ? त्ति । 'हिमवंते महरिसीसगासातो' ति तिडंडं खडखडेंतं पडितं । एवं जो वि अप्पगासो आयरितो सो वि ण णिण्हवितव्यो 5 ॥ वंजणे त्ति दारं-वंजणमक्खरं, तेहिं वंजणेहिं निप्फण्णं सुत्तं तं सुत्तं पागतं सक्कयं करेति, जहा-"धर्मों के मङ्गलमुत्कृष्टम्" एवमादि । तस्सेव वा अत्थस्स अण्णाणि वंजणाणि करेति, जहा-"पुण्णं कल्लाणमुक्कोसं दया । संवर-णिज्जरा । " एवं ण कातव्वं । किं कारणं ? वंजणविसंवाते अत्थविसंवातो, अत्यविणासे चरणविणासो, चरणविणासे मोक्खाभावो, मोक्खाभावे णिरत्था दिक्खा, अतो वंजणमण्णहा ण कायव्वं 6 ॥ अत्थो त्ति. दारं-तेसु चेव वंजणेसु अण्णं अत्थं विकप्पेति । जहा-"आवंती केया वंती लोगसि विप्परामसति" [आचाराङ्ग zru01 a0 5 u0 1 sU01] एतस्स अत्थं विसंवाएति-'आवंती' देसो तत्थ 'केया' रजू कूवे पडिता तं लोगो 'विप्परामसति' मग्गति, एरिसो अन्थविसंवातो ण कातन्वो 7 ॥ उभए त्ति दारं-जत्थ सुत्तं पि अत्थो वि विणस्सति तं उभयं । जहाधम्मो जंगलसुक्कम्हो अहिंसा पव्वतमस्तके । देवा वि तस्स णस्संति जस्स धम्मे सदा मती ॥ 1 ॥ अहाकडेहिं रंधेति कडेहिं रहकारिणो । एवमादिसुत्तत्थविसंवातो 8 ॥ 6 ॥ 88 ॥ चरित्तायारो त्ति दारं । सो अट्ठविहो । taM0 द.का.14| 1 उत्सर्पणादिभिः सत्कार-सेवादिभिरित्यर्थः ॥ 2 पूज्यते ॥ 3 "अप्पागमो" इति वृद्ध0 हाटी0 ca ॥ Jain Education Interational
Page #111
--------------------------------------------------------------------------
________________ तिचु बीयं सामण्णपुव्वगज्झयणं ण्णिजयं दसकालियसुतं ॥ 53 ॥ पणिहाणजोगजुत्तो पंचहिं समितीहिं तिहि य गुत्तीहिं । एस चरित्तायारो अट्टविहो होइ णायचो ॥ 7 ॥ 89 ॥ पणिहाणजोगजुत्तो0 गाहा । पणिहाणं अज्झवसाणं, तेण अज्झवसाणजोगेण जुत्तो, यदुक्तं मनसा, अहवा तिविहेण वि करणेणं जुत्तो प्न्निहान्न्जोग्जुत्तो। भणियं च गोविंदवायएहिं___ काए वि हु अज्झप्पं सरीर-वायासमन्नियं चेव । काय-मणसंपउत्तं अज्झप्पं किंचिदाहंसु ॥ 1 ॥ समितीतो रितादिता ना । गुत्तीओ मणगुत्तीयादियाओ तिण्णि । समिति-गुत्तिविसेसो-समं पवत्तणं समिती, णिरोधो गुत्ती ॥ 7 ॥ 89 ॥ तवायारो दारं पारसविहम्मि वि तवे सभितर बाहिरे कुसलदिढे । अगिलाए अणाजीवी णायव्वो सो तवायारो ॥ 8 ॥ 9 ॥ बारसविहम्मि वि तवे0 गाधा । तवो बारसविहो वि जहा दुमपुप्फिताए [पत्र 12] / कुसलदिट्ठो तित्थकरदिट्ठो । अगिलाए अद्दीणो । अणाजीवी ण तवमाजीवति लाभ-पूयणादीहिं ॥ 8 ॥ 9 ॥ वीरियायार इति दारं-अट्ठविहे दंसणायारे अट्ठविहे णाणायारे अट्ठविहे चरित्तायारे बारसविहे तवे, एतेसु छत्तीसाए कारणेसु जं असढमुज्जमति एस वीरियायारो। अणिगृहितबल-विरिओ परक्कमति जो झ्त्त्माउत्तो। झुंजइ य जहाथामं णायव्वो वीरियायारो॥9॥91 ॥ आयारो गो॥ अणिरहित0 गाधा । पाढोक्तार्था ॥ 9 ॥ 91 ॥ एस वीरियायारो । आयारो समत्तो । कहादारं1 ईर्यादिकाः ॥ 2 ना इति प्न्य्च्स्न्ग्ख्याद्योत्कोऽक्स्स्रान्ग्क्ः॥ 3 अगिलाइ खं0 vI0 sA0 / अगिलाय pu0 ॥ 4 य अहा खं0 ॥ ॥ 53 ॥
Page #112
--------------------------------------------------------------------------
________________ अत्थकहा 1 कामकहा 2 धम्मकहा चेव 3 मीसिया य कहा 4 / एत्तो एकेका वि य गविहा होइ नायव्वा ॥ 10 ॥ 92 ॥ अत्थकहा कामकहा0 गाहा । कहा चउविहा-अत्थकहा 1 कामकहा 2 धम्मकहा 3 मीसिया 4 / एतासिं एकेका अणेगहा ॥ 10 ॥ 92 ॥ अत्थकहा जा अत्थनिमित्तं कहिज्जति सा इमाए गाहाए अणुगंतव्वा । तं जहा विज्जा 1 सिप्प 2 मुवाओ3 अणिवेओ4 संचओ य 5 दक्खत्तं 6 / सामं 7 दंडो 8 भेओ 9 उवप्पयाणं च 10 अत्थकहा ॥ 11 ॥ 13 ॥ विजा सिप्प0 गाहा । विज त्ति दारं-जो विजाए अत्थमुचिणति, जहा कोति लोहको जक्खो साहितो पंचकं पभायकं देति । जहा वा सच्चतिस्स विजाहरचक्कवट्टिस्स भोगोवणती । सच्चतिस्स उट्ठाण-पारि याणिया जहा जोगसंगहेसु [Ava0 चूर्णी विभाग 2 पत्र 174 हाटी0 पत्र 685] 1सिप्पेत्ति दारं-सिप्पेण अत्थो जाविढप्पति । उदाहरणं कोकासो, जहा आवस्सए [Ava0 चूर्णी विभाग 1 पत्र 541 हाटी0 पत्र 409] 2 / उवाए त्तिक दारं-दिटुंतो चाणको, जहा "बे मज्झ धातुरत्ताइं0" [Ava0 चूर्णी विभाग : पत्र 565 हाटी0 पत्र 435] एवमादीहिं चाणक्केण उवाएहिं धणोवजणं कतं 3 / अणिवेदे संचए य एवं चेव मम्मणवणियो निदरिसणं जहा आवस्सए [चूर्णी विभाग 1 पत्र 543 हाटी0 पत्र 413] 4 / 5 ॥ 11 // 93 // दक्खत्तदारं । एत्थ दैक्खत्तणगं पुरिसस्स पंचगं 1 सैकमाहु सुंदेरं 2 / बुद्धी पुण साहस्सा 3 सयसाहस्साई पुण्णाई 4 ॥ 12 ॥ 94 ॥ 1 इत्तो इक्विक्का pu0 ॥ 2 अत्थपयाणं खं0 ॥ 3 दक्खत्तणेण पुरि vI0 ॥ 4 बुद्धीए पंच सया saya vI0 ॥ Jain Education international
Page #113
--------------------------------------------------------------------------
________________ णिजु वीयं सामण्ण तिचु णिजुयं दसकालियसुतं पुव्वगज्झयणं ॥ 54 ॥ | दक्खत्तणगं पुरिस0 गाहा । उदाहरणं-बंभदत्तकुमारो कुमारामच्चपुत्तो सेट्टिपुत्तो सत्यवाहपुत्तो यासंतिमुल्लार्विति-को भे केण जीवति? ति । रायपुत्तो 'पुण्णेहिं' ति भणति । कुमारामच्चपुत्तो 'बुद्धीए'| | सेट्टिपुत्तो 'रूवेण' / सत्थवाहपुत्तो 'दक्खत्तणेण' / भणंति अण्णत्थ गंतुं विण्णासमो । गता णगरंतरं जत्थ ण णजंति । | उज्जाणे त्थिता। दक्खस्स संदेसो दिण्णो-अज्ज ! परिव्वयमाणेहिं । सो वीहीए एगस्स थेरस्स गंधियावणे ठितो, उस्सवदिणे बहुते कैया, पुडका बंधंतो न पहुप्पति । सत्थाहपुत्तेण खणेण बहुते बद्धा । लद्धलाभो जातो तुट्ठो भणतितुब्भे किमाग्ण्तुका?| आमं । तो इहं अज देस-कालो । तेण भणियं-अत्थि मे सहाया तेहिं विणा न भुंजामि । सव्वे एह । आगता, भत्त-तंबोलादि पंचकं भुत्तं 1 / बितिए दिवसे रेवतित्तो भणितो-अन्ज तव परिव्वयपरिवाडी । 'एव' मिति सो अप्पगं अलंकारेतुं वेसित्थिवाडगं गतो । तत्थेका गणिका पुरिसव्वेसिणी बहूहिं रायपुत्तादीहिं पत्थिता णेच्छति, तीसे तस्स रूवे मणो गतो । दासीए से माऊए सिटुं-एगम्मि सुंदरजुवाणे भावो से । माताए सो भणितो। इह अज देसकालो [ मम गिह मणुवरोहेण करेह । तहेव आगता, सेतितो उवओगो कतो 2 / ततियदिवसे बुद्धि|तित्तो भणितो, तहेव गतो करणं, तत्थ ततिओ दिवसो ववहारस्स ण छिज्जतस्स-दो सर्वत्तीतो मतपतियातो पुत्तस्स धणस्स य अत्थे विवदंति । पुत्तो लोको य समाणणेहाओ ण विभावेति । वरधणुणा भणितं-दुहा दारतो कीरतु धणं च । पुत्तैत्ती भणति-सव्वं एताए, जीवंतं पेच्छीहामो त्ति । तीसे दिण्णो क्र्न्न्प्तिन्ना। तहेव सहस्सपरिणते पूतिया 3 / चतुत्थे दिवसे रायपुत्तो तहेव पडिवण्णे तेसिं मूलातो निग्गंतुमुज्जाणे निवण्णो अच्छति । तम्मि य नयरे अपुत्तो राया मतो, आसो अहिवासितो, आसेण तस्स उवरिट्ठितेण हिंसितं, रुक्खच्छाया वि ण परियत्तति, राया अहिसित्तो अणेगसतसहस्सपती 4 / 6 ॥ 1 सकृदुल्लपन्ति ॥ 2 आर्य! परिव्ययमानय ॥ 3 रूपवान् भणितः-अद्य तव प्रिव्य्य्प्रिपात्ती॥ 4 पुरुषद्वेषिणी ॥ 5 shtikH॥ 6 बुद्धिमान् ॥ 7 द्वे सपन्यौ मृतपतिके ॥ 8 पुत्रवती ॥ ॥ 54 ॥ of
Page #114
--------------------------------------------------------------------------
________________ साम-भेदोवप्पदाण-दंडेहिं जहा अत्थो विढप्पति एत्थ उदाहरणं सितालो-तेण हत्थी मैततो लद्धो, तुट्ठो 'कमेण खाहामि' त्ति । सीहो य आगतो पुच्छति-केण मारितो? / 'ऊणेण हतं ण खातिस्सति' त्ति । सामवयणं भणति-वग्घेण । सो ग्तो। वग्यो आगतो तस्स कहितं-सीहेण मारितो, सो पाणितं पातुं ऐत्तिमेण एत्ति । वग्घो णहो । एस भेदो । कातो आगतो-रोलेण मा बहव आगच्छंतु-त्ति तस्स किंचि देति । उवपदाणं गतं । | सितालो आगतो, हेलं दाऊण धाद्दितो। एस द्ण्द्दो। पणिवाएण पहाणं भेदेण ततो पलावकिट्ठतरं । लिच्छाए पुण णीतं सरिसं तु परक्कमेण जतो ॥ 1 ॥ ] 7-10 // 12 // 94 // / कामकह ति दारं रूवं 1 वतो व 2 वेसो 3 देक्खिण्णं 4 सिक्खियं च विसएसुं 5 / __दिढ 6 सुय 7 मणुभूयं च 8 संथवो चेव 9 कामकहा ॥ 13 ॥ 95 ॥ रूवं वतो व वेसो0 गाहा । रूवकहाए उदाहरणं वसुदेव-बंभदत्ता 1 / वतो ति दारं-तरुणे । वये वट्टमाणो कामिज्जति 2 / वेसो ति दारं-वत्था-'ऽभरणादिसमलंकितो कमणीतो भवति । उदाहरणं|राया पासायवरगतो ओलोएति । तेण महिला हरितसद्दले समरत्तकपाउया चंकम्मंती दिट्ठा । चित्ते जाते । आणाविया । दिट्ठा विरुवा । सो भणति सुमहग्यो वि कुसुंभो घेत्तव्वो पंडितेण पुरिसेण । जस्स गुणेण महिलिया होइ सुरूवा विरूवा वि ॥ 1 ॥ 3 ॥ 25 1शृगालः ॥ 2 मृत्ः॥ 3 इदानीम् ॥ 4 घओ य वेसो vI0 पु. sA0 / वयो य वेसो खं0 ॥ 5दक्खत्तं saa0॥
Page #115
--------------------------------------------------------------------------
________________ अक्खेवणी चतुविहा, taM0-आयारक्खेवणी 1 ववहारक्खेवणी 2 पण्णत्तिअक्खेवणी 3 दिट्टिवायाक्खेवणी 4 / साधुणो अट्ठारससीलंगसहस्सधारका बारसविहतवोकम्मरता दुक्करकारक त्ति आयारक्खेवणी 1 / अक्खित्तमतिसु सोतारेसु एवं परूविजति-दुरणुचरतवोजुत्ता वि साधुणो जदि किंचि अतिचरंति तो जहा अव्ववहारिस्स लोए डंडो कीरति तहा पायच्छित्तं ति ववहारक्खेवणी 2 / संदेहसमुग्धाते णिव्वेदकर-मधुर-सौवायपण्णत्तिगतोदाहरणेहिं पत्तियावणं पण्णत्तिअक्खेवणी 3 / दव्व-जीवातिचिंता णिपुणमतीसु सोतारेसु विविधभंग-णय-हेउवादसमुपगूढा दिविवादाक्खेवणी 4 / अहवा अयमक्खेवणीविकप्पो विजा 1 चरणं च 2 ततो पुरिसक्कारो य 3 समिति 4 गुत्तीओ5| उवइस्सइ खलु जहियं कहाइ अक्खेवणीइ रसो ॥ 15 ॥ 97 ॥ विजा चरणं च ततो गाहा । विजा णाणं, नाणमाहप्पवण्णणं-जहा अंधकारे वट्टमाणा भावा चक्खुमं |पदीवेण पासति एवं नाणं पुरिसस्स दीवब्भूतं । किंच पेच्छति जहा सचक्खू पुरिसो दीवेण अंधकारे वि । जिणसासणदीवेण उ पासति एवं णरो मतिमं ॥ 1 ॥ एवमादीहिं नाणसामत्थं दरिसिज्जति त्ति विज्जाअक्खेवणी 1 / एवं साहुणो सरीरे वि अप्पडिबद्धा भवंतीति 1 तवो 3 पुरिसक्कारो य 4 समिति 5गुत्तीओ 6 खं0 pu0 vI0 sA0 / श्रीहरिभद्रपादैरयमेव पाठः स्ववृसावाहतोऽस्ति । तथाहि-"विजा गाहा। 'विद्या' ज्ञानं अत्यन्तापकारिभावतमोभेदकम् । 'चरगं' चारित्रं समाविरतिरूपम् । 'तपः' अनशनादि । 'पुरुषकारश्च कर्मशत्रून् प्रति खवीर्योत्कर्षलक्षणः । 'समिति-गुप्तयः' पूर्वोक्ता एव । " [पत्र 110] इति । वृद्धविवरणकृता तु श्रीअगस्त्यसिंह। पादादृत एव नियुक्तिपाठः स्वीकृतोऽस्ति । तथाहि-"विजा-चरणाणि पुरिसकार-समिति-गुत्तिपजवसाणाणि पंच वि कारणाणि जाए कहाए उवदिस्संति" [पत्र 107] इति । अस्मत्पार्श्ववर्त्तिषु समग्रेष्वपि नियुक्त्यादर्शषु नोपलभ्यते चूर्णिकारसम्मतो नियुक्तिपाठ इत्यवधेयं विद्वद्भिरिति । ॥2 पुरिसायारो य vii.॥
Page #116
--------------------------------------------------------------------------
________________ णिजु ॥ 55 ॥ दक्खिण्णे त्ति दारं-चागातिसंपदाए विरूवो वि अवयत्थो वा वेसित्थियादीहिं कामिजति 4 / सिक्ख बीयं चिचु- त्ति दारं-एत्थ अयल-मूलदेवा उदाहरणं ते दो वि देवदत्ताए लग्गा । अयलो देति, मूलदेवो विण्णाणेण सामण्णण्णिजयं ॥ मुंजति । कुट्टणी मूलदेवाओ विस्सादेति । सा ण सुणेति । चड्डिज्जतीए कुट्टणी भणिता-अयलं भण, उच्छूणि पुव्वगदसकादेहि । तेण सगडमरो पेसितो । किमहं हत्थिणी तो सगडभरो पेसितो? / मूलदेवस्स पेसियं । तेण उच्छुखंडियाओ ज्झयणं लियसुत्तं छोडेतुं चाउज्जातएणं वासेतुं सूर्ति लाएतुं पेसियातो। एवं पत्तियाविया 5 / दिळं ति दारं-जहा कोति कस्सति । दिलु णारिं कहेति, णारय इव रुप्पिणिं वासुदेवस्स 6 / सुतं ति दारं, दिटुंतो-दोवतीणाते पउमरहो णारयस्स सोऊण पुवसंगतियं देवमाराधेउं तस्स परिकहेति जहाभूतं दोवतीए 7 / अणुभूते त्ति दारंतं जहा तरंगवईए अप्पणो चरितं कहितं 8 / संथवो दारं, तत्थ इमा गाहासंदंसणेण पीती पीतीतो रती रतीओ वीस्ण्भो। वीसंभातो पणतो पंचविहं वड्वती पेम्मं ॥ 1 ॥ 9 / ] ॥ 13 // 95 // एवं संथवो । समत्ता कामकहा । धम्मकह त्ति दारं धम्मकहा बोधव्वा चउबिहा धीर्पुरिस्प्न्न्न्न्त्ता। अक्खेवणि 1 विक्खेवणि 2संवेगे चेव 3 निव्वेए4॥14॥96॥ धम्मकहा बोधव्वा0 गाहा । धम्मकहा चतुविहा, taM0-अक्खेवणि 1 विक्खेवणि 2 संवेदणि 30 3णिव्वेदणि 4 जाए सोता रंजिजति सा अक्खेवणी1 / विविहं विण्णाण-विसयादीहिं खिवति विक्खेवणी 2017 | संवेगं संसारदुक्खेहिंतो जणेति संवेदणी 3 / भोगेहिंतो निव्वेदणी 4 ॥ 14 ॥ 96 ॥ // 55 // 1 खिद्यन्त्या इत्यर्थः ॥ 2 त्वक् तमालपत्रं एला नागकेशरम् इति द्रव्यचतुष्कं चातुर्जातत्वेनोपलक्ष्यते ॥ 3 नारद इव रुक्मिणीम् ॥ kA4निव्वेगे khN0॥
Page #117
--------------------------------------------------------------------------
________________ साम-भेदोवप्पदाण-दंडेहिं जहा अत्थो विढप्पति एत्थ उदाहरणं सितालो-तेण हत्थी मैततो लद्धो, तुट्ठो 'कमेण खाहामि' त्ति । सीहो य आगतो पुच्छति-केण मारितो? / 'ऊणेण हतं ण खातिस्सति' त्ति सामवयणं भणति-वग्घेण । सो ग्तो। वग्धो आगतो तस्स कहितं-सीहेण मारितो, सो पाणितं पातुं ऐत्तिमेण एत्ति । वग्यो णट्ठो । एस भेदो । कातो आगतो-रोलेण मा बहव आगच्छंतु-त्ति तस्स किंचि देति । उवपदाणं गतं । सितालो आगतो, हेलं दाऊण धाद्दितो। एस द्ण्द्दो। पणिवाएण पहाणं भेदेण ततो पलावकिट्ठतरं । लिच्छाए पुण णीतं सरिसं तु परक्कमेण जतो ॥ 1 ॥ ] 7-10 // 12 // 94 // कामकह त्ति दारं रूवं 1 वतो व 2 वेसो 3 देक्खिण्णं 4 सिक्खियं च विसेसुण्। __ दिढ 6 सुय 7 मणुभूयं च 8 संथवो चेव 9 कामकहा ॥ 13 ॥ 95 ॥ रूवं वतो व वेसो0 गाहा । रूवकहाए उदाहरणं वसुदेव-बंभदत्ता 1 / वतो त्ति दारं-तरुणे । वये वट्टमाणो कामिज्जति 2 / वेसो त्ति दारं-वत्था-'ऽभरणादिसमलंकितो कमणीतो भवति । उदाहरणंकराया पासायवरगतो ओलोएति । तेण महिला हरितसद्दले समरत्तकपाउया चंकम्मंती दिट्ठा । चित्ते जाते आणाविया । दिट्ठा विरूवा । सो भणति सुमहग्यो वि कुसुंभो घेत्तत्वो पंडितेण पुरिसेण । जस्स गुणेण महिलिया होइ सुरूवा विरूवा वि ॥ 1 ॥ 3 ॥ 1 शृगालः ॥ 2 मृतः ॥ 3 इदानीम् ॥ 4 वओ य वेसो vI0 pu0 sA0 / वयो य वेसो खं0 ॥ 5 दक्खत्तं saa0॥
Page #118
--------------------------------------------------------------------------
________________ ससमयं कहेता परसमयं कहेति, अम्हं एवं तेसिं एवं, एवं ससमए त्थावेति परस्स दोसे देति । जति पुण वक्खेवो भवति तत्थ परसमयमेव कहयति । वक्खेवो-वाकुलणा कहणाए, तो परसमय एव अवसरप्पत्तो भण्णति |दोसा य से दाविजंति, तेण इमं गाहापच्छद्धं-परसासणवक्खेवा परस्स समयं प्रिखेति॥17॥ 99 ॥ संवेगणी चतुविहा, taM0-आतसरीरसंवेदणी परसरीरसंवेदणी [इहलोगसंवेदणी] परलोकसंवेदणी । आय। सरीरसंवेदणी-जं एतं अम्हं तुम्भ वा सरीरयं एयं सुक्क सोणित-वसा-मेतसंघातनिष्फण्णं मुत्त-पुरीसमायणत्तणेण य असुति त्ति कहेमाणो सोतारस्स संवेगमुप्पादयति 1 / परसरीरसंवेदणीए वि परसरीरमेवमेवासुतिं, अहवा परतो मततो, तस्स सरीरं वण्णेमाणो संवेगमुप्पाएति 2 / इहलोकसंवेदणी जहा-सव्वमेव माणुस्समणिचं कदलीथंभनिस्सारं एवं संवेगमुप्पाएति 3 / परलोकसंवेदणी जहाइस्सा-विसाय-मय-कोह-लोह-दोसेहिं एवमादीहिं । देवा वि समभिभूया तेसु वि कत्तो सुहं अस्थि ॥ 1 ॥ [मरण gA0 6..] जति देवेसु वि एरिसाणि दुक्खाणि णरग-तिरिएसु को विम्हतो? / अहवा सुभाणं कम्माणं विपाककहणेणं संवेगमुप्पाएति-जहा इहलोए चेव इमाओ लद्धीओ सुभकम्माणं भवंति । तं जहा वीरिय-विउव्वणिड्डी नाण-चरण-दसणस्स तह इद्द्द्दी। उवइस्सइ खलु जहियं कहाइ संवेयणीइ रसो ॥ 18 ॥ 100 ॥ वीरियविउच्च0 गाहा। तवोजुत्तस्स साहुणो मेरुगिरेरुक्खेपणमेवमादि वीरियमुप्पजति विजालद्धी । 1 मृतकः ॥ 2'दसणाण तह इड्डी सा* हाटी । दसणस्स जा इड्डी vI0 ॥ 3 मेगिरेः उत्क्षेपणम् एवमादि ॥ दका015
Page #119
--------------------------------------------------------------------------
________________ सिद्धी य देवलोगो सुकुलुप्पत्ती य होइ स्ण्वेगो। नरगो तिरिक्खजोणी कुमाणुसत्तं च णिव्वेओ ॥ 20 ॥ 102 ॥ सिद्धी य देवलोगो0 गाहा जहापाढेण ॥ 20 ॥ 102 ॥ एतासिं चतुण्डं कहाणं कस्स का पढमं कहेतव्वा ? भण्णति वेणतितस्स पढमया कहा उ अक्खेवणी खेत्वा। तो ससमयगहितत्थे कहेज विक्खेवणी पच्छा ॥ 21 ॥ 103 ॥ वेणतितस्स0 गाहा । वेणइतो जो तप्पढमयाए सवणाभिमुहो तस्स अक्खेवणी कहेतबा ससमयगहितत्थस्स पच्छा विक्खेवणीकहं ॥ 21 ॥ 103 ॥ जम्हा अक्खेवणिअक्खित्ता जे जीवा ते लभंति सम्मत्तं । विक्खेवणीए भज गाढतरागं व मिच्छतं ॥ 22 ॥ 104 ॥ अक्खेवणिअक्खित्ता गाहा । अक्खेवणीए अक्खित्ता सम्मत्तं ल्भेजा। विक्खेवणीए पुण भयणिजं गाढतरागं व मिच्छत्तं । आगाढमिच्छादिहिस्स ससमतो वण्णिजंतो रोयति, मिच्छत्तोवहतत्तेण तस्स कादोसा ण सद्दहति, सुहुमत्तणेण य अबुज्झमाणो अदोसा मण्णेज्जा. अतो भण्णति-गाढतरागं व मिच्छत्तं ॥ 22 ॥ 104 ॥ एसा धम्मकहा मीसिता धम्मो अत्थो कामो उवइस्सइ जत्थ सुत्त्-क्व्वेसु। ___ लोगे वेदे समए सा उ कहा मीसिया णामं ॥ 23 ॥ 105 ॥ धम्मो अत्यो कामो0 गाहा । लोग-वेत-समताविरोधेण जहितं धम्म-'त्थ-कामा तिण्णि वि कहिजंति
Page #120
--------------------------------------------------------------------------
________________ णिज्जु तिचु तैय खुड्डियायारकहज्झयणं णिजुयं दसकालियसुत्तं 57 ॥ विउव्वणिड्डी वा । णाणिड्डी इहलोए चेव, कहं ? "पभू णं चोदसपुब्वी घडाओ घडसहस्सं0 पडाओ पडसहस्स अभिणिवत्तेतं?" [भग0 श. 5 u0 4 sU0 200 पत्र 224-1] एवमादि । चरणिवी वि jahA"maNapajava आहारक0"[ ] एवमादीणि । दंसणिड्डीसम्मदिट्ठी जीवो विमाणवजं ण बंधए आउं । जति वि ण सम्मत्तजढो अहव ण बद्धाउओ पुत्त्विण्॥1॥ ]एवमादि ॥ 18 ॥ 10 ॥ निव्वेदणीकहा चउविहा, taM0-इहलोए दुच्चिण्णा कम्मा इहलोगदुहविवागसंजुत्ता. भवंति चउभंगो । पढने भंगे चोर-पारदारियाणं पढमा निव्वेदणी 1 / बितिया निव्वेदणी-इहलोए दुच्चिण्णा कम्मा परलोए दुहविवागसंजुत्ता भवन्ति, जहा रतियाणं इह मणुस्सभवे कतं कम्मं णिरयभवे फलति 2 / ततिया निव्वेगणी-परलोए दुच्चिण्णा कम्मा इहलोकदुहविवागसंजुत्ता भवंति, जहा बालत्तणे चेव दरिदकुलसंभूता खय-कुट्ठ-जलोयराभिभूता 3 / चतुत्थी निव्वेगणी-परलोए दुचिण्णा कम्मा परलोए चेव दुहविवागसंजुत्ता भवंति, जहा पुट्विं दुक्कएहिं कम्मेहिं चंडालादिदुगुंछितजातीजाता एकंतणिद्धंधसा णिरयसंवत्तणीयं पूरेऊणं णिरयभवे वेदंति 4 / इहलोक-परलोकता पण्णवकं पडुच्च भवति, तेण मगुस्सलोगो इहलोगो अण्णगतीतो परलोगो । इमा से निदरिसणगाहा पावाणं कम्माणं असुभविवागो कहिजए जत्थ । इह य परत्थ य लोए कहा उणिव्वेयणी णाम ॥ 19 ॥ 101 ॥ पावाणं कम्माणं0 गाहा जहापाढं ॥ 19 ॥ 101 ॥ अधुणा एक्काए चेव गाहाए ततिय-चउत्थीणं कहाणं लक्खणं भण्णति ॥ 57 ॥ 1ya khN0|| Jain Education Interational
Page #121
--------------------------------------------------------------------------
________________ ससमयं कहेत्ता परसमयं कहेति, अम्हं एवं तेसिं एवं, एवं ससमए त्थावेति परस्स दोसे देति । जति पण वक्खेवो भवति तत्थ परसमयमेव कहयति । वक्खेवो-वाकुलणा कहणाए, तो परसमय एव अवसरप्पत्तो भण्णति । दोसा य से दाविजंति, तेण इमं गाहापच्छद्धं-परसासणवक्खेवा परस्स समयं प्रिखेति॥17॥ 99 ॥ | संवेगणी चतुम्विहा, taM0-आतसरीरसंवेदणी परसरीरसंवेदणी [इहलोगसंवेदणी] परलोकसंवेदणी । आयसरीरसंवेदणी-जं एतं अम्हं तुम्भं वा सरीरयं एवं सुक्क सोणित-वसा-मेतसंघातनिप्फण्णं मुत्त-पुरीसभायणत्तणेण य असति ति कहेमाणो सोतारस्स संवेगमुप्पादयति 1 / परसरीरसंवेदणीए वि परसरीरमेवमेवासतिं. अहवा परतो मैततो, तस्स सरीरं वण्णेमाणो संवेगमुप्पाएति 2 / इहलोकसंवेदणी जहा-सव्वमेव माणुस्समणिचं कदलीथंभनिस्सारं एवं संवेगमुप्पाएति 3 / परलोकसंवेदणी जहाइस्सा-विसाय-मय-कोह-लोह-दोसेहिं एवमादीहिं । देवा वि समभिभूया तेसु वि कत्तो सुहं अत्थि 1 ॥ 1 ॥ [ मरण gA0 6.] जति देवेसु वि एरिसाणि दुक्खाणि णरग-तिरिएसु को विम्हतो ? / अहवा सुभाणं कम्माणं विपाककहणेणं संवेगमुप्पाएति-जहा इहलोए चेव इमाओ लद्धीओ सुभकम्माणं भवंति । तं जहा वीरिय-विउव्वणिड्डी नाण-चरण-दसणस्स तह इद्द्द्दी॥ उवइस्सइ खलु जहियं कहाइ संवेयणीइ रसो ॥ 18 ॥ 10 ॥ वीरियविउच्च0 गाहा । तवोजुत्तस्स साहुणो मेरुंगिरेरुक्षेपणमेवमादि वीरियमुप्पजति विजालद्धी 15 1 मृतकः ॥ 2देग्दसणाण तह इड्डी सा. हाटी । 'दसणस्स जा इड्डी vI0 ॥ 3 मेरुगिरेः उत्क्षेपणम् एवमादि । da0kA015
Page #122
--------------------------------------------------------------------------
________________ तवसंजम0 माधा सिद्धा ॥ 27 ॥ 109 ॥ विकहा एवं भवति जो संजतो पमत्तो राग-दोसवसगो प्रिखेइ। सा उ विगहा पवयणे पण्णत्ता धीरपुरिसेहिं ॥ 28 ॥ 11 ॥ जो संजतो पमत्तो0 गाहा सिद्धा ॥ 28 ॥ 110 ॥ संजमगुणट्ठिएणं का कहा ण कहेतव्वा ? का वा कहेतव्वा । इमा ण कहेतव्वा सिंगाररसुग्गुतिया मोहकुवितफुफुगा हसहसेंति । जं सुणमाणस्स कहं समणेण ण सा कहेयवा ॥ 29 ॥ 111 ॥ सिंगाररसुग्गुतिया0 गाहा पाढसमा ॥ 29 ॥ 111 ॥ इमा पुण कहेतव्वा समणेण कहेतवा तव-णियमकहा विराग्स्ण्जुत्ता। जं सोऊण मणुस्सो वच्चै संवेग-निव्वेगं ॥ 30 ॥ 112 ॥ समणेण कहेतवा0 गाहा सिद्धा ॥ 30 ॥ 112 ॥ अत्थमहंती वि कहा अपरिक्वेसबहुला खेत्वा। गरत्तणण अत्थं कहा हणइ ॥ 31 ॥ 113 ॥ अस्थमहंती0 गाहा क्मो॥31॥113॥ 1देग्सधमओ परि बी.॥ 2 देग्सुत्तैया खं0 / सुत्तैया vI0 पु. saa0॥ 3देग्गासहासिति saa0॥ 4 मणूसो है। khN0॥ 5संवेय-णिन्वेयं pu0॥ 6अपरिकिलेस सा॥
Page #123
--------------------------------------------------------------------------
________________ देसं खेत्तं कालं सामत्थं चप्पणो वियाणेत्ता । 25 तैयं तिचुसमणेण उ अणवजा पगयम्मि कहा कहेयव्वा ॥ 32 ॥ 114 ॥ खुड्डियाणिजुयं ॥ तैयखुड्डियायारकहाए णिजुत्ती स्म्म्त्ता॥ यारकहदसका देसं खेत्तं कालं0 गाहा कमो ॥ 32 ॥ 114 ॥ कहा समत्ता । गतो नामणिप्फण्णो । सुत्ताणुगमे । ॥ झयणं लियसुत्तं सुत्तं उच्चारतव्वं जहा अन्नुओग्द्दारे। तमिमं सुत्तं 17. संजमे सुट्टितप्पाणं विप्पमुक्काण ताइण । ॥ 59 ॥ तेसिमेतमणाइण्णं णिग्गंथाणं महेसिणं ॥ 1 ॥ 17. संजमे सुट्टितप्पाणं0 सिलोगो । संजमो सत्तरसविहो दुमपुप्फिताए भणितो [पत्र 12 ], तम्मि संजमे सोभणं ठितो अप्पा जेसिं ते संजमे सुद्वितप्पाणो । विप्पमुक्काण अभितर-बाहिरगंथबंधणविविहप्प गारमुक्काणं विप्पमुक्काणं । ताइणं त्रायन्तीति त्रातारः तेसिं ताइणं । ते तिविहा-आयतातिणो 1 परतातिणो 252 उभयताइणो 3 / आयतातिणो पत्तेयबुद्धा 1 संसारमहाभयातो भवियजणमुपदेसेण त्रायन्तीति परतातिणो 25 तित्थकरा । एत्थ चोदेति-अभव्वा वि सज्झातो(1 सब्भावो)वदेसेण कहयंति ते किं तातिणो भिवंति]? भण्णति, |ते[हिं] अंधप्पईवधारितुल्लेहिं णाहिकारो 2 / उभयतातिणो थेरा 3 / तेसिमेतमणाइण्णं, तेसिं पुव्वभणिताणं |बाहिर-'भंतरगंथबंधणविप्पमुक्काणं आय-परोभयतातिणं एतं जं उवरिं एतम्मि अज्झयणे भण्णिहिति तं पच्चक्खं दरिसेति । एतं तेसिं अणाचिणं अकप्पं । अणाचिण्णमिति जं अतीतकालनिदेसं करेति तं आय-परोभयताति|णिदरिसणत्थं, जं पुवरिसीहिं अणातिण्णं तं कहमायरितव्वं ? / निग्गंथाणं ति विप्पमुक्कता निरूविज्जति । ॥ 59 ॥ महेसिणं ति इसी-रिसी, महरिसी-परमरिसिणो संबझंति, अहवा महानिति मोक्षो तं एसन्ति महेसिणो ॥ 1 ॥ जं पुव्वभणितं तेसिमेयं अणातिण्णं ति तदुण्णयणं भण्णति1 खेत्तं देसं कालं सामत्थं वृद्ध0 / खेत्तं कालं पुरिसं सामत्थं खं0 vI0 पु. सा. हाटी0 ॥
Page #124
--------------------------------------------------------------------------
________________ 18. उद्देसियं 1 कीयगडं 2 र्णियाग 3 मभिहडं ति य 4 / राइभत्ते 5 सिणाणे य 6 गंध 7 मल्ले य 8 वीयणे 9 ॥ 2 ॥ 18. उद्देसियं कीयगडं0 सिलोगो । उद्देसितं जं उद्दिस्स कज्जति, पिंडनिज्जत्तीए से वित्थारो 1 / | कीतकडं जं किणिऊण दिज्जति 2 / णियागं प्रतिणियतं जं निब्बंधकरणं, ण तु जं अहासमावत्तीए दिणे दि 5 भिक्खागहणं 3 | अभिहडं जं अभिमुहमाणीतं उवस्सए आऊण दिण्णं । " अभिहडाणी" ति बहुवयणं णियागा-'भिहडाणीति समासे कते दुवयणमवि पागते बहुवयणमेवेति ण विरोधो । अहवा अभिहडभेदसंबंधणत्थं, "सग्गाम परग्गामे0 " गाहा पिंडणिज्जुत्तिगता [gA0 329 पत्र 102 ] 4 / चसद्देण ण केवलमेतदणातिण्णं किंतु उद्देसियवयणेण अविसोहिकोडी भणिता, सेसेहिं विसोहिकोडी । इदमवि अणातिण्णं- रातिभत्ते सिणाणे य, तं रातिभत्तं चतुव्विहं, तं जहा - दिवा घेत्तुं बितियदिवसे दिता भुंजति 1 दिवा घेतुं रातिं भुंजति 2 10 रातिं घेतुं दिया भुंजति 3 रातिं घेत्तुं रातिं भुंजति 4 / 5 / सिणाणं दुविहं - देसतो सव्वतो वा । देर्सेसिणाणं लेवार्ड मोत्तणं जं णेव त्ति, सव्वसिणाणं जं ससीसो हाति 6 / गंध-मल्ले य वीयणे, गंधा कोट्ठपुडादतो 7 / मल्लं गंथिम-पूरिम संघातिमं 8 / वीयणं सरीरस्स भत्तातिणो वा उक्खेवादीहिं 9 ॥ 2 ॥ इदमपि अणाइं-- 1णियागा-भिहडाणि य इति णियागं अभिहडाणि य इति च पाठभेदयुगलं अगस्त्यचूर्णौ दृश्यते । णियागं अभिहडं ति य खं 1-2-3-4 je0 zu0 वृद्ध0 हाटी0 ॥ 2 सणाणे je0 खं 3 ॥ 3 " अभिहर्ड णाम अभिमुखमानीतम् । कहें ? "सग्गाम परग्गामे निसिहाभिहडं च नोनिसीहं च । " [ पिण्डनि0 gA0 329 पत्र 102 ] / अभिहर्ड जहा उवस्सए एव ठियस्स गितराओ आणीयं एवमादी । एत्थ सीसो आह- 'अभिहडाणि य' त्ति एत्थ बहुवयणाभिधाणं विरुद्धं चैव [ ....] | अहवा 'अभिहडाणि' त्ति बहुवयणेण अभिहडभेदा दरिसिता भवंति कहूं ? " सम्गाम परग्गामे णिसिहाभिहर्ड च णोणिसीहं च । णिसिहाभिहडं ठप्प णो य मिसीहं तु वोच्छामि ॥ 1 ॥ " एयाए गाहाए वक्खाणं जहा पिंडणिज्जुत्तीए" इति वृद्धविवरणे ॥ 4 " देससिणाणं वाडयं मोत्तूण सेसं अच्छिपम्हपक्खालणमेत्तमवि देससिणाणं भवै । " इति वृद्धविवरणे ॥ 5 उत्क्षेपः व्यजनविशेषः ॥
Page #125
--------------------------------------------------------------------------
________________ णिज्जु तिचु 19. सण्णिही 10 गिहिमत्ते य 11 रायपिंडे किमिच्छए 12 / 'संवाधण 13 दंतपहोयणा य 14 संपुच्छण 15 देहपलोयणा य 16 ॥ 3 ॥ खुडियाणिजुयं *यारकहदसका-15 19. सण्णिही गिहिमत्ते ya0 सिलोगो । सण्णिही सण्णिहाणं गुलादीणं 10 / गिहिमत्तं गिहि-15 जायणं लियसुत्तं भायणं कंसपत्तादि 11 / मुद्धाभिसित्तस्स रण्णो भिक्खा रायपिंडो, रायपिंडे किमिच्छए राया जो जं इच्छति तस्स तं देति एस रायपिंडो किमिच्छतो, तेहि णियत्तणत्थं एसणारक्खणाय एतेसिं अणातिण्णो 12 / / ॥ 6 ॥ | इदमवि अणातिण्ण-संवाधण दंतपहोयणा य, संवाधणा अट्ठिसुहा मंससुहा तयासुहा [ रोमसुहा] 13 ॥ दंतपहोवणं दंताण कट्ठोदकादीहिं पक्खालणं 14|स्ण्पुच्छ्न्न्ण् जे अंगावयवा सयं न पेच्छति अच्छि-सिर-पिट्ठमादि ते परं पुच्छति 'सोभति वाण व? त्ति, अहवा गिहीण सावजारंभा कता पुच्छति । अहवा एवं पाढो-"संपुच्छगो" कहंचि अंगे रयं पडितं पुंछति-लूहेति 15 / [देह ]पलोयणा अंगमंगाई पलोएति 'सोभंति ण व? ति 16 ॥ 3 ॥ अणातिण्णसेसासु पदिस्सति 20. अट्ठावए य 17 णालीया 18 छत्तस्स य dhAra'NaTThAe 19 / तेगिच्छं 20 पाधणा पाए 21 समारंभं च जोतिणो 22 ॥ 4 ॥ 20. अट्ठावए य णालीया0सिलोगो । अट्ठावयं जूय्प्प्कारो। रायारुहं णयजुतं गिहत्याणं वा अट्ठावयं देति । केरिसो कालो ? ति पुच्छितो भणति-ण याणामि, आगमेस्स पुण सुणका वि सालिकूरं ण ॥ 6 ॥ 1संबाहण खं 1-2-4 zu0 हाटी0 ॥ 2 पहोवणा खं 4 je0 ॥ 3 संपुच्छगो अचूपा0 ॥4न्नालीय् छ खं 1-22-4 काजे zu0 / णालीए chadeg shupaa0॥
Page #126
--------------------------------------------------------------------------
________________ भुंजंति 17 / णालिया जूयविसेसो, जत्थ 'मा इच्छितं पाडेहिति' ति णालियाए पासका दिजंति 18 / छत्तं आतववारणं तस्स धारणमकारणे ण कप्पति धारणहाए 19 / इदमवि अणातिण्णं-तेगिच्छं पाधणा [पाए], तेगिच्छं रोगपडिकम्मं 20 / उवाहणा पादत्राणं पाए । एतं किं भण्णति ? सामण्णे विसेसं ण ( विसेसणं) जुत्तं, निस्सामण्णं पाद एव उवाहणा भवति ण हत्थादौ, भण्णति-पद्यते येन गम्यते यदुक्तं नीरोगस्स पनीरोगो वा पादो 21 / समारम्भं च जोतिणो, जोती अग्गी तस्स जं समारंभणं एतदणाचिण्णं 22 ॥ 4 ॥ 21. सेज्जातरपिंडं च 23 आसंदी 24 पलियंकये 25 / गिहतरणिसेज्जा य 26 गायस्सुव्वट्टणाणि य 27 ॥ 5 ॥ 21. सेजातरपिंडं ca0 सिलोगो । सेजा वसती, स पुण सेज्जादाणेण संसारं तरति सेज्जातरो, तस्स ! */ भिक्खा सेज्जातरपिंडो, 23 / आसंदी पलियंकये, आसंदी उपविसणं 24, पलियंको सयणिजं 25 ॥ 10 पाढविसेसो-"सेज्जातरपिंडं च आसण्णं प्रिव्जे|" एतम्मि पाढे सेज्जातरपिंड इति भणिते किं पुणो । भण्णति "आसण्णं परिवजए"1 विसेसो दरिसिजति-जाणि वि तदासण्णाणि सेज्जातरतुल्लाणि ताणि सत्त वजेतव्वाणि । गिहंतरणिसेज्जा य, गिहंतरं पडिस्सयातो बाहिं जं गिहं, गेण्हतीति गिहं, गिहं अंतरं च 1"तथा 'छत्रस्य च' लोकप्रसिद्धस्य धारणमात्मानं परं वा प्रति अनर्थायेति, आगाढग्लानाद्यालम्बनं मुक्त्वाऽनाच्रित्म्। प्राकृतशैल्या चात्रानुखारलोपोऽकार-नकारलोपौ च द्रष्टव्यो, tthaashrutipraamaannyaaditi|" इति हारि0वृत्ती पत्र 117 ॥ 2"सीसो आह-पाहणा। गहणेण चेव नजइ-जातो पाहणाओ ताओ पाएमु भवंति, ण पुण ताओ गलए आबसंति, ता किमत्थं पायग्गहर्ण ? ति । आयरिओ भणइ पायग्गहणेण अकल्लसरीरस्स गहणं कयं भवै, दुब्बलपाओ चक्खुदुबलो वा उवाहणाओ आविधेजा, ण दोसो भवै त्ति। किंच पादग्गहणेणं । एतं दंसेति-परिग्गहियव्वा उवाहणाओ असमत्थेण, पओयणे उप्पण्णे पाएसु कायब्वा, ण उग सेसकालं" इति वृद्धविवरणे ॥ 3 आसपणं परिवजए अचूपा0 वृद्ध्पा0॥ da.kA016] Jain Education Interational
Page #127
--------------------------------------------------------------------------
________________ 23. मूलए सिंगबेरे ya0 सिलोगो । मूलकं सारुजाति 32 / सिंगबेरं अलग 33 / उच्छुखंड दोसु पोरेसु धरमाणेसु अणिव्वुडं । [अणिव्वुडं ति] मूलगादीहिं तिहिं वि संबज्झति, तं पुण जीवाविप्पजलं, * निव्वुडो सांतो मतो 34 / तहा कंदे मूले य सचित्ते फले बीए य आमए, कंदा चमकादतो 35 मूला मिसादतो 36, फला अंबादतो 37, बीता धण्णविसेसो 38, आमगं अपरिणतं । पढमसिलोगसंबंधो तहेव ॥ 5 ॥ 7 ॥ इदमवि अणाइण्णं 24. सोवच्चले 39 सिंधवे लोणे 40 रूमालोणे य आमए 41 / ___ सामुद्दे 42 पंसुखारे य 43 कालालोणे य आमए 44 ॥ 8 ॥ 24. सोवच्चले0 सिलोगो। सोवच्चलं उत्तरावहे पव्वतस्स लवणखाणीसु संभवति 39 / सेंधवं। सेंधवलोणपन्वते संभवति 40 / रूमालोणं रूमाए भवति 41 / सांभरिलोणं सामुदं, समुद्दपाणीयं 10 रिणे केदारादिकतमावतॄतं लवणं भवति 42 / पंसुखारो ऊसो कड्डिजंतो अहुप्पं भवति 43 / कालालोणं । तस्सेव सेंधवपवतस्स अंतरंतरेसु [कालालोण खाणीसु संभवति 44 / आमगं सचित्तं एतदपि के अन्नाइन्न्न्न्ण्॥8॥ तहा 25. धूवणे त्ति 45 वमणे य 46 वत्थीकम्म 47 विरेयणे 48 / ___ अंजणे 49 दंतवणे य 50 गाताभंग 51 विभूसणे 52 ॥ 9 ॥ 25. धूषणे त्ति va0 सिलोगो । धूमं पिबति 'मा सिररोगातिणो भविस्संति' आरोगपडिकम्मं, अहवा 15 1 रोमालोणे खं 1-2-3-4 जे. shu0॥ 2"सोवचलं नाम सेंधवलोणपब्वयस्स अंतरंतरेसु लवणखाणीमो भवति " इति वृद्ध्विव्र्न्ने॥ 3धूमणे अचूपा0 ॥ 4"धूपनमिति आत्म-वस्त्रादेरनाचरितम् । 'प्राकृतशैल्या अनागतव्याधिनिवृत्तये धूमपानम्' इत्यन्ये । " इति हारि* वृत्तो।
Page #128
--------------------------------------------------------------------------
________________ मिजुचिचुण्णिजयं दसका लियसुत्तं ॥ 61 ॥ गिहंतरं, गिहंतरणिसेज्जा जं उवविट्ठो अच्छति, चसद्देण वाडग - साहिणिवेसणादीसु 26 / गातं सरीरं तस्स उणं अभंगणुव्वलणाईणि, एतं पि तेसिं अणाइण्णं 27 ॥ 5 ॥ च अणातिण्णं22. गिहिणो वेतावडियं 28 जा य आजीविवित्तिया 29 ॥ तत्तानिव्वुर्डेभोती त 30 औउरे सरणाणि य 31 ॥ 6 ॥ 22. गिहिणो वेतावडियं * सिलोगो । गिहीणं वेयावडितं जं तेर्सि उवकारे वट्टति 28 | आजीविवित्तिया पंचविहा- " जाती कुल गण कम्मे सिप्पे आजीवणा उ पंचविहा । " जहा पिंडनिजुत्तीए [ gA0 437 पत्र 128 ] 29 / तत्तानिव्वुडभोती त जाव णातीवागणिपरिणतं तं तत्तापरिणिव्वुडं । अहवा तत्तं पाणितं पुणो सीतलीभूतं आउक्कायपरिणामं जाति तं अपरिणयं अणिव्वुडं, 'गिम्हे अहोरत्तेणं सच्चित्तीभवति, हेमंत - वासासु पुव्वण्हे कतं अवरण्हे । अहवा तत्तमवि तिन्नि वारे अणुव्वत्तं अणिव्वुडं, तं जो अपरिणतं भुंजति सो तत्ताणिव्वुडभोती 30 / आउरे सरणाणि य, छुहादीहिं परीसहेहिं आउरेणं सीतोदकादिपुव्वमुत्तसरणं, सत्तूर्हि वा अभिभूतस्स सरणं भवति वारेति तोवासं वा देति तत्थ अधिकरणदोसा, पदोसं वा ते सत्तू जाएजा । / अहवा सरणं आरोग्गसाला, तत्थ पवेसो गिलाणस्स, एतमणाइण्णं 31 ॥ 6 ॥ इदं च 23. मूलए 32 सिंगबेरे य 33 उच्छुखंडे अणिव्वुडे 34 / कंदे 35 मूले य 36 सच्चित्ते फले 37 बीए य आमए 38 ॥ 7 ॥ 1 जा या A' खं 4 ॥ 2 जीववित्तिया खं 1-2-3-4 हाटी0 वृद्ध0 / 'जीववत्तिया zu0 je0 ॥ 3 ततानि खं 2-4 zu0 ॥ 4देग्डभोइतं खं 1-2-4 je0 zu0 वृद्ध0 हाटी0 ॥ 5 आउरस्सरणा' खं 2-3-4 je0 zu0 हाटी0 ॥ 6" तं च गिम्हे रत्तिं पज्जुसियं सचित्तीभवै । हेमंत वासासु पुव्वण्हे कथं अवरण्डे सचितीभवै । " इति वृद्ध विवरणे ॥ 7 अवकाशम् ॥ तैयं खुड्डिया - 15 यारकहज्झयणं ॥ 61 ॥
Page #129
--------------------------------------------------------------------------
________________ भुंजंति 17 / णालिया जूयविसेसो, जत्थ 'मा इच्छितं पाडेहिति' ति णालियाए पासका दिजंति 18 / छत्तं आतववारणं तस्स धारणमकारणे ण कप्पति धारणहाए 19 / इदमवि अणातिण्णं-तेगिच्छं पाधणा[पाए. तेगिच्छं रोगपडिकम्मं 20 / उवाहणा पादत्राणं पाए । एतं किं भण्णति ? सामण्णे विसेसं ण (1 विसेसणं) जुत्तं. निस्सामण्णं पाद एव उवाहणा भवति ण हत्थादौ, भण्णति-पद्यते येन गम्यते यदुक्तं नीरोगस्स पनीरोगो वा पादो 21 / समारम्भं च जोतिणो, जोती अग्गी तस्स जं समारंभणं एतदणाचिण्णं 22 ॥ 4 ॥ 21. सेज्जातरपिंडं च 23 आसंदी 24 पलियंकये 25 / गिहतरणिसेज्जा य 26 गायस्सुव्वट्टणाणि य 27 ॥ 5 ॥ 21. सेन्जातरपिंडं ca0 सिलोगो । सेजा वसती, स पुण सेज्जादाणेण संसारं तरति सेज्जातरो, तस्स । * भिक्खा सेज्जातरपिंडो, 23 / आसंदी पलियंकये, आसंदी उपविसणं 24, पलियंको सयणिजं 25 / 10 पाढविसेसो-"सेजातरपिंडं च आसपणं प्रिव्जे|" एतम्मि पाढे सेजातरपिंड इति भणिते किं पुणो । भण्णति "आसण्णं परिवज्जए"1 विसेसो दरिसिजति-जाणि वि तदासण्णाणि सेजातरतुल्लाणि ताणि सत्त वजेतव्वाणि । गिहंतरणिसेज्जा य, गिहंतरं पडिस्सयातो बाहिं जं गिहं, गेण्हतीति गिहं, गिहं अंतरं च 1"तथा 'छत्रस्य च' लोकप्रसिद्धस्य धारणमात्मानं परं वा प्रति अनर्थायेति, आगाढग्लानाद्यालम्बनं मुक्त्वाऽनाच्रित्म्। प्राकृतशैल्या चात्रानुवारलोपोऽकार-नकारलोपौ च द्रष्टव्यो, tthaashrutipraamaannyaaditi|" इति हारि0 वृत्ती पत्र 117 ॥ 2"सीसो आह-पाहणागहणेण चेव नजइ-जातो पाहणाओ ताओ पाएसु भवंति, ण पुण ताओ गलए आबझंति, ता किमत्थं पायग्गहणं ! ति । आयरिओ भणइपायग्गहणेण अकल्लसरीरस्स गहणं कयं भवै, दुब्बलपाओ चक्खुदुब्धलो वा उपाहणाओ आविधेजा, ण दोसो भवै त्ति। किंच पादग्गहणेणं एतं दंसेति-परिग्गहियव्वा उवाहणाओ असमत्थेण, पओयणे उप्पण्णे पाएसु कायवा, ण उग सेसकालं" इति वृद्धविवरणे ॥ 3 आसणं परिवजए अचूपा. वृद्धपा0 ॥ दका016 Jain Education international
Page #130
--------------------------------------------------------------------------
________________ || गेण्हणादतो उड्डाहो य, छत्ते उड्डाहो गव्वो य, तेगिच्छे सुत्त-उत्थपलिमंथो, उवाहणाहिं गव्वादि, जोतिसमारंभे ॥ कायवहो, सेज्जातरपिंडे एसणादोसा, आसंदी पलियंकेसु सुसिरदोसा, गिहतरणिसेज्जाए अगुत्ती बंभचेरस्स संकादतोय, [गाउव्वट्टणाए गायविभूसा,] गिहिणो वेतावडिए अहिकरणं, आजीववित्ती अणिस्संगता, तत्तानिव्वुडभोइयत्ते सत्तवहो, आउरसरणे उप्पव्वावणादि, मूलादिग्गहणे वणस्सतिघातो, सोवच्चलादीणं पुढविकायवहो, धूवणादि विभूसा। एते 5 दोसा इति सबमेतमणातिण्णं णिग्गंथाण महेसिणं ति । संजमम्मि उ जुत्ताणं संजमो सत्तरसविहो, / तसद्दो हेतौ, जम्हा सव्वमेतमणातिण्णं अतो संजमे जुत्ताणं लहुभूतविधारिणं लहु जंण गुरु, स पुण वायुः, लहुभूतो लहुसरिसो विहारो जेसिं ते लहुभूतविहारिणो ॥ 10 ॥ तहा अपडिबद्धगामिणो ते जहुद्दिट्ठस्स दोसगणस्स अणायरणेण 27. पंचासवपरिण्णाता तिगुत्ता छसु संजता । पंचनिग्गहणा वीरा निग्गंथा उजुदंसिणो ॥ 11 ॥ 27. पंचासवपरि0 सिलोगो । पंच आसवा पाणातिवातादीणि पंच आसवदाराणि, परिण्णा दुविहा। जाणणापरिण्णा पच्चक्खाणपरिण्णा य, जे जाणणापरिण्णाए जाणिऊण पञ्चक्खाणपरिणाए ठिता ते पंचासवपरिण्णाता । ते एव तिगुत्ता मण-वयण कायजोगनिग्गहपरा । छसु संजता छसु पुढविकायादिसु त्रिकरणएकभावेण जता संजता । पंचनिग्गहणापंच सोतादीणि इंदियाणि णिगिण्हंतीति । वीरा सूरा विक्रान्ताः । निग्गंथा इति जं पढमसिलोगभणितं तस्स निगमणमिदं, जम्हा तेसिं एवमणेगमणातिण्णं तिगुत्ता छसु संजता पंचणिग्गहणा । 15 वीरा य अतो ते निग्गंथा । अत एव य उजुदंसिणो, उज्जु संजमो समया वा, उज्जू राग-दोसपक्षविरहिता ॥ अविग्गहगती वा, उज्जू मोक्खमग्गो, तं पसंतीति उजुदंसिणो, एवं च ते भगवंतो गच्छविरहिता उज्जुदंसिणो ॥ 11 ॥ 1 धीरा खं 1-2-3-4 je0 zu0 वृद्ध0 हाटी0 ॥ 2 उज्जुदं खं 3 je0 zu0 वृद्ध0 ॥ ISRO
Page #131
--------------------------------------------------------------------------
________________ || विक्किण्णमोहा । मोहो मोहणीयमण्णाणं वा । जिताणि सोतादीणि इंदियाणि जेहिं ते जितिंदिता । सव-11 दुक्खपहीणट्ठा सारीर-माणसाणि अणेगागाराणि सव्वदुक्खाणि, सव्वदुक्खाणं पहीणो अट्ठो जेसिं ते सबद क्खपहीणट्ठा । सव्वदुक्खाणं अट्ठो अट्ठविधं कम्म, अट्ठसद्दो कारणाभिधाती, जहा-किमत्थं जाति ? काकारणं पुच्छति । "ते वदंति सिवं गति" ते इति सव्वनामेण पत्थुतं संबज्झति, जेसिं तं अणेगमणाइण्णं जे पंचासवपरिण्णाता तिगुत्ता परीसहरिवूदंता ते वदंति व्रजन्ति यान्ति शांतिं शिवं सुखमेव तं सुखं गतिं, तं 5 | पुण जेव्वाणं । केसिंचि "सिवं गतिं vadaMtI"ti एतेण फलोवदरिसणोवसंहारेण परिसमत्तमिममज्झतणं, इति बेमि ति सद्दो जं पुव्वभणितं तेसिं वृत्तिगतमिदमुक्त्तिणं सिलोकदुयं । केसिंचि सूत्रम् , जेसिं सूत्रं ते पढंति. सवदुक्खपहीणट्ठा पक्कमंति महेसिणो, पक्कमति साधु कमंति महेसिणो महारिसतो ॥ 13 ॥ 30. दुक्करातिं करता णं दुस्सहाई सहेत्तु य । ___ केइत्थ देवलोएसु केइ सिझंति णीरता ॥ 14 ॥ 30. दुक्कराति करेन्ता NaM0 / दुक्खं कजति दुक्कराणि ताई करेंता, "आतावयंति गिम्हासु" ॥ [सूत्रगा0 28 ] एवमादीणि दुस्सहादीणि [सहेत्तु य ], केइत्थ देवलोएसु सोहम्मादिसु, केति पुण केवल॥ नाणमुवैलभित सिझंति णीरता ॥ 14 ॥ जे देवलोगेसु तेसिं किं तदेव फलं सामण्णस्स ? न इत्युच्यते । कथं तर्हि ? कदाति अणंतरे उक्कोसेण 25 सत्त-'भवग्गहणेसु सुकुलपञ्चायाता बोधिमुवलभित्ता सेसाणि 1 इतिसहो बेमित्ति जं मूलादर्शे ॥ 2 करेता खं 2-3-4 zu0 हाटी वृद्ध0 ॥ 3 केएत्थ खं 1-2 shu0॥4 उपलभ्य ॥
Page #132
--------------------------------------------------------------------------
________________ णिज तैयं तिचु खुड्डियायारकहज्झयण जम्हा जम्मि काले जं दुक्खमभिभवति तमभिभवमाणा ____28. आतावयंति गिम्हासु हेमंतेसु अवाउडा । णिजुयं दसका वासासु पडिसंलीणा संजता सुसमाहिता ॥ 12 ॥ लियसुत्तं 28. आतावयंति गिम्हासु0 सिलोगो । गिम्हासु थाण-मोण-वीरासणादि अणेगविधं तवं करेंति, * विसेसेणं तु सूराभिमुहा एगपादहिता उद्धभूता आतावेंति । हेमंते अग्गि-णिवातसरणविरहिता तहा तवो चीरियसंपण्णा ॥ 63 ॥ | अवंगुता पडिमं ठायंति । सदा इंदिय-नोइंदियपडिसमल्लीणा विसेसेण सिणेहसंघट्टपरिहरणत्थं णिवातलतणगता * वासासु पडिसंलीणा ण गामाणुगामं दूतिजंति । अतो जता एकीभावेण संजता सुसमाहिता नाण-दंसण25 चरित्तेसु सुदु आहिता सुसमाहिता ॥ 12 ॥ 29. परीसहरिदंता धुतमोहा जितिंदिता । सव्वदुक्खपहीणट्ठा पैंकमंति महेसिणो ॥ 13 ॥ 29. [परीसहरिवूदंता. सिलोगो]| जम्हा उद्देसितादिभत्त-पाणपरिहरणेण आतावणाहि त छुहा* पिवासुण्ह-सीतसहा अतो ते पैरीसहरितुणो दंता । केई भणंति "परीसहा एव रितुणो" / तहेव धुतमोहा 1गिम्हेसु खं 1-2-3-4 je0 zu0 वृद्ध0 हाटी0 ॥ 2 निवातलयनगताः ॥ 3 रिऊ खं 1-2-3-4 je0 shu0|| 4 ते वदंति सिवं गतिं ॥ 13 ॥ ति बेमि इति आचार्यान्तरमतेन पाठभेदोऽत्रैवाध्ययनपरिसमाप्तिश्च सूचिता श्रीअगस्त्यसिंहपादैरित्याचार्यान्तरमतेनाप्रेतनं दुक्करातिं करेंता paM0 इति खवेत्तु पुव्वकम्माणिक इति च सूत्रगाथायुगलं प्राचीनवृत्तिमध्यगतं बोद्धव्यम् । निर्दिष्टं चैतदगस्त्यपादैरिति ॥ 5परीषहाणां रिपव इत्यर्थः । ॥ 63 ॥
Page #133
--------------------------------------------------------------------------
________________ गण्हणादतो उड्डाहो य, छत्ते उड्डाहो गव्वो य, तेगिच्छे सुत्त-'त्थपलिमंथो, उवाहणाहिं गव्वादि, जोतिसमारंमे कायवहो. सेजातरपिंडे एसणादोसा, आसंदी-पलियंकेसु सुसिरदोसा, गिहतरणिसेज्जाए अगुत्ती बंभचेरस्स संकादतोय. [गाउव्वट्टणाए गायविभूसा,] गिहिणो वेतावडिए अहिकरणं, आजीववित्ती अणिस्संगता, तत्तानिव्वुडभोइयत्ते सत्तवहो, आउरसरणे उप्पव्वावणादि, मूलादिग्गहणे वणस्सतिघातो, सोवच्चलादीणं पुढविकायवहो, धूवणादि विभूसा । एते दोसा इति सबमेतमणातिण्णं णिग्गंथाण महेसिणं ति । संजमम्मि उ जुत्ताणं संजमो सत्तरसविहो, तसहो हेतौ. जम्हा सव्वमेतमणातिणं अतो संजमे जुत्ताणं लहुभूतविधारिणं लहु जंण गुरु, स पुण वायुः, लहुभूतो लहुसरिसो विहारो जेसिं ते लहुभूतविहारिणो ॥ 10 ॥ तहा अपडिबद्धगामिणो ते जहुद्दिट्ठस्स दोसगणस्स अणायरणेण - 27. पंचासवपरिण्णाता तिगुत्ता छसु संजता । ____पंचनिग्गहणा वीरा निगंथा उजुदंसिणो ॥ 11 ॥ 27. पंचासवपरि0 सिलोगो । पंच आसवा पाणातिवातादीणि पंच आसवदाराणि, परिण्णा दुविहाजाणणापरिण्णा पञ्चक्खाणपरिण्णा य, जे जाणणापरिण्णाए जाणिऊण पच्चक्खाणपरिणाए ठिता ते प्ण्चास्व्प्रिप्न्नाता। ते एव तिगुत्ता मण-वयण-कायजोगनिग्गहपरा । छसु संजता छसु पुढविकायादिसु त्रिकरणएकभावेण जता संजता । पंचनिग्गहणा पंच सोतादीणि इंदियाणि णिगिण्हतीति । वीरा सूरा विक्रान्ताः। निग्गंथा इति जं पढमसिलोगभणितं तस्स निगमणमिदं, जम्हा तेसिं एवमणेगमणातिण्णं तिगुत्ता छसु संजता पंचणिग्गहणा । य अतो ते निग्गंथा । अत एव य उजुदंसिणो, उजु संजमो समया वा, उजू राग-दोसपक्खविरहिता । अविग्गहगती वा, उज्जू मोक्खमग्गो, तं पस्संतीति उज्जुदंसिणो, एवं च ते भगवंतो गच्छविरहिता उज्जुद्ण्सिन्नो॥11॥ 1 धीरा खं 1-2-3-4 je0 zu0 वृद्ध0 हाटी0 ॥ 2 उज्जुदं खं 3 je0 zu0 वृद्ध0 ॥ पंचानच आसवा पाणा पञ्चक्खाणपरिणामायादिसु त्रिकरणएक Jain Education international
Page #134
--------------------------------------------------------------------------
________________ [चउत्थं छज्जीवणियज्झयणं] धम्मे धितिमता जीवा [i]परिण्णाणमायारसारक्खणत्थमवस्सकरणीतमिति धम्मपण्णत्तीअज्झयणं यायारकहाणंतरं भण्णति । छज्जीवणिया चउत्थमज्झयणं । तस्स इमे अत्याधिकारा जीवा 1 जीवाहिगमो 2 चरित्तधम्मो 3 तहेव जयणा य 4 / उवएसो 5 धम्मफलं 6 छज्जीवणियाए अहिगारा ॥ 1 ॥ 115 ॥ जीवा-जीवाहिगमो0 गाहा । पढमो जीवाहिगमो, अहिगमो परिण्णाणं 1 ततो अजीवाधिगमो 2 चरित्तधम्मो 3 जयणा 4 उवएसो 5 धम्मफलं 6 ॥ 1 ॥ 115 ॥ तस्स चत्तारि अणिओगद्दारा जहा आवस्सए । नामनिप्फण्णो भण्णति छजीवणियाए खलु णिक्खेवो होइ नाम्न्निप्फ्न्न्न्नो। एएसिं तिहं पिउ पत्तेय परूवणं वोच्छं ॥ 2 ॥ 116 ॥ दारगाहा ॥ छज्जीवणियाए खल0 गाहा । छज्जीवणियाए छ ति पदं जीव त्ति पदं निकाय इति पदं । तत्थ पढमं । छ ति निक्खिवितव्वा । एक्ककस्स अभाव छण्ह वि अभावो, तम्हा एक्ककं निक्खिविस्सामि ॥ 2 ॥ 116 ॥ एक्कको सत्तविहो णामं 1 ठवणा 2 दविए 3 माउगपय 4 संगहेक्कए चेव 5 / पज्जव 6 भावे य 7तहा सत्तेए एकगा होंति ॥ 3 ॥ 117 ॥ दका017
Page #135
--------------------------------------------------------------------------
________________ णामं 1 ठवणाजीवो 2 दवजीवो य 3 भावजीवो य 4 / ओह 1 भवग्गहणम्मि य 2 तब्भवजीवे य 3 भावम्मि ॥ 7 ॥ 121 ॥ णामं ठेवणा0 अद्धगाहा । णाम-ठवणातो गतातो 1 - 2 / दव्वजीवो जं अजीवदव्वं जीवदव्वत्तेण परिणमिस्सति त्ति ओरालितातिसरीरपरिणामजोग्गं । तं कहं ? जीवो सरीरं च ण एगंतेण अत्यंतरं, जति अत्यंतरमेव सरीरभावभेदेसु ण सुह- दुक्खाणुभवणं होज्जा 3 / भावजीवो जीवदव्वं पज्जवसहभूतं । अहवा भावजीवो तिविहोओह भवग्गहणम्मि ya0 गाहापच्छद्धं ॥ 7 ॥ 121 ॥ ओहजीवो संते आउकम्मे धरती तस्सेव जीवती उदए । तस्सेव निज्जराए मओ ति सिद्धो नयमएणं 1 ॥ 8 ॥ 122 ॥ संते आउयकम्मे0 गाहा । संते [ आउयकम्मे ] आउयकम्मदव्वे विज्जमाणे, जाव ते आउपोग्गला सव्वहा न परिक्खीणा ताव कम्मसंताणाधिद्वितो धरति, ण उ छिज्जति । तस्सेव आउयकम्मस्स जदा उदतो तदा जीवति त्ति भण्णति । तस्स निस्सेसक्खए सिद्धो भवति । जदा य सिद्धत्तणं पत्तो तदा सव्वणताण ओहजीवितं पहुच म्तो। एतेण कारणेणं सव्वजीवा आउसद्दव्वताए जीवंति एतं ओहजीवितं 1 ॥ 8 ॥ 122 ॥ भवजीवितं तब्भवजीवितं च एक्काए गाहाए भण्णति जेण य धरति भवगतो जीवो जेण य भवाउ संकमई । जाणाहि तं भवाउं चउविहं 2 तब्भवे दुविहं 3 / 1 ॥ 9 ॥ 123 // जेण य धरति भवगतो जीवो0 गाहा । जस्स उदएण णरगादिभवग्गहणेसु जीवति जस्स य उदएण 1 आहे 1 भवगह खं0 vI0 pu0 ॥ 2 जीवए खं0 ॥ 3 आयुः सद्दव्यतया ॥
Page #136
--------------------------------------------------------------------------
________________ णिजुः चउत्थं छज्जी णिय चिचुणिजुयं दसकालियसुत्तं का ज्झयणं ॥ 65 ॥ णामं 1 ठवणा 2 दविए 3 खेत्ते 4 काले 5 तहेव भावे य 6 / एसो उ छक्कगस्सा णिक्खेवो छविहो होइ ॥ 4 ॥ 118 ॥ णाम ठवणा0 गाहा जहा दुमपुप्फिताए [ni0 gA0 :] / इह संगहेक्कएण अधिकारो ॥ 3 ॥ 117 ॥ छसु परूवितेसु द्वयादि तदंतग्गता परूविया एवेति छक्कको भण्णति-[णामं ठवणा0 गाहा|] तस्स । छव्विहो निक्खेवो । तं जहा-णामछक्ककं ठवण0 दव्व0 खेत्त0 काल0 भावछक्ककं । णाम-उवणातो गतातो 1-2 / दव्वछक्ककं तिविहं-सचित्तं अचित्तं मीसगं । सच्चित्तं जहा छ म्मणूसा, अचित्तं काहावणा छ, मीसं छ मणूसा सालंकारा 3 / खेत्ते छ आगासपदेसा 4 / काले छ स्समाओ उदुणो वा समया वा 5 / भावे ओदयितोवसमित-खतितखयोवसमिय-परिणामिय-सण्णिवातियभावा छ 6 / इह पुण सच्चित्तदव्वछक्कएण अधिकारो॥4॥118॥ अड्डणा जीव इति पदं, तस्स दारा इमाहिं दोहिं गाहाहिं भणिता जीवस्स उ निक्खेवो 1 परूवणा 2 लक्खणं च 3 अस्थित्तं 4 / अन्ना 5 'मुत्तत्तं 6 णिच्च 7 कारगो 8 देहवावित्तं 9 ॥ 5 ॥ 119 ॥ गुणि 10 उद्दगतित्ते या 11 निम्मय 12 साफल्लता ya13 परिमाणे 14 / जीवस्स तिविहकालम्मि परिक्खा होइ कोयत्वा ॥ 6 ॥ 120 ॥ जीवस्स उ निक्खेवो0 गाहा ॥ 5 ॥ 119 ॥ गुणि उड्डगतित्ते0 गाहा ॥ 6 ॥ 120 ॥ पढमं दारं जीवस्स निक्खेवो। सो इमो ॥ 65 ॥ 1देग्गस्स उणि vI0 ॥ 2 कार्स्साप्न्नाः॥ 3णायव्वा vI0 ॥
Page #137
--------------------------------------------------------------------------
________________ [चउत्थं छज्जीवणियज्झयणं] धम्मे धितिमता जीवा [i]परिणाणमायारसारक्खणत्थमवस्सकरणीतमिति धम्मपण्णत्तीअज्झयणं खुड्डियायारकहाणंतरं भण्णति । छज्जीवणिया चउत्थमज्झयणं । तस्स इमे अत्याधिकारा जीवा 1 जीवाहिगमो 2 चरित्तधम्मो 3 तहेव जयणा y4| उवएसो 5 धम्मफलं 6 छज्जीवणियाए अहिगारा ॥ 1 ॥ 115 ॥ जीवा-जीवाहिगमो0 गाहा । पढमो जीवाहिगमो, अहिगमो परिण्णाणं 1 ततो अजीवाधिगमो 2 चरित्तधम्मो 3 जयणा 4 उवएसो 5 धम्मफलं 6 ॥ 1 ॥ 115 ॥ तस्स चत्तारि अणिओगद्दारा जहा आवस्सए । नामनिप्फण्णो भण्णति छज्जीवणियाए खलु णिक्खेवो होइ नाम्न्निप्फ्न्न्न्नो। एएसिं तिहं पिउ पत्तेय परूवणं वोच्छं ॥ 2 ॥ 116 ॥ दारगाहा । / छज्जीवणियाए खलु0 गाहा । छज्जीवणियाए छ त्ति पदं जीव त्ति पदं निकाय इति पदं । तत्थ पढमं छ ति निक्खिवितव्वा । एक्ककस्स अभावे छह वि अभावो, तम्हा एक्ककं निक्खिविस्सामि ॥ 2 ॥ 116 ॥ एक्कको सत्तविहो णामं 1 ठवणा 2 दविए 3 माउगपय 4 संगहेक्कए चेव 5 / पजव 6 भावे य 7 तहा सत्तेए एकगा होंति ॥ 3 ॥ 117 ॥ da0kA017
Page #138
--------------------------------------------------------------------------
________________ परिभोगे त्ति दारं-अस्थि जीवो, परिभोगादिति हेतुः, 'दिलुतो-ओदेणवट्टिततं ण य अप्पाणमुपभुजति भुजती य, तत्थ अवस्समत्थंतरभूतेण भोत्तारेण भवितव्वं, सो य जीवो 2 / जोगे त्ति दारं-मण-वयण-कायजोगेहिं जीव एव जुज्जति 3 / उवओग इति दारं-सो य संवित्त(1 त्ति)रूवो, संवेयणेण जीव एव उवजुजति 4 / कसाया इति दारं-अस्थि जीवो कसायाणुमितो, कसाया कोधादतो, जो कोधादीहिं संजुज्जति सो जीवो॥ * वैधम्मेण घडो निदरिसणं, ण कदाचि घडो कोधादीहिं संजुज्जति, अतो कोहसहभावादत्थि जीवो 5 / लेसेति दारं-अंतग्गतो परिणामविसेसो लेस्सा । जहा सतिघातित्तणेण कोति अप्पाणं निंदतो घातेति, कोति कारणतो, कोति हरिसितो, एतं पि जीवस्स, न कुंभस्स 6 / आणापाणु ति दारं-णासिकागतस्स वातस्स अंतो अणुप्पवेसणमाणू, पाहिं निच्छुभणं, ANA10॥ पाणू एतं जीवे, ण घडादाविति जीवलक्खणं 7 / / इंदिये त्ति दारं-इंदिएण सूर्तिजति जो अत्थो सो अस्थि, सो य जीवो। उक्तं च-"इन्द्रियमिन्द्रलिङ्गम्" | ] एवमादि । तेण इन्द्रो जीवो, तस्स जं उवलिंगणं तं पुण सोतादि । / चोदको भणति-आदाणमेव अत्थो ? आयरिया भणंति-तत्थ दल्विंदियगहणमिह भाविंदियस्स, अहवा तत्थ गेण्हितव्वं इह गाहगं 8 / कम्मबंधोदयणिज्जरासमाणं दारं-जस्स एताणि स जीवो। आहारक्रिया णिदरिसिजति-जहा आहारो का 1 "एत्थ दिट्ठतो उदएण (? ओदण) वट्टियज-जहा उदएण (? ओदण) वट्टियाओ भोत्ता अण्णो अत्यंतरभूओ, एवं सरीराओ अत्यंतरभूतेण अण्योण भोत्तारेण भवितव्वं, सो य जीवो|" इति वृद्धविवरणे ॥ 2 ओदनवर्तिका ॥ 3 सूच्यते ॥ ..
Page #139
--------------------------------------------------------------------------
________________ of Niju- त्तिचुणिजुयं दसकालियसुत्तं णिय ॥ 67 ॥ आहारितो सरीरेण संबंधं जाति, तेत्ति-'बलादीहि उदिजति, कालंतरेण निजिण्णो भवति; एवं जीवो सकसातो चउत्थं कम्मं बंधति, तस्सेव य वेदणोदयमणुभवति, तदाणंतरं च निजरेति 9 ॥ 11 ॥ 125 // छज्जीवबितियगाहाए अत्थो । तत्थ पढमं चित्तं ति दारं-चित्तमवि जीवलक्षणं । चित्तमतीता-'णागतविसयं 10 / ज्झयणं चेदणा वट्टमाणा, देवदत्त इति मणिते जं देवदत्तस्स अहमिति मती संजायति 11 / पुवदिट्ठमत्थमाहितसंस्कारादि एमा सण्णा, आहारादिसण्णा वा 12 / विविहेहिं ऊभा-'वोहादीहिं जेण उवलभति तं विण्णाणं 13 / अतीतगंथधरणं धारणा 14 समतीते सत्थत्थभावभासणं बुद्धी 15 / खाणु-पुरिससन्देहे उभयलक्खणाणुचिंतणमीहा 16 तदेकतरपरिच्छेदो मती 17 / एगवत्थुगयमणेगइत्थसंभावणं वितका 18 / एताणि जहुद्दिवाणि लक्खणाणि जम्मि एगम्मि अत्थे संभवंति सो जीव इति पदत्थो अत्थि ॥ 12 ॥ 126 ॥ अत्थि त्ति दारं जहा सिद्धं जीवस्स अत्थित्तं स्द्दादेवान्नुमीय्ते। णासतो भुवि भावस्स सद्दो भवति केवलो ॥ 13 ॥ 127 ॥ सिद्धं जीवस्स अत्थित्तं0 गाहापुव्वद्धं । जं जीवस्स अत्थित्तं तं जीवसद्दादेव सिज्झति । कहं ?/ असंते जीवदव्वे जीवसदो न होज्जा. पसिद्धो य जीवसद्दो लोगे, तम्हा अस्थि जीवदव्वं जस्स जीव इति निद्देसो । 30 ॥ 67 ॥ चोदेति-खरविसाण-कुम्मरोमादिसदा लोके पयुजंति, ण य ताणि अत्थि, अतो गुरू इमं गाहापच्छद्धमाह-णासतो। 1 तृप्ति-बलादिभिरुदीयते ॥ 2 ऊहा-'पोहादिभिः॥ 3 खमत्या शास्त्रार्थभावभाषणम् ॥ 4 अनेकार्थसम्भावनम् ॥ ook Jain Education Interational
Page #140
--------------------------------------------------------------------------
________________ || मुवि भावस्स सद्दो भवति केवलो ण किर सव्वहा असतो भावस्स लोके केवलो सद्दो पसिद्धो, उपपदसहितो ॥ पजुज्जति, खरविसाणसद्दादतो ण केवला उवलब्भंति, किं तर्हि ? खरसद्दो खरे वट्टति विसाणसद्दो गवादौ, तस्स । | गवि सण्णिहितस्स विसाणस्स खरपयत्थे समवातं पडिसेहेति, णत्थि खरविसाणं, एवं कुम्मरोमादि, जीवसद्दो पुण ॥णिरुपपदो पसिद्धो, तम्हा इच्छा-वितक्कादिलक्खणमत्थि जीवदव्वं ॥ 13 ॥ 127 ॥ सुण्णवादी भणति-जदि जीवसद्दो जीवास्थित्तं साहति एवं सुण्णसद्दो सुण्णतावादसाहओ भविस्सति । एत्थ उत्तरं-केणति दव्वेण विरहितं किंचि वत्थु सुण्णं भवति, देवदत्तविरहेणं घरं सुण्णं, उभयं च तदत्थि ॥ किंच मिच्छा भवेतु सवत्था जे केई पार्लोइया। कत्ता चेवोपभोत्ता य जदि जीवो ण विजई ॥ 14 ॥ 128 ॥ मिच्छा भवेतु सव्वत्था0 गाहा । जदि णत्थि जीवो तो दाणमज्झयणादीणं णत्थि फलं, ण विय सैंकड-दुक्कडाणं कारओ वेदओ वा ॥ 14 ॥ 128 ॥ इतो य अस्थि जीवो लोगसत्थाणि ......... .......................... / ........................... ................................................ // 15 // 129 // लोगसत्थाणि0 गाहा । लोके व्यासोक्तमिदम् "अच्छेद्योऽयं0" [ भगवद्गीता a0 2 zlo0 24 ] / वे पत्तेयजण्णफलाणि भणिताणि, ताणि सति अत्थित्ते भवंति । परसमए बुद्धस्स पंच जातकसताणि वण्णिजंति । कापिला भणंतिजं इंदिएहिं दीसति तं सव्वमचेतणं तहा ताइं । जो पेच्छति ण य दीसति भुंजति ण य भुजति अभोत्ता ॥ 1 ॥ 1खरपत्थए सम muulaadshaiN। खरपदार्थे समवायं प्रतिषेधति ॥ 2 भवेयुरित्यर्थः ॥ 3 दाणमज्झयणादीणं इत्यत्र मकारोऽलाक्षणिकः, दाना-'ध्ययनादीनामित्यर्थः ॥ 4 सुकर-दुक्कराणं मूलादर्श ॥ 5 नेयं नियुक्तिगाथोपलब्धा कस्मिंश्चिदपि नियुक्त्यादर्शे ॥
Page #141
--------------------------------------------------------------------------
________________ णिञ्जुचिचुण्णिजयं दसका लियसुतं ॥ 68 ॥ काणादा वि "पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि" [ वैशेषिकदर्शन a0 1 A0 1 sU0 5 ] / ते आत्मद्रव्यं तदर्थं च धर्मव्याख्यानमिच्छंति, अतो लोकसंपडिवत्तितो विज्जते अप्पा । ॥ 15 ॥ 129 // इतो य फरिसेण जहा वाऊ गेज्झती कायसंसितो । नाणादीहिं तहा जीवो गेज्झती कायलंसितो ॥ 16 ॥ 130 ॥ फरिसेण जहा bAU0 गाहा । जहा वाऊ पच्चक्खओ मंसचक्खुणा अणुवलन्भमाणो वि तेक्कपादीभि सूतिजति तहा जीवो पच्चक्खमणुवलब्भमाणो वि बुद्धि- सुह- दुक्खादीहिं सूतिज्जति 'अस्थि' त्ति । तहाउवओग-जोग-इच्छा-वितक्क-नाण-बल- चेट्ठितगुणेहिं । अणुमाणा णायव्वो पञ्चक्खमदीसमाणो वि ॥ 1 ॥ [ ] ॥ 16 // 130 // एत्थ चोदणा- अणुमाणतो गहणमिति भणितं तदपि पञ्चक्खपुव्वकमणुमाणं, ण य [अप्पा ]पच्चक्खमुवलद्धपुच्वो त्ति नाणुमाणगेज्झो, उत्तरं - अदिगुणं जीवं दुन्नेयं मंसचक्खुणा । सिद्धा पति सवणू नाणसिद्धा य साहुणो 4 ॥ 17 ॥ 131 // अणिदियगुणं0 गाहा । णातमिंदियपच्चक्खो अप्पा पतिष्णा, अरूवित्तं हेतुः, दिट्ठतो आकाशम्, जहा आकासमरूवी इंदियपच्चक्खं न भवति तहा । अरूविं जीवं सव्वण्णुणो सिद्धा नाणसिद्धा य साहुणो । पासंति, तम्हा अरूवित्तादाकास वदणिंदियगेज्झो 4 ॥ 17 ॥ 131 // 1 तत्कम्पादिभिः सूच्यते ॥ 2 पस्संति खं0 vI0 pu0 ॥ 3 न अयं इन्द्रियप्रत्यक्ष इत्यर्थः ॥ 4 अरूपित्वाद् आकाशवद् अनिन्द्रियमात्यः ॥ चउत्थं छजीव णिय ज्झयणं ॥ 68 ॥
Page #142
--------------------------------------------------------------------------
________________ अण्णत्ता-'रूवित्त-सासतत्ताणि तिण्णि वि दाराणि समतमेताहिं दारगाहाहिं भण्णंति कारणविभाग1 कारणविणास 2बंधस्स पच्चयाभावा । विरुद्धस्स य अत्थस्साऽपादुब्भावा 4'विणासा य 5 ॥ 18 ॥ 132 // निरामया-'ऽमयभावा 6 बालकयाणुसरणा 7 दुवट्ठाणा 8 ॥ सोताईहिं अगहणा9जाईसरणा 10 थणभिलासा 11 ॥ 19 ॥ 133 // सवण्णुवदिद्वत्ता 12 सकम्मफलभोयणा 13 अमुत्तत्ता 14 / जीवस्स सिद्धमेवं णिच्चत्तममुत्तमण्णत्तं 5 / 67 ॥ 20 ॥ 134 // कारणविभाग0 गाहा । निरामय0 गाहा। सवण्णुवदित्ता गाहा । णिच्चो जीवो, कारणविभागस्स अभावात् , [जहा आगासस्स,] वैधम्मेण दिटुंतो पडो, पडकारणाणि तंतुणो, ते पत्त-पोत्तादीण विभजंति, सति विभागे पैडा सूवो भवति; जति एवं जीवस्स तंतुसरिसाणि कारणाणि भवेज ततो तेसि विभागे विणसेज, तदभावे णिचो, जम्हा णिचो अतो अरूवी सरीरातो य अण्णो 1 / विणासकारणाभावो त्ति दारं-णिचो जीवो, जम्हा तस्स विणासकारणस्स अभावो, दिलुतो घडो, जहा घडस्स मोग्गराभिघातादीणि विणासकारणाणि भवंति ण तहा जीवस्स विणासकारणमत्थि, तम्हा विणास। कारणाभावा णिचो जीवो । एवं च अरूवी सरीरातो य अण्णो 2 / / बंधपञ्चयाभावो त्ति दारं-णिचो जीवो, खणविणासे बंधाभावदोसापत्तेः, दिलुतो घडो, जहा अविणट्ठो 1 समकं युगपदित्यर्थः ॥ 2 सोयाईहि वी । सुत्ताईहि पु. sA0 ॥ 3 पटात् सूत्रं भवति ॥ 0kA018
Page #143
--------------------------------------------------------------------------
________________ उद्वाणं ति दारं- णिच्चो जीवो, अण्णम्मि काले उवट्ठाणेण सूतिज्जति, इह भवे करिसकादी करिसणकाले । कतस्स कम्मस्स उत्तरकालमुवट्ठाणं दिट्ठे, तहेव पुव्वसुकतकारिणो विपुलभोगसमाउत्ता दीसंति, केति पुण दुक्कयका|रिणो दीणा - ष्णाह - विकला दीसंति, तम्हा सुभा -'सुभकम्मोवत्थाणसूतितो णिच्चो जीवो, अत एव अरूवी. सरीरातो य अण्णो 8 / सोतादिअग्गहणं ति दारं- णिच्चो जीवो, सोतादिअग्गहणेण कारणेणं, दिवंतो आगासं, जहा आकासम। मुत्तं इंदिएहिं अणुवलब्भमाणं निच्चं, एवं जीवो वि सोतादीहिं ण घेप्पति तम्हा निच्चो, अत एव अरूवी सरीरातो य अण्णो 9 / जातिसरणं ति दारं- णिच्चो जीवो, जातीसरणेण साहिज्जति, एत्थ लोकदिट्ठमवलंबिज्जति, गोवालादयो वि । पडिवज्जंति-जहा जातीसरणमत्थि, अक्खाइतोवक्खातियासु य लोइया पडिवज्जंति - अमुको जातीसरो, तम्हा जातिसरणा णिचो अरुवी सरीरातो य अण्णो 10 / थणाभिलासो त्ति दारं- णिच्चो जीवो, जातमेत्तत्थणाभिलासेण नज्जति, दिट्टंतो इह पुव्वाणुभूत [ चूता ]भिलासी देवदत्तो, जहा देवदत्तस्स परिपक्कं सुगंधमम्बफलमण्णेण खज्जमाणमवलोएंतस्स तग्गताभिलासेण मुहं पेजातलालापरिस्संदं भवति ण तहा भूमिघरसंठितस्साणुवलद्धचूतफैलासातस्स, तम्हा जम्माणंतरसमयथणाभिलाससूतियमिस्स जीवियस्स निच्चत्तं, तहा य अरूवी सरीरप्पिहभूतो य 11 | बितियगाहत्थो गतो ॥ 19 ॥ 133 ॥ ततियगाहा पभणति -सवण्णुवदिट्ठत्ता [ इति ] दारं- णिच्चो जीवो, सव्वण्णुवदिट्ठ इति, ते हि 15 भगवंतो ण मिच्छा पेच्छंति उवदिसंति वा । वीतरागो हि सव्वण्णू मिच्छं णेव पभासती । जम्हा [ तम्हा ] वती तस्स तच्चा भूतत्थदरिसणी ॥ 1 ॥ * आख्यायिकोपाख्यायिकासु ॥ 2 प्रजातलालापरिस्यन्दम् ॥ 3 फलाखादस्य ॥
Page #144
--------------------------------------------------------------------------
________________ चउत्थं तिचु णिञ्ज- घडो जलाहरण-धारणसमत्थो भवति तहा जदि जीवो ण भवति खणभंगुरो ततो तस्स बंधो मोक्खो वा घडति, तम्हा णिच्चो, अत एव अरूवी सरीरातो य अण्णो त्ति । एस बंधपच्चयाभावो 3 / छज्जीवण्णिजयं विरुद्धात्थाप्पादुब्भाव इति दारं-णिचो जीवो, विरुद्धदव्वाप्पादुब्भावादिति हेतुः, दिलुतो सक्कुका, | णियदसका- जहा धाणविणासे तविरुद्धा सत्तुका पादुब्भवंति, ण एवं जीवदव्वविणासे किंचि विरुद्धदव्वं पादुन्भवति, तम्हा ज्झयणं लियसुत्तं 20 णिचो, अत एव अरूवी सरीरातो य अण्णो त्ति 4 / का अविणासो ति दारं-णिचो जीवो, विणासकारणस्स अभावा, दिद्रुतो आगासं, जहा आगासस्स विन्नास्॥69।||| कारणं नत्थि तं णिचं, एवं जीवस्स वि विणासकारणं नत्थि तम्हा निच्चो, अत एव य अरूवी सरीरत्थंतरभूतो |य 5 / पढमगाहाए अत्थो॥18॥132॥ बितियगाहत्थे पढमं दारं-णिचो जीवो, णिरामय-आमयभावेण, इह जीवो णिच्चत्ते सति णिरामतो 25 सामतो य भवति, दिलुतो परकतावराहे गहणाभावो, जदि खणे खणे उप्पज्जति विणस्सति य ततो तस्स 25 के निरामय[-आमय]भावो ण जुत्तो, अवत्थितो पुण निरामतो सामतो वा भवेजा, आमतो रोगो, तम्हा णिरामय-* आमयभावा णिच्चो, अत एव य अरूवी सरीरातो य अण्णो । एस निरामय-आमयभावो 6 / बालकताणुसरणं ति दारं-णिच्चो जीवो, पुव्वाणुभूतसरणं से हेऊ, दिलुतो देवदत्त-जण्णदत्ता सरणा रणे, देवदत्ते कएण्तोति थाणातो अवगते जण्णदत्ते आगते जं तत्थ देवदत्तेण कतं तं जण्णदत्तो न सरति, न य* 30 तहा सतमणुभूतं ण सरति, कुमारभावे कतं जोव्वणत्यो सरति, तम्हा णिचो, बालाणुभूतसरणातो, एवं च अरूवी कसरीरातो य अण्णो 7 / ॥ 69 ॥ 1 स्क्तुकाः॥2 "अविणासी खलु जीवो vigAra'NuvalaMbhao झाऽऽगास्ण्|" इति दशवै0भाष्ये gA047 पत्र 131 / "अविनाशी आत्मा, विरोधिविकारासम्भवात् , आकाशवत् । इति वृद्धविवरणे ॥ 3 निरामयः साम्य्ः॥ 4 कुतश्चित् स्थानादपगते ॥ se Jain Education Interational
Page #145
--------------------------------------------------------------------------
________________ Profeofollo Niju तम्हा णिचो जीवो अरूवी सरीरातो य अण्णो 12 / चउत्थं तिचुसकम्मफलभोयणेति दारं-सकम्मफलभोयणा णिचो जीवो, इह करिसगादतो सचेद्वितस्स सुद्धायारा छज्जीणिजुयं - सुभफलमणुभवंति, चोरादतो विपरीतं, तम्हा सकम्मफलभोयणतो साहिज्जति णिचो, तहा य सरीरातो य अण्णो रु णियदसकाअरूवी य 13 / ज्झयणं लियसुत्तं का अमुत्त ति दारं-णिचो जीवो, अरूवित्तणं णिच्चत्ते हेतू, दिलुतो आकासं, जहाऽऽकासममुत्तं णिचं एवं जीवो वि, अत एव अरूवी सरीरातो य अण्णो 14 / ततियगाहा गता । अण्णत्तं अरूवी णिचत्तणं भणितं ॥ 7 ॥ 5 / 6 / 7 // 20 // 134 // कारतो त्ति दारं-कारतो जीवो, सुभा-'सुभाणं कम्माणं सुभा-'सुभफलाणुभवणेणं सूतिजति, वैधम्मदिटुंतो 25 आगासं, जहा आगासमकारगं ण सुभा-'सुभफलमणुभवति ण तहा जीवो ण संजुज्जति, तस्स सुहा-'सुहेण कम्मुणा सुभा-'सुभफलाणुभवणं भवति तम्हा कारओ 8 / देहवावि त्ति दारं-देहवावी जीवो, देहे लिंगोवलद्धितो, दिद्रुतो अग्गी, जहा इंधणसमवातमारुतेरितो . हुयासणो जम्मि पदेसे तम्मि डहण-पयण-पगासणाणि भवंति तथा जीवो वि चेतणाआकुंचण-पसारणादीणि सरीरमेत्ते दरिसेति ण सव्वत्थ, तम्हा सरीर एव तल्लिंगोवलद्धितो साहिज्जति जहा देहवावी 9 / मूलदारगाहा समत्ता ॥ बितियगाहोवदरिसणं । तत्थ पढमं दारं गुणि ति-गुणी जीवो पत्तेयविससाभिसंबंधे सूतिजति, * दिलुतो घडो, जहा रूवादीहिं ण विरहिज्जति तहा जीवस्स चेतणत्तादीणि गुणा, तम्हा गुणसंबंधी जीवो 10 / ॥ 70 ॥ 1 इन्धनसमवायमारुतेरितः ॥
Page #146
--------------------------------------------------------------------------
________________ उड्डगति ति दारं-सभावतो उड्वगती जीवो, जतो अगरुलहू । किं पुण जाति ? कहं वा जाति ? एत्थ दिलुतो अलाबुकं-जहा अलाबुपत्तं कुसोवणिबद्धं अट्ठहिं मत्तियालेवेहिं लित्तं परिसुक्खमगाहे जले पक्खित्तमुवैलेवतोरवेण जलतलमतिवतित्ता धरणितलपतिवाणं भवति, लेवावगमे सभावप्रेरितं धरणितलातो समुप्पतितमंतजलमुलंघेऊण । जलोपरितलसमस्सियं भवति । एवं जीवो वि अट्ठकम्मप्पगडिगुरुभराभिभूतो संसारपरिकिलेसजलतले विणिमज्जति, 5 कम्मप्पगडिपरिक्खते णिवाघातलद्धस्सभावो संसारमंतजलत्थाणीयमतिवतित्ता मोक्खोपरितलपइट्ठो भवति, रतो (1 अधो) वि ण जाति, जहा उदगाभावे तुंबमेव, अत्थित्तसमत्थणायैवेदमवि 11 / निम्मय इति दारं-निम्मय इति न कस्सति विकारो अवयवो वा, जहा जैवमया सत्तुता, सीसवामतो मंचतो, जो य तहाभूतो सोऽवस्साविणासी, तहा य जीवो, तेण णिचो अस्थि य । कारणविणासविभागे कारणमुहेण, इह वत्थुपहाणं परूवणं । णिम्मय इति गतं 12 / साफल्ल इति दारं-एवं च अस्थि णिच्चो अण्णो कारतो अस्वी य जतो सफला, फलं पुण से सुहा-'सुहकम्माणं सुह-दुक्खरूवं, सकम्मफलभोयणे काविलदिट्ठीणिवारणं-जहा गुणा करेंति अप्पा भुंजति, इह फलोववत्तिमत्तं जहा तरुम्मि । साफल्य ति गतं 13 / परिमाणमिति दारं । तत्थ तं परिमाणं दुविहं, तं जहा-एगस्स य अणेगाण y। एगस्स ताव परिमाणं भण्णति 1 अलाबुपात्रम् ॥ 2 उपलेपगौरवेण जलतलमतिव्रज्य अतिपत्य वा॥ 3 समुत्पतितमन्तर्जलमुल्लङ्घय जलोपरितलसमाश्रितं भवति । |4 कर्मप्रकृतिपरिक्षये निर्व्याघातलब्धस्वभावः संसारमन्तर्जलस्थानीयमतिपत्य ॥ 5 यथा यवमयाः सक्तुकाः, शिशपामयो मञ्चकः ॥ 6 तत्थ-एगस्स अणेगाण va0 गाहा। तं परिमाणं muulaadshaiN। वृद्धविवरणेऽयमित्यरूपः पाठ उपलभ्यते, तथाहि-"प्रमाणनिधोरणार्थमिदमुच्यते-एगस्स अणेगाण य, तं परिमाणं दुविहं भवै, तं जहा-एगस्स अणेगाण y। तत्थ एगस्स ताव परिमाण भण्णइ। जीवत्थिकायमाणं गाहा|" इति पत्र 128, चिन्त्यश्चायं पाठः ॥
Page #147
--------------------------------------------------------------------------
________________ णामं ठवण सरीरे0 गाहा । णाम-ठवणातो गतातो 1 / 2 / सरीरकातो सरीरमेव 3 / तेयग-कम्मगेहि भवंतरं गच्छति ताई गतिकातो, जो वा जाए गतीए कातो भवति जं सरीरमिति, जहा नेरइयाणं वेउब्वियत्तेयाकम्मका तिण्णि सरीरा, एवं सेसाण वि गतीणं 4 / णिकायकातो छज्जीवणिकाया पुढविक्काइयादि 5 / अस्थिकायकातो धम्मादि पंच अत्थिकाया 6 / दवियणिकातो तिप्पभिति दव्वाणि एगतो मिलिताणि दव्वकातो, जहा तिदंडगं 7 / मातुकातो तिप्पभिति मातुअक्खराणि 8 / पजवकातो दुविहो, taM0-जीवपज्जवकाओ अज्जीवपज्जवकातो य । तिप्पभिती कालवण्णपज्जवादि अज्जीवपज्जवकातो । नाणादि तिप्पभिती जीवपज्जवनिकातो 9 / संगहणिकातो * जहा एगेण सतातिणा सद्देण बहूणं संगहो, अहवा जहा एक्को साली एवमादि 10 / भारक्कातो एको कातो दुहा0 गाहा । उदाहरणं-एको काहारो दो पाणियघडा वहति, सो एगो आउक्कातो घडविभागेण दुहा क्तो। पक्खुलियस्स एगो घडो पुव् इभग्गो सो आउक्कातो मतो, इयरो जीवति । तस्स अभावे के 10 सो वि भग्गो, अतो तेण पुव्वमतेण अमतो मारितो॥ अहवा आउक्कायघडस्स अद्धं तावितं तं मयं, इतरं जीवति, 50 मिस्सिते तमवि मतं । एवं जीवंतो मएण मारितो । एस भारकातो 11 / तिप्पभितिओ ओदयियादिणो भावा भावकातो 12 ॥ 23 ॥ 137 // 24 // 138 // एत्थं पुण अधिकारो णिकायकायेण होइ सुत्त्म्मि। उच्चारितत्थसंदिसाण कित्तणं सेसगाणं पि॥25॥139॥ एत्थं पुण अधिकारो0 गाहा । एत्थ पुण अज्झयणे निकायकायेण अधिकारो। उच्चारित-15 त्थसदिस त्ति सेसा परूविता ॥ 25 ॥ 139 ॥ निकाय इति समत्तं । गतो नामनिप्फण्णो । सुत्ताणुगमे सुत्तं उच्चारतन्वं अक्खलितं जहा अणुओगद्दारे । तं च इमं सुत्तं 1 शतादिना ॥ 2देग्सरिसाण खं0 ॥
Page #148
--------------------------------------------------------------------------
________________ णिजः चउत्यं छजीवणियज्झयणं ॥ 71 ॥ जीवस्स उ परिमाणं वित्थरओ जाव लोगमेत्तं तु। चिचु-15 ओगाहणा य सुहमा तस्स पदेसा असंखेजा ॥ 21 ॥ 135 ॥ णिजुयं जीवस्स उ परिमाणं0 गाहा । जदा केवली समुग्घायगतो भवति तदा लोग पूरेति जीवपदेसेहि, दसका- एक्केको जीवपदेसो पिहीभवति, एवं ओगाहणे सुहुमं । असमुग्धायगतस्स जीवपदेसा उपरि उपरि भवंति । लियसुत्तं ते य पदेसा असंखेजा, जावतिया लोगागासपदेसा तावतिया जीवपदेसा वि एकजीवस्स परिमाणं भणितं ॥ 21 ॥ 135 ॥ अणेगजीवाणं परिमाणं भण्णति ? केत्तिया पुण सव्वजीवा परिमाणतो - पत्थेण व कुलपण वजह कोइ मिणेज स्ब्ध्न्न्न्नाइण्। एवं मविजमाणा हवंति लोगा अणता उ 14 ॥ 22 ॥ 136 // पत्थेण व कुलएण va0 गाहाव्याख्या-जहा कोति सव्वधण्णाणि एगट्ठीकारेत्ता पत्थेण व कुलएण जा। कुलतो धण्णमाणविसेसो, ते चत्तारि पत्थो । असम्भावपट्टवणाए जति कोति लोगं कुलवं पत्थं वा । कातुं अजहण्णमणुक्कोसियाए ओगाहणाए लोग पुणो पुणो पूरेत्ता अलोए पक्खिवेजा, ततो एगो दो तिण्णि एवं गणिज्जमाणा अणंता लोगा। अहवा लोगस्स एक्वेक्कम्मि पदेसे एक्ककं जीवं बुद्धीए ठावेत्ता जाव लोगो भरितो ताहे 25 अलोगे पक्खिवति, एगो दो तिण्णि, एवं मविजमाणा अणंता लोगा 14 / एतं परिमाणं ॥ 22 ॥ 136 ॥ जीव इति पदं समत्तं । निकाय इति दारं णाम 1ठवण 2 सरीरे 3गती4णिकाय 5'त्थिकाय 6 दविए य 7 / माउग8 पज्जव 9संगह 10 भारे 11 तह भावकाए 12 y॥23॥137॥ एको कातो दुहा जातो, एगो चिट्ठति एगो मारितो। जीवंतो मएण मारितो, तं लव माणव! केण हेउणा ? ॥ 24 ॥ 138 // // 71 //
Page #149
--------------------------------------------------------------------------
________________ णि - तिचु चउत्थं णिजुयं दसका-1 लियसुत् ॥ 72 ॥ 32. सुयं मे आउसं तेणे भगवता एवमक्खातं-इह खलु छज्जीवणिया nAma'jjhayaNaM समणेणं भगवता महावीरेणं कासवेणं पवेदिता छज्जीव णियसुयक्खाता सुपण्णत्ता सेयं मे अहिजिउं अज्झयणं ध्म्म्प्न्न्न्न्त्ती॥1॥ ज्झयणं 33. कतरा खलु सा छज्जीणिया nAma'jjhayaNaM समणेणं भगवता महावीरेणं कासवेणं पवेदिता सुयक्खाता सुपण्णत्ता सेयं मे अहिजिउं अज्झयणं धम्मपण्णत्ती ? ॥ 2 ॥ 34. इमा खलु सा छज्जीवणिया NAma'jjhayaNaM समणेणं भगवता महावीरेणं कासवेणं पवेदिता सुयक्खाता सुपण्णत्ता सेयं मे अहिजिउं अज्झयणं धम्मपण्णत्ती । तं जहा-पुढविक्काइया 1 ओणुक्काइता 2 तेउकाइया 3 वाउकाइया 4 वणस्सैकाइया 4 तसकाइया 6 ॥ 3 ॥ 32. सुयं मे आउसं तेण भगवता एवमक्खातं । सुतं मया इति ऐतिह्यमिदम् । तं कस्स । वयणं? को वा भणति 'सुतं मया' इति ? अतो भण्णतिअत्थं भासति अरहा सुत्तं गंथंति गणहरा निउणं । सासणस्स हितहाए ततो सुत्तं पवत्तति ॥ 1 ॥ 30 ॥ 72 // [Ava0ni0 gA0 92] 1 तेणं खं 1-3-3-4 shu0॥ 2 आयुक्का खं 1 ॥
Page #150
--------------------------------------------------------------------------
________________ तं भगवतो सव्वातिसयसंपण्णं वयणं सोऊण गणहरा सुत्तीकतं पत्तेयमप्पणो सीसेहिं जिणवयणामतसवणपाणसमुस्सुएहिं सविणयं 'भगवं! किं jIvitavva'miti चोदिता भगवतो गौरवमुब्भावेंता एवमुक्तवन्तः-सुतं मे आउसं! तेण । अहवा सुधम्मसामी जंबुणामं पुच्छमाणं एवं भणति तया-सुतं मे आउसं! तेणं, सुतं मया आयुष्मन् !, तेण भगवता, [केण] सुतं तित्थगरवयणं ? तं दरिसेति-मया इति अप्पणो निदेसं करेति खंध-खणितवातपडिसेहणत्थं, जेण सुतं स एवाहं ण ख्ण्ध्-स्ण्तान्नातिमोह्रूव्मिद्ण्। आयुष्मन् ! इति सीसस्स आह्वानम्, *आयुष्मद्रहणेन जाति-कुलादतो वि गुणाऽधिकृता भवंति, गुणवति अत्थं पडिवातियं सफलं भवति, तेण य[सासणस्स अव्वोच्छित्ती कता भवति त्ति, आयुप्पहाणा गुणा अतो आयुष्मन् ! / तेणेति जेण एतं समुग्घातितं सव्वण्णुता। पचतं भगवंतं तित्थकरमाह । अहवाऽयं बितिओ सुत्तत्थो-सुतं मे आउसंतेण भगवता, सुतं मया आयुषि । संतेण आउसंतेण भगवता अक्खायं । ततियतो सुत्तत्थो पाढविसेसेण भण्णति-सुतं मया आवसंतेण, गुरुकुलमिति वाक्यशेषः, भगवता0 / चउत्थो सुत्तत्थो पाढविकप्पेणेव-सुयं मे आमुसंतेण, चरणजुयलमिति रु. वाक्यशेषः, आमुसंतेण छिवंतेण हत्थेहिं सिरसा य, एतम्मि सुत्तत्थे विणयपुव्वता गुरु-सिस्ससंबंधस्स द्रिसिज्ति। भगवता इति भगो जस्स अस्थि स भगवान् । अत्थ-जस-लच्छि-धम्म-प्पयत्त-विभवाण छण्ह एतेसिं । भग इति णामं ते जस्स संति सो भण्णती भगवं ॥ 1 ॥ तेण भगवता एवमक्खातं, एवंसद्दो प्रकाराभिधायी, एतेण प्रकारेण, जोऽयं भण्णिही जीवोवदेसवित्थर|प्रकारो तं हितए काऊण भणति एवमक्खातं, अक्खातं कहितं । इह खल, इह आरुहते सासणे, खलु सद्दो विसेसणे, 'अण्णे वि तित्थगरा भगवंतो समाणा विण्णाणेणं' ति तेहिं वि एवमेव छण्हं जीवस्स निकायस्स । अत्थो जहा नामनिप्फण्णे [ ni0 gA0 117 तः 37 ] / अधीयते तदिति अज्झयणं । समणो जहा सामण्णपुव्वए [ ni0 gaa059-66]| भगवता इति भणितं । पहाणो वीरो म्हावीरो। 'भगवता evamakkhAya'miti भणिए पुणो 1 स्कन्ध-क्षणिकवादप्रतिषेधनार्थम् ॥ 2 स्कन्ध-सन्तानादिमोहरूपमिदम् ॥ 3 सर्वज्ञताप्रत्ययम् ॥ दका019
Page #151
--------------------------------------------------------------------------
________________ पुढवीए । उद्देसमेत्तमेतं । पुढविक्कायस्स पढममुद्देसो तदाधारा सेसा इति । तदणंतरं AU, पुढवीए आहारो घणोदधि। रिति । तदणु पडिपक्खस्स तेजसः । तेर्या[सह ] चरित इति ततो वायस्स । तदणु जस्स कंपेण वातो सूतिज्जति तस्स वणस्सस्स । सव्वेसिमंते फुडलिंगाणं तसाणं ॥ 3 ॥ उद्देसाणंतरं सलक्खणपरूवण वित्थर निद्दे सोऽयमारम्भते । तत्थ पढमुद्दिट्ठाण पुढविक्कांतियाण णिद्देसो पढममर्हति त्ति भण्णति 35. पुढवि चित्तेमंतमक्खाता अणेगजीवा पुढो सत्ता अण्णत्थ सत्यपरिणएणं ॥ 4 ॥ 35. पुढवि चित्तमंतमक्खाता0 / चित्तं चेतणा बुद्धी, तं जीवतत्त्वमेव, सा चित्तवती सजीवा इति णिद्देसो । अहवा - " पुढवी चित्तमत्तमक्खाता" मत्तासद्दो थोवे परिमाणे य, थोवे जहा - किंचिम्मत्तं, परिमाणे जहा -"अलोए लोयप्पमाणमेत्ताई खंडाई" [ नन्दी0 सूत्र 16 पत्र 97 2 ] / इह मत्तासहो थोवे, चित्तमत्तमेव तेसिं पुढविक्कातियाणं, ण णिमेसादीणि लिंगाणि । अहवा चित्तं मत्तमेतेसिं ते चित्तमत्ता, जहा पुरिसस्स मइज्जपाणविसोवयोग-सप्पावराह-हिप्पूरभक्खण-मुच्छादीहिं चेतोविघातकारणेहिं जुगपदभिभूतस्स चित्तं मत्तं एवं पुढविक्कातियाणं, तस्स वा जा चित्तमंता ततो पुढविक्कातियाण पैरमगहणनाणावरणतमसामुदतेण हीणतरा । सव्वजहण्णं चित्तं एगिंदियाणं, ततो विसुद्धतरं बेइंदियाणं, ततो तेइंदियाणं, ततो चौरिंदियाणं, ततो असष्णिपंचिंदितिरिक्खजोणिताणं सम्मुच्छिममणूसाण य, ततो गब्भवक्कंतियतिरियाणं, ततो गब्भवक्कंतियमणूसाणं, ततो वाणमंतराणं, ततो भवणवासीणं, ततो जोतिसियाणं, ततो सोधम्मताणं जाव सव्वुक्कस्सं अणुत्तरोववातियाणं देवाणं । अभिविहिणा । वक्खाता अक्खाता । अणेगा जीवा जाए सा अणेगजीवा, ण पुण जहा वेदवादीण "आपो देवता, पृथिवी 1 क्कातिणा णिद्देसो मूलादर्शे ॥ 2 चित्तमत्तमक्खा' अचूपा0 वृपा * हाटी * / cittamaMta'kkhA' je0 zu0 / चित्तमंता अक्खा तथा चित्तमत्ता अक्खा वृपा0 / एवमप्रेतनेषु चतुर्ष्वपि सूत्रेषु पाठभेदो ज्ञेयः ॥ 3 अणेगे जीवा खं 1-2-3-4 je0 / एवमप्रेतनेषु चतुर्ष्वपि सूत्रेषु पाठभेदो ज्ञेयः ॥ 4 मद्यपान- विषोपयोग-सर्पापराध-हृत्पूरभक्षण-मूर्च्छदिभिः ॥ 5 परमगनज्ञानावरणतमसामुदयेन ॥
Page #152
--------------------------------------------------------------------------
________________ णिज्जु तिचु विसेसिजति-समणेण भगवता, समणभावो केवलिया य दरिसिज्जति त्ति, णाम-ट्ठवणा-दव्वसमणविसेसण पडिसे- कचउत्थं हणत्थं वा भाव्स्म्न्नेन्न्। एवं भावभगवता भावमहावीरेण । कासवेण कासं-उच्छू तस्य विकारो काश्यः-रसः सो छज्जीवण्णिजयं जस्स पाणं सो कासवो उसमसामी, तस्स जे गोत्तजाता ते कासवा, तेण वद्धमाणसामी कासवो, तेण णियदसका- कासवेण पवेदिता, "विद ज्ञाने" साधु वेदिता पवेदिता, साधु विण्णाता । सुट्ठ अक्खाता सुयक्खाता । ज्झयण लियसुतं |सुपण्णत्ता जहाबुद्धि सिस्साणं प्रज्ञापिता । अतिसएण पसंसणीयं सेयं, मे इति मम, अहिन्जिङ अज्झातुं । | अधीयते तदिति अज्झयणं । धम्मो पण्णविजए जाए सा धम्मपण्णत्ती अज्झयणविसेसो ॥ 1 ॥ ॥ 73 ॥ तमजाणमाणो सिस्सो भणति33. कतरा खलु सा छ्न्जीव्न्निया। एतेसिं पदाणं अत्थो तहेव ॥ 2 ॥ गणहरा गुरवो वा भणंति 34. इमा खल saa0| इमा इति जो भणिहिति पाढो तं आतिक्खति पञ्चक्खं दरिसेति । खल्वादीण पतत्थो पढमभणित एव । छण्हं जीवनिकायाणं वक्खाणं छज्जीवणिकायकं । अधुणा जेसिं तं जीवणिकायाणं वक्खाणं तेसिमुद्देसा आरम्भंति-तं जहा-पुढविकाइया, पुढवी भूमी कातो जेसिं ते पुढविक्काता, स्वार्थिके ठनि पुढविक्काया एव पुढविकाइका, एत्थ कायसद्दो सरीराभिधाणो । अहवा पुढविक्काय इति पुढवी चेव कातो पुढविक्कातो, एत्थ कायसदो समूहवाची, पुढविकाए भवः "बहचोऽन्तोदात्ता0" [पाणि0 4 / 3 / 67] ठनि उपात्ते पुढविकाते भवः पुढविकायिकः । पुढवी इति "पृथु विस्तारे" विच्छिण्णा इति पुढवी । आउक्काइता इति, * साहणं जहा पुढविक्कातियाणं, "आप्ल. व्याप्तौ" इति आउ । एवं तेउ "तिज निशामने" / "वा गति-गन्ध ॥ 73 ॥ नयोः" इति वायुः। "वन षण सम्भक्तौ" इति व्न्स्प्तिः। "त्रसी उद्वेजने" त्रस्यन्तीति त्र्साः। काय इति झा। 1प्दार्थ्ः॥
Page #153
--------------------------------------------------------------------------
________________ णिजु तिचु चउत्यं छज्जीवणियज्झयणं माइया देवता" ] इति । किं पुण पाहाण-लेढुक-सिकतादतो संघाता पुरिससरीरमिव एकजीवसरीरपरिग्गहो ? अतो उत्तरमवि विसेसिजति-ण एकजीवपरिग्गहो, किं तर्हि ? पुढो सत्ता पिधप्पिआणि णिजुयं सरीराणि । ताणि पुण असंखेजाणि समुदिताणि चक्खुविसयमागच्छंति । एत्थ चोदयति-पुढविपतिट्ठाणावतंसा दसका तसजीव त्ति थाण-गमणुचारातिविसग्गा कहमणुवरोहेण पुढवीए [कीरंति ? ति] सच्चित्ता-'चित्तविसेसइणावहारणत्थं लियसुत्तं भण्णति-अण्णत्थ सत्थपरिणएणं, अण्णत्थसद्दो परिवजणे वट्टति । किं परिवज्जति ? सत्थपरिणतं मोत्तूण 20 ॥ सेसा सञ्चित्ता ॥ तं सत्थं दुविहं-दव्वसत्थं भावसत्थं च । द्व्व्स्त्थ्मिम्ण्॥74॥ दवं सत्थ-ग्गि-विसं-नेहंबिल-खार-लोणमाईयं । भावो तु दुप्पउत्तो वाया काओ अविरई य ॥ 26 ॥ 14 ॥ दवं sattha'ggivisaM0 गाहा । दव्वसत्थं सत्थमेव परसु-वासिमादि । अग्गी डहणो । विसं थावरजंगमं मारगं दव्वं । णेहसत्थं घतादि । अंबिलं प्रतीतम् । खारसत्थं खाररुक्खा पीलु-क्रीराद्तो॥ लोणसत्थं सोवच्चलाती । आदिग्गहणेण गोमतादि अणेगविहं । एतेहिं सत्थेहिं अचित्ततामेति । सेसकायाण वि एताणि सत्थाणि । एतं दव्वसत्थं । भावसत्थं भावो तु दुप्पउत्तो संजमविणासणं ति तस्स सत्थं दुप्पउत्तो अकुसलमणउदीरणाति, वाया काओ वि, एवं अविरती असंजमो । दव्वसत्थेण अधिकारो ॥ 26 ॥ 14 ॥ तं तिविहं किंची सकायसत्यं किंची परकाय तदुभयं किंचि । एतं तु दवसत्थं भावे अस्संजमो सत्थं ॥ 27 ॥ 141 ॥ 1 पाहाणोलभूकसिकनादतो मूलादर्श । पास्सान्न्-लेस्स्त्तुक्-सिक्ताद्य्ः॥ 2 धाणि ण सारीरवणस्सणिअरसरीराणि मूलादर्श ॥ 3 विसेसणत्थं हारण स भण्णति मूलादशैं ॥ ॥ 74 ॥ Jain Education Interational .
Page #154
--------------------------------------------------------------------------
________________ किंची सकायसत्थं0 गाहा। किंचि दव्वं सकायसत्यं, किंचि परकायसत्थं, किंचि उभयसत्थं ति । सकायसत्थं किण्हमत्तिया णीलाए सत्थं, णीला विकण्हाए, एवं च पंच वण्णा परोप्परस्स सत्थं । जहा य वण्णा एवं गंध-रस-फासा वि । परकायसत्थं पुढविकातो आउक्कायस्स, AU वि पुढवीए, एवं सव्वे वि परोप्परं सत्थं भवंति । उभयसत्थं जाहे किण्हमत्तियाए कलुसियमुदगं ताहे सा किण्हमत्तिया तस्स उदगस्स पंडुमत्तियाए त ॥ दोण्ह वि सत्थं जाव परिणता । ण य गोब्बराति परिणामगं दीसति, तत्थ केवलिपञ्चक्खो भावो त्ति परिहरणमेव । / ॥ एवं विसेसं णाऊण जयंता अहिंसगा एव ॥ 27 ॥ 141 ॥ // चोदगो पच्चक्खमेवावलंबिऊण भणति-अजीवा पुढवी, उस्सास-निस्सास-गमणातिविरहितत्वात , घड इव । / आयरिया उत्तरं भणंति च-से तवायं हेतू सव्वभिचारो, लोगपसिद्धा अंडगादयो जीवा, तेसिमुस्सासादीणि नत्थि, ॥ अथ च जीवा इति लोकपडिवत्ती । अह लोके पसिद्धा वि तव ण जीवा एवं उम्मत्तवयणमिव वयणमप्पमाणं तव । अह पुण मतिरियं ते उत्तरकालमंडगादिसु गमणादिसंभव इति असममुत्तरं । एत्थ पचवत्थाणमायरिया आणवेंति। अपरिफंदणहेतौ अंडगापरिफंदणेण समीकते भवता विसेसो दरिसिज्जति 'उत्तरकालचेट्ठा' एवं तव णिग्गहत्थाणं । | उक्तं च-"अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम्" [न्यायसू0 5 / 2 / 6] तं च निग्गहत्थाणं । अह । मण्णसि-सुहुमुस्सासादि अंडगादिसु पढममम्हं पक्खो सिद्धो, जतो भगवता परमगुरुणा भणितं-"पुढविक्काइया वेमाताए याऽऽणमंति वा पाणमंति वा उस्ससंति वा निस्ससंति वा [प्रज्ञा0 पद 7 सूत्र 146 पत्र 219-1] ॥ 4 ॥ 36. आउ चित्तमंतमक्खाता अणेगजीवा पुढो सत्ता अण्णत्थ सत्थपरिणएणं ॥ 5 ॥ 37. तेउ चित्तमंतमक्खाता अणेगजीवा पुढो सत्ता अण्णत्थ सत्थपरिणएणं ॥ 6 ॥ 1 तव णाजीवा मूलादर्श ॥ Jain Education Interational .
Page #155
--------------------------------------------------------------------------
________________ चउत्थं तिचु छज्जीवणिय ज्झयणं णिजु 38. वाउ चित्तमंतमक्खाता अणेगजीवा पुढो सत्ता अण्णत्थ सत्थपरिणएण ॥ 7 ॥ 36-38. आउ चित्तमंत । एवं सव्वे आलावगा अत्थविभासा य तेउ-वाऊण वि। वाऊ (1) सत्थणिजुयं परिणते त्रपु-सीस-लोहादीणि ॥ 5 ॥ 6 ॥ 7 // दसका 39. वणस्सति चित्तमंतमक्खाता अणेगजीवा पुढो सत्ता अण्णत्थ लियसुत्तं सत्थपरिणएणं । तं जहा-अग्गबीता मूलबीया पोरबीया खंघबीया ॥ 75 ॥ बीयरुहा सम्मुच्छिमा तणलता वणस्सतिकातिया सबीया, वणस्सती चित्तमंत अक्खाता अणेगजीवा पुढो सत्ता अण्णत्थ सत्थपरिणएणं ॥ 8 ॥ 39. वणस्सति चित्तमंतमक्खाता0 / जेसिं कोरेंटगादीणं अग्गाणि रुपंति ते अग्ग्बीता। 28 दलिकंदादी मूलबीया । इक्खुमादी पोर्बीया। णिहूमादी खंधवीया । सालिमादी बीयरुहा । पउमिणिमादी उदग-पुढविसिणेहसम्मुच्छणा स्म्मुच्छिमा। तणलतावयणेण तब्भेदपरूवणं । वणस्सतिकातिय त्ति पत्तेयसाधारण-बादर-सुहमसव्वलोयपरियावण्णवणस्सतिप्पगारा भणिता । अंते दीवगमिदं-वणस्सतिभेदपरूवणेण सेसभेदपरूवणं-"पुढवी य सक्करा वालुगा य."[माचा0 ni0 gA0 73 ] एवमादि पुढविभेदा, आउभेदा "ओस्सुदय." ("सुद्धोदए") [ AcA0 ni0 gA0 108] एवमादि, तेउभेदा "इंगाल" [AcA0 ni0 gA0 11] मादि, वातस्स "उक्कलिया" [AcA0 ni0 gA0 166 ] आदि । सबीया इति बीयावसाणा देस वणस्सतिभेदा संगहतो द्रिसिता। * चोदगो भणति-अग्गबीयादिसु सच्चित्तं रोवितं तहाजातीएण सरीरेण वडै ति तेण देहसंभवो, बीजं पुण* 1 वणस्सती इति पदं अगस्त्यचूर्णावेव dRshyte॥ 2 दश भेदास्त्विमे-"मूले 1 कंदे 2 खंधे 3 तया 4 य साले 5 तह प्पवाले * 6 य । पत्ते 7 पुप्फे 8 य फले 9 बीए 10 दसमे य नायव्वे ॥ 1 ॥ " इति [ ॥ 75 ॥
Page #156
--------------------------------------------------------------------------
________________ विसरिसमंकुरं णिव्वत्तेति तं किं कुरील इव जोणिघातेण अंकुरो संभवति ? अह बीजजीव एव विक्रियमाणो तहारूवो भवति ? / गुरवो भणति - सोम्म !, जोणिभूते बीए जीवो वेक्कमै सो व अण्णो वा । जो वि य मूले जीवो सो वि य पत्ते पढमयाए । / 28 / / 142 / / जोणिभूते0 गाहा । तं बीयं जोणिब्भूतमजोणिब्भूतं च । अजोणिब्भूतं कालंतरेण दाहातिणा वा उपघातेण, तं पुण अचित्तं । जोणिन्भूतं अजीवं वा होज [ सजीवं वा ] / तम्मि जोणिन्भूते [बीए ] सो वा बीजजीवो उव[व] जेज्ज अण्णो वा । तत्थ अण्णे वि बहवे जीवा वक्कमंति । भणितं च सव्वो वि किसलओ खलु उप्पयमाणो अनंततो होइ । सो चेव वडमाणो होति अणंतो परितो वा ॥ 1 ॥ ] [ जोविय मूले जीवो सो वि य पत्ते पढमयाए । 'जो सो बीयजीवो विक्रियमाणो मूलमंकुरं च निरुद्धं निव्वत्तेति, ततो मूल-खंधनिव्वत्तणं पैच्छोववण्णेहिं ॥ 28 ॥ 142 ॥ सेसं सुत्त फासं काए काए अहक्कमं बूता । अज्झयणत्था पंच य पगरण-पद-वंजणविसुद्धा ॥ 29 ॥ 143 ॥ सेसं सुत्तष्फासं0 गाहा । सेसं जं एतेसु छसु जीवनिकाएसु सुत्तफासियनिज्जत्तीय भणितं तं सुतं काए काए अणुप्फुसं तेहिं अहक्कमं भणितव्वं । ण केवलं तदेव किंतु पंच य अज्झयणत्था ते वि सुत्तेण भणितव्वा । पगरण-पद-वंजणविसुद्धा, पगरणं अधिकारो उक्खेव-निक्खेवविसुद्धं, पदं सुप्-तिङन्तम्, 1 बीए जोणिन्भूते जीवो खं0 vI0 pu0 sA0 हाटी0 ॥ 2 विकमै pu0 / वुक्कमै sA0 ॥ 3 य vI0 sI0 ॥ 4 "जो सो बीयसरीरी जीवो सो जहा जहा वढइ कायो तहा तहा पत्तं निव्वत्तेर, मूलं खंधं साहाओ पुण अण्णे पच्छोववण्णगा निव्वत्र्त्तेति । " इति वृद्धविवरणे ॥ 5 पच्छाविवण्णेहिं मूलादर्श ॥ 6 "अणुफासंतेहिं" वृद्धविवरणे ॥
Page #157
--------------------------------------------------------------------------
________________ णिज्जु तिचुण्णिजयं दसकालियसुत्तं ॥ 76 ॥ वंजणं अक्खरं । ते इमे पंच अज्झयणत्था, तं जहा - जीवाभिगमो 1 चरित्तधम्मो 2 जयणा 3 उपदेसो 4 धम्मफलं 5 | कहं पुण छट्टोऽजीवाभिगमो इमाए गाहाए ण भणितो ? णणु भणितं - काए काए अहक्कमं बूता, एतेण छट्टो भणितो ॥ 29 ॥ 143 ॥ वणस्सती चित्तमंत अक्खाता अणेगा जीवा पुढो सत्ता अणत्थ सत्थपरिणएणं, एतेसिं वक्खाणं जहा पुढवीए ॥ 8 ॥ 40. पुण इमे अगे बहवे तसा पाणा । तं जहा - अंडया पोतया जराउया रसया संसेइया सम्मुच्छिमा उब्भिता डैववातिया, जेसिं केसिंचि पाणाणं अभिक्कतं पडिक्कतं संकुचितं पसारितं रुतं भंतं तसितं पलाइतं, आगती-गतीविष्णाता, जे य कीड-पयंगा जाय कुंथु पिवीलिता सव्वे देवा सव्वे असुरा सव्वे णेरतिता सव्वे तिरिक्खजोणिता सव्वे मणुस्सा सव्वे पाणा परमाहम्मिता, ऐसो छट्टो जीवणिकातो तसकाओ ति पवुच्चति ॥ 9 ॥ 1 एतत्सूत्रप्रारम्भे तसा चित्तमंता अक्खाया अणेगजीवा पुढो सत्ता अण्णत्थ सत्थपरिणपणं इति सूत्रांशोऽधिको वृद्धविवरणे दरीदृश्यते ॥ 2 उभिदया वृद्ध0 ॥ 3 ओववाइया हाटी 0 | ओववायया हाटीपा0 ॥ 4 पिवीलिता, सव्वे बेइंदिया सव्वे तेइंदिया सव्वे चौरिंदिया सब्वे पंचिंदिया सब्वे तिरिक्खजोणिया सव्वे नेरइया सव्वे मणुया सव्वे देवा सव्वे पाणा परमाहम्मिया खं 1-2-3-4 je0 zu0 हाटी0 / पिवीलिता सव्वे नेरइया सव्वे तिरिक्खणोणिया सव्वे । मणुया सव्वे देवा सव्वे पाणा परमाहम्मिया वृद्धविवरणे ॥ 5 पारहम्मिता अचूपा0 वृद्ध0 ॥ 6 एसो खलु छट्टो खं 1-23-4 je0 zu0 हाटी0 ॥ 7 1 3 je0 / च्चई खं 2-4 zu0 ॥ खं चउत्थं छञ्जीव णिय ज्झयणं ॥ 76 ॥
Page #158
--------------------------------------------------------------------------
________________ 40. से इति वयणोवण्णासे । जे इति सामण्णुद्देसवयणं । पुणसद्दो विसेसणे । इमे इति पञ्चक्खं दरि। सिजति । अणेगा अणेगभेदा बेइंदियादतो । बहवे इति बहुभेदा जाति-कुलकोडी-जोणीपमुहसतसहस्सेहिं पुण-10 रवि संखेजा । त्रस्यन्तीति त्रसाः । पाणा इति जीवाः प्राणन्ति वा-निःश्वसन्ति वा । जोणीभेदेणोपदरिसिजति-taM0, अण्डजाता अण्डजा मयूरादयः । पोतमिव सूयते पोतजा वल्गुलीमादयः । जराउवेदिता जायंति जराउजा गवादयः । रसजा रसा से भवंति तक्रादौ सुहुमसरीरा । संखेदजा यूगादतः । सम्मुच्छिमा करीसादिसु मच्छिकादतो भवन्ति । उन्भिता भूमिं मिंदिऊण निद्धावंति सलभादतो । उववातिया णारग-देवा । एते तसा । तेसिं च तसाणं एगिदिएहितो विसिट्ठाणि इमाणि लक्खणाणि भवंति, taM0-जेसि केसिंचि पाणाणं, जेसिं केसिंचि ति अविसेसिताणं उद्देसवयणं । पाणा पुव्वभणिता । इमाणि जीवभावव्यक्तिकराणि, taM0-अभिकंतं. आलावगा उच्चारतव्वा । अभिमुहक्वंतं अभिकंतं, पण्णवर्ग पडुच्च अभिमुहमागमणं । प्रतीपं कंतं पडिकंतं । हत्थादीणं बाहिं विच्छूढाणं एगीभावेणं कुंचणं संकुचितं । तेसिं चेव हत्थादीण बाहिं विच्छोभो पसारितं । रुतं सद्दकरणं । भंतं अणेगाण तं चेट्टितं । तसित उव्वेवगमणं । पलाइयं भैतादवक्कमणं । आग्म्न्न्माग्ती। गमणं ग्ती। णणु जं अभिकंतं सा आगतिः, पडिक्कंतं च गतिः, तेण पुणरुत्तं, चोयणेयं । समत्थणं भण्णति-रुक्खं प्रति अभिक्कमणं तुंबि-वलिमादीणं, पडिक्कमणमवि रुक्खग्गातो पंडितोयरणं । इहं पुण तस्सेव अत्थस्स विसेसणत्थं भण्णति-आगती-गतीविण्णाता, बुद्धिपुव्वमितो जाणावेति । पुणराह-विकलिंदियाण वि ऊहा-पोहपुव्वं ण चेद्वितमिति ण णाम ते तसा । एतं समत्थिज्जति-जदी वि बेइंदियादीणं ण सम्प्रधारणपुव्वं चेद्वितं, गुलातिसमुवसप्पणं तु पिपीलिगादीण विण्णाणपुव्वगं आगमण-गमणादि, ण तहा 1"भंतं नाम जं देसाओ देसंतरं भ्मि|" वृद्ध्0॥ 2दव्वे च गमणं मूलाद" ॥ 3 भयादपक्रमणम् ॥ 4 प्रत्यवतरणम् ॥ 5गुडादिसमुपसर्पणम् ॥ दका010 Jain Education Interational
Page #159
--------------------------------------------------------------------------
________________ चतविहा. taM0-खंधा खंधदेसा खंधप्पदेसा परमाणुपोग्गला । णोपोग्गलत्थिकातो तिविहो. taM0-धम्मस्थिकातो अधम्मत्थिकातो आगासस्थिकातो, एते गति-ट्ठिति-अवगाहणालक्खणा जहासंखं । एस अजीवाधिग्मो॥ जीवाजीवाधिगमो चरित्तरक्खणत्यं ति चरित्तधम्मो भण्णति41. इच्चेतेहिं छहिं जीवनिकायहिं णेव सयं डंडं समारभेज्जा Neva'NNehiM डंडं समारभावेजा डंडं समारभंते वि अण्णे ण समणुजाणेज्जा, जावज्जीवाए तिविहं तिविहेणं न करेमि ण कारवेमि करेंतं पि अण्णं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरहामि अप्पाणं वोसिरामि ॥ 10 ॥ 41. इचतेहिं छहिं जीवनिकायेहिं । इतिसद्दो अणेगत्थो अत्थि, हेतौ वरिसतीति धावति, एवमत्थो*इति ब्रह्मवादिनो वदंति, आद्यर्थे-इत्याह भगवां नास्तिकः, परिसमाप्तौ-a अ इति, प्रकारे-इति बहुविहमुक्खा । 10 इह इतिसद्दो प्रकारे-पुढविक्कातियादिसु किण्हमट्टितादिप्रकारेसु, अहवा हेती-जम्हा परधम्मिया सुहसाया दुक्खपडिकला । इचतेसु, एतेसु अणंतराणुक्कंतं पच्चक्खमुपदंसिज्जति । "एतेहिं" वातदा हिंसदो सप्तम्यर्थ तेव. एतेहिं छहिं 1चेतेसु छसु जीवनिकायेसु अचूपा0 / इञ्चेसि छण्हं जीवनिकायाणं नेव खं 1-2-3-4 je0 शु* हात्ती.॥2 दंड समारंमेज्जा Negha'paNehiM दंड समारंभावेजा दंड समारंभंते acU0 विना ॥ 3 जाणामि खं 1-2-4 je0 / जाणेमि खं 3॥4तिविहेन्न्ण् मणेणं वायाए कारणं न करेमि acU0 विना ॥ 5 करत खं 1-2-4॥6"इच्चेफिण् छहिं जीव निकाएहिं, इतिसहो अणेगेसु अत्थेसु वट्टै, taM0-आमंतणे परिसमत्तीए उवप्पदरिसणे त । आमंतणे जहा-धम्मए ति वा उवएसए ति वा एवमादि, परिसमतीए जहा-इति खलु समणे भगवं महावीरे एवमादि । उपप्पदरिसणे जहा-इच्चेए पंचविहे व्व्हारे। एत्थ पुण इचेतेहिं एसो सद्दो उवप्पदरिसणे दट्रब्बो. किं उवप्पदरिसयति ? जे एते जीवा अजीवाभिगमस्स हेट्ठा भणिया, इथे एहि छहिं जीवणिकाएहि । " इति व्द्विव्र्न्ने। "मि इत्यादि । सर्वे प्राणिनः परमधर्माण इत्यनेन हेतुना 'एतेषां षण्णां जीवनिकायाना' इति, "सुपा सुपो भवन्ति" इति सप्तम्यर्थे षष्ठी, एतेषु षट्सु । जीवनिकायेषु अनन्तरोदितखरूपेषु" इति हारि0वृत्ती॥ 7 सप्तम्यर्थं एव, अत्र तेवशन्द एव इत्यर्थकः ॥ Jain Education Intemational
Page #160
--------------------------------------------------------------------------
________________ चउत्थं णिज्जु एगिदियाणं, तम्हा जे एतेहिं लक्खणेहिं लक्खिता ते तसा सिद्धा । जोणिलक्खणनिरूविताणं भेदाभिधाणत्थमिदं । तिचु- भण्णति-जेय कीड-पयंगा. जे उद्देसे. चसहो समञ्चए. कीडवयणेण तज्जातियगहणमिति सव्वे बेइंदिया घेप्पंति. छजीवण्णिजयं |पयंगवयणेण चौरिंदिया, कुंथु-पिवीलियाभिहाणेण तिण्दिया। सवे देवा, पंचेंदिएसु पहाण' ति पढमं देवा पढि णियदसका- ता । तदणु तेसिं पडिपक्खभूता असुरा भवणवासीभेदा णाग-सुवण्णा । अहोनिवाससाहम्मेण तदणु न्नेर्तिता। ज्झयण लियसुत्तं तदणुभासदुक्खा इति तदणु pNceNditirikkhjonnitaa| maNUsesUpadesa iti सव्वेसिं अंते मणुस्सा । सव्ववयणम सेसवाची, सव्व एवं तसा. ण जहा सामण्णतिरिक्खजोणियवयणेण तसा थावरा य । सच्चे पाणा परमा-1 ॥ 77 ॥ ॥ हम्मिया, परमं पहाणं तं च सुहं, अपरमं ऊणं तं पुण दुक्खं, धम्मो सभावो, परमो धम्मो जेसिं ते परम-| धम्मिता, यदुक्तं सुख्स्व्भावाः। पाढविसेसो-"पारधम्मिता" परा जातिं जातिं पडुच्च सेसा, जो त परेसिं धम्मो सो तेसिं, जहा एगस्स अभिलास-प्रीतिप्पभितीणि संभवंति तहा सेसाण वि अतो प्र्ध्म्मिता। एसो छट्टो जीवणिकातो, एसो जस्स लक्खणं भणितं छट्टो छण्डं पुढविक्कातियादीणं पूरणो जीवणिकातो समूहो तसकाओ त्ति, इति परिसमत्तिविसतो पवुचति भ्ग्व्द्भिः॥9॥ भणितो जीवाहिगमो । अजीवाभिगमो भण्णति-अजीवा दुविहा-पोग्गला य णोपोग्गला य । पोग्गला 1 "परमाहम्मिया नाम अपरमं दुक्खं, परमं सुहं भण्णइ, सब्वे पाणा परमाधम्मिया सुहाभिकखिणो त्ति वुत्तं भवै । अहवा एयं सुत्तं एवं पढिजइ-'सब्वे पाणा परहम्मिया' इकिकस्स जीवस्स सेसा जीवभेदा परा, ते य सव्वे सुहाभिकंखिणो त्ति वुत्तं भवति । जो तेसिं एकस्स धम्मो सो सेसाणं पि त्ति काऊण सव्वे पाणा प्र्ह्म्मिया|" इति वृद्ध्विव्र्न्ने॥ 2 धम्मो अभावो मूलादर्श ॥ 3 "पोग्गला छब्बिहा, taM0-मुहुमसुहुमा 1 सुहुमा 2 सुहुमबादरा 3 बादरसुहुमा 4 बादरा 5 बादरबादरा 6 / सुहुमसुहुमा परमाणुपोग्गला 1 / सुहुमा दुपएसियाओ आढत्ता जाव सुहमपरिगओ अणंतपएसिओ खंधो 2 / सुहुमबादरा गंधपोग्गला 3 / बादरसुहुमा ॥ 77 ॥ वाउकायसरीरा 4 / बादरा आउकायसरीरा उस्सादीणं 5 / बादरबादरा तेउ-वणप्फइ-पुढवि-तससरीराणि 6 / अहवा चउव्विहा पोग्गला, तं.-खंधा 1 खंधदेसा 2" इत्यादि वृद्धविवरणे ॥
Page #161
--------------------------------------------------------------------------
________________ णिज्जु चउत्थं तिचु णिजुयं दसका छजीवणियज्झयणं लियसुत्तं ॥ 78 ॥ जीवनिकाएहिं, छ इति संखा, ते अणेगभेदा अपि छविहत्तणं णातिवत्तंति, जीवाण निकाया समुदाया तेहि, कोण इति पडिसेहे, एवसद्दो अवधारणे, किमवधारेति ? सव्वावत्थं समारभणं, सयमिति अप्पणा डंडो सरीरादि-11 निग्गहो तण्ण स्मार्भेजा। समारभणं पवत्तणं । णेवण्णेहिं डंडं समारभावेज्जा, णकारो एक्सद्दो । य तहेव, इह तु परस्स पओगो निवारिजति । डंडं समारभंते वि अण्णे ण समणुजाणेज्जा, एतेण समारंभाणुमोयणमवि णिवारिजति । असमारंभकालावधारणमिदम्-जावजीवाए जाव पाणा धारंति । तिविहं ति मणो वयण-कातो, तिविहेणं ति करण-कारावणा-'णुमोयणाणि । सुत्तेणेवायं विसेसो भण्णति-एक्केकं न करेमि |ण कारवेमि करेंतं पि अण्णं न समणुजाणामि, मणेण दंडं करेति-सयं मारणं चिंतयति कहमहं मारेज्जामि, मणेण कारयति-जदि एसो मारेज्जा, मणसा अणुमोदति-मारेतस्स तुस्सति; वायाए पाणातिवातं करेति-तं भणति जेण अद्धितीए मरति, वायाए कारेति-मारणं संदिसति, वायाए अणुमोदति-सुलु हतो; कातेण मारेतिसयमाहणति, कारण कारयति-पाणिप्पहारादिणा, कारणाणुमोदति-मारेत छोडिकादिणा पसंसति । एतेहि स्वेहि। पगारेहि ण करेमीति अब्भुवगमं करेमि । तस्स भंते! पडिकमामि, तस्स त्ति दंडसमारंभस्स, भंते! | इति भगवतो आमंतणं । गणहरा भगवतो सकासे अत्थं सोऊण वतपडिवत्तीए एवमाहु-तस्स भंते0!, तहा जे वि इमम्मि काले ते पि वताई पडिवजमाणा एवं भणंति-तस्स भंते ! पडिक्कमामि, प्रतीपं क्रमामि-णियत्तामि । जं पुव्वमण्णाणेण कतं तस्स जिंदामि "णिदि कुत्सायाम्" इति कुत्सामि । गरहामि "गर्ह परिभाषणे" इति पगासीकरेमि । अप्पाणं सव्वसत्ताणं दरिसिज्जए, वोसिरामि विविहेहिं प्रकारेहिं सव्वावत्थं परिचयामि । दंडसमारंभपरिहरणं चरित्तधम्मप्पमुहमिदं ॥ 10 ॥ अतो परं महन्वउच्चारणं सविसेसं, जो जस्स अरुहो तं तम्मि सो भण्णति त्ति, जोग्गताविचारो परममंगलं, संसारुत्तारगो चरित्तधम्मो, सो य सम्मदरिसणाधारो ति । केति सुत्तं केति वित्तिवयणमिमं भणंति 1 कायेन ॥ 2 भाषणमिति पं मूलादर्श ॥ ॥ 78 ॥
Page #162
--------------------------------------------------------------------------
________________ [* पुढविक्कातिए जीवे ण सद्दहति जो जिणेहि पण्णत्ते । अणभिगतपुण्ण- पावो ण सो उट्ठावणाजोग्गो ॥ 1 ॥ आउक्कातिए जीवे ण सद्दहति जो जिणेहि पण्णत्ते । अणभिगतपुण्ण - पावो ण सो उठ्ठावणाजोग्गो ॥ 2 ॥ तेउक्कातिए जीवे ण सदहति जो जिणेहि पण्णत्ते । अणभिगतपुण्ण- पावो ण सो उट्ठावणाजोग्गो ॥ 3 ॥ वाउक्कातिए जीवे ण सद्दहति जो जिणेहि पण्णत्ते । अणभिगतपुण्ण - पावो ण सो उट्ठावणाजोग्गो ॥ 4 ॥ वणस्सतिकातिए जीवे ण सद्दहति जो जिणेहि पण्णत्ते । अणभिगतपुण्ण-पावो ण सो उट्ठावणाजोग्गो ॥ 5 ॥ 1 'एतद् गाथाद्वादशकं केचिदाचार्याः सूत्रत्वेन मन्यन्ते, केचिच्च प्राचीनवृत्तिसत्कं मन्यन्ते' इत्यगस्त्यसिंहपादा आवेदयन्ति । "सीसो आह-जो एसो दंडनिक्खेवो एवं महब्बयारुहण तं किं सव्वेसिं अविसेसियाण महव्वयारुहण कीरति ? उदाहो परिक्खिऊण ? / आयरिओ भणइ-जो इमाणि कारणाणि सद्दहै तस्स महव्वयाणि समारुहिजंति पुढविक्काइए जीवे ण सद्दहै जे जिणेहिं पण्णत्ते । अणभिगयपुण्ण-पावो ण सो उवट्ठावणाजोग्गो ॥ 1 ॥ एवं आउक्काइए जीवे02 एवं जाव तसकाइए जीवे06| एयारिसस्स पुण समारुभिजंति, taM0 पुढविक्काइए जीवे सद्दहई जो जिणेहिं पण्णत्ते । अभिगतपुण्ण-पावो ण सो उवट्टावणाजोग्गो ॥ 7 ॥ एवं आउक्काइए जीवे08, एवं जावतसकाइए जीवे सद्दहई जो जिणेहिं पण्णत्ते । अभिगतपुण्ण-पावो सो उवट्ठावणाजोगो ॥ 12 ॥ " इति वृद्ध्0॥
Page #163
--------------------------------------------------------------------------
________________ णिजुतिचुण्णिजयं दसकालियसुतं ॥ 79 ॥ है की कहीं कहीं भी की तसकातिए जीवे ण सद्दहति जो जिणेहि पण्णत्ते । अभिगत पुण-पावो ण सो उट्ठावणाजोग्गो ॥ 6 ॥ * पुढविक्कातिए जीवे सदहती जो जिणेहि पण्णत्ते । अभिगतपुण्ण - पावो सो हु उट्ठावणे जोग्गो ॥ 7 ॥ आउक्कातिए जीवे सद्दहती जो जिणेहि पण्णत्ते । अभिगत पुण-पावोसो हु उट्ठावणे जोग्गो ॥ 8 ॥ उक्कातिए जीवे सद्दहती जो जिणेहि पण्णत्ते । अभिगत - पावोसो हु उट्ठावणे जोग्गो ॥ 9 ॥ वाउक्कातिए जीवे सद्दहती जो जिणेहि पण्णत्ते । अभिगतपुण्ण - पावो सो हु उट्ठावणे जोग्गो ॥ 10 ॥ वणस्सतिकातिए जीवे सद्दहती जो जिणेहि पण्णत्ते । अभिगतपुण्ण - पावो सो हु उट्ठावणे जोग्गो ॥ 11 ॥ तसकातिए जीवे सद्दहती जो जिणेहि पण्णत्ते । अभिगतपुण्ण - पावो सो हु उट्ठावणे जोग्गो ॥ 12 ॥ ] * - ** ** // * चउत्थं छजीवणिय ज्झयणं ॥ 79 ॥
Page #164
--------------------------------------------------------------------------
________________ पुढविक्कातिए जीवे ण सद्दहति जो जिणेहि पण्णत्ते । अभिगतपुण्ण- पावो ण सो उट्ठावणाजोग्गो ॥ 1 ॥ एवं आउक्कातिए0 2 जाव तसकातिए0 6 एस अणरुहो । अयं पुण अरुहो-- पुढविद्यातिए जीवे सद्दहती जो जिणेहिं पण्णत्ते । अभिगत पुण-पावो सो हु उट्ठावणे जोग्गो ॥ 7 एवं आउक्कातिए 8 जाव तसकातिए0 12 ॥ छज्जीवणियाए पढित - सुत - सद्दहियाए उवट्ठाविज्जति, तं महव्वउच्चारणमिमेण विहिणा 42. पढमे भंते ! महव्वेते उवट्टितो मि पाणातिवातातो वेरमणं, सव्वं भंते ! पाणातिवातं पच्चक्खामि, से सुहुमं वा वातरं वा तसं वा थावरं वा । [ से पाणातिवाते चतुबिहे, taM0 - दवतो खेत्ततो कालतो भावतो । दवतो छसु जीवनका खेत्ततो सबलोगे, कालतो दिया वा राओ वा, भावतो रागेण वा दोसेण वा । ] सतं पाणे अतिवातेमि, Neva'NNehiM पाणे अतिवायावेमि, 1 'सुहसद्द मूलादर्श ॥ 2 व पाणा acU0 बिना ॥ 3 बादरं acU0 विना ॥ 4 [ ] एतत्कोष्टकान्तर्वर्त्ययं पाठः कतिचिदाचार्याभिप्रायेण सूत्रपाठः कतिचिदाचार्यान्तराभिप्रायेण च प्राचीनवृत्तिपाठ इत्यावेदितमगस्त्यसिंह पादैरस्यां चूर्णाविति । एवमग्रेऽपि महाव्रतालापकेषु सर्वत्र ज्ञेयमिति ॥ 5 नेव सयं पाणे ऐवाएजा, neva'nnehiM पाणे ऐवायावेजा, पाणे ऐवायंते वि अन्ने न समणुजाणामि, जावज्जीवाप तिविहं तिविहेणं मणेणं वायाए कापणं न करेमि acU0 बिना । समणुजाणामि स्थाने समणुजाणेजा zu0 ॥
Page #165
--------------------------------------------------------------------------
________________ णिजु चउत्थं तिचु *- णिजुयं दसकालियसुत्तं ॥ 8 ॥ पाणे अतिवातंते वि अण्णे ण समणुजाणामि, जावज्जीवाए तिविहं तिविहेण, मणसा वयसा कायसा ण करेमि ण कारवेमि करेंतं पि अण्णं ण । छजीवसमणुजाणामि, तस्स भंते! पडिक्कमामि जिंदामि गरहामि अप्पाणं वोसिरामि। | णिय ज्झयणं पढमे भंते ! महत्वते पाणातिवातातो वेरमणं ॥ 11 ॥ 42. पढमे भंते ! महबए । पढमे इति आवेक्खिगं, सेसाणि पडुच्च आदिलं, पढमे एसा सत्तमी, | तम्मि उत्त्त्थाव्न्नाधार्विव्क्खिगा। भंते ! इति पढमाविभत्तिगतमामंतणवयणं, तं पुण सिस्सो उवट्ठावणट्ठमुट्टितं गुरुमामंतेतो आह-हे कल्लाणसुखभागिन् भगवन् !, एवं भ्ण्ते!| सकले महति वते महव्वते तुन्भेहि जहोवदितु उवेच ठितो उवहितो मीति अस्मि, यदुक्तमहम् । पाणातिवाता[तो अतिवातो हिंसणं ततो, एसा 20 पंचमी अपादाणे भयहेतुलक्षणा वा, भीतार्थानां भयहेतुरिति । वेरमणं नियत्तणं, जं वेरमणं एतं महव्वतमिति प्द्ध्माविभ्त्तिनिदेसो। केति "उवहितो मि" त्ति अंते paha~ti तेसिं पि समाणं वक्कमिणं, तत्थ वि तेणाभिसंबंधो । सवं ण विसेसेण, यथा लोके-न ब्राह्मणो हन्तव्यः । भंते ! इति पुव्वभणितं । पाणातिवातमिति च पच्चक्खाणं, ततो नियत्तणं । पञ्चक्खाणविकप्पा-सीतालं भंगसतं. गाहा [ ] सामण्णमिदं साघूर्ण । सावगाण य, अतो परवयणेण भण्णति ण करेति ण कारवेति करेंतं नाणुजाणति मणसा वायाए काएण, एसो पढमो भंगो साधूणं 1, तिविहं दुविहेण न करेति 3 मणसा वायाए 2, अहवा ण करेति 3 मणसा काएण 3, अहवा ण करेति 3 वायाए कारण 4, ॥ 8 ॥ 1व्वर उवट्रिओ मि सव्वाओ पाणाइवायाओ acU0 विना ॥ 2 "सीयालं भंगसयं पञ्चक्खाणम्मि जस्स उवलद्धं । सो । पचक्खाणकुसलो सेसा सव्वे अकुसला उ ॥ 1 ॥ 3 एतद्भङ्गसमूहावेदकं सूत्रं भगवतीसूत्रे za08 u05 सूत्रं 329 पत्रं 368 ॥ 4 "एते तिनि वि 2.3-4 भंगा पायसो सुण्णा" इति वृद्ध्0॥ *-*-*-*-*-*181-88908181904
Page #166
--------------------------------------------------------------------------
________________ द DA021 तिविहं एक्कविहेण ण करेति 3 मणसा 5, अड्वा ण करेति 3 वयसा 6, अहवा न करेति 3 कारणे 7, एते सत्त भंगा तिविहं अमुयंतेण लद्धा । दुविहं तिविहेण--ण करेति ण कारवेति मणसा वायाए कारण 1, अहवा न करेति करेंतं नाणुजाणति मणसा 3 - 2, अहवा ण कारवेति करेंतं नाणुजाणति मणसा 3-3, एते तिण्णि भंगा दुविहं |तिविहेण लद्धा । दुविहं दुविण न करेति न कारवेति मणसा वायाए 1, अहवा ण करेति ण कारवेति मणसा काएण 2, अवा ण करेति न कारवेति वायाए कारण 3, अहवा ण करेति करंतं नाणुजाणति मणसा वायाए 4, अहवा ण करेति करंतं नाणुजाणति मणसा कारण 5, अहवा ण करेति करंतं नाणुजाणति वयसा काएण 6, अहवा ण कारवेति करंतं नाणुजाणति मणसा वायाए 7, अहवा ण कारवेति करंतं नाणुजाणति मणसा कारण 8, अहवा न कारवेति करंतं नाणुजाणति वायाए कारणं 9, एते नव भंगा दुविहं दुविहेण लद्धा । दुविहं एक्कविणण करेति न कारवेति मणसा 1, अहवा न करेति न कारवेति वायाए 2, अहवा न करेति न कारवेति कारणं 3, अहवा ण करेति करंतं ण समणुजाणति मणसा 4, अहवा ण करेति करेंतं नाणुजाणति वायाए 5, अहवा ण करेति करेंतं नाणुजाणति 10 कारण 6, अहवा ण कारवेति करेंतं नाणुजाणति मणसा 7, अहवा ण कारवेति करेंतं नाणुजाणति वायाए 8, अहवा ण कारवेति करेंतं णाणुजाणति कारण 9, एते णव भंगा दुविहं एक्कविहेण लद्धा । एक्कविहं तिविहेण ण करेति मणसा वायाए कारण 1, अहवा ण कारवेति मणसा 3 - 2, अहवा करंतं नाणुजाणति मणसा 3-3, एते तिणि भंगा एक्कविहं तिविहेण लद्धा । एक्कविहं दुविहेणं-ण करेति मणसा वायाए 1, अहवा ण करेति मणसा कारण 2, अहवा ण करेति वायाए कारणं 3, अहवा ण कारवेति मणसा वायाए 4, अहवा ण कारवेति मणसा काएणं 5, अहवा कारवेति वाताए काएणं 6, अहवा करेंतं नाणुजाणति मणसा वायाए 7, अहवा करेंतं नाणुजाणति मणसा काएणं 8, अहवा करेंतं नाणुजाणति वायाए कारणं 9, एते णव भंगा एक्कविहं दुविहेण लद्धा । एक्कविहं एक्कविहे - 1 " एते तिनि vi5-6-7 भंगा पायसो सुण्णा" इति वृद्धविवरणे ॥
Page #167
--------------------------------------------------------------------------
________________ | चउत्थं छज्जीव णिय ज्झयण करेति मणसा 1, अहवा ण करेति वायाए 2, अहवा ण करेति काएणं 3, अहवा ण कारवेति मणसा 4, अहवा न तिचु- कारवेति वायाए 5, अहवा ण कारवेति कारणं 6, अहवा करेंतं नाणुजाणति मणसा 7, अहवा करेंतं नाणुजाणति ण्णिजुयं 20 वायाए 8, अहवा करेंतं नाणुजाणति कारणं 9, एते णव भंगा एक्कविहं एक्कविहेण लद्धा । दसका एते सव्वे वि संकलिजंति-तिविहं अमुयंतेहिं सत्त लद्धा, दुविहं तिविहेण तिण्णि, एते संकलिता जाता दस । लियसुत्तं दुविहं दुविहेण णव लद्धा, ते दससु पक्खित्ता जाता एकूणवीसं । दुविहं एक्कविहेण णव लद्धा, ते एगूणवीसाए पक्खित्ता जाता अट्ठावीसं । एक्कविहं तिविहेण तिण्णि अट्ठावीसाए पक्खित्ता जाता एक्कतीसा । एक्कविहं दुविहेण ॥ 81 ॥ णव लद्धा एक्कतीसाए पक्खित्ता जाता चत्तालीसं । एक्कविहं एक्कविहेण णव चत्तालीसाए पक्खित्ता जाता एगूण|पण्णा । एते पडुप्पण्णं संवरेति, एगणपण्णा अतीतं जिंदति, एते चेव तहा अणागतं पञ्चक्खाति, तिण्णि एगूणपण्णातो सत्तयत्तालं भंगसतं 147 ॥ एत्थ पढमभंगो साधूण जुज्जति तेण अधिकारो, सेसा सावगाणं संभवतो उच्चारितसरूव त्ति परूवणं । पाणातिवातपच्चक्खाणं सविकल्पं भणितं । अयं तु प्राणिविकल्पः-से सुहुमं वा वातरं वा तसं वा थावरं वा, से इति वयणाधारण अप्पणो निद्देसं करेति, सोऽहमेव अब्भुवगम्म कतपच्चक्खाणो सुहुमं अतीव अप्पसरीरं तं वा, वातं रातीति वातरो महासरीरो तं वा । उभयं एतदेव पुणो विकप्पिजति-तसं वा "त्रसी उद्वेजने" त्रस्यतीति वसः तं वा, थावरो जो थाणातो ण विचलति तं वा, वासद्दो विकप्पे, सव्वे पगारा ण हंतव्वा । वेदिका पुण "क्षुद्रजन्तुषु णत्थि पाणातिवातो" ति एतस्स विसेसणत्थं सुहुमातिवयणं । जीवस्स असंखेजपदेसत्ते सव्वे, सुहुम-बायरविसेसा सरीरदव्वगता इति सुहुम-बायरसंसद्दणेण एगग्गहणे समाणजातीयसूतणमिति । / केति सुत्तमिमं par3हति केति वृत्तिगतं विसेसिंति, जहा-सेत पाणातिवाते चतुव्विहे, taM035 दव्वतोखेत्ततो कालतो भाव्तो। दव्वतो छक्कायसरीरदबोवरोहो संभवति अतो दव्वतो छसु जीवनिका ॥ 8 ॥ Jain Education Intemational
Page #168
--------------------------------------------------------------------------
________________ एसु । सव्वलोगगतो पाणातिवातसंभवो त्ति खेत्ततो स्ब्लोगे। कालविकप्पो अयमेवेति कालओ दिया वा राओ वा । मंसादीगेहीए णेहाणुमरणं वा रागेण वेरियमारणं दोसेणं ति भण्णति-भावतो रागेण वा दोसेण वा । राग-दोसविरहितस्स सत्तोवघाते भावतो पाणातिवातो ण भवति, जेण दव्वतो नामेके पाणातिवाते णो भावतो, चतुभंगो सणिदरिसणो जहा दुमपुप्फिताए[पत्र 12] / तं एवंप्रकारं पाणातिवातं ते वा सुहुमादिविकप्पे व सतं पाणे अतिवातेमि,णेवण्णेहिं पाणे अतिवायावेमि, पाणे अतिवातंते वि अण्णे ण समणुजाणामि, 5 जावजीवाए तिविहं तिविहेण, मणसा वयसा कायसा ण करेमिण कारवेमि करेंतं पि अण्णं ण समणुजाणामि, तस्स भंते पडिकमामि जिंदामि गरहामि अप्पाणं वोसिरामि । एतेसिं पदाणं विवरणं जहा आदौ । फलं-पाणातिवाते पसत्ताणं इहैव गरहा पच्चवायजोगो परलोगे दोग्गतिगमणं, एतदुभतं पाणातिवातविरताणं न भवति । महव्वतादौ पाणातिवाताओ वेरमणं पहाणो मूलगुणं इति, जेण अहिंसा परमो धम्मो, सेसाणि महव्वताणि एतस्सेव अत्थविसेसगाणीति तदणंतरं । क्रमपडिनिग्गमणत्थं पडुच्चारणमुक्तार्थस्यपढमे भंते! महत्वते पाणातिवातातो वेरमणं ॥ 11 ॥ कातोपरोहाणंतरं सेसदोससव्वाणुगामी मुसावातदोसा इति भण्णति43. आहावरे दोच्चे भंते ! महव्वते उवट्ठितो मि मुसावातातो वेरमणं, सव्वं भंते! मुसावातं पच्चक्खामि, से कोहा वा लोभा वा भता वा हासा वा। [से य मुसावाते चउविहे, taM0-दव्वतो एक । दव्वतो सव्वदव्वेसु, खेत्ततो लोगे 1ताएर्थस्य मूलादशैं । प्रत्युच्चारण उक्तार्थस्य ॥ 2 अहावरे acU0 विना । एवमग्रेऽपि महाव्रतालापकेषु ज्ञेयम् । 3देग्व्वए *मुसावायाओ acU0 विना ॥ 4 दृश्यतां पत्रं 80-1 टि. 4 ॥
Page #169
--------------------------------------------------------------------------
________________ णिजु तिचु चउत्थं छजीवणियज्झयण ग्णिजयं दसकालियसुत् ॥ 82 ॥ वा अलोगे वा, कालतो दिया वा रातो वा, भावतो कोहेण वा लोभेण वा भतेण वा हासेण वा । ] णेव सतं मुसं वएमि, Neva'NNehiM मुसं वायावेमि, मुसं वयंते वि अण्णे ण समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं, मणसा वयसा कायसा ण करेमि ण कारवेमि करेंतं पि अण्णं ण समणुजाणामि, तस्स भंते ! पडिक्कमामि जिंदामि गरहामि अप्पाणं वोसिरामि । दोच्चे भंते ! महव्वते मुसावातातो वेरमणं ॥ 12 ॥ 43. आहावरे दोचे भंते! महव्वते उवहितो मि मुसावातातो वेरमणं । अहसदो अणे। गेसु अत्थेसु, इह अणंतरताए, पाणातिवातवेरमणाणंतरं, अवरसद्दो अण्णत्ते, पाणातिवाता पिहं, दोचे बितीए भंते!, सेसं जहा पाणातिवातवेरमणे । विसेसो-मुंसावातो तिविहो, taM0-सब्भावपडिसेहो 1 अभूतुब्भावणं 2 अत्यंतरं 3 ॥ सब्भावपडिसेहो जहा 'नत्थि जीवे' एवमादि 1 / अभूतुब्भावणं 'अस्थि, सव्वगतो पुण' 2 / अत्यंतरं गाविं महिसिं भणति एवमादि 3 / मुसावातवरमणे कारणाणीमाणि-से कोहा वा लोभा वा भता वा हासा वा, 1 नेव सयं मुसं वपजा neva'nnehiM मुसं वायावेजा मुसं वयंते वि अन्ने न समणुजाणामि, जावजीवाए तिविहं तिविहेण, मणेणं वायाए कापणं acU0 विना । समणुजाणामि स्थाने समणुजाणेजा shu0॥ 2देग्व्वर उवट्टिओ मि सव्वाओ मुसावायाओ acU0 विना ॥ 3"तत्थ मुसावाओ चउब्धिहो, taM0-सम्भावपडिसेहो 1 असन्भू युभावणं 2 अत्यंतरं 3 गरहा 4 / तत्थ 'सम्भावपडिसेहो णाम' जहा णत्थि जीवो नत्थि पुण्णं नत्थि पावं नत्थि बंधो पत्थि मोक्खो एवमादी 1 / 'असभूयुभावणं नाम अत्थि जीवो [ सव्वगतो] सामागतंदुलमेत्तो वा एवमादी 2 / 'पयत्यंतरं नाम' जो गावि भणइ 'एसो आसो' त्ति 3 / 'मरहा णाम "तहेव काणं काणि ति" [दश0 a07 gA0 11] एवमादि 4 / " इति वृद्धविवरणे । श्रीहरिभद्रसूरिपादैरपि वृत्ती "मृषावादचतुर्विधः" इत्यादिप्रन्थसन्दर्मेण वृद्धविवरणानुसार्येव व्याख्यातमस्ति । ॥ 82 ॥
Page #170
--------------------------------------------------------------------------
________________ || "दोसा विभागे समाणासता" इति कोहे माणो अंतग्गतो, एवं लोमे माता, भत-हस्सेसु पेज-कलहादतो सवि- | | सेसा । एते भावो त्ति दव्व-खेत्त-कालसूयणमवीति भण्णति-से य मुसावाते चउविहे, तं-दव्वतो ऐक्॥ सव्वदव्वगतं विसंवादणं ति दव्वतो सव्वदव्वेसु, लोगमण्णहा थितमण्णहा पण्णवेज, अलोगे वा संति जीवादत । | इति एवं संभवो त्ति भण्णति-खेत्ततो लोगे वा अलोगे वा । अयमेव कालसंभव इति कालतो दिया वा रातो वा । भावतो कोहेण अब्भक्खाणं देज एवमादि । दव्वतो णामं एगे मुसावाते नो भावतो चुभ्ण्गो। संभवो से मारणभएणं लिक्क दिट्ठमवि अदिटुं भणति एस दव्वतो ण भावतो मुसावातो 1 / मुसावातववसितस्स खलिएण सब्भाववयणमागतं एस भावतो ण दव्वतो 2 / मुसावातपरिणतो मुसं वदति एस दव्वतो भावतो य 3 / चउत्थो |सुण्णो 4 / तस्स भासणे दोसा-अविस्सासो गरहा जिब्भच्छेदणाईया इह, परलोए य दोग्गती, अभासणे पुज । विस्सासो परलोगे सुगतिगमणं । दोचे भंते! महव्वते मुसावातातो वेरमणं ॥ 12 ॥ 44. आहावरे तच्चे भंते ! महव्वते उवट्ठितो मि अदिण्णादाणातो वेरमणं, सव्वं भंते ! अदिण्णादाणं पञ्चक्खामि, से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अच्चित्तमंतं वा । [से ते अदिण्णादाणे चतुविहे पण्णत्ते, taM0 दव्यतो एक । दव्वतो अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अच्चित्तमंतं वा, खेत्ततो गामे वा णगरे वा अरण्णे वा, कालतो दिया वा 1 दोषा विभागे समानाशयाः, अयं भावः-विभागे कृते सति समानाशया दोषा अन्तर्भवन्त्येवेति ते गृह्यन्त इत्यर्थः ॥ 2 क इति । चतुःसंख्यायोतकोऽक्षराङ्कः ॥ 3 'लिक' निलीनं यं कमपि मृगादिप्राणिनमित्यर्थः ॥ 4 व्वते अदिण्णादाणाओ acU0 विना ॥ 5देग्क्खामि, से गामे वा णगरे वा रणे वा अप्पं वा acU0 विना ॥ 6 दृश्यतां पत्रं 80-1 टिप्पणी 4 ॥
Page #171
--------------------------------------------------------------------------
________________ णिजुतिचु चउत्थं छजीव णिजुयं दसकालियसुतं ॥ 83 ॥ रातो वा, भावतो अप्पग्धे वा महग्धे वा । ] वे सतं अदिण्णं गेण्हेमि, णेवाण्णेहिं अदिण्णं गेण्हावेमि, अदिण्णं गेण्हते वि अण्णे न समणुजाणामि, णियजावज्जीवाए तिविहं तिविहेण, मणसा वयसा कायसा ण करेमि ण कारवेमि ज्झयणं करेंतं पि अण्णं ण समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरहामि अप्पाणं वोसिरामि । तच्चे भंते ! mahavvaite adiNNAdANAto vermnnN||13|| 44. आहावरे तच्चे भंते! महावते उवद्वितो मि अदिण्णादाणातो वेरमणं । अदिण्णादाणं 20 परेहिं परिग्गहितस्स वा अपरिग्गहितस्स वा अणणुण्णातस्स गहण मदिण्णादाणं । सव्वं तहेव । दव्वतो-अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा [अचित्तमंतं वा] / अप्पं परिमाणतो मुल्लतो वा, परिमाणतो जहा एगा सुवण्णा गुंजा, मुल्लतो कवड्डितामुलं वत्थु । बहुं परिमाणतो मुल्लतो वा, परिमाणतो सहस्सपमाणं, मुल्लतो एवं वेरुलितं । अणु तर्ण सुगादि, थुलं कोय्व्गादी। चित्तमंतं गवादि । अचित्तमंतं क्रिसाव्न्नादी। खेत्ततो गामे वा गरे वा अरपणे वा गेन्न्हेजा। कालतो दिया वा रातो वा भावतो अप्पग्धं 25 1 नेव सयं अदिन्नं गेण्हेजा, neva'nnehiM अदिन्नं गेण्हावेजा, अदिनं गेण्हते वि अन्न न समणुजाणामि, जावजीवाए तिविहं तिविहेण, मणेणं वायाए कापणं न करेमि अचू. विना। समणुजाणामि स्थाने समणुजाणेजा shu0॥ 2व्वते उवट्टिओ मि सव्वाओ अदिन्नादाणाओ acU0 विना ॥ 3"अप्पं परिमाणओ मुल्लओ य । तत्थ परिमाणओ जहा एग एरंडकर्ट एवमादि, मुल्लओ जस्स एगो कबड्डओ पु(? पणो वा मुल्लं । बहुं नाम परिमाणओ मुल्लओ य, परिमाणओ जहा तिण्णि चत्तारि वि ॥ 8 ॥ वैरा वेरुलिया, मुल्डओ एग मे(? वे )रुलियं महामोल्लं । अणुं मूलगपत्तादी अवा ka8 कलिंचं वा एवमादि । थूलं सुवण्णखोडी वेरुलिया वा । उव्ग्र्न्न्ण्|" इति वृद्धविवरणे ॥ 4 तृणसूच्यादि ॥ 5 रूतपूर्णवस्त्रप्रावरणविशेषः ॥ 6 कार्षापणादि ॥ .
Page #172
--------------------------------------------------------------------------
________________ Boroce||88888880880%80-% 88-88-8-- || vA पलालादिं महग्धं वा सुवण्णगादी । एत्थ दव्वतो नामेगे अदिण्णादाणं गेण्हिज्जा णो भावतो चउभंगो । | संभवो से दबतो णो भावतो जहा-तण-सुगादी साधू अणाभोगेण अणणुण्णवितं गेण्हेज 1 / चोरो खण्णमुहेण पविठ्ठो न किंचि लद्धं एतं भावतो अदिण्णं ण दव्वतो 2 / अण्णेण तहेव लद्धं एतं उभयहा 3 / चउत्थभंगो सुण्णो 4 / अदत्तस्स उपादाणे दोसा-इहलोगे गरहमादीणि परलोए दोग्मतीगमणं । विरतस्स एताणि ण भवंतीति 5 गुणः । तच्चे0 ॥ 13 ॥ 45. आहावरे cautthe भंते ! महब्बएं उवट्ठितो मि मेहुणातो वेरमणं, सव्वं भंते ! मेहुणं पञ्चक्खामि । से दिव्वं वा माणुसं वा तिरिक्खजोणितं वा । [से य मेहुणे चउन्विहे पण्णत्ते, taM0-दव्वतो TU । दव्वतो रूवेसु वा रूवसहगतेसु वा दव्वेसु, खेत्ततो उड्डलोए वा अहोलोए वा तिरियलोए वा, कालतो दिया वा रातो वा, भावतो रागेण वा दोसेण वा । ] णे सतं मेहुणं सेवेमि, णेवाणेहिं मेहुणं सेवावेमि, मेहुणं सेवंते वि अण्णे ण समणुजाणामि, जावज्जीवाए तिविहं तिविहेण, मणसा वयसा कायसा ण करेमि ण कारवेमि करेंतं पि अण्णं ण समणुजाणामि, तस्स भंते ! पडिक्कमामि जिंदामि गरहामि 1 तृण-सूच्यादि ॥ 2देग्व्वए मेहुणाओ acU0 विना ॥ 3 दृश्यतां पत्रं 80-1 टिप्पणी 4 ॥ 4 नेव सयं मेहुणं सेवेजा, neva'nnehiM मेहुणं सेवावेजा, मेहुणं सेवंते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि acU0 विना । समणुजाणामि स्थाने समणुजाणेजा shu0॥
Page #173
--------------------------------------------------------------------------
________________ णिड चउत्थं छज्जीव अप्पाणं वोसिरामि । cautthe भंते ! महव्वते मेहुणातो वेरमणं ॥ 14 ॥ चिचुणिजुयं 45. आहावरे cautthe भंते ! महत्वए उवद्वितो मि मेहुणातो वेरमणं0 / से दिछ वा 15 णियदसका- माणुसं वा तिरिक्खजोणितं वा। तं पुण विभागेण चौहा-दव्वतो व । दवतो रुवेसु वा स्वसह- ज्झयणं लियसुत्तंगतेसु वा दवेसु, रूवं पडिमा मयसरीरादि, स्वसहगतं सजीवं, अहवा रूवं आभरणविरहितं, स्वसह गतं आभरणसहितं । खेत्ततो उड्डलोए पव्वत-देवलोगादिसु अहोलोए गड्डादिसु तिरियलोए दीव-समु-| ॥ 84 ॥ ॥ ॥ हेसु । कालतो दिया वा रातो वा । भावतो रागेण वा दोसेण वा, रागेण मयणुब्भवेण, दोसेण । जहा वेरियस्स भज्जं वा कुमारिं वा विणासेति, एत्थ दोसपुवे वि रागो भवति । तं पि दव्यतो सेवेजा नो भावतो एस सुण्णो, जतो भावं विणा ण संभवति । किंचकामं सव्वपदेसु वि उस्सग्ग-'ववातधम्मता दिट्ठा । मोत्तुं मेहुणभावं ण विणेसो राग-दोसेहिं ॥ 1 ॥ [कल्पभाष्ये gA0 4944] इत्थीए पुण बला सेविजमाणीए संभवति 1 / जं पुण भावतो ण दव्वतो तं मेहुणसण्णापरिणतस्स असं25 पत्तीए 2 / दव्वतो वि भावतो वि मेहुणसण्णापरिणतस्स संपत्तीए 3 / चउत्थो भंगो सुण्णो 4 / एतस्स णिसेवणे 25 * ॥ दोसा-इहभवे परदारगमणातिसु मारणादतो; राग-द्दोसा संसारकारणं, तेर्सि कारणं मेहुणं, अतो परलोगे दोसाय्य्न्न्ण्|||।84॥ | परमं मेहुणं । cautthe भंते ! महवते मेहुणातो वेरमणं ॥ 14 ॥ 1देग्व्यए उवट्टिओ मि सव्वामओ मेहुणाओ acU0 विना ॥ 26 इति चतुःसंख्याद्योतकोऽक्षराङ्कः ॥
Page #174
--------------------------------------------------------------------------
________________ 46. आहावरे पंचमे भंते ! महव्वए उवट्टितो मि परिग्गहातो वेरमणं, सव्वं भंते ! परिग्गहं पच्चक्खोमि, से गामे वा णगरे वा अरण्णे वा। [से य परिग्गहे चउब्विहे पण्णत्ते, taM0-दव्वतो खेत्ततो कालतो भाव्तो। दवतो सव्वदव्वेहिं, खेत्ततो सव्वलोए, कालतो दिया वा रायो वा, भावतो अप्पग्धे वा महग्घे वा । ] णेव सतं परिग्गहं परिगिण्हेमि, Neva'NNehiM परिग्गहं परिगेण्हावेमि, परिग्गहं परिगिण्हंते वि अण्णे ण समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं, मणसा वयसा कायसा ण करेमि ण कारवेमि करेंतं पि अण्णं ण समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरहामि अप्पाणं वोसिरामि । पंचमे भंते ! महत्वए परिग्गहातो वेरमणं ॥ 15 ॥ 46. आहावरे पंचमे भंते ! महत्वए उवहितो मि परिग्गहातो वेरमणं, से गामे वा णगरे 30 वा अरण्णेवा, सेसं तहेव । दव्वतो खेत्ततोकालतो भाव्तो|द्व्तो सव्वदहिं मुत्ता-'मुत्त दव्व समुदतो लोगो ति तं अणियत्ततण्हो पत्थेति । खेत्ततो सबलोए सव्वं खेत्तमधिकरेति । कालतो दिया वा रायो वा। Befotola 1व्वए परिग्गहाओ acU0 विना ॥ 2 क्खामि, से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा, नेव सयं परिग्गहं परिगिण्हेजा, neva'nnehiM परिग्गहं परिगिण्हावेजा, परिग्गहं परिगिण्हते वि अन्ने न समणुजाणामि, जावजीवाए तिविहं तिविहेण, मणेणं वायाए कारणं acU0 विना । समणुजाणामि स्थाने समणुजाणेजा shu0॥ 3 दृश्यतां पत्रं 80-1 टिप्पणी 4 ॥ 4 वए उवट्टिओ मि सव्वाओ परिग्गहाओ acU0 विना ॥ दन्का022
Page #175
--------------------------------------------------------------------------
________________ त्तिचु चउत्थं छज्जीवणियज्झयण णिज्जु- ॥ ममयादिभावतो अप्पग्धं वा महग्धं वा ममाएजा । दव्वतो णामेगे परिग्गहे णो भावतो चउभंगो । पढमो भंगो साहणं मुच्छं अगच्छंताण दव्वतो णो भावतो, परिग्गहं उवरिंभण्णिहीति "ण सो परिग्गहो वुत्तो." [अध्य0 6 gA0 20 ] णिजुयं |1 / बितियभंगो मुच्छित-गढितस्स असंपत्तीए 2 / [ततिओ भंगो मुच्छित गढितस्स संपत्तीए 3 / ] चउत्थो भंगो दसका- सुण्णो 4 / एत्थ दोसो-सपरिग्गहो तकणीतो सव्वतो य संकितो भवति, रक्खणादीहिं णेव्वुति ण लभति, परलोए लियसुत्तं तहाभूतस्स दोग्गतीगमणं । सर्वास्रवद्वारप्रत्यपायदर्शनार्थ भगवतोमाखातिनाभिहितम्-"हिंसादिष्विहामुत्र चापायाऽवद्यदर्शनम्' [तत्त्वा0 7-4 ] "दुःखमेव वा" [तत्त्वा0 7-5] "व्याधिप्रतीकारत्वात् कण्डूपरिगतवच्चाब्रह्म" ॥ 85 ॥ [ तत्त्वा0 7-5 सूत्रभाष्ये] "परिग्रहेष्वप्राप्तनष्टेषु काङ्क्षा-शोको प्राप्तेषु च रक्षणं उपभोगे चाप्यतृप्तिः" [ तत्त्वा0 7-5 सूत्रभाष्ये] / पंचमे भंते ! महव्वए परिग्गहातो वेरमणं ॥ 15 ॥ 47. आहावरे छट्टे भंते ! वते उवट्ठितो मि रातीभोयणाओ वेरमणं, सव्वं भंते! रातीभोयणं पच्चक्खामि, से असणं वा पाणं वा खादिमं वा सादिमं वा । [से ते रातीभोयणे चउविहे पण्णत्ते, taM0-दव्वतो खेत्ततो कालतो भावतो । दव्वतो असणे वा पाणे वा खादिमे वा सादिमे वा, खेत्ततो समयखत्ते, कालतो राती, भावतो तित्ते वा कडुए वा कसाए वा अंबिले वा महुरे वा लवणे वा । ] णेवे ॥ 85 ॥ 1 भंते! वए राईभो ख 1-2-4 je0 zu0 वृद्ध0 हाटी । भंते! महव्वते राईभो खं 3 ॥ 2 दृश्यता पत्रं 80-1 टिप्पणी 4 ॥ 3 नेव सयं राई भुंजेजा, neva'nnehiM राई भुंजावेजा, राई भुंजते वि अन्ने न समणुजाणामि, जावजीवाए |तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि acU0 विना । समणुजाणामि स्थाने समणुजाणेजा shu0॥ Jain Education international
Page #176
--------------------------------------------------------------------------
________________ सतं रातीभोयणं भुंजेमि, Neva'NNehiM रातीभोयणं मुंजावेमि, रातीभोयणं भुंजते वि अण्णे ण समणुजाणामि, जावज्जीवाए तिविहं तिविहेण, मणसा वयसा कायसा ण करेमि ण कारवेमि करेंतं पि अण्णं ण समणुजाणामि, तस्स भंते ! पडिकमामि जिंदामि गरहामि अप्पाणं वोसिरामि। छटे भंते ! वते रातीभोयणातो वेरमणं ॥ 16 ॥ 47. आहावरे छट्टे0 तहेव । तं चउब्विहं-दव्वतो खेत्ततो कालतो भाव्तो। दव्वतो असणं । वा 4 / ओदणादि असणं, मुंदितापाणगाती पाणं, मोदगादी खादिमं, पिप्पलिमादि सादिमं । खेत्ततो समयखेत्ते समतो-कालो सो जम्मि तं समतखेत्तं, तं पुण अड्डाइजा दीव-समुद्दा, एत्थ असणादिसंभवो । रातीभोयणपडिसेहो त्ति कालतो राती। भावतो तित्ते वा कडुए वा एवमादि । एत्थ वि दव-भावचउभंगो-दव्वतो , रातीभोयणं णो भावतो जहा-उग्गमितो सूरितो अणत्थमितो व त्ति अरत्तदुट्ठो साधू भुंजेजा आगाढे वा कारणे 1 / भावतो णो दव्वतो अणहियासस्स अणुग्गते भोतव्वववसियस्स मेघादिव्यवहिते उद्विते भुंजंतस्स 2 / दव्वतो । भावतो वि आउत्तिताए~ रातिं भुजंतस्स 3 / चउत्थभंगो सुण्णो 4 ॥ 16 ॥ 48. इच्चेताणि पंच महव्वताणि रातीभोयणवेरमणछट्ठाणि अत्तहियट्ठताए उवसंपजित्ताणं विहरामि ॥ 17 ॥ 1 भंते ! वर उवटिओ मि सवाओ राईभो acU0 विना । वए स्थाने महत्वए खं 3 ॥ 2 मृदीका द्राक्षा ॥ 3देगे ठातिं । मूलादर्श ॥ 4 एतत्सूत्रानन्तरं जे. आदर्श पंच महव्वया सम्मत्ता इति, खं 1 आदर्श च महव्वयाणि समत्ताणि इति च । पुष्पिका वर्तते ॥ -
Page #177
--------------------------------------------------------------------------
________________ तिचु चउत्थं छज्जीव णिय ज्झयणं 48. इतिसद्दो परिसमत्तिविसतो । एताणीति अणंतरोववण्णिताण पञ्चक्खीकरणं । पंचेति वित्थरस्स नियमे ववत्थावणं । महव्वताणीति भणितं । रातीभोयणवेरमणछट्टाई रातीभोयणवेरमणं छटुं जेसिं। णिजुयंताणि महव्वताणि मूलगुणा, तेसु पढिजति त्ति मूलगुणो पंच महव्वताणि, "rAtIbhoyaNaveramaNachaTThANI"ti दसका- पाढेण सूतिजति उत्तरगुणो, एतं संदेहकारणमुपादाय चोदगो भणति-किं रातीभोयणं मूलगुण उत्तरगुणः ?, गुरवो के लियसुत्तं भणंति-उत्तरगुण एवायं, तहावि सव्वमूलगुणरक्खाहेतु त्ति मूलगुणसंभूतं पढिज्जति । रातीभोयणवेरमणछट्ठाणि य पढिजंति महव्वताणि । अत्तहियट्ठताए अप्पणो हितं जो धम्मो मंगलमिति भणितो तदर्से उवसंपज्जित्ताणं ॥ 86 ॥ 20 विहरामि "समानकर्तृकयोः पूर्वकाले" [पाणि0 3।4।21इति 'उपसंपद्य विहरामि' महन्वताणि पडिवजंतस्स वयणं, गणहराणं वा सूत्रीकरेंताणं ॥ 17 ॥ समारोपितमहव्वतस्स तेसिं पडिवालणट्ठा जयणा भण्णति 49. से भिक्खू वा भिक्खुणी वा संजत-विरत-पडिहत-पच्चक्खातपावकम्मे दिता वा रौतो वा सुत्ते वा जागरमाणे वा एगतो वा परिसागतो वा, से पुढविं वा भित्तिं वा सिलं वा लेलुं वा ससरक्खं वा कायं ससरक्खं वा वत्थं हत्थेण वा 1समिति मूलादर्शे ॥ 2 "छट्टे भंते ! वए उवढिओ मि सव्वाओ राइभोयणाओ वेरमणं । एत्थ सीसो आहपंच महव्वयाणि जिगपवयणे पसिद्धाणि, तो किमेयं राईभोयणं महब्बएसु वण्णिजमाणेसु भणियं ? ति। आयरिओ आह-पुरिम-पच्छिमगाण जिणवराणं काले पुरिसविसेसं पप्प पट्टवियं, तत्थ पुरिमजिणकाले पुरिसा उजु-जडा, पच्छिमजिणकाले पुरिसा वंक-जडा, अतो निमित्तं महव्वयाण उवरि ठवियं, जेण तं महव्वयमिव मन्नता ण पिढेहिंति; मज्झिमगाणं पुण एवं उत्तरगुणेसु कहियं, किं कारणं ? जेण ते उजु-पण्णत्तणेण सुई चेव प्रिह्र्ण्ति|" इति वृद्ध्विव्र्न्ने॥ 3राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा, से पुढवि खं 1-2-3 -4 जे. zu0 हाटी0 / वृद्धविवरणे तु अगस्त्यसिंहमान्य एव पाठोऽस्ति ॥ 4 हत्थेण वा पाएण वा कट्टेण वा कलिंचेण वा अंगुलियाए वा सलागाए वा सलागहत्थेण वान आलि खं 1-2-3-4 je0 zu0 हात्ती। वृद्धविवरणे तु अगस्त्यचूर्णिसम एव क्रमो वर्तते । केवलं तत्र सलागहत्थेण वा इति पदं व्याख्यातं वर्त्तते ॥ ॥ 86 ॥
Page #178
--------------------------------------------------------------------------
________________ pclick 08-8-------1512000**o पादेण वा अंगुलियाए वा सलागाए वा कट्टेण वा कलिंचेण वा णोऽऽलिहेजा ण विलिहेजा ण घट्टेजा ण भिंदेजा, अण्णं णोऽऽलिहावेज्जा ण विलिहावेज्जा ण घट्टावेज्जा ण भिंदावेज्जा, अण्णं पि आलिहंतं वा विलिहंतं वा घटुंतं वा भिदंतं वा ण समणुजाणामि, जावज्जीवाए तिविहं तिविहेण, मेणसा वयसा कायसा ण करेमि ण कारवेमि करेंतं पि अण्णं ण समणुजाणामि, तस्स भंते ! पडिक्कमामि जिंदामि गरहामि अप्पाणं वोसिरामि ॥ 18 ॥ 49. से भिक्खू vA0 सुत्तं । से इति पडिसमासवतणं, जस्स एताणि वताणि उद्दिवाणि से भिक्खू ॥ वा। जातिसद्देणं विकप्पणत्थं भण्णति-भिक्खुणी वा। संजतविरत0, संजतो एक्कीभावेण सत्तरसविहे ॥ संजमे ठितो, अत एव यः पावेहितो विरंतो पडिनियत्तो, पडिहतं णासितं, पच्चक्खातं णियत्तियं, पावकम्म10 सद्दो पत्तेयं परिसमप्पति, पडिहतं पावकम्मं पावं । सव्वकालितो णियमो त्ति कालविसेसणं-दिता वा रातो |वा सव्वदा । चेट्ठाऽवत्थंतरविसेसणत्थमिदं-सुत्ते वा जहाभणितनिद्दामोक्खत्थसुत्ते जागरमाणे वा सेसं । कालं । परनिमित्तमाकुलं रहो वा तं विसेसिज्जति-एगतो वा एगत्तणं गतो परिसागतो वा परिसा-जणसमुदतो तग्गतो वा । तस्सेव विसेसितस्स जं न करणिनं तदिदमुपदिस्सति-से पुढविं vA0 से इति वयणोवण्णासे । पुढवी सक्करादीविकप्पा । भित्ती णदी-पव्वतादितडी, ततो वा जं अवदलितं । सिला सवित्थारो Reci-foot-*-*-10- 1 किलिंचेण खं 1-2-3 ॥ 2-3 न आलिखं 4 je0॥ 4 जाणेजा खं 3 zu0 वृद्ध. हात्ती0॥ 5मणेणं वायाए कारणं खं 1-2-3-4 je0 shu0|| 6"विरओ णाम अणेगपगारेण वारसविहे तवे रओ" इति वृद्ध्0॥ * Jain Education Interational
Page #179
--------------------------------------------------------------------------
________________ णिज्जु-15 पाहणविसेसो । लेलू मट्टियापिंडो । सरक्खो पंसू , तेण अरण्णपंसुणा सहगतं ससरक्खं, तं ससरक्खं वा 15/ चउत्थं कायं, काय इति सरीरं । वत्थं खोमिकादि । पुढविकातियजयणा एवमिति भण्णति-हत्थेण vaa0| हत्थो छजीवणिजुयं पान्नी। पादो चरणो । अंगुली हत्थेगदेसो । सलागा कट्टमेव घडितगं । अघडितगं खूं। कलिंचं तं चेव णियदसका- | सण्हं । एतेहिं करणभूतेहिं पुढवियादीणि णाऽऽलिहेजा, णगारो पडिसेहगो, तेसिं आलिहणादि पडिसेहेति । ज्झयणं लियसुत्तं ईसिं लिहणमालिहणं । विविहं लिहणं [विलिहणं] / घट्टणं संचालणं । भिंदणं भेदकरणं । सयं तावदेवं । 20णो वि अण्णं आलिहावेजा vA0 एतं कारवणं । अण्णं पि आलिहंतं ण समणुजाणामीति अणुमोदणं । ॥ 87 ॥ कापडिसिद्धं । जावज्जीवाए जाव वोसिरामि पुव्वभणितं ॥ 18 ॥ एसा पुढविकातियजतणा । आउक्कातियजतणापरूवणत्थं भण्णति 50. से भिक्खू वा भिक्खुणी वा संजत-विरत-पडिहत-पच्चक्खातपावकम्मे दिता वा रातो वा सुत्ते वा जागरमाणे वा एगतो वा परिसागतो वा, से उदगं वा तोरेसं वा हिमं वा महितं वा करगं वा हरतणुगं वा सुद्धोदगं वा उदओल्लं वा कातं उदओल्लं वा वत्थं ससणिडं वा कातं ससणिद्धं वा वत्थं ण आमुसेज्जा ण सम्मुसेज्जा ण आपीलेजा ण निप्पीलेज्जा ण अक्खोडेजा ण पक्खोडेज्जा ण आतावेज्जा ण पतावेज्जा, अण्णं ण आमुसावेज्जा ण ॥ 87 ॥ 1 दृश्यता पत्र 86-2 टिप्पणी 3 ॥ 2 ओसं वा acU0 विना ॥ 3 तणुं वा खं 1-3 ॥ 4-5 उदौलं खं 2-3-4 je0 ॥ 6 संफुसेजा न आवीलेजा न पवीलेजा ण अक्खो acU0 विना ॥
Page #180
--------------------------------------------------------------------------
________________ सैम्मुसावेज्जा ण आपीलावेज्जा ण निप्पीलावेज्जा ण अक्खोडावेज्जा ण पक्खोडावेज्जा ण ओतावेज्जा ण पतावेजा, अण्णं पि आमुसंतं वा सम्मुसंतं वा आपीलंतं वा निप्पीलंतं वा अक्खोडेंतं वा पक्खोडेंतं वा आतावेतं वा पतावेंतं वा ण समणुजाणेज्जा, जावज्जीवाए तिविहं तिविहेण, मणसा वयसा कायसा ण करेमि ण कारवेमि करेंतं पि अण्णं ण समणुजाणामि, तस्स भंते ! पडिक्कमामि जिंदामि गरहामि अप्पाणं वोसिरामि ॥ 19 ॥ 50. से भिक्खू vA0 / से उदगं वा नदी-तलागादिसंसितं पाणियमुदगं । संरयादौ णिसि मेघसंभवो सिणेहविसेसो तोस्सा । अतिसीतावत्थंभितमदगमेव हिमं । पातो सिसिरे दिसामंधकारकारिणी महिता । वरिसोदगं कएण्ढिणीभूतं क्र्गो। "किंचि सणिद्धं भूमि भेत्तूण कहिंचि समस्सयति सफुसितो सिणेहवि10 सेसो हरतणुतो । अंतरिक्खपाणितं सुद्धोदगं । एतेहिं उदगादीहि तोलं उदओल्लं वा कातं सरीरं, उदओलं वा वत्थं, ओल्लं जं सबिंदुगं । ससणिद्ध[म] बिंदुगं ओलं ईसिं । तमेवंगतं कातं वत्थं वा ण आमु ईसि मुसणमामुसणं । समेच मुसणं सम्मुसणं । ईसिं पीलणमापीलणं । अधिकं पीलणं निप्पील्न्न्ण्। 1संफुसावेजा न आवीलावेजा न पवीलावेजा न अक्खों acU0 विना ॥ 2 आयावावेजान पयावावेजा खं 3 ॥ 3 अण्णं आमुदेग् खं 1.2-3-4 je0 zu0 हाटी0 ॥ 4 संफुसंतं वा आवीलंतं वा पवीलंतं वा अक्खों acU0 विना ॥ 5 आयावयंतं वा पयावयं खं 4 ॥ 6 जाणामि जाव खं 1-2-4 je0 ॥ 7 मणेणं वायाए कारणं खं 1-2-3-4 je0 shu0|| 8 "उस्सा नाम निसि पडै पुव्वण्हे अवरोहे वा, सा य तेहो भण्णइ" इति वृद्धविवरणे ॥ 9 प्रायः ॥ 10 कढणी' | मूलादर्श ॥ 11 "हरतणुओ भूमि मेत्तूण उठेइ, सो य उच्छुगाइसु तिताए भूमीए ठविएसु दीस्ति|" इति वृद्धविवरणे ॥ 12 तोल्लं आर्द्रम् ॥
Page #181
--------------------------------------------------------------------------
________________ णिज्जु तिचु- ण्णिजयं दसकालियसुत्तं चउत्थं छज्जीवणियज्झयणं ॥ 8 ॥ एकं खोडणं अक्खोडणं । मिसं खोडणं पक्खोडणं । ईसिं तावणमातावणं । प्रगतं तावणं पतावणं । एताई सयं ण करेजा, परेण ण कारेजा, अण्णं पि नाणुजाणेजा, जाव वोसिरामि ॥ 19 ॥ आउक्कायजयणाणंतर तेउजयणत्थं भण्णति 51. से भिक्खू वा भिक्खुणी वा संजत-विरत-पडिहत-पच्चक्खातपावकम्मे दिता वा रातो वा सुत्ते वा जागरमाणे वा एगतो वा परिसागतो वा, से इंगालं वा मुम्मुरं वा अचिं वा अलातं वा जालं वा उकं वा सुद्धागणिं वा, ण उंजेजा ण घट्टेजा ण उज्जालेजा ण निबावेजा, अण्णं ण उंजावेजा ण घट्टावेज्जा ण उज्जालावेज्जा ण निवावेज्जा, अण्णं पि उंजंतं वा घटुंतं वा उज्जालंतं वा निव्वावंतं वा ण समणुजाणेज्जा, जावज्जीवाए तिविहं तिविहेण, मणसा वयसा कायसा ण करेमि ण कारवेमि करेंतं पि अण्णं ण समणुजाणामि, तस्स भंते ! पडिक्कमामि जिंदामि गरहामि अप्पाणं वोसिरामि ॥ 20 ॥ 1 दृश्यतां पत्रं 86-2 टिप्पणी 3 ॥ 2 से अगणि वा इंगालं acU0 विना ॥ .3 वा जालं वा अलायं वा सुद्धागार्ण वा उकं वा न उंजेजा ख 1-3-4 je0 zu0 हाटी वा अलायं वा जालंवा सुद्धागणिं वा उकं वान उंजेज्जा वृद्ध्0॥ 4 घट्टेजा न मिदेजा न उज्जालेज्जा न पज्जालेज्जा न निघावेजा, अन्नं न उजावेजा न घट्टावेजा न भिंदावेजा न उजालावेजान पज्जालावेजा न निव्वावेजा, अण्णं उंजंतं वा घट्टेतं वा भिंदेंतं वा उज्जालंतं वा पजालंतं वा ॥ निव्वावंतं वा खं 4 ॥ 5जाणामि जाव खं 1-2-3-4 je0 shu0|| 6मणेणं वायाए क्राएणं खं 1-2-3-4 je0 shu0||
Page #182
--------------------------------------------------------------------------
________________ da0kA023| 51. से भिक्खू वा जाव परिसागतो वा । इमे तेउक्कायप्पगारे परिहरेज्जा - 'से इति पूर्ववत् । इंगालं वा खदिरादीण गिद्दड्डाण धूमविरहितो इंगालो । करिसगादीण किंचि सिट्ठो अग्गी मुम्मुरो । दीवसिहासिहरादि अच्ची । [ अ ]लातं उमुतं । उद्दित्तोपरि अविच्छिण्णा जाला । [ उक्का ] विजुतादि । एते विसेसे मोत्तूण सुद्धागणी । वासदो विकप्पे । सव्वे अगणिप्पगारा एवं परिहरेश्2A-ण उंजेज्जा अवसंतुयणं उंजणं, परोप्परमुमुताणं अण्णेण वा आहणणं घट्टणं, वीयणगादीहिं जालाकरणमुज्जालणं, विज्झवणं निव्वावणं । एताणि सयं ण करेज्जा, परेण ण कारवेज्जा, करेंतं नाणुजाणेजा जाव वोसिरामि ॥ 20 ॥ वाउक्कायविकप्पजयणुद्देसत्थमिदं भण्णति 52. से भिक्खू वा भिक्खुणी वा संजत-विरत-पडिहत-पच्चक्खातपावकम्मे दिता वा रातो वा सुते वा जागरमाणे वा एगतो वा परिसागतो वा, से सिएण वा vihu~vaNeNa वा तौलवेंटेण वा पैत्तेण वा साहाए वा साहाभंगेण वा पेहुणेण वा पेहुणहत्थे वा चेलेण वा चेलकण्णेण वा हत्थेण वा मुहेण वा 1 " से त्ति निद्देसे वहति, जो अगणिकाओ हेट्ठा भणिओ तस्स निद्देसो । अगणी नाम जो अयपिंडाणुगओ फरसगिज्झो सो अग्रपिंडो भण्णइ । इंगालो नाम जालारहिओ । मुम्मुरो नाम जो छाराणुगओ अग्गी सो मुम्मुरो। अच्ची नाम आगासाणुगया अग्गिसिहा । अलायं नाम उम्मुयाहिथं पज्जलियं । जाला पसिद्धा चैव । इंघणरहिओ सुद्धागणी । उक्का विज्जुगादि । " इति वृद्धविवरणे । " इह अयस्पिण्डानुगतोऽग्निः । ज्वालारहितोऽङ्गारः । विरलाभिकणं भस्म मुर्मुरः । मूलानि विच्छिन्ना ज्वाला अर्चिः । प्रतिबद्धा ज्वाला । अलातं उल्मुकम् । निरिन्धनः शुद्धाग्निः । उल्का गगनाग्निः" इति हारिभद्र्यां वृत्तौ ॥ 2. दृश्यतां पत्र 86-2 टिप्पणी 3 ॥ 3 विहुयणेण खं 1-2-3-4 je0 zu0 // 4 तालियंटेण खं 1-2-3-4 je0 zu0 वृद्ध0 ॥ 5 पत्त्रेण वा पत्तभंगेण वा साहाए खं 1-2-3-4 je0 zu0 //
Page #183
--------------------------------------------------------------------------
________________ णि चिचु. चउत्थं ओ ओ णिजुयं। दसकालियसुत्तं । / 89 ॥ अप्पणो कायं बाहिरं वो पोग्गलं ण फुभेजा ण वीएज्जा, अण्णं ण फुमावेजा ण वीयावेजा, अण्णं फुतं वा वीएंतं वा ण समणुजाणेजा, जावज्जीवाए छज्जीव णियतिविहं तिविहेण, मणसा वयसा कायसा ण करेमि ण कारवेमि करेंत पि ज्झयणं अण्णं ण समणुजाणामि, तस्स भंते ! पडिक्कमामि जिंदामि गरहामि अप्पाणं वोसिरामि ॥ 21 ॥ 52. से भिक्खू vA0 पच्चक्खातपावकम्मे0 / इमे वाउक्कायविसेसे एवं परिहरेज-"से ॥ सि]एण vA0" चामरं सितं । वीयणं विहुवणं । तालवेंटमुक्खेवजाती । पउमिणिपण्णमादी पत्तं । / | रुक्खडालं साहा, तदेगदेसो साहाभंगतो । पेहुणं मोरंगं, तेसिं कलावो पेहुणहत्थतो । वत्थं चेलं, | तदेकदसो चेल्क्न्न्न्नो। हत्थो पाणी । मुहं वयणं । एतेहिं करणभूतेहिं अप्पणो कायं बाहिरं वा पोग्गलं अप्पणो सरीरं सरीरवज्जो बाहिरो पोग्गलो । ण फुमेजा0 फुमणं मुहेण वातप्रेरणम् , सेसेहि वीयणं । एतेसिं सयं करणं परेण कारावणं अणुमोयणं वा जाव वोसिरामि ॥ 21 ॥ वणस्सतिकातजतणत्थोऽयमुक्खेवो 53. से भिक्खू वा भिक्खुणी वा संजत-विरत-पडिहत-पच्चक्खातपावकम्मे दिता वा रोतो वा सुत्ते वा जागरमाणे एगतो वा परिसागतो वा, से बीएसु वा बीतपतिट्ठितेसु वा रूढेसु वा रूढपतिट्ठितेसु वा जातेसु वा जातपतिहितेसु 25 ॥ 89 ॥ 1अप्पणो वा कार्य acU0 विना ॥ 2 वा वि पोखं 1-2-3-4 je0 zu0 वृद्ध्0॥ 3देग्जाणामि जाव खं 1-2-4 je0 ॥ 4 मणेणं वायाए कारणं खं 1-2-3-4 je0 shu0|| 5 दृश्यतां पत्रं 86-2 टिप्पणी 3 ॥ Polid-MedictiotickISocieti
Page #184
--------------------------------------------------------------------------
________________ / वा हरितेसु वा हरितपतिट्टितेसु वा छिण्णेसु वा छिण्णपतिट्ठितेसु वा सच्चित्त-कोलपैडिणिस्सितेसु वा ण गच्छेज्जा ण चिठेजा ण णिसीदेजा ण तुयट्टेजा, अण्णं ण गच्छावेजा ण चिट्ठावेजा ण णिसीदावेजा ण तुयट्टावेज्जा, अण्णं पि गच्छंतं वा चिटुंतं वा णिसीदंतं वा तुयटएण्तं वा न समणुजाणेज्जा, जावज्जीवाए तिविहं तिविहेण, मैंणसा वयसा कायसा ण करेमि ण कारवेमि करेंतं पि अण्णं ण समणुजाणामि, तस्स भंते ! पडिक्कमामि जिंदामि गरहामि अप्पाणं वोसिरामि ॥ 22 ॥ 53. से भिक्खू vA0 परिसागतो वा । तस्स इमे विकप्पा-से बीएसु vA0 बीयं सालिमादीणं, तेसिमुपरि जं निक्खित्तं तं बीतपतिद्वितं । उभिज्जतं रूढं, तदुपरि विण्णत्थं तं रूढपतिहितं आबद्धमुलं जातं. पतिहितं तहेव । हरियाणि हरितालिकादीणि, पतिहितं तहेव । छिण्णं पिहीकतं तं अपरिणतं, तत्थ पतिद्वितं छिण्णपतिहितं । सच्चित्त-कोलपडिणिस्सितेसुवा, पडिणिस्सितसदो दोसु वि, सचित्तेसु पडिणिस्सिताणि । अंडग-उद्देहिगादिसु, कोला घुणा ते जाणि अस्सिता ते कोलपडिणिस्सिता, तेसु सच्चित्त- कोलपडिणिस्सितेसु वा। ण गच्छेजा गमणं चंकमणं, चिट्ठणं ठाणं, णिसीदणं उपविसणं, तुयट्टणं निवजणं । एताणि सयं ण करेज्जा, परे ण कारेजा, करेंतं नाणुजाणेजा जाव वोसिरामि ॥ 22 ॥ 1वा सञ्चित्तेसु वा सञ्चि खं 1-2-3-4 je0 shu0|| 2 पैणिस्सितेसु खं 3 / पढेसु खं 1 ॥ 3देग्जाणामि जाव सं 1-2-4 जे.॥ 4 मणेणं वायाए कारणं खं 1-2-3-4 je0 shu0||
Page #185
--------------------------------------------------------------------------
________________ P l णिजुतिचु चउत्थं छजीवणियज्झयणं णिजुयं दसकालियसुत्तं ॥ 9 ॥ eategorgeof-- 08 -8-88 54. से भिक्खू वा भिक्खुणी वा संजत-विरत-पडिहत-पच्चक्खातपावकम्मे दिता वा रातो वा सुत्ते वा जागरमाणे वा एगतो वा परिसागतो वा, से कीडं वा पयंगं वा कुंथु वा पिवीलियं वा हेत्थंसि वा पादसि वा बोहंसि वा उरंसि वा सीसंसि वा ऊरंसि वा उदरंसि वा पातंसि वा रयहरणंसि वा गोच्छगंसि 1 दृश्यतां पत्रं 86-2 टिप्पणी 3 ॥ 2 हत्थे सिता पादे सिता बाहे सिता उरे सिता सीसे सिता ऊरू सिता उद्रे सिता पाते सिता रयहरणे सिता गोच्छगे सिता डंडगे सिता कंबले सिता उंदुए सिता पीढगे सिता फलगे सिता सेजगे सिता संथारगे सिता अण्णतरे सिता तं संजता अचूपा0 ॥ 3 बाहुंसि वा ऊरुसि वा सेजगंसि वा संथारगंसि वा अण्णतरंसि वा, तओ संजयामेव एगतमवणेजा, णो णं संघातमावजइ एतत्पाठानुसारेण वृद्धविवरणकृता व्याख्यातं वर्तते । श्रीहरिभद्रपादैस्तु-बाहुंसि वा ऊरुंसि वा उदरंसि वा वत्थंसि वा रयहरणंसि वा गुच्छगंसि वा । उंडगंसि वा दंडगंसि वा पीढगंसि वा फलगंसि वा सेजगंसि वा संथारगंसि वा अन्नयरंसि वा तहप्पगारे उवगरणजाए, तओ संजयामेव पडिलेहिय पडिलेहिय पमन्जिय पमजिय एर्गतमवणेजा, नो णं संघायमावजेज्जा इति पाठानुसारेण व्याख्यातं ज्ञायते । बाहुंसि वा ऊरुसि वा उदरंसि वा सीसंसि वा वत्थंसि वा पडिग्गहंसि वा कंबलंसि वा पायपुंछणसि वा रयहरणंसि वा गोच्छगंसि वा उंडुयंसि (अग्रे हरिभद्रसमः पाठः) खं 1 zu0 / बाहुंसि वा ऊरंसि वा उदरंसि वा सीसंसि वा पडिग्गहंसि वा वत्थंसि वा रयहरणंसि वा गोच्छसि वा कंबलंसि वा पायपुंछणंसि वा उंडुयंसि वा डंडंसि वा पीढंसि वा फलगंसि वा सेजसि वा (अग्रे हरिभद्रसमः पाठः) je0 / bAhu~si वा ऊरंसि वा उदरंसि वा सीसंसि वा वत्थंसि वा पत्तंसि वा रयहरणंसि वा कंबलंसि वा गोच्छसि वा उंडयंसि वा (अग्रे हरिभद्रसमः पाठः) खं 2 / बाहसि वा ऊरंसि वा उदरंसि वा सीसंसि वा वत्थंसि वा पडिग्गहंसि वा कंबलंसि वा पायपुंछणंसि वा रयहरणंसि वा उंडुयंसि वा दंडगंसि वा गोच्छगंसि वा पीढगंसि वा फलगंसि वा सेजंसि वा संथारगंसि वा अन्नयरंसि वा तहप्पगारंसि उवगरणजाए तं संजयामेव पडिलेहिय पडिलेहिय पमजिय पमजिय एगतमवक्कमेजा नो णं संघायमावजेजा खं 3-4 ॥ -8-08e0%ation Doogkofessoc%e0 // 9 // 10tt Jain Education Interational
Page #186
--------------------------------------------------------------------------
________________ णिञ्जचिचुण्णिजयं दसका लियसुतं ॥ 92 ॥ 61. कहं चरे? कहं चिट्ठे ? कहमासे ? कहं सुवे ? | कहं भुंजतो भासतो पावं कम्मं ण बैज्झति ? ॥ 30 ॥ 61. कहं0 सिलोगो । कहमिति गमणादिउपायपरिपुच्छा । सिलोगत्थो फुड एव ॥ 30 ॥ सूरिराह - छज्जीवणिकायसमाकुले वि लोगे गमणादि अधीणे य सरीरधारणे तहा वि भगवता भव्वसत्तबंधुणा उवातोऽयमुपदिट्ठो जतणा इति । भणितं च जलमज्झे जहा णावा सव्वतो णिपरिस्सवा । गच्छंती चिट्ठर्मांणी वा जलं ण परिगिण्हति ॥ 1 ॥ एवं जीवाकुले लोके साधू संवरियासवो । गच्छंतो चित्रमाणो वा पावं ण परिगिण्हति ॥ 2 ॥ सो य इमो उवातो-- 62. जयं चरे जयं चिट्ठे जयमासे जयं सुवे । जयं भुजंतो भासतो पावं कम्मं ण बैज्झति ॥ 31 ॥ 62. जयं चरे0 सिलोगो। जयं चरे इरियासमितो दट्ठूण तसे पाणे "उद्धट्टु पादं रीएजा0 " एवमादि । जयमेव कुम्मो इव गुर्त्तिदितो चिट्ठेज्जा । एवं आसेज्जा पहरमत्तं । सुवणा जयणाए सुवेज्जा । दोसवज्जितं भुंजेज्ज जहा वक्कसुद्धीए भण्णिहिति तहा भासेज्जा ॥ 31 ॥ एवं सव्वावत्थं जयणापरस्स 1 कहं आसे zu0 ॥ 2 सए acU0 विना ॥ 3 अत्रागस्त्यपादपाठानुसारेण भुञ्जतो भाषमाणस्य इति व्याख्येयम्, अनुखारस्त्वत्र छन्दोभङ्गनिवारणाय, अन्यत्र तु भुञ्जानो भाषमाण इति सुस्थमेव व्याख्यानम् । एवमग्रेऽपि ॥ 4 बंधै acU0 विना ॥ 5 'अवीणे य सचीर मूलादर्शे ॥ 6 मार्णि वा मूलादर्श ॥ 7 संवडिया मूलादर्शे ॥ 8 जयं आसे zu0 ॥ 9 सए acU0 विना ॥ 10 बंधई acU0 विना ॥ चउत्थ छजीव णिय ज्झयणं ॥ 92 ॥
Page #187
--------------------------------------------------------------------------
________________ णिजुचिचु ण्णिजयं दसकालियसुत्तं ॥ 91 ॥ 55. अजतं चरमाणस्स * सिलोगो । अजयं अपयत्तेणं चरमाणस्स गच्छमाणस्स, रियासमितिविरहितो सत्तोपघातमातोवघातं वा करेज्जा । पाणाणि चैव भूताणि पाणभूताणि, अहवा पाणा तसा, भूता थावरा, अहवा फुडऊसास- नीसासा पाणा, सेसा भूता, ताणि हिंसेतो मारेमाणस्स । तस्सेवंभूतस्स बज्झति पावगं कम्मं, बज्झति एक्क्को जीवपदेसो अट्ठहिं कम्मपगडीहि आवेढिज्जति, पावगं कम्मं अस्सायवेयणिज्जाति । अजयणातो हिंसा, ततो पावोवचतो, तस्स फलं तं से होति कडुयं फलं कडुगविवागं कुगति - अबोधिलाभनिव्वत्तगं ॥ 24 ॥ ण केवलमजतं चरमाणस्स, किं तरिहि ? 56. अजतं चिट्टमाणस्स पाण-भूताणि हिंसतो । बज्झति पावगं कम्मं तं से होति कडुयं फलं ॥ 25 ॥ 56. अजतं चिट्ठमाणस्स0 / चिट्ठमाणो उद्धतितो । तस्स हत्थ - पादातिविच्छोभेण सत्तोवरोहो त्ति । सेसं तदेव ॥ 25 ॥ अण्णो वि चेट्ठाविसेसोणियमिज्जति 57. अजतं आसमाणस्स पाण-भूताणि हिंसतो । बज्झति पावगं कम्मं तं से होति कडुयं फलं ॥ 26 ॥ 1 ईर्यासमितिविरहितः सत्त्वोपघातमात्मोपघातं वा कुर्यात् ॥ 2" सत्ताणं विविहेहिं पगारेहिं हिंसमाणो बंधई पावगं कम्मे, 'बंधै नाम' एकेक जीवप्पदेसं अहिं कम्मपगडीहिं आवेढियपरिवेढियं करेति" इति वृद्धविवरणे ॥ 3. पापोपचयः ॥ किं तर्हि ? ॥ 5 भूयाई खं 1-2-3-4 / भूयाई je0 / भूयाह zu0 ॥ चउत्थं छजीव णिय ज्झयणं ॥ 91 ॥
Page #188
--------------------------------------------------------------------------
________________ 57. अजतं आसमाणस्स0 / आसमाणो उवेट्ठो सरीरकुरुकुतादि । सेसं तहेव ॥ 26 ॥ अयमवि नियमिज्जति -- 58. अजतं सुतमाणस्स पाण-भूताणि हिंसतो । बज्झति पावगं कम्मं तं से होति कडुयं फलं ॥ 27 ॥ 58. अजतं सुतमाणस्स0 / आउंटण-पसारणादिसु पडिलेहण - पमज्जणमकरिंतस्स पकाम- णिकामं रत्तिं दिवा य सुयन्तस्स । सेसं तहेव ॥ 27 ॥ भोयणगतो वि चेट्ठाविसेसो नियमिज्जति 59. अजतं भुंजमाणस्स पाण-भूताणि हिंसतो । बज्झति पावगं कम्मं तं से होति कडुयं फलं ॥ 28 ॥ 59. अजतं भुंजमाणस्स0 / सुरुसुरादि काक - सियालभुत्तं एवमादि । सेसं तहेव ॥ 28 ॥ वायानियमणत्थं भणति -- 60. अजतं भासमाणस्स पाण-भूताणि हिंसतो । बज्झति पावगं कम्मं तं से होति कडुयं फलं ॥ 29 ॥ 60. अजतं भासमा0 सिलोगो । तं पुण सावज्जं वा ढढरमादीहिं वा । सेसं तहेव ॥ 29 ॥ अंतेवासी भणति-छक्कायसमाकुलो लोगो, गमण - थाणा -'ऽसण - सुवण - भोयण-भासणविरहितस्स णत्थि सरीरधारणमिति सरीरधारणत्थं भगवन् ! 1 सुयमाणो उपादेग् वृद्ध0 / सयमाणो उपा खं 1-2-3-4 je0 zu0 हाटी0 ॥
Page #189
--------------------------------------------------------------------------
________________ वा डंडगंसि वा कंबलंसि वा उंदुयंसि वा पीढगंसि वा फलगंसि वा सेजंसि वा संथारगंसि वा अण्णतरंसि वा, तं संजतामेव एकंते अवणेज्जा णो णं संघायमावाएज्जा ॥ 23 ॥ 54. से भिक्खू vA0 / तसकायविकप्पणिद्देसोऽयं-से कीडं vA0 / से इति वयणावधारणत्थं । कीड-पयंग-कुंथु-पिवीलियातो पुव्वभणितातो । एतेसिं अण्णयरो जदि होज्जा हत्थंसि vA0, अहवा "हत्थे सिता" यदुक्तं स्यात् । पाद-बाह-उर-सीस-ऊरु-उदर-पात-रयहरण-गोच्छग-डंडग एते सिद्धा। कंबलो सामूली । उर्दुयं जत्थ चिट्ठति तं ठाणं । पीढगं कट्ठमतं छाणमतं वा । फलगं जत्थ सुप्पति ॥ चंपगपट्टादिपेढणं वा । सेजा सव्वंगिका । संथारगो ya'DhAijahatyAtato सचतुरंगुलं हत्थं वित्थिण्णो । अण्ण-| तरवयणेण तोवइग्गहियमणेगागारं भणितं । एतेसु हत्थादिसु कीडादीणं अण्णतरो होज्जा तं संजतामेव जयणाए । जहा ण परिताविज्जति एकंते जत्थ तस्स उवघातो ण भवति तहा अव्न्नेज्जा। णो णं संघायमावाएज्जा । परोप्परं गत्तपीडणं संघातो । एत्थ आदिसहलोपो, संघट्टण-परितावणोद्दवणाणि सूतिजति । आवजणा तं अवत्थं पावणं ॥ 23 ॥ पुढवितादीणि पडुच्च पाणातिवायवेरमणाणुपालणत्थं जयणा, एस छज्जीवणियाए चउत्थो अधिकारो । उवदेसो, सो य इमो 55. अजतं चरमाणस्स पाण-भूताणि हिंसतो । ____ बेज्झति पावगं कम्मं तं से होति कडुयं फलं ॥ 24 ॥ 1पाद-पाह-उद-सीस मूलादर्शे ॥ 2"उन्दकं स्थण्डिलम्" इति हारि0 वृत्तौ ॥ 3 अर्द्धतृतीयहस्तायतः हस्तातत इति वा ॥ 4 | औपग्रहिकमनेकाकारम् ॥ 5 पृथिव्यादीनि ॥6देग्मान्नो उपा acU0 विना। एवमग्रेऽपि ॥7देग्भूयाइण् खं 1-3 / भूयाई खं 2-4 je0| भूयाइ zu0 / एवमप्रेऽपि ॥ 8 हिंसइ खं 1-2-3 je0 zu0 हाटी0 / हिंसए ख 4 / एवमप्रेऽपि ॥9ब्ण्धी acU0 विना । एव्म्ग्रेऽपि॥
Page #190
--------------------------------------------------------------------------
________________ 63. sababhUta'ppabhUtassa सम्मं भूताणि पास्तो। पिहितासवस्स दंतस्स पावं कम्मं ण बझति ॥ 32 ॥ 63. savvabhUta'ppabhUtassa0 सिलोगो । सबभूता सव्वजीवा तेसु सव्वभूतेसु अप्पभूतस्स जहा अप्पाणं तहा सव्वजीवे पासति, 'जह मम दुक्खं अणिहू~ एवं सव्वसत्ताणं' ति जाणिऊण ण हिंसति, एवं सम्मं दिवाणि भूताणि भवंति तस्स । पिहितासवस्स ठइताणि पाणवहादीणि आसवदाराणि जस्स तस्स । पिहितासवस्स । दंतस्स दंतो इंदिएहिं णोइंदिएहि य । इंदियदमो सोइंदियपयारणिरोधो वा सदातिराग-दोसणिग्गहो वा, एवं सेसेसु वि । णोइंदियदमो कोहोदयणिरोहो वा उदयप्पत्तस्स विफलीकरणं वा, एवं जाव लोभो । | तहा अकुसलमणणिरोहो वा कुसलमणउदीरणं वा, एवं वाया कातो य । तस्स इंदिय-णोइंदियदंतस्स पावं कम्म ण बज्झति, पुव्वबद्धं च तवसा खीयति ॥ 32 ॥ चोदगो भणति-"दंतस्स पावं कम्मं ण बज्झति" त्ति चरित्तपाहणं । गुरुराह-णाणपुवता चरणस्स । पहाणत त्ति भण्णति 64. पढमं नाणं ततो दता एवं चिट्ठति सव्वसंजते । अण्णाणी किं करिस्सति ? किं वा णाहिति छेद पावगं ? ॥ 33 ॥ 64. पढमं नाणं0 सिलोगो । पढमं जीवा-'जीवाहिगमो, ततो जीवेसु देता। एवं चिट्ठति एवंसद्दो काराभिधाती, एतेण जीवादिविण्णाणप्पगारेण चिट्ठति अवाणं करेति । सेसाण वि एवंधम्मतापरूवणत्य 1 भूयाई खं 1-2-3-4 / भूयाई je0 / भूयाइ shu0॥ 2बंधई acU0 विना ॥ 3 किं काहिति वृद्ध । किं काही काख 1-2-3-4 जे. shu0॥ 4नाहीइ खं 1-2-3-4 / नाही जे.॥ 5 दया ॥
Page #191
--------------------------------------------------------------------------
________________ 66. जो जीवे वि ण याणति. सिलोगो। जो इति उद्देसवयणं । जीवंतीति जीवा आउप्पाणा धरेंति, ते सरीर-संठाण-संघयण-द्विति-पजत्तिविसेसादीहिं जो ण जाणति, अज्जीवे विरूव-रसादिप्पभवपरिणामेहिं ण जान्न्ति। सो एवं जीवा-जीवविसेसे अजाणतो कह केण प्रकारेण णाहिति सत्तरसविहं संजमं ॥ 35 ॥ एतस्स चेव अत्थस्स पडिसमाणणं कजति 67. जो जीवे वि विताणति अजीवे वि विताणेति । ___ जीवा-ज्जीवे वियाणंतो सो हु णोहिति संजमं ॥ 36 ॥ 67. जो जीवे वि विताणति सिलोगो। जो इति उद्देसस्स उपरि णिदेसो भविस्सति । जीवा भणिता । ते जो पुव्वभणितेहिं विसेसेहिं विविहं जाणति विजाणति, तहाऽजीवे वि, अपिसद्दो संभावणे, सो। संजमथिरत्ते संभाविज्जति । जीवा-जीवे वियाणंतो सो हुणाहिति [संजमं], पडिणिदेसवयणं । हुसद्दो अवधारणे, णाहिति जाणिहिति सबपज्जाएहिं । कहं ? छेदं कूडगं च जाणतो कूडगपरिहरणेण छेदस्स उपादाणं 10 करेति, जीवगतमुपैरोहकतमसंजमं परिहरंतो अज्जीवाण वि मज-मसादीण परिहरणेण संजमाणुपालणं करेति । जीवे नाऊण वहं परिहरमाणो ण वड्डयति वेरं, वेरविकारविरहितो पावति निरुवद्दवं थाणं ॥ 36 ॥ उवदेसो गतो । जीवाजीवाहिगम-चरित्त-जयणोवदेसप्पैताससफलतापडिवादणत्थं भण्णति68. जता जीवे अजीवे य दो वि एते विजाणति । तदा गतिं बहुविहं सव्वजीवाण जाणति ॥ 37 ॥ 1वियाणइ खं 1-3-4 je0 / वियाणाइ shu0॥ 2 वियाणई acU0 विना ॥ 3नाही संजमं खं 1-2 je0 / नाही उ संजमं shu0॥ 4 उपरोधः विराधना, हिंसेति यावत् ॥ 5 प्रयाससफलताप्रतिपादनार्थम् ॥ 6जीवमजीवे खं 1-3-4 shu.॥
Page #192
--------------------------------------------------------------------------
________________ छजीवणियज्झयण भण्णति-सव्वसंजते सव्वसद्दो अपरिसेसवादी, सव्वसंजता नाणपुव्वं चरित्तधम्म पडिवालेंति । अयमेव विसेसो तिचु- नियमिज्जति-अण्णाणी किं करिस्सति ? किं वा णाहिति छेद-पावगं ?, अण्णाणी जीवो जीववि- ण्णिजुयं णाणविरहितो सो किं काहिति ? किंसद्दो खेववाती, किं विण्णाणं विणा क्रिस्स्ति?| किं वा णाहिति, वादसका- सद्दो समुच्चये, णाहिति जाणिहिति छेदं जं सुगतिगमणलक्खातो चिट्ठति, पावकं तब्विवरीतं । निदरिसणंलियसुत्तं 20 जहा अंधो महानगरदाहे पलित्तमेव विसमं वा पविसति, एवं छेद-पावगमजाणंतो संसारमेवाणुपडति ॥ 33 ॥ इंदितातीतविण्णाणविरहिताण परोवदेसप्पहाणतं नाणस्स दरिसंतेहि भ्न्न्न्न्ति॥93॥ 65. सोच्चा जाणति कल्लाणं सोच्चा जाणति पावकं । उभयं पि जाणति सोच्चा जं छेदं तं समायरे ॥ 34 ॥ 65. सोचा जान्न्ति। गणहरा तित्थगरातो, सेसो गुरुपरंपरेण सुणेऊणं । किं 1 जाणति, कल्लाणं 25 कलं-आरोग्गं तं आणेइ कल्लाणं संसारातो विमोक्खणं, सो य धम्मो । पावकं अकल्लाणं । उभयं एतदेव कल्लाण-पावगं । परोप्परवितारेण सुवितारितगुण-दोसो जं छेदं तं समायरे सुगतिगमणाचुक्कलक्खं जं छेदं । तमेव समेच आयरियव्वं ॥ 34 ॥ 'सुपरिच्छितग्गाहिणा होतव्वं ति निरूविज्जति 66. जो जीवे वि ण याणति अज्जीवे वि ण याणति । जीवा-'जीवे अजाणंतो कह सो णाहिति संजमं ॥ 35 ॥ ॥ 93 // 1जाणए खं 4 ॥ 2"उभयं नामा कहाणं पावयं च दो वि सोचा जाणइ । केह पुण आयरिया कहाण-पावयं च देसविरयस्स । पावयं इच्छंति तमवि सोऊग जाणति" इति वृद्ध्विव्र्न्ने॥3प्र्स्प्र्विचारेन्न् सुविचारितगुण-दोषः ॥ 4yaannaahshu0|| 5अजीवे । acU0 विना ॥ 6 कहं से वृद्ध0 ॥ 7नाही उ संजमं खं 2 zu0 / नाही संजमं खं 1-3 je0॥
Page #193
--------------------------------------------------------------------------
________________ चउत्थं णिज्जुतिचु ण्णिजयं दसकालियसुत्तं छजीवणियज्झयणं ॥ 94 ॥ 68. जता जीवे अजीवे. सिलोगो। जदा जम्मि काले । जीवा जीवा भणिता । ते जदा दो वि अणेगभेदभिण्णा अवि दो रासी एते इति जीवाऽजीवाधिगमभणिता, विसेसेण जाणति विजाणति, तदा गतिं बहुविहं [सजीवाण, गति णरगादितं अणेगभेदं जाणति, अहवा गतिः-प्राप्तिः तं बहुविहं ॥ 37 ॥ इदमिदाणि पुव्वुत्तरभावकरण-कजफलसंबंधोवदरिसणत्थं भण्णति69. जता गतिं बहुविहं सबजीवाण जाणति । तदा पुण्णं च पावं च बंधं मोक्खं पि जाणति ॥ 38 ॥ 69. जता गतिं बहुविह. पुबद्धं भणितमेव । पडिउदिसति-तदा पुण्णं ca0 तेसिमेव जीवाणं आउ-बल-विभव-सुखातिसूतितं पुण्णं च पावं च अट्ठविहकम्मणिगलबंधण-मोक्खमवि ॥ 38 ॥ पूर्ववदयमपि संबंधो70. जदा पुण्णं च पावं च बंधं मोक्खं पि जाणति । तदा णिविंदती भोगे जे दिव्वे जे य माणुसे ॥ 39 ॥ 70. जदा पुण्णं0 गाहा । पुव्वद्धं भणितं । तदा णिविंदती भोगे जे दिवे जे य माणुसे, | भुजंतीति भोगा ते णिविंदति णिच्छितं विंदति-विजाणति, जहा एते वड्डकिलेसेहि उप्पादिया वि किंपागफलो ॥94 ॥ 1 नरकादिकाम् ॥ 2देग्क्खं च जा acU0 विना ॥ 3देग्क्खं च जा acU0 विना ॥ 4 निविंदर खं 2-3 je0 zu0 | वृद्ध0 / निविदई खं 1-4 ॥
Page #194
--------------------------------------------------------------------------
________________ वमा |जे दिव्वा दिवि भवा दिव्वा, मणूसेसु [भवा] मान्नुसा। ओरालियसारिस्सेण माणुसाभिधाणेण तिरिया वि भणिया भवति । अहवा जो दिव्व-माणसे परिजाणति तस्स तिरिएसु किं गहणं 1 / जे य माणुसा इति चकारेण वा भणितमिदं ॥ 39 ॥ तदणंतरं पुण किं ? अतो भण्णति 71. जता णिविंदती भोगे जे दिव्वे जे य माणुसे । तदा जहती संजोगं सब्भितर - बाहिरं ॥ 40 ॥ 71. जता णिविंदती0 सिलोगो । पुव्वद्धं भणितं । तदा जहती saM0 सिलोगद्धं । परिचयति सभितरबाहिरं अभितरो कोहादि बाहिरो सुवण्णादि ॥ 40 ॥ संजोगपरिचागाणंतरं पडिपत्तिरुपदिस्सति___72. जता जहती संजोगं सब्भितर-बाहिरं । तदा मुंडे भवित्ता णं पेव्वाति अणगारियं ॥ 41 ॥ ___72. [जता जहती0 सिलोगो । पुव्वद्धं भणितं । ] तदा मुंडे भवित्ता णं तस्सि काले मुंडे । इंदियविसय केसावणयणेण मुंडो भवित्ताणं पव्वाति अणगारियं प्रव्रजति प्रपद्यते अगारं-घरं तं जस्स नत्थि सो अणगारो तस्स भावो अणगारिता तं पवजति ॥ 41 ॥ तदणंतरं क्रिया भण्णति 73. जदा मुंडे भवित्ता णं पइव्वाति अणगारियं । 1 औदारिकसादृश्येन ॥ 2 निविदए ख 2-3 je0 zu0 वृद्ध0 / निविदई खं 1-4 ॥ 3-4 चयै संदेग् acU0 वृद्ध0 | विना ॥ 5-6 पव्वइए अदेग् खं 1 je0 shu0| पव्वपई अदेग् khN2| पधए अखं 4 / पव्ययै अखं 3 हात्ती0॥
Page #195
--------------------------------------------------------------------------
________________ णिञ्ज चउत्थं छजीव णिय णिजुयं दसकालियसुत्तं ज्झयणं ॥ 95 ॥ तदा संवरमुक्कट्ठ धम्म फासे अणुत्तरं ॥ 42 ॥ 73. जदा मुंडे भवित्तेति पुव्वद्धमणंतरं चेट्ठाभावणत्थं पडिउच्चारितं । तदा संवरं संवरो-पाणातिवातादीण आसवाण निवारणं, स एव संवरो उक्कट्ठो धम्मो तं फासे ति । सो य अणुत्तरो, ण तातो अण्णो उत्त्र्त्रो। अधवा संवरेण उक्करिसियं धम्ममणुत्तरं "पासे" ति उक्किट्ठाणंतरं विसेसो उक्किट्ठो, जंणं देसविरती अणुत्तरो कुतित्थियधम्मेहिंतो पहाणो ॥ 42 ॥ अतो उत्तरमपि 74. जदा संवरमुक्कटुं धम्म फोसे अणुत्तरं । तदा धुणति कम्मरयं अबोहिकलुसं कडं ॥ 43 ॥ 74. जदा संवर0 सिलोगो । तदा धुणति कम्मरयं, धुणति विद्धंसयति कम्ममेव रतो कम्मरतो । अबोहिकलुसं कडं अबोही-अण्णाणं, अबोहीकलुसेण कडं अबोहिणा वा कलुसं कतं ॥ 43 ॥ अणंतरक्रियोपन्यासार्थं गतमपि पुव्वद्धमुच्चारिजति75. जदा धुणति कम्मरयं अबोहिकलुसं कडं । तदा संवत्तगं णाणं दंसणं चाभिगच्छति ॥ 44 ॥ 75. जदा धुणति0 सिलोगो। तदा सवत्तगं णाणं सव्वत्थ गच्छती सबत्तगं केवलनाणं केवलदंसणं च ॥ 44 ॥ नाणुप्पत्तिसमणंतरभावी अत्थो विभाविज्जति 1-2 पासे अचूपा0 ॥ 3 सव्वत्थगं वृद्ध0 ॥ 4 गच्छइ खं 1-3-4 / गच्छई खं 2 je0 shu0॥ 95 // Jain Education Interational
Page #196
--------------------------------------------------------------------------
________________ 76. जदा सवत्तगं णाणं दंसणं चाभिर्गच्छति । तदा लोगमलोगं चैं जिणो जाणति केवली ॥ 45 ॥ 76. जदा sa0 सिलोगो । पुव्वद्धं भणितं । तदा लोग मलोगं तस्सायं विसतो लोगा- लोगविण्णाणं ॥ 45 ॥ सो विदियोगा- लोगो किमारभते ? भण्णति 77. जता लोगमलोगं चें जिणो जाणति केवली । तदा जोगे निरंभित्ता सेलेसिं पडिवज्जति ॥ 46 ॥ 77. जता लो. सिलोगो । पुव्वद्धं भणितं । तदा जोगे निरंभित्ता भवधारणिज्जकम्मविसारणत्थं । सीलस्स ईसति - वसयति सेलेसिं0 ॥ 46 ॥ तदनंतरं - 78. जदा जोगे निरंभित्ता सेलेसिं पडिवज्जति । तदा कम्मं खवित्ताणं सिद्धिं गच्छति णीरतो ॥ 47 ॥ 78. जदा जोगे0 सिलोगो । ततो सेलेसिप्पभावेण तदा कम्मं भवधारणिज्जं कम्मं सेसं खवित्ताणं सिद्धिं गच्छति णीरतो निक्कम्ममलो ॥ 47 ॥ तदणंतरमिदमस्स संभवति 79. जदा कम्मं खवित्ताणं सिद्धिं गच्छति णीरतो । - तता लोगमत्थगत्थो सिद्धो भवति सासतो ॥ 48 ॥ 1 सव्वत्थगं वृद्ध0 ॥ 2 गच्छइ खं 1-3-4 / गच्छई खं 2 je0 zu0 ॥ 3-4 च दो वि एते वियाणइ वृद्ध0 ॥
Page #197
--------------------------------------------------------------------------
________________ ** चउत्थं * छज्जीव पणिय । झयणं णिज्जु-18 79. जदा कम्मं0 सिलोगो । पुन्वद्धमुक्तं । पच्छद्धं । शान्तानलवदेतस्याणियत्तणत्थं पच्छद्धं । तता तिचु. लोगमत्थगे लोगसिरसि ठितो सिद्धो कतत्थो [सासतो] सव्वकालं तहा भवति ॥ 48 ॥ णिजुयं । छट्ठो अधिकारो धम्मफलं भणितं । जीवा-'जीवपरिणाणमुत्तरुत्तरफललाभेण णाधि मोक्ख्प्ज्ज्व्सान्न्मुव्दिहूं। दसका तं किं नियमेण संभवति ? अह कोति विसेसो अस्थि ? त्ति भण्णति-परिणाणेण वि अपमादनिमित्तंलियसुत्तं 80. सुहसीलगस्स समणस्स सौताकुलगस्स निकामसौइस्स । ॥ 96 ॥ उच्छोलणापैहोतिस्स दुलभा सुग्गती तारिसगस्स ॥ 49 ॥ 80. सुहसील0 सुत्तं । सुहं-प्रतीतं तं सीलेति-अणुढेति सुहसीले । केति पढंति "सुहसातगस्स" | तदा सुखं स्वादयति-चक्खति । समणस्सेति साहिक्खेवमिदं । साताकुलगस्स तेणेव सुहेण आउलस्स, IT आउलो-अन्नेक्क्ग्गो। जदा सुहसीलगस्स तदा साताकुलएण विसेसो-एगो सुहं कयाति अणुसीलेति, साताकुलो पुण सदा त्द्भिज्झान्नो। निकामसाइस्स सुपच्छण्णे मौए सुइतुं सीलमस्स निकामसाती । उच्छोलणापहोती 25. पभूतेण अजयणाए धोवति । एवंगुणस्स दुलभा सुग्गती ॥ 49 ॥ कारस 81. तवोगुणपहाणस्स उज्जुमति-खंति-संजमरतस्स । परीसहे जिणंतस्स सुलभिता सोग्गति तारिसगस्स ॥ 50 ॥ -*-*-*-*-*-*-*-*c - ** -*- // 96 // 1सुहसायगस्स खं 1-2-3-4 je0 zu0 वृद्ध हाटी* अचूपा0॥ 2सायाउलग acU0 विना ॥ 3देग्सायस्स वृद्ध्0॥ 4देग्पहोविस्स खं 1-3 वृद्ध0 हात्ती। पहोयस्स खं 4 ॥ 5 सोगै खं 2-3 जे सोग्गइ खं 1-4 zu0 ॥ 6 सुयछिण्णे मूलादर्श ॥ 7 सुलभा सो खं 1-3 je0 वृद्ध । सुलहा सो खं 1-4 shu0॥ 8 सोगै खं 2-3 je0॥
Page #198
--------------------------------------------------------------------------
________________ 81. तवो-गुणपहाणस्स0 सुत्तं । तवो बारसविहो, गुणा णाण-दंसण-चरित्ताणि, तवो गुणा य पहाणा जस्स सो तव-गुणप्पहाणो तस्स । उज्जुमति0 उज्जुया मती उज्जुमती-अमाती, खंति-अकोहणो, उज्जुमतीसमाणजातियसंसद्दणेण अरागी, खमाए अदोसो, संजमे सत्तरसविहे रतो संजमरतो तस्स । परीसहे बावीसं जिणंतस्स । जहुद्दिद्वगुणस्स सुलभिता सोग्गती तारिसगस्स ॥ 50 ॥ छज्जीवणियज्झयणएगद्विताणि, taM0 जीवा-'जीवाभिगमो आयारो चेव ध्म्म्प्न्न्न्न्त्ती। तत्तो चरित्तधम्मो चरणे धम्मे य एगट्ठा ॥ 30 ॥ 144 ॥ // छज्जीवणियाणिज्जुत्ती स्म्म्त्ता॥ जीवा-'जीवाहिगमो0 गाहा सिद्धा ॥ 30 ॥ 144 ॥ चउत्थं छज्जीवणियाज्झयणमुपदिहू~ / उपसंहरणत्थं भण्णति82. इच्चेयं छज्जीवणियं सम्मदिट्ठी सदा जते । दुलभं लभित्तु सामण्णं कम्मुणा ण विरोहेज्जा ॥ 51 ॥ त्ति बेमि ॥ ॥ छज्जीवणिया स्म्म्त्ता॥ 1 एतत्सूत्रगाथानन्तरं चूर्णिद्वये हारिभदीवृत्ती सुमतिसाधुवृत्तावपि चाव्याख्याता एका सूत्रगाथा सर्वेष्वपि सूत्रादर्शष्वधिका उपलभ्यते पच्छा वि ते पयाया खिप्पं गच्छंति अमरभवणाई । जेसि पिओ तवो संजमो य खंती य बंभचेरं च ॥ द.kA025माखं 1-2-3-4 je0 shu0|| 2विराहेज्जासि ॥ त्ति खं 1-2-3-4 je0 zu0 वृद्ध0 अचूपा0॥ .
Page #199
--------------------------------------------------------------------------
________________ - चउत्थं - ------ 82. इच्चेयं0 सिलोगो। इतिसद्दो प्रकारे । एयमिति अणंतरुद्दिट्ठ पञ्चक्खीकरेति, एवमणेगप्रकारं दरि-12 तिचु.. 15 सितं एतं छज्जीवणियं प्रति इति वाक्यशेषः, सम्मट्टिई सदा सव्वकालं जते जतेजा, अहवा जैते णिततप्पा 15 छज्जीवणिजुयं दुलभं भवसतेसु लभित्तु प्राप्य समणभावं सामण्णं असमणपातोग्गेणं कम्मुणा ण विराहेजा। अहवा णियदसकालभित्तु सामण्णं कम्मुणा छज्जीवणियजीवोवरोहकारकेण "ण विराहेज्जासि" मज्झिमपुरिसेण ज्झयणं लियसुतं उत्तवपदेसो, एवं सोम्म ! ण विगणीया छक्कातो । इतिसद्दो परिसमत्तिविसते । बेमीति पारम्पर्यमाह ॥ 51 ॥ न्न्ता॥97॥ णातम्मि गेण्हितो0 गाहा । सवेसि पि णताणं0 गाहा । दो वि पुव्वभणितातो ॥ जीवा 1 'जीवाहिगमो 2 चरित्त 3 जयणो 4 वदेस 5 फललामा 6 / पढम चिय उद्दिट्ठा छजीवणियापहाणत्था ॥ 1 ॥ ॥ छज्जीवणियाए चुण्णी स्म्त्ता॥4॥ - -- *TORRRRRRRE------- // 97 // 1'यतः' नियतात्मा ॥
Page #200
--------------------------------------------------------------------------
________________ ->09 [पंचमं पिंडेसणज्झयणं] [ पढमो उद्देसओ] धम्मे धितिमतो विदितायार-धम्मपण्णत्तिसमारोपितमहब्बतमूलगुणस्स तदणंतरमुत्तरगुणोवदेसारुहस्स पढमो उत्तरगुणो उवदिस्सति पिंडेसणा । भणितं च पिंडस्स जा विसोही0 [व्यव0 bhA0 u0 1 gA0 289] गाहा । | अहवा अयमभिसंबंधो-धम्मपण्णत्तिअज्झयणउवसंधरणमुपदिटुं "परीसहे जिणंतस्स." [ सूत्रगा. 8.], ते य परीसहा भिक्खायरियाए विसेसेण समुदिजंति, तदधियासणनिमित्तं महव्वतभरहारिसरीरसंधारणत्थं च पिंडो एसियव्वो त्तिपिंडेसणज्झयणमागतं । तस्स चत्तारि अणुओगद्दारा जहा आव्स्से|नाम्निप्फ्न्न्न्नो से भण्णइ णामं ठवणापिंडो दब्वे भावे य होति न्नात्व्यो। गुल-ओदणाइ दव्वे भावे कोहादिया चौरो ॥ 1 ॥ 145 ॥ णाम ठवणा0 गाहा ॥ 1 ॥ 145 ॥ नामनिप्फण्णे पिंडनिजत्ती सव्वा । सो पुण पिंडनिजत्तिवित्थारो णवहिं कोडीहिं समोयरति, taM0-ण हणति ण हणावेति हणत नाणुजाणति 3 ण पयति 3ण किणति 3 ॥ तत्थ निज्जुत्तिगाहा कोडीकरणं दुविहं उग्गमकोडी विसोधिकोडी य । उग्गमकोडी छकं विसोधिकोडी भवे सेसा ॥ 2 ॥ 146 ॥ 1 उपसंहरणम् ॥ 2 नवसु कोटिषु । अत्र सप्तम्यर्थे तृतीया ॥ 3 यतरि, taM0 मूलादर्शे ॥ 4 श्रीहरिभद्रपादैरियं गाथा भाष्यगाथात्वेन निर्दिष्टाऽस्ति ॥
Page #201
--------------------------------------------------------------------------
________________ णिजु-15 कोडीकरणं0 गाधा । एतातो णव कोडीतो संहयाओ विभज्जमाणीतो दो भवंति, taM0-उग्गमकोडी 15 पंचम विसोहिकोडी य । उग्गमकोडी अविसोधिकोडी, सा छविहा, taM0-आहाकम्मितं पढमा 1 उद्देसियं कडं कम्म पिंडेसणण्णिजयं |पासंड-समण-निग्गंथाणं जं कतं एसा बितिया उग्गमकोडी 2 भत्त-पाणपूतियं ततिया 3 मीसज्जाए घरमीसं ज्झयणं दसका पासंडाण य 4 बादरपाहुडिया 5 अज्झोयरए 6 एसा अविसोधिकोडी । सेसा विसोहिकोडी । जंण हणति 3ण । पढमो लियसत्तं पयति 3, अविसोधिकोडिभेदा एतेसु समोतरंति । ण किणति 3 एत्थ विसोधिकोडी समोयरति ॥ 2 ॥ 146 ॥ उद्देसो णव चेवट्ठारसंगं सत्तावीसं तहेव चुप्न्न्न्ना। ॥ 98 ॥ णौती दो चेव सता उ सत्तरा होंति कोडीणं ॥ 3 ॥ 147 ॥ // पिंडेसणाणिज्जुत्ती सम्मत्ता ॥ णव चेवटारसगं0 गाहा । णव कोडीतो दोहिं राग-दोसेहिं गुणियातो अट्ठारस भवंति 18 / एतातो. चेव णव कोडीतो तिहिं मिच्छत्ता-विरति-अण्णाणेहिं गुणियातो सत्तावीसं भवंति 27 / सत्तावीसा दोहिं राग-ddo26 सेहिं गुणिता चउप्पण्णा भवति 54 / णव कोडीतो दसविधेण समणधम्मेण गुणितातो णौतिं भवंति 90 / एसा 35 णौती तिहिं नाण-दसण-चरित्तेहिं गुणिता दो सता सत्तरा भवंति 270 ॥ 3 ॥ 147 // गतो नामनिप्फण्णो । सुत्ताणुगमे सुत्तं उच्चारतव्वं अखलितं जहा अणुओगद्दारे । तं च ima83. संपत्ते भिक्खकालम्मि असंभंतो अमुच्छितो । ॥ 98 ॥ इमेण कमजोएण भत्त-पाणं गवेसए ॥ 1 ॥ 1 पादं पाहुडिया मूलादर्शे ॥ 2 सगा सत्तावीसा तहेव pu0 sA0 ॥ 3 भिक्खुका je0 ॥
Page #202
--------------------------------------------------------------------------
________________ 83. संपत्ते भिक्खकालम्मि0 सिलोगो । उच्च-णीय-मज्झिमेसु कुलेसु एक्कीभावेण पत्ते संपत्ते, मिक्खाणं के समूहो "मिक्षादिभ्योऽण्" [पाणि0 4-2-38] इति मैक्षम् , भेक्खस्स कालो तम्मि संपत्ते । किं करणीतं ? | भण्णति-असंभंतो 'मा वेला फिट्टिहिति, विलुप्पिहिति वा भिक्खयरेहिं भेक्खं' एतेण अत्थेण असंभंतो । अमु|च्छितो अमूढो भत्तगेहीए सद्दातिसु य । इमेण कमजोएण, इमेणेति जो इतो उत्तरं भण्णिहिति तमासणं ति 5 पञ्चक्खं दरिसेति, क्रमो परिवाडी, क्रमस्स जोगो कमजोगो तेण । भत्त-पाणं भजति खुहिया तमिति भत्तं, | पीयत इति पाणं, भत्तपाणमिति समासो । एतं चोएति एकालंभो (1) अपज्जतं गवेसणं मग्गणं ॥ 1 ॥ एवं गवसणीयता भणिता । तस्स भेक्खस्स कत्थ संभवो ? ति, भण्णति84. से गामे वा णगरे वा गोयरग्गगतो मुन्नी। चरे मंदमणुव्विग्गो अवक्खित्तेण चेतसा ॥ 2 ॥ 84. से गामे vA0 सिलोगो । से इति वयणोवण्णासे । गामे वा ग्रसति बुद्धिमादिणो गुणा इति 10 गामो । ण णिगरति कराणीति णगरं । खेडादतो वि समाणजातीतसंसद्दणेण सूतिता । गोरिव चरणं गोयरो, तहा सद्दादिसु अमुच्छितो जहा सो वच्छगो, गोयरं अग्गं गोतरस्स वा अग्गं गतो, अग्गं पहाणं । कहं । पहाणं ? एसणादिगुणजुतं, ण उ चरगादीण अपरिक्खितेसणाणं । मुणी विण्णाणसंपण्णो, दव्वे हिरण्णादिमुणतो, | भावमुणी विदितसंसारसब्भावो साधू । चरणं गमणं, एवं चरेति मंदं असिग्धं । असंभंत-मंदविसेसो-असंभंतो * | चेयसा, मंदो क्रियया । अणुविग्गो अभीतो गोयरगताण परीसहोवसग्गाण । वक्खित्तं अक्खणीतं, ण कहिंचि 25 1"भिक्षा पसिद्धा चेव, भिक्खाए कालो भिक्खाकालो, तम्मि भिक्खाकाले संपत्ते अण्णस्स अट्ठाए गच्छेज्जा । " इति वृद्ध। विवरणे । "भिक्षाकाले' भिक्षासमये' इति हारि0 वृत्तौ॥ 2 करणीयम् ॥ 3 अव्वक्खि acU0 विना ॥ 4 समानजातीयसंशब्दनेन सूचिताः॥ 5 हिर्न्न्यादिज्ञ्याय्क्ः॥ 6 अक्षणिकम् ॥
Page #203
--------------------------------------------------------------------------
________________ णिज अक्खणीएण चेतसा चित्तेण, जंभणितं अवक्खित्तेण चेतसा ॥ 2 ॥ तं कत्थ णियतेण ? इति भण्णति- पंचम त्तिचु- समितिसु । तत्थ भेक्खसमीवं गमणे सति पढमं रीयासमिती उपदिस्सति । taM0 पिंडेसणणिजुयं ज्झयणं 85. पुरतो जुगमौताए पेहमाणो महिं च्रे। दसका पढमो लियसुत्तं वैजिंतो बीय-हरिताई पाणे य दग-मट्टियं ॥ 3 ॥ उद्देसो 85. पुरतो जुगमाताए. silogo । purato aggato jugamiti bliv|sNdaannnnN सरीरं वा तावम्मत्तं 20 ॥ 99 ॥ * पुरतो, अंतो संकुयाए बाहिं वित्थडाए दिट्ठीए, माताए मात्रासद्दो अवधारणे, अहवा "जुगमादाय" तावतियं परिगेण्हिऊण पेहमाणो निरिक्खमाणो, 'सुहुमसरीरे दूरतो ण पेच्छति' त्ति न परतो, 'आसण्णो न तरति सहसा । * ॥ वट्टावेतुं' ति ण आरतो । अहवा "पुरतो जुगमादाय" इति चक्खुसा तावतियं परिगिज्झ पेहमाण iti, eNteNa aggata इक्खणेण, आसादिपतणरक्खणत्थं अंतरंतरे पासतो मग्गतो य इक्खमाणो । पाढंतरं वा "सवतो जुगमादाय" नातिअभंतरं णातिदूरं एवं पेहमाणो मही भूमी तं पेहमाणो चरे गच्छेदिति । जं "चरेमंदम-25 णुविग्गो" [सुत्तगा0 84] इति सा प्रवृत्तिः इह नियमिजति, एवं चरेज महिं पेहमाणो । कारणमिदं-वज्जितो बीय-हरिताई, एतेण वणस्सतिभेदा पभूय ति बीय-हरितवयणं, बीयवयणेण वा दस भेदा भणिता, | हरितग्गहणेण जे बीयरुहा ते भणिता । पाणा बेइंदियादितसा । ओसादिभेदं पाणितं दगं, मट्टिया णवगणिवेसातिपुढविक्कातो । गमणे अग्गिस्स मंदो संभवो, दाहभएण य परिहरिजति, वायुराकाशव्यापीति ण सव्वहा परिहरणमिति न साक्षादभिधानमिति । प्रकारवयणेण वा सव्वजीवणिकायाभिहाणं, तावपि वज्जिंतो ॥ 3 ॥ ॥ 99 ॥ 1सव्वतो अचूपा0 / सव्वत्तो वृद्ध्पा0॥ 2 मादाय पे अचूपा॥ 3 वजेतो खं 3 je0 / वजन्तो shu0॥ 4 एतेण प्रगतइक्खमूलादर्शे ॥ 5 हविरुग्गहणेण जेण बीय मूलादर्श ॥ 6 nvkniveshaadipRthiviikaayH||
Page #204
--------------------------------------------------------------------------
________________ संजमविराहणारक्खणत्थमेतं भणितं । इदं तु आय-संजमविराहणारक्खणत्थं भण्णति 86. ओवायं विसमं खाणुं विजलं परिवज्जए । ___ संकमेण ण गच्छेज्जा विजमाणे परक्कमे ॥ 4 ॥ 86. ओवायं विसमं0 सिलोगो । अहो पतणमोवातो । खड्डा-कूव-झिरिंडाती णिण्णुण्णयं विसमं । 6 णातिउच्चो उद्धवियदारुविसेसो खाण । विगयमानं जतो जलं तं विजलं चिक्ख्ल्लो]| एताणि स्म्ण्त्तो। का वजए परिवज्जए । पाणिय-विसमत्थाणाति संकमणं कत्तिमसंकमो तेण न गच्छेज्जा । विजमाणे सति अन्यस्मिन् पराक्रमन्ते णेण परकमो पंथो तम्मि विजमाणे । एवं असति संकमेणावि जयणाए गच्छेज्जा ॥ 4 ॥ संदरिसितपच्चवाता सुहं परिहरंति दुस्समपुरिसा इति पचवातो दरिसिज्जति । सो य imo87. पवडते व से तत्थ पइक्खुलते व संजते । हिंसेज पाण-भूते य तसे अदुव थावरे ॥ 5 ॥ 87. पवडते va0 सिलोगो । खड्डातीवियडतडीतो समे वा सरीरेण भूमीए फासणं पवडणं । पक्खुलणं उंडेंतस्स गमणं । तस्स पवडेंतस्स पक्खुलंतस्स जं हत्थ-पादादिलूसणं खयकरणाति तं । सव्वजणप्रतीतमिति ण सुत्ते, वृत्तीए विभासिज्जति । सूत्रं तु-हिंसेज पाणभूते [य] तसे अदुव थाव्रे। | पाण-भूत-तस-थावरविसेसो भणितो ॥ 5 ॥ पुव्वभणितं पञ्चवायकारणं णियमेन्तेहिं भण्णति 1पक्खलंते खं 2 zu0 ॥ 2 भूयाई तसे खं 1-2-3-4 je0 shu0|| -*-*-*-*-*-*-1818 0 * gogoogcg
Page #205
--------------------------------------------------------------------------
________________ णिजुचिचुण्णिजयं दसका लियसुत्तं ॥ 100 ॥ 88. तम्हा तेण ण गच्छेज्जा संजते सुसमाहिते । सेति अण्णेण मग्गेण जतमेव परक्कमे ॥ 6 ॥ 88. तम्हा तेण ण गच्छेज्जा 0 सिलोगो । जतो एते दोसा अतो ओवाय-विसमातिणा ण गच्छेजा । साहूण उवदेसो पत्थुतो तेण भण्णति-संजते सुसमाहिते । अहवा तेण ण गच्छति त्ति एवं संजते । सुसमाहिते भवति । सति अण्णेण मग्गेण सतीति विज्जमाणे तेण जतं जतमोए, एवसद्दो अवधारणे, 20 सव्वावत्थं सव्विंदियसमाहिते । अहवा [ अ ] सति अण्णेण" असति जयमेव ओवातातिणा परक्कमे ॥ 6 ॥ पुव्वं " परक्कमे" इति क्रियोपदेशः - सति अण्णेण गमणं । असति पुण विसेसे परिहरेज्जा89. चेलं कट्टं सिलं वा वि इट्टालं वा वि संकमो । ण तेण भिक्खू गच्छेजा दिट्ठो तत्थ असंजमो ॥ 7 ॥ 89. चलं कट्टं सिलं वा वि इट्टालं वा वि संकमो । ण तेण भिक्खू गच्छेज्ज । किं कारणं ? | दिट्ठो तत्थ [ असंजमो ], दिट्ठो णाम पञ्चक्खमुवलद्धो यत्र इव पीसणं । अयं केसिंचि सिलोगो उवरिं भण्णिहिति ॥ 7 ॥ चलसंकमणे दिट्ठो आद-तसोवघातो विसेसेण, इह पुण सुहुमपुढविक्कायजयणे ति भण्णति90. इंगालं छारियं रासिं तुसरासिं च गोमयं । सरक्खेण पाएण संजतो तं ण अक्कमे ॥ 8 ॥ 1 असति अ अचूपा0 ॥ 2 acU0 विना सर्वाखपि सूत्रप्रतिषु हाटी* वृद्धविवरणे च अयं सूत्रश्लोकः पाठमेदेन 164 सूत्रोकानन्तरं वर्त्तते । दृश्यतां 165 सूत्रश्लोकसत्का टिप्पणी ॥ 3 अप्-सोपघातः ॥ 4 ससरक्खेहिं पाएहिं acU0 विना ॥ 5 ण इक्कमे खं 3-4 je0 zu0 / ण अक्कमे खं 1-2 acU0 वृद्ध0 हाटी0 ॥ पंचमं पिंडेसण ज्झयणं पढमो उसो ॥ 100 ॥
Page #206
--------------------------------------------------------------------------
________________ - 90. इंगालं छारियं रासिं0 सिलोगो । इंगालो खदिराईण दडणेव्वाणं तं इंगालं । छारियं छाणादिभस्मरासिपुंजो । रासिसद्दो पुण इंगाल-छारियाए वट्टति । तहा तुसरासी भुसं सण्हं गोधूमादिपलालं । गोमयं गोपुरीसं, एत्थ वि रासि त्ति उभए वर्त्तते । तं एगतरं पि रासिं ससरक्वेण सरक्खो-सुसण्हो छारसरिसो पुढविरतो, सह सरक्खेण ससरक्खो तेण पाएण, एगवयणं जातीए पयत्थो । संजतो तं ण अक्कमे, तं ससरक्खं, संभवो भेक्खायरियाए गमणेण वा वासणेण वा सग्गामे, अतो मा पुढविक्कायविराहणा भविस्सति त्ति तं ण अक्कमेजा ॥ 8 ॥ गोयरग्गगयस्स परिसण्हपुढविकायजयणा भणिता । तदणंतरुद्दिट्ठस्स आउक्कायस्स तहाजातियस्स जतणोवदेसणत्थं भण्णति 91. ण चरेज वासे वासन्ते महिताए व पडतीए । - महावाते व वायंते तिरिच्छसंपातिमेसु वा ॥ 9 ॥ 91. ण चरेज वासे0 सिलोगो । ण इति पडिसेहसद्दो, चरणं गोचरस्स तं पडिसेहेति । वासं मेघो, | तम्मि पाणियं मुयंते । महिता भणिता, ताए पडतीए । वाउक्कायजयणा पुण महावाते अतिसमुद्भुतो मारुतो महावातो, तेण समुद्भुतो रतो वाउक्कातो य विराहिजति । तिरिच्छसंपातिमा पतंगादतो तसा, तेसु पभूतेसु संपर्यतेसु ण चरेज्जा इति वट्टति ॥ 9 ॥ आय-पाणातिवायरक्खणत्थमुवदिटुं गोयरविहाणं । इदं तु विसेसेण बंभव्वतरक्खणत्थमुपदिस्सति, जहा 92. ण चरेज वेससामंते ब्ण्भ्चेर्व्सान्नुगे। बंभचारिस्स दंतस्स होज्जा तत्थ विसोत्तिका ॥ 10 ॥ 1बंभचेरवसाणए वृद्ध0 हाटी । बंभचारिवसाणुए अचूपा0 ॥ de0kA026
Page #207
--------------------------------------------------------------------------
________________ णिजु तिचु चउत्थं छज्जीव णिय ज्झयणं 92. ण चरेज वेस0 सिलोगो। ण चरेज ण पवत्तेज वेससामन्ते पविसंति तं विसयत्थिणो त्ति वेसा, पविसति वा जणमणेसु वेसो, स पुण णीयैथिसमवातो, तस्स ण चरेज सामंते समीवे वि, किमुत तम्मि चेव । ण्णिजयं बंभचेरवसाणुए, बंभचेरं मेहुणवजणव्रतं तस्स वसमणुगच्छति जं बंभचेरवसाणुगो साधू सो ण चरेज्जा । दसका: 20 पाढंतरं-बंभचारिणो गुरुणो तेसिं वसमणुगच्छतीति "बंभचेर(1 चारि )वसाणुए" / तस्स बंभचेरलियसुत्तं वसाणुगस्स बंभचारिस्स दंतस्स इंदिय-णोइंदियदमेण होजा भवे तत्थ तम्मि वेसे विस्रोतसा प्रवृत्तिः ॥ 10 ॥ विस्रोतसिका विसोत्तिका। सा चउव्विहा-णाम-ढवणातो गतातो । दव्वविसोत्तिया कट्ठ-कलिंचेहिं सारणिणिरोहो । अण्णतो गमणमुदगस्स । भावविसोत्तिता वेसित्थिसविलासविपेक्खित-हसित-विन्भमेहिं रागावरुद्धमणोसमाहिसारकणीकस्स नाण-दंसण-चरित्तसस्सविणासो भवति ॥ 10 ॥ जति पुण कोति भणेजा-'को एत्थ केणति वा विणासिज्जति ?' ति वेससामंतगमणे नत्थि दोसो, तत्थ सुचरित-दुच्चरितसंसग्गीनिमित्तं तं दरिसिन्ति भण्णति 93. अणाययणे चरंतस्स संसग्गीऐ अभिक्खणं । होज वताणं पीला सामण्णम्मि य स्ण्सो॥ 11 ॥ 93. अणाययणे चरंतस्स0 सिलोगो । एत्य तस्मिन् यतति आयतणं थाणं आलयो, ण आयतणमणायतणं अस्थानम् , तं चरित्तादीण गुणाणं, तम्मि चरंतस्स गच्छंतस्स संसग्गी संपक्को, संसग्गीए अभिक्खणं पुणो पुन्नो। किंच संदंसणेण पिती पीतीओ रती रतीतो वीसंभो । वीसंभातो पणतो पंचविहं वड्डई पेम्मं ॥ 1 ॥ 30 ॥ 101 // 1देग्कर्णिचेट्टसारणि मूलादर्शे ॥ 2 अणायणे खं 1-2-3-4 je0 zu0 हाटी0 ॥ 3देग्ग्गीय अखं 4 वृद्ध0 ॥
Page #208
--------------------------------------------------------------------------
________________ होज वताणं पीला, होज इति आससावयणमिदं, आसंसिजति भवेद् वताणं बंभव्वतपहाणाण पीला किंचिदेव विराहणमुच्छेदो वा समणभावे वा संदेहो अप्पणो परस्स वा । अप्पणो ऽविसयविचालितचित्तो समणभावं छड्डेमि मा वा ?' इति संदेहो, परस्स 'एवं विहत्थाणविचारी किं पव्वतितो विडो वेसच्छण्णो ? ति स्ण्स्यो। सति संदेहे चागविचित्तीकतस्स सव्वमहव्वतपीला, अह उप्पव्वतति ततो वयच्छित्ती, अणुप्पव्वयंतस्स पीडा वयाण, 8 तासु गयचित्तो रियं ण सोहेति त्ति पाणातिवातो । पुच्छितो ऽकिं जोएसि ?' ति अवलवति मुसावातो, अदत्तादाणमणणुण्णातो तित्थकरेहि, मेहुणे विनयभावो, मुच्छाए परिग्गहो वि ॥ 11 ॥ अणंतरोवदिढे दोससमुदयं कारणभावमुवणेतुं भणति94. तम्हा ऐवं वियाणित्ता दोसं दुग्गतिवडणं । वजते वेससामन्तं मुणी एगन्तमस्सिए ॥ 12 ॥ 94. तम्हा एवं वियाणित्ता सिलोगो । तम्हा इति जतो एस दोसो सव्वदोसपभूतिकरो एवमिति अणंतरुद्दिद्वेण प्रकारेण विजाणित्ता दोसं, दूसयतीति दोसो, कुच्छिता गती दुग्गती, तं वद्वेति दोग्ग्तिव्पाहुन्नो। किं करेजा ? इति ब्रवीति-वजते वेससामन्तं मुणी एगंतमस्सिए, एगंतो णिरपवातो मोक्ख गामी मग्गो गाणादि तं अस्सितो ॥ 12 ॥ महव्वतसारक्खणत्थमणाययणगमणं पडिसिद्धं । इह तु महब्बताधारभूयसरीरपडिवालणत्थमुपदिस्सति 1 विकृतभावः ॥ 2 एयं खं 1-2-3-4 शु* वृद्ध0 हाटी0 ॥ 3 दोग्ग खं 1-3-4 je0 वृद्ध0 ॥
Page #209
--------------------------------------------------------------------------
________________ णिजु-15 तिचु ज्झयणं पढमो 95. साणं सूवियं गाविं दित्तं गोणं हयं गयं । पंचम पिंडेसणणिजुयं संडिब्भं कलहं जुई दूरओ परिवज्जए ॥ 13 ॥ दसका 95. साणं सूवियं0 सिलोगो । साणं लक्खियं, अलक्खियं पुण विसेसेण । गाविमसूई पि किं पुण । लियसुत्तं सूतियं । दित्तो दप्पितो कुवितो वा तं दित्तं, गोणं हयं गयं गोण-हयगया प्र्तीता। संडिब्भं डिब्भाणि उद्देसो चेडरूवाणि णाणाविहेहिं खेलणएहिं खेलंताण तेसिं समागमो संडिब्भं । कलहो बाधा-समधिक्खेवादि । जुद्धं ॥ 102 ॥ | आयुहादीहि हणाहणी । अपरिवजणे दोसो-साणो खाएजा, गावी मारेज्जा, गोण-हत-गता वि, चेडरूवाणि परि वारेतुं वंदताणि भाणं विराहेजा आहणेज वा इट्टालादिणा, कलहे अणहियासो किंचि हणेज भणेज वा अजुत्तं, जुद्धं उम्मत्तकंडादिणा हम्मेज । प्रकारवयणेण एते समाणदोसे महिसादिणो वि दूरतो प्रिव्जे। पातेण दुन्विणीतो अविणीयजणस्स जं च वसवत्ती । हत्थि मतो हत्थसतादालोकादेव वजेजा ॥ 1 ॥ ॥ 13 ॥ परसमुत्थदोसपरिहरणं भणितं । इदं तु सरीर-चित्तगतदोसपरिहरणत्थमुपदिस्सति96. अणुण्णते णावणए अप्पहिढे अएण्णाविले । इंदियाइं जहाभागं दमैत्ता मुणी चरे ॥ 14 ॥ 96. अणुण्णते णावणए सिलोगो । अकारो पडिसेहगो उण्णतस्स । उण्णतो चउविहो । णाम-ठव-* |णातो ग्तातो। दव्वुण्णतो जो चण्णाडीतएण विणिहालिंतो जाति । भावुण्णतो हट्ठ-तुट्ठ-विहसितमुहो जातिया30 दिमएहिं वा अट्ठहिं मत्तो । अवणतो चतुविहो-दव्वोणतो जो अवणयसरीरो गच्छति । भावोणतो ऽकीस ण 15 ॥ 10 ॥ 1सूइयं खं 1-3-4 je0 / सूयं खं 2 shu0॥2 संडिंभं हाटी0 ॥ 3 साणमणलक्खियं, अल मूलादर्श ॥ 4 अणुन्नए खं 1-2-3 je0 zu0 वृद्ध0 / अणुन्नये खं 4 ॥ 5 अणाउले खं 1-2-3-4 zu0 वृद्ध0 hATI । aNAile je0||
Page #210
--------------------------------------------------------------------------
________________ लभामि ? विरूवं वा लमामि ? अस्संजता पूतिजंति' इति दीणदूमणो । दव्वतो ताव उण्णता-'वणएसु दोसो द्ब्बु। प्रणतो रियं ण सोहेति, 'उम्मत्ततो सविगारो' त्ति वा लोगो गरहति; दव्वावणतो 'अहो ! जीवरक्खणुजुत्तो, सव्वपासंडाण वा णीयमप्पाणं जाणति' त्ति जणो वएजा । भावतो उण्णतावणतं तु सुत्तेणेव विभासिज्जति-अप्पहिहे पहिट्ठो भावुण्णतो, ण पहिठ्ठो अफित्त्त्थो। पहिलु हिंडमाणं लोगो संभावेज-'सविकारो हिंडति, अस्थि से काति, विण्णाणादि-14 गवितो वा समणगों' एते चोआ (? इति बूआ)| भावावणतो आविलो कलुसचित्तो । कोहादिवसट्टत्तणेण एत्थ दोसो-तं ओमंतुयं हिंडमाणं लोगो पवदति-णूणं काओ वि खडितो, दीणो वरातो हीणजातीतो वा । सव्वेसिं अकारेण पडिसेहो, अणुण्णते णावणए अप्पहिडे अन्नातिले। इंदियाणि सोतादीणि, ताणि जहाभागं जहाविसतं, सोतस्स भागो सोतव्वं, तत्थ दमैत्ता विसयणिरोहादिणा, एवं सव्वाणि दम[इत्ता] वसं णेऊण मुणी च्रे॥14॥ जहा उण्णमण-णमणादिचेट्ठाविसेसपरिहरणं तहा इदमपि 97. दवदवस्स चरेज्जा भासमाणो वि गोयरे । हसंतो णाभिगच्छेज्जा कुलमुच्चावयं सदा ॥ 15 ॥ 97. दवदवस्स ण चरे0 सिलोगो । दवदवस्स अतिसिग्धं । संभम-दवद्दवाण विसेसो जहा-पुव-14 1"अप्पहिहित्ति अप्पसद्दो अभावे वट्टै थोवे य, इहं पुण अप्पसद्दो अभावे दट्ठव्वो, अहसंतो त्ति वुत्तं भवति, मज्झत्थभावमहिट्ठिऊण समुदाणस्स गच्छेजा" इति वृद्ध्विव्र्न्ने॥ 2 काचित् ॥ 3ण गच्छेजा acU0 विना ॥ 4 व हाटी । य acU0 हाटी* विना ॥ 5देग्लं उच्चा खं 1-2-3-4 शु. वृद्ध्0॥ 6"दवदवस्स नाम दुयं दुयं । सीसो आह-णणु "असंभंतो अमुच्छिओ" [सुत्तं 83] एतेण एसो अत्थो गओ, किमत्थं पुणो गहणं ? / आयरिओ भणइ-पुब्वभणियं तु जं भण्णति तत्थ कारणं अस्थि-ज तं हेट्ठा भणियं तं अविसेसियं पंथे वा गिहतरे वा, तत्थ संजमविराहणा पाहणेण भणिया, इह पुण गिहाओ गिहतरं गच्छमाणस्स भण्णइ; तत्थ पायसो संजमविराहणा भणिया, इह पुण पवयणलाघव-संकणाइदोसा भवंति त्ति ण पुणरुत्तं । " इति वृद्धविवरणे ॥
Page #211
--------------------------------------------------------------------------
________________ **** पंचम णिज- तिचु- ण्णिजयं दसकालियसुत्तं ज्झयणं पढमो उद्देसो ****** ॥ 10 ॥ गामंतर-गिहंतेसु तत्थ संजमविराहणा, जं पुण दवद्दवस्स तं गिहतरेसु तेण संजमविराहणा पवयणोवघातो य जणसमक्खं । किंच-संभमो चित्तगतो विसेसो, दवद्दवस्सेति कायचेट्ठा, एस विसेसोति । इदमवि भणितव्वं- जहा दवद्दवस्स ण चरे तहा भासमाणो वि आलप्पालाणि बुव्वंतो सिलोगादि va pddhNto। idamavi-इरियं च ण सोहेति । तेण हसंतो णाभिगच्छेज्जा कुलमुच्चावयं सदा, कुलं संबंधिसमवातो तदालदो वा घर (1) / उच्चावचमणेगविहं हीण-मज्झिम-मुत्तमं । हीणे परिभवति त्ति, मज्झिमे का वि संभावणा, पहाणे अंतेपुरादिसु क्द्द्ग्म्द्द्न्न्दोसो॥ जतो एते दोसा इति अविहिणाणि] पविसितव्वं ॥ 15 ॥ तुरित-भासित-हसितनिवारणेण वाक्कायनियमो क्तो। चक्खुरातीण विणियमाय भण्णति 98. आलोगं थिग्गलं दारं संधिं दगभवणाणि य । ___चरंतो न विनिझाए संकेट्ठाणं विवजए ॥ 16 ॥ ॥ 98. आलोगं थिग्गलं0 सिलोगो । आलोगो गवक्खगो । थिग्गलं दारं निग्गम-पवेसमुहं । / / संधी जमलघराणं अंतरं । पाणियकम्मन्त-पाणियमंचिका-हाणमंडवादि दगभवणाणि । चकारो समुच्चये । | एताणि समुदिताणि पत्तेयं वा चरंतो भणिओ न [वि ]निज्झाए, णकारो पडिसेहे, निज्झायणं णिरिक्खणं तं पडिसेहेति, विसद्देण विसेसदरिसणं वारिजति, ण सहसा, एतेसिमणालोक्कणेण संकटाणं विवजए, ताणि । निज्झायमाणो ऽकिण्णु चोरो ? पारदारितो ? त्ति संकेजेजा, थाणं पदं, तमेवंविहं संकापदं विवजए ॥ 16 ॥ विचरंतस्स घरंतराति वाक्काय-चक्खुनियमणमुपदिटुं । जम्मि ठाणे ठितो भिक्खं गेहति तदिदमुपदिस्सति1देग्निजाए खं 3-4 je0॥ 2 संकाठाणं वृद्ध्0॥ 18****** ॥ 10 //
Page #212
--------------------------------------------------------------------------
________________ 99. रण्णो गहवतीणं च रहस्सारक्खिताण य । संकिलेसकरं ठाणं दूरतो परिवज्जए ॥ 17 ॥ 99. रणो गहवतीणं ca0 सिलोगो । रोया भूमीव्ती। गिहवइणो इन्भादतो । रहस्सारक्खिता रायतेपुरवरा-'मात्यादयो । एतेसिं संकिलेसकरं ठाणं जत्थ इत्थीतो वा रातिं वा पतिरिक्कमच्छंति मंतंति वा तत्थ जदि अच्छति तो तेसिं संकिलेसो भवति-किं एत्थ समणयो अच्छति ? कत्तो त्ति वा 1, मन्त्रभेदादि संकेजा, | अतो तं थाणं दूरतो परिवजए ॥ 17 ॥ भक्खग्गाहिणो साधुस्स थाणमुपदिढं । इदं तु भिक्खाए थाणमुव॥ दिस्सति 'जतो मग्गियव्वा ? ण वा ?' एवमिदं सिलोगसुत्तमागतं 100. पडिकुट्ठ कुलं ण पविसे मौमकं प्रिव्ज्जे। a~ciyatta कुलं ण पविसे चियत्तं पविसे कुलं ॥ 18 ॥ 100. पडिकुट्ठ कुलं ण पविसे0 सिलोगो । पडिकुटुं निंदितं, तं दुविहं-इत्तिरियं आवकहियं च, 10 इत्तिरियं मयगसूतगादि, आवकहितं चंडालादी, तं उभयमवि कुलं ण पविसे । कुलं उक्तं । मामकं परिवजएऽमा मम घरं पविसंतु' त्ति मामकः, सो पुण पंतयाए इस्सालयताए वा । अच्चियत्तकुलं ण पविसे, अच्चियत्तं अएण्प्पितं, अणिट्ठो पवेसो जस्स सो अचियत्तो, तस्स जं कुलं तं न पविसे, अहवा ण चागो जत्थ पवत्तै 1 रहसाऽऽरक्खियाण य हाटी0 / रहसाऽऽरक्खियाणि य ख 1-2-4 zu0 / रहस्साऽऽरक्खियाणि य je0 ॥ 2 "रण्णो रहस्सट्ठाणाणि गिहवईणं रहस्सट्ठाणाणि आरक्खियाणं रहस्सट्ठाणाणि, संकणादिदोसा भवंति । चकारेण अण्णे वि पुरोहितादि । गहिया । रहस्सटाणाणि नाम गुज्झोवरगा, जत्थ वाराहस्सियं मंतेंति । एताणि ठाणाणि संकिलेसकराणि भवंति, सवणगो एत्थ, इत्थियाइए । हिय-णढे संकणादिदोसा भवंति, तम्हा दूरतो परिवजए । " इति वृद्धविवरणे । वृद्धविवरणसंवादिन्येव हारिभद्री टीका वर्तते ॥ 3 मामगं acU0 विना ॥ 4 अचियत्त acU0 विना ॥ 5 अप्रियम् ॥
Page #213
--------------------------------------------------------------------------
________________ णिजु तिचुण्णिजयं दसका लियसुतं ॥ 104 ॥ तं दाणपरिहीणं केवलं परिस्समकारी तं ण पविसे । चित्तं इट्ठणिक्खमण - पवेसं चागसंपण्णं वा तहाविधं । पविसे कुलं ॥ 18 ॥ पडिकुट्ट मामका चियत्तवज्जणमुपदि । इहावि ते दोसा संभवतीति भण्णति 101. साणी-पावारपिहितं अप्पणा ण अवंगुरे । कवाडं णो पणोलेज्जा ओग्गेहं सिअ जाइया ॥ 19 ॥ 101. साणी पावारपिहितं0 सिलोगो । सणो वक्कं पडी साणी । कप्पासितो पडो सरोमो पावारतो । पडिसिरातीहिं वा पिहितं ठइतं तं सैतं ण अवंगुरेज्ज । किं कारणं ? तत्थ खार्णे - पाण- सैइरालाव - मोहणा। रंभेहिं अच्छंताणं अचियत्तं भवति, तत एव मामकं लोगोवयारविरहितमिति पडिकुट्टमवि । तत्थ जणा भणति - एते । बैल्ला इव अग्गलाहिं रुंभियव्वा । तहा कवाडं णो पणोलेजा, कवाडं दारप्पिहाणं तं ण पणोलेज्जा, तत्थ त एव दोसा यत्रे य सत्तवहो । होन कारणं पवेसे अतो ओग्गहं सिअ जाइया तव्विहे पओयणे अणुण्णविय अवंगुरेज्जा वा पणोलेज्जा वा ॥ 19 ॥ पडिकुट्ठादिविवज्जणत्थमिदमवि पवयणउवघातियं परिहरेतव्यमिति102. गोयरग्गपविट्ठो उ वच्च मुत्तं ण धारए । ओवासं फासूयं णच्चा अणुष्णाते तु वोसिरे ॥ 20 ॥ 1 नावपंगुरे acU0 je0 विना । नाववंगुरे je0 ॥ 2 ओग्गहंसि अजाइया acU0 विना । ओग्गहं से अजातिया acU0 मुद्रितपत्र 6 पङ्क्ति 8 ॥ 3 स्वयम् ॥ 4 खान-पान - खैरालाप - मोहनारम्भैः ॥ 5 सौराला मूलादर्शे ॥ 6 " कवाडं लोगपसिद्धं, तमवि कवाडं साहुणा णो पगोल्लेयव्वं, तत्थ पुव्वभणिया दोसा सविसेसयरा भवंति । एवं उग्गहं अजाइया पविसंतस्स एते दोसा भवन्ति । जाहे पुण अवस्सकजं भवति 'धम्मलाभो' एत्थ सावयाणं अस्थि जति अणुवरोधो तो पविसामो । " इति वृद्ध विवरणे । श्रीहरिभद्रपादैरेतदनुसार्येव व्याख्यातमस्ति स्ववृत्तौ ॥ 7 ओगासं zu0 ॥ 8 अणुण्णायम्मि वो खं 1-3-4 je0 / अणुन्नावेत्तु वो वृद्ध0 हाटी । अणुन्नविय वो खं 2 zu0 ॥ पंचमं पिंडेसण ज्झयणं पढमो उद्देसो ॥ 104 ॥
Page #214
--------------------------------------------------------------------------
________________ 102. गोयरग्गपविट्ठो u0 सिलोगो । पुव्वं चेव उच्चारातीउवओगो कातव्वो, मा गोयरग्गगतस्स भविस्सति । जदि पुण वावडताए अकओवओगो गोयरमुपगतो कतोवयोगस्स वा किह वि होज ततो वच्च-मुत्तं |ण धारणीयं । भणितं चमुत्तनिरोहे चक्खं वच्चनिरोहे य जीवियं चयति । उड्ढनिरोहे कोढं सुक्कनिरोहे भवे अपुमं ॥ 1 ॥ [ओघनि0 gA0 197] अधारणे सति किं करणीयम् ? उच्यते-ओवासं फासुयं णचा सहायहत्थे भायणाणि दाऊण विहिणा पाणगमुपादाय अणावायमसंलोए वोसिरितव्वं । अणुण्णाते भगवता ओवासे भावासण्णे, जस्स पुरोहडादि तेण अणुण्णाते रायमग्गादौ वा ॥ 20 ॥ ___ जहा गोयरग्गगतस्स मुत्त-पुरीसधारणमात-संजमोवघातिकं एवमिदमपीति भण्णति103. णीयदुवोर-तमसं कोट्टगं प्रिव्ज्जे। अचक्खुविसओ जत्थ पाणा दुप्पडिलेहगा ॥ 21 ॥ 103. णीयदुवारतमसं0 सिलोगो । णीयं दुवारं जस्स सो णीयदुवारो, तं पुण फलिहयं वा कोहतो वा जओ भिक्खा नीणिजति, पलिहतदुवारे ओणतकस्स पडिमाए हिंडमाणस्स खद्धवेउव्वियाति उड्डाहो । णीयदुवारत्तणेण वा तमसो जो कोहओ जत्थ पिपीलिकादयो पाणा चक्खुणा अविसयो ति दुप्पडिलेहगा दुरुवलक्खा इति दायगस्स उक्खेव-गमणाती ण सुज्झति, अतो तं कोट्टगं भिक्खगहणं प्रति समंततो वजए 1 गेलण्णं वा भवे तिसु वि इति ओघनियुक्तौ पाठः ॥ 2देग्वारं त acU0 विना ॥ दका027
Page #215
--------------------------------------------------------------------------
________________ णिज्जु- तिचु ज्झयणं ण्णिजयं दसकालियसुत्तं ॥ 105 ॥ परिवजए ॥ 21 ॥ नीयदुवार-तमसातो अचक्खुविसओ त्ति वजितं भिक्खगहणं । पगासातो वि नत्थि गहणं का पंचम इमेहिं कारणेहिं पिंडेसण104. जत्थ पुप्फाणि बीयाणि विप्पइण्णाणि कोत्त्त्थ्गे। पढमो अधुणोवलितं ओल्लं दट्ठण परिवज्जए ॥ 22 ॥ उद्देसो 104. जत्थ पुप्फाणि सिलोगो । जत्थ जम्मि पुप्फाणि उप्पलातीणि अभिणवुक्खयसच्चित्ताणि, बीयाणि वा सालिमादीणि, विविहं पकिण्णाणि कोट्टगदुवारपहेसु दुपरिहराणि दायगस्स, किं च अधुणोवलितं ओल्लं, उवलित्तमेत्ते आउक्कातो अपरिणतो निस्सरणं वा दायगस्स होज्जा अतो तं [परि ]वजए ॥ 22 ॥ सुहुमकायजयणाणंतरं बादरकायजयणोवदेस इति फुडमभिधीयते105. एलगं दारगं साणं वच्छतं वा वि कोट्ठए । उल्लंघिया ण पविसे विऊहित्ताण व संजए ॥ 23 ॥ 105. एलगं दारगं साणं0 सिलोगो । एलगो वक्करओ, दारओ चेडरूवं, साणतो सुणतो, *वच्छतो गो-महिसतणयो, पहाणेण पुलिंगाभिधाणमितराओ चित्त (? वि तू)| उल्लंघणं उप्परेण गमणं, विऊहणं उप्पीलणं । एत्थ पञ्चवाता-एलतो सिंगेण फेट्टाए वा आहणेज्जा । दारतो खलिएण दुक्खवेज्जा, सयणो वा से अप्पत्तिय-उप्फोसण-कौयादीणि पडिलग्गे वा गेण्हणातिपसंगं करेजा । सुणतो खाएज्जा । वच्छतो वितत्थो बंधच्छेय-भायणातिभेदं करेज्जा । वियूहणे वि एते चेव सविसेसा ॥ 23 ॥ एलगादीण थूलाण परिहरणमुपदि8 / / ॥ 105 ॥ अतो सण्हतरेहिं वि तु-अस्ण्स्त्त्ण्। अहवा अजुत्तं उलंघणातिकायचेट्टापरिहरणं भणितं । दिट्ठीए वि 1वि खं 4 ॥ 1080902 णोदे
Page #216
--------------------------------------------------------------------------
________________ 106. असंसत्तं पलोएज्जा णातिदूरा व्लोये। __उप्फुल्लं ण विणिज्झाए णियट्टेज अयंपुरो ॥ 24 ॥ 106. असंसत्तं पलोएज्जा सिलोगो । संसत्तं तसपाणातीहि समुपचितं, न संसत्तं असंसत्तं, तं *पलोएज, जत्थ ठितो भिक्खं गेण्हति दायगस्स वा आगमणातिसु । तं च णातिदूरा वलोयए अतिदूरत्थो । पिपीलिकादीणि ण पेक्खति, अतो तिघरंतरा परेण घरंतरं भवति पाणजातियरक्खणं ण तीरति त्ति । अहवा असंसत्तं पलोएज्जा बंभव्वयरक्खणत्थं इत्थीए दिट्ठीए दिढिं अंगपञ्चंगेसु वा ण संसत्तं अणुबंधेजा, ईसादोसपसंगा एवं संभवंति, णातिदूरगताए वत्तससणिद्धादीहत्थ-मत्तावलोयणमसंसत्ताए दिट्ठीए करणीयं । जता वि । णातिदूरे अवलोकणं तं पि उप्फुल्लंण विणिज्झाए, उप्फुलं उद्धराए दिट्ठीए, "फुल्ल विकसणे" इति, हासविगसंततारिगं ण विणिज्झाए ण विविधं पेक्खेजा, दिट्ठीए विनियट्टणमिदं । वाताए वि णियद्वेज्ज अयंपुरो । दिण्णे परियंदणेण अदिण्णे रोसवयणेहिं "दिट्ठा सि कसेरुमती0" [ ] एवमादीहिं अजपणसीलो अयंपुरो एवंविधो णियट्टेजा ॥ 24 ॥ अणंतरमयंपुरस्स नियत्तणमुवदिटुं । इतो वि णियत्तियव्वं ति भण्णति107. अतिभूमिं न गच्छेज्जा गोयरग्गगतो मुन्नी। कुलस्स भूमिं णाऊण मितं भूमिं परक्कमे ॥ 25 ॥ 107. अतिभूमिं न गच्छेज्जा सिलोगो । भिक्खयरभूमिअतिक्कमणमतिभूमी तं ण गच्छेज्जा । गोयरो अग्गं मुणी य पुव्वभणियाणि । किं पुण भूमिपरिमाणं? इति भण्णति-तं विभव-देसा-'ऽयार-भद्दग-पंतगादीहिं 1णियंटिज खं 1 जे. ॥ 2 अयंपिरो acU0 विना । अजंपिरो je0 ॥ 3 वाचाऽपि ॥ 4 भूमि जाणित्ता नियं । वृद्ध0 acU0 विना ॥ Jain Education international
Page #217
--------------------------------------------------------------------------
________________ णिजु पंचम पिंडेसण। ज्झयणं पढमो उद्देसो कुलस्स भूमिं णाऊण पुव्वपरिक्कमणेणं अण्ण वा भिक्खयरा जावतियं भूमिमुपसरंति एवं विण्णातं मितं भूमि त्तिचु- परक्कमे बुद्धीए संपेहितं सव्वदोससुद्धं तावतियं पविसेज्जा ॥ 25 ॥ णिजुयं ____ जम्मि य भूमिगमणमुद्दिट्ठमणंतरं तम्मि वि आय-पवयण-संजमोवरोहपरिहरणत्थं नियमिजतिदसका 108. तत्थेव पडिलेहेज्जा भूमिभागं वियक्खणो । लियसुत्तं आसिणाणस्स वच्चस्स संलोगं परिवज्जए ॥ 26 ॥ ॥ 106 // 108. तत्थेव पडिलेहेज्जा सिलोगो। तत्थेति ताए मिताए भूमीए, एवसद्दो अवधारणे । किमवधारयति ? पुवुद्दिष्टुं कुलाणुरूवं भूमिभागं पडिलेहेज्जा प्रिक्खेजा। भूमीए पदेसो भूमिभागो । वियक्खणो पराभिप्पायजाणतो, कहिं चियत्तं ण वा ? / विसेसेण पवयणोवघातरक्खणत्थं आसिणाणस्स, आसिणाणं जत्थ सप डिच्छण्णं इत्थीओ व्हायंति पुरिसा वा, तत्थ आय-परसमुत्था दोसा । असुतित्थाणमिति गरहितं च वच्चं 25 अमेझं तं जत्थ । पंचप(1पसु-पं)डगादिसमीवथाणादिसु त एव दोसा इति । संलोगो जत्थ एताणि आलोइजति के तं प्रिव्जे॥ 26 ॥ तत्थेवेति भूमिभागपरक्कमेण भूमिपदेसपडिलेहणे इदमवि णियमिज्जति 109. दगमेट्टितआताणे बितियाणि हरिताणि य । परिवजेतो चिटेज्जा सबिंदियसैमाहितो ॥ 27 ॥ 109. दगमट्टितआताणे सिलोगो|द्ग्ण् पाणियं,महिया सच्चित्तपुढविक्कायो, सो जत्थ अधुणाऽऽणीयो, जत्थ जेण वा थाणेण उदगमट्ठियाओ गेण्हंति तं दगमट्टियायाणं, तत्थ त एव दोसा । बितियाणि 1 सिणाणस्स य वच्चदेग् खं 2 zu0 हाटी0 ॥ 2 देग्मट्टियआयाणे खं 1-2-3 je0 वृद्ध0 / मट्टीआयाणे खं 4 zu0 ॥ S3 बीयाणि acU0 विना ॥ 4 समाहिए acU0 विना ॥ Jain Education international
Page #218
--------------------------------------------------------------------------
________________ सालिमादीणि हरिताणि दुव्वादीणि परिवजेतो समंततो वजेंतो परिवजेतो चिढेजा एताणि परिहरिऊण । भिक्खाए थाएजा । सव्वि दियसमाहितो सव्वेहिं इंदिएहिं एएसिं परिहरणे सम्मं आहितो स्माहितो॥27॥ ___ एवं काले अपडिसिद्धकुलमियभूमिपदेसावत्थितस्स गवेसणाजुत्तस्स गहणेसणाणियमणत्थमुपदिस्सति110. तत्थ से चिट्ठमाणस्स आहरे पाण-भोयणं । अकप्पितं ण इच्छेज पडिग्गाहेज कप्पितं ॥ 28 ॥ 110. तत्थ से चिट्ठमाणस्स0 सिलोगो। तत्थ तम्मि पडिलेहिते भूमिभागे से इति छट्ठीसव्वाएसो । तत्थ तस्स, तत्थ से चिट्ठमाणस्स तम्मि ठाणे भिक्खत्थमुपस्थितस्स अभिमुहं हरे आहरे पीयते इति पाणं का भुज्यते इति भोयणं तं आहरे पाण-भोयणं । तं पुण अकप्पितं ण इच्छेज बायालीसाए अण्णतरेण । * एसणादोसेण दुटुं । तेहिं चेव सुद्धं पडिग्गाहेज कपिपतं ॥ 28 ॥ ___ कप्पितं सेसेसणादोसपरिसुद्धमवि भायणदोसेण पक्खालणेण vA111. आहाती सिया तत्थ परिसाडेज भोयणं । दितियं पडियाइक्खे ण मे कप्पइ तारिसं ॥ 29 ॥ 111. आहरेती सिया तत्थ0 सिलोगो। आहरेंती आणेती सिता कदायि तत्थ तम्मि पुव्वुद्दिढे ठाणे : ठितस्स परिसाडेज समंता साडेजा भोयणं पाण-भोयणाधिकारे भोयणपरिसाडणं महादोसमिति तस्स गहणं । ' दितियं पडियाइक्खे 'पाएणं इत्थीहिं भिक्खादाणं' ति इत्थीनिद्देसो, पडियातिक्खे पडिसेहेज । इमेण 15 1ण गेण्हेज्जा kha 1-2-3 zu0 haattii0|| Jain Education Interational
Page #219
--------------------------------------------------------------------------
________________ चिचु उद्देसो णिजु- वयणेण-ण मे कप्पति तारिसं, न मम कप्पति, "एरिसं" इति भणितव्वे तारिसनिदेसो तारिसं सोतार- पंचम मासज्ज । परिसाडणपसंगदोसोदाहरणं वारत्तगनिदरिसणं [ पिण्डनि * gA0 628], सयं वा एतं जाणेजा ॥ 29 ॥ पिंडेसणणिजुयं परिसाडणभोयणेण पाणजातिअक्कमणपसंग-विमददोसा भ्वेजा। इह पुण साक्षादपघात एवातो भण्णति- ज्झयणं दसका 112. सम्मदमाणी पाणाणि बीयाणि हरियाणि y। लियसुत्ता पढमो __ असंजमकरी णच्चा तारिसं परिवजए ॥ 30 ॥ ॥ 10 // 112. सम्मद्दमाणी0 सिलोगो। सम्मद्दमाणी एगीभावेण बहूण विमई करेंती पाणाणि पिपीलिकादीणि बीयाणि सालिमादीणि हरियाणि हरियालियादीणि, वासदेण सव्ववणस्सतिकायं पुढविक्कायादी य एगि-1 दिए । असंजमकरी एतं असंजमं साधुनिमित्तं करेति ति णातूण तारिसं पुव्वमधिकृतं पाण-भोयणं परिवजए । ॥ 30 ॥ परिसाडणे दातगस्स य गमणा-'ऽगमण-सम्महणे दोसपरिहरणमुपदिदं । इदं तु दाणीयदव्वसम्मदणदोसपरिहरणत्थं भण्णति113. साहट्ट निक्खिवित्ता णं सच्चित्तं घेट्टिऊण य । तहेव समणट्ठाए उदगं संपेणोल्लिया ॥ 31 ॥ 113. साहद्द निक्खिवित्ताणं0 सिलोगो । साहहु अण्णम्मि भायणे छोणं । एत्थ य फासुयं अफासुए साहरति चउभंगो । तत्थ जं फासुयं फासुए साहरति तं सुक्खं सुक्खे साहरति एत्थ वि चउभंगो । भंगाण । ॥ 17 ॥ 30 पिंडनिजुत्तीए विसेसत्थो [gA0 563-68] / निक्खिवित्ता ठवेत्ता छसु काएसु सचित्तं अमिलायपुप्फाति 1देग्मकरिं खं 2-3-4 zu0 / मकरं je0 ॥ 2 घट्टियाणि य खं 1-2-3-4 je0 shu0|| 3देग्पणुल्लि खं 2 ॥
Page #220
--------------------------------------------------------------------------
________________ घट्टेऊण तहेव समणहाए तेणेव प्रकारेण सचित्तसंघट्टणाइणा इध समणट्ठाए उदगं संपणोल्लिया विच्छड्वेत्ता [दलेति] "तारिसं परिवज्जए" ति अणुवत्तति ॥ 31 ॥ साहरण-निक्खिवण-पणोल्लणाणि भणिताणि । सव्वपगारं संघट्टणातीध भण्णति114. आगाहइत्ता चलैत्ता आहरे पाण-भोयणं । देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ 32 ॥ 114. आगाहइत्ता सिलोगो । आगाहणं अभिणवछड्डियस्स पाएण विमद्दणं आउक्कायस्स । चलणं अणंतर-परंपरगतस्स केणति स्रीराव्य्वेन्न्। देतियं पडियायिक्खे ण मे कप्पति तारिसं, एतेसिं पदाणं पुव्वभणितो अत्थो ॥ 32 ॥ आउक्कायस्स आगाहणा-चलणाति निवारियं । हत्थ-मत्तगतमिदं विसेसिज्जति 115. पुरेकम्मकतेण हत्थेण दैव्वीए भायणेण वा । देतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ 33 ॥ 115. पुरेकम्मकतेण0 सिलोगो । पुरेकम्मं जं साधुनिमित्तं धोवणं हत्थादीणं हत्थो स्रीराव्य्वो। दव्वी वंजणादिआघट्टण-उद्धरणगं कंस-वंसादिभायणं । एतेसिं अण्णयरेण पुरेकम्मकतेण देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ 33 ॥ आउक्कायविराहणपरिहरणप्पगारो भणितो । इदमवि तस्स परिहरणे प्रकारान्तरं, तं जहा 1 ओगाहइत्ता हाटी0 ॥ 2 हयित्ता चलयित्ता खं 3 वृद्ध । हएत्ता चलएत्ता ख 2 ॥ 3 पुरेकम्मेण ह । acU0 वृद्ध0 विना ॥ 4 दविए खं 1-2-4 ॥ 5देग्याइक्खे acU0 विना ॥
Page #221
--------------------------------------------------------------------------
________________ णिज्जु तिचु 116. उदओल्लेण हत्थेण दवीए भायणेण वा । देतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ 34 ॥ 116. उदओल्लेण0 सिलोगो । उदओलं जं णं साधु पुरतो काउं कतं उदगद्दत्तणेण गलति । पच्छद्धं पंचम पिंडेसण ज्झयणं । पढमो णिजुयं दसका उद्देसो लियसत्तं तहेव ॥ 34 ॥ ॥ 108 // 117. सेसिणिद्धेण हत्थेण दव्वीए भायणेण वा । देतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ 35 ॥ 117. ससिणिद्धेण0 सिलोगो । ससिणिद्धं जं उदगेण किंचि णिद्धं, ण पुण गलति ॥ 35 ॥ 118. ससरक्खेण हत्थेण दवीए भायणेण वा । देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ 36 ॥ 1116 गाथातः 132 पर्यन्तगाथास्थाने जे. प्रति बिहाय सर्वास्खपि सूत्रप्रतिषु एतत् सङ्ग्रहणीगाथायुगलं दृश्यतेएवं-उदओल्ले ससिणिद्धे ससरक्खे मट्टिया ऊसे । हरियाले हिंगुलुए मणोसिला अंजणे लोन्ने॥ गेरुय वणिय सेडिय सोरट्ठिय पिट्ठ कुकुसकए य । उक्कट्ठमसंसढे संसट्टे चेव बोद्धव्वे ॥ किञ्च-अगस्त्यसिंहपादवद् वृद्धविवरणकृताऽपि स्वव्याख्यायां साक्षाद् गाथा एवं व्याख्याता निर्दिष्टाश्च सन्ति । तथा हि "एवम्-उदउल्ले0 सिलोगो। उदउल्लं नाम जलतितं उदउल्लं । सेसं कण्ठं ॥ एवम्-[ससणिद्धे0 सिलोगो|] ससणिद्धं नाम जं न गलै । सेसं कंठं ॥ ससरक्खेण [सिलोगो] / ससरक्खं नाम पंसु-रजगुंडियं । सेसं कंठं ॥ मट्टियाकए [सिलोगो]| मट्टिया चिक्खल्लो । सेसं कंठं ॥ एतेग पगारेण सव्वत्थ भाणियब्वं-ऊसो णाम पंसुखारो । हरियाल-हिंगुल-मणोसिला-अंजणाणि पुद्ध्विभेदा|" इत्यादि वृद्धविवरणे । श्रीहरिभद्रपादैः पुनरुपर्युल्लिखिते सङ्ग्रहणीगाथे एव व्याख्याते स्तः ॥ 2 ससणिद्धेण खं 23-4 वृद्ध्0॥ 2 ॥ 108 ॥
Page #222
--------------------------------------------------------------------------
________________ ********** ********12******** 118. ससरक्खेण सिलोगो । ससरक्खं पंसु-रउग्गुंडितं । सेसं तहेव ॥ 36 ॥ 119. मट्टियागतेण हत्थेण दव्वीए भायणेण वा । देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ 37 ॥ 119. मट्टियागतेण सिलोगो । मट्टिया लेटुगो । सेसं भणितं ॥ 37 ॥ एतेण विधिणा सव्वत्थ120. ऊसगतेण हत्थेण दवीए भायणेण वा । देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ 38 ॥ 121. हरितालगतेण हत्थेण दवीए भायणेण वा । देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ 39 ॥ 122. हिंगोलंयगतेण हत्थेण दवीए भायणेण वा । देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ 40 ॥ 123. मणोसिलागतेण हत्थेण दवीए भायणेण वा। देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ 41 ॥ 124. अंजणगतेण हत्थेण दव्वीए भायणेण वा । da0kA028 1 मट्टियाकरण वृद्ध्0॥ 2 हिंगुलुयदेग् खं 2-3-4 वृद्ध0 ॥
Page #223
--------------------------------------------------------------------------
________________ णिः पंचम तिचु पिंडेसण ज्झयणं ण्णिजयं दसकालियसुतं पढमो । उद्देसो ॥ 109 ॥ देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ 42 ॥ 125. लोणगतेण हत्थेण दव्वीए भायणेण वा । देतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ 43 ॥ 126. गेरुयगतेण हत्थेण दव्वीए भायणेण वा । देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ 44 ॥ 127. वण्णियगतेण हत्थेण दव्वीए भायणेण वा । देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ 45 ॥ 128. सेडियगतेण हत्थेण दव्वीए भायणेण वा । देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ 46 ॥ 129. सोरट्ठियगतेण हत्थेण दव्वीए भायणेण वा । देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ 47 ॥ 130. पिट्ठगतेण हत्थेण दवीए भायणेण वा । बेतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ 48 ॥ ॥ 109 //
Page #224
--------------------------------------------------------------------------
________________ 131. कुक्कुसगतेण हत्थेण दव्वीए भायणेण वा । देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ 49 ॥ 132. उक्कुट्ठगतेण हत्येण दव्वीए भायणेण वा । देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ 50 ॥ 120. ऊसो लवणपंसू ॥ 38 ॥ 121. हरितालं खाणिसु पुढविक्कायविसेसो ॥ 39 ॥ 122-24. हिंगोलुयमवि मणोसिला वि अंजणमवि तहाजातीयं ॥ 40 ॥ 41 ॥ 42 // / 125. लोणं सामुद्दादि ॥ 43 ॥ 126. गेरुयं सुवण्णगेरुतादि ॥ 44 ॥ 127. वण्णिता पीतमट्टिया ॥ 45 ॥ 128. सेडिया महासेडाति ॥ 46 ॥ 129. सोरहिया तूवरिया सुवण्णस्स ओप्पकरणमट्टिया ॥ 47 ॥ 130. आमपिढे आमओ लोट्टो । सो अगिंधणो पोरुसीए परिणमति । बहुइंधणो आरतो चेव ॥ 48 ॥ 10 131. कुक्कुसा चाउलत्तया ॥ 49 ॥ 132. उकुटुं थूरो सुरालोट्टो, तिल गोधूम-जवपिढे वा, अंबिलियापीलुपण्णियातीणि वा उक्खलछुण्णादि ॥ 50 ॥ जहा पुरेकम्मादिआउक्कायोवघातो तहा तहा वि भण्णति 133. असंसद्रुण हत्थेण दव्वीए भायणेण वा । / दिजमाणं ण इच्छेज्जा पच्छाकम्मं जहिं भवे ॥ 51 ॥ 1 उमटु अचू* विना ॥ 2 देज खं 2 ॥
Page #225
--------------------------------------------------------------------------
________________ णिजु त्तिचु- णिजुयं दसकालियसुतं ॥ 110 ॥ पढमो 133. असंसट्टेण0 सिलोगो । असंसट्ठो अण्णादीहिं अणुवलित्तो तत्थ पच्छेकम्मदोसो । सुक्कपोयलिय पंचम मादि देंतीए घेप्पति ॥ 51 ॥ जदि फासुएण वि न घेप्पति कथं तर्हि गहणं ? भण्णति पिंडेसण134. संसटेण हत्थेण दव्वीए भायणेण वा । ज्झयणं दिजमाणं पडिच्छेजा जं तत्थेसणियं भवे ॥ 52 ॥ उद्देसो 134. संसट्टेण0 सिलोगो । एत्थ भंगा-संसट्ठो हत्थो संसट्ठो मत्तो सावसेसं दव्वं 1 संसट्ठो हत्थो संसहो मत्तो णिरवसेसं दव्वं 2 एवं अट्ठ भंगा । एत्थ पढमो पसत्थो, सेसा कारणे जीव-सरीररक्खणत्यमणंतरमपदिढे i. ॥ 52 ॥ चित्तगतपीडा परिहरणथं भण्णति 135. दो तु मुंजमाणाणं एगो तत्थ निमंतए । ___ दिज्जमाणं नै इच्छेज्जा छंद से पडिलेहए ॥ 53 ॥ 135. दोण्हं तु मुंजमाणाणं0 सिलोगो । दोण्हं संखा । तुसद्दो विसेसणे । "भुज पालण-'ब्भवहरणयोः" इति एवं विसेसेति-अब्भवहरमाणाण रक्खंताण वा विच्छपाताति अभोयणमवि सिया। एगो निमंतए 25 कदायि एगो निमंतेज्जा, तं एगपक्खाब्भणुण्णातं दिजमाणं न इच्छेज्जा |न्न् तस्स मचंतमग्गहणं किंतु छंदं से पडिलेहए छंदो अहिप्पायो तं पडिलेहेज्जा, तस्स अंतग्गतस्स भावस्स पडिलेहणं । / आगारिंगित-चेट्ठागुणेहिं भासाविसेस-करणेहिं । मुहणयणविकारेहि य घेप्पति अंतग्गतो भावो ॥ 1 ॥ abbhavaharaNIyaMja'doNhaM उवणीयं ण ताव भुंजिउमारभति, तं पि "वर्तमानसामीप्ये" [पाणि03-3-13]] ॥ 110 // इति वर्तमानमेव । णाताभिप्पातस्स जदि इटुं तो घेप्पति, ण अण्णहा ॥ 53 ॥ 1 देज खं 2 ॥ 2 देण्हं खं 2 ॥ 3न गिण्हेजा खं 3 ॥ 4 सोण्हं मूलादर्श ॥
Page #226
--------------------------------------------------------------------------
________________ Jodhpootooftook*-*13ovikashathokathore18- दोण्हं अवणीते भोयणे एगस्स निमंतणे बितियस्स अभिप्पायरक्खणत्थमुपदिहू~ / इदं तु फुडमेव136. दोण्हं तु मुंजमाणाणं दो वि तत्थ न्निम्ण्ते। ___दिजमाणं पडिच्छेज्जा जं तत्थेसणियं भवे ॥ 54 ॥ 136. दोण्हं तु भुंजमाणाणं0 सिलोगो । दोण्हं, तुसहो तहेव, भुंजमाणाणं सम्मं निमंतणे 5 वयणोवलक्खियाभिप्पायाणं तं दिजमाणं पडिच्छेजा जं एसणादोसेहिं वजितं एसणिजं भवे ॥ 54 ॥ परचित्तपीडापरिहरणं सिलोगदुयएणावदिढं । इध तदेव सुहुमतरमुपदिस्सति137. गुम्विणीयमुवण्णत्थं विविधं पाण-भोयणं । / भुजमाणं विवजेज्जा भुत्तसेसं पडिच्छए ॥ 55 ॥ 137. गुविणीयमुवण्णत्थं सिलोगो । गुम्विणी गब्भिणी तीए डोहलविण]यणत्थं उपण्णत्थं । उवणीयं विविधं अणेगागारं पाण-भोयणं, तं तीए अण्णण वा दिजमाणं भुजमाणं उवणीयं, ण ताव भुंजति तं, "वर्तमानसामीप्ये" [पाणि0 3-3-131] इत्यति भुजमाणमेव, अहवा भुंजति अण्णो देति तं विवजणीयं । इमे दोसा-परिमितमुवणीत, दिण्णे सेसमपज्जतं ति डोहलस्साविगमे मरणं गब्भपतणं वा होज्जा, तीसे तस्स वा गब्भस्स सण्णीभूतस्स अप्पत्तियं होज, तम्हा तं विवजेता तेत्तीए से सोमणसं समुपजातं लक्खेऊण भुत्तसेसं उव्वरियं पडिच्छए गेण्हेजा ॥ 55 ॥ गब्भाभिघाय-पीडापरिहरणमुपदिटुं । इदं तु सरीरपीडापरिहरणत्थं भण्णति of- ***raartook 1 देण्हं खं 2 ॥ 2 देज खं 2 ॥ 3देग्णीए उव acU0 विना ॥ 4 भुंजमाणं खं 1-2-3-4 je0॥ Jain Education Interational
Page #227
--------------------------------------------------------------------------
________________ पंचम णिज णिजुयं दसकालियसुत्तं पिंडेसण ज्झयणं पढमो उद्देसो ॥ 11 ॥ 138. सिया य समणट्ठाए गुठ्विणी कालमासिणी । उट्ठिता वा णिसीएज्जा णिसण्णा वा पुणुट्ठए । देतियं पडियाइक्खे ण मे कप्पति तारिसं ॥ 56 ॥ 138. सिया य समणट्ठाए0 सिलोगो । सिया कयायि गुठिवणी गुरुगब्मा प्रसूतिकालमासे कालमासिणी सुधणिसण्णा भिक्खं दाहामि किंचि वा गिण्हमाणी एवमुट्ठिता वा णिसीएज्जा पढमणिसण्णा वा भिक्खदाणत्थं पुणुट्टए पुणसद्देण चारेण वा जं दुक्खं णीति । एवमादिचट्ठा [e] तीसे विसेसेण गब्भसरीरपीड ति । पुव्वपत्थुयं वयणमवहारिजति-दंतियं पडियाइक्खे ण मे कप्पति तारिसं ॥ 56 ॥ गन्भमणो-सरीरपीडापरिहरणत्थमुपदिटुं । इदं तु जातस्स पीडापरिहरणत्थं भण्णति139. थणगं पज्जेमाणी दारगं वा कुमारियं । तं निक्खिवित्तु रोयंतं आहरे पाण-भोयणं "देतियं पडियातिक्खे न मे कप्पति तारिसं ॥ 57 ॥ 139. थणगं पज्जेमाणी0 सिलोगो । थणो पओहरो तं पाएंती दारगं वा कुमारियं । को पुण सो दारगस्स कुमारियाए वा जंपिधं वयणं? किंचि थिरयरो दारगो । तं उभयं निक्खिवित्त रोयंतं आहरे 1 व खं 1 ॥ 2 एतदर्धसूत्रश्लोकस्थाने सर्वाखपि सूत्रप्रतिषु हाटी. चतं भवे भत्त-पाणं तु संजयाण अकप्पियं । देतियं पडियाइक्खे ण में कप्पइ तारिस्ण्॥ इति पूर्णः सूत्र श्लोको दृश्यते । श्रीअगस्त्यपादैः वृद्धविवरणकृता च अर्धसूत्रश्लोक एव पूर्वसूत्र लोकपञ्चमषष्ठपादतया निर्दिष्टोऽस्ति । 3 सुखनिषण्णा ॥4'चारेन्न्' चलनादिना ॥ 5 "जा पुण कालमासिणी पुबुट्ठिया परिवेसेंती य थेरकप्पिया गेण्हंति । जिणकप्पिया पुण जद्दिवसमेव आवण्णसत्ता भवति तद्दिवसाओ आरद्धं परिहरति । " इति वृद्धविवरणे ॥ 6 दृश्यतां टिप्पणी 2 ॥ ॥ 11 ॥
Page #228
--------------------------------------------------------------------------
________________ पाण-भोयणमिति भणितं । गच्छवासीण थणजीवी थणं पियंतो निक्खित्तो रोवतु वा मा वा अग्गहणं, अह । अपिबंतो णिक्खित्तो रोवंते [अग्गहणं, अरोवंते ] गहणं, अह भत्तं पि आहारेति तं पिबते निक्खित्ते रोवंते अग्गहणं, अरोवंते गहणं । गच्छनिग्गताण थणजीविम्मि णिक्खित्ते पिबते [ अपिबंते ] वा रोयंते [ अरोयते ] वा अग्गहणं, | भत्ताहारे पिबते निक्खित्ते रोयमाणे अरोयमाणे वा अग्गहणं, अपिबते रोवमाणे अग्गहणं, अरोवमाणे गहणं । एत्थ दोसा-सुकुमालसरीरस्स खरेहिं हत्थेहिं सयणीए वा पीडा, मजाराती वा खाणावहरणं करेज्जा । पुव्वभणितं । सुत्तसिलोगद्धं वित्तीए अणुसरिजति-देंतियं पडियातिक्खे न मे कप्पति तारिस्ण्। अहवा दिवङ्कसिलोगो अत्थनिगमणवसेणं ॥ 57 ॥ उग्गमादिसुद्धो वि "दोहं तु भुंजमाणाणं"[ सुत्तं 136 7 एवमादि परचित्तावरक्खणत्थमुपदिटुं । अयं तु संचित्तगत एव गहणेसणाविधी पढमो भण्णति-- 140. जं भवे भत्त-पाणं तु कप्पा-'कप्पम्मि संकितं । देतियं पडियातिक्खे ण मे कप्पति तारिसं ॥ 58 ॥ 140. जं भवे भत्त-पाणं tu0 सिलोगो । भत्त-पाणं वा जं गविस्समाणमवि उग्गम-उप्पाय-1* णासु संदेहमेव जणयति, तं कप्पा-कप्पम्मि संकितं देंतियं पडियातिक्खे ण मे कप्पति तारिसं ॥ 58 ॥ 1"तत्थ गच्छवासी जति थणजीवी [पियंतओ] णिक्खितो तो ण गेण्हंति, रोवतु वा मा वा, अह अन्नं पि आहारेति to jati na rovai to गेहंति, [अह रोबै तो ण गेण्हंति,] / अह अपियंतओ णिक्खित्तो थणजीवी रोवै तो ण गेणीति, अह न रोवै तो गेण्हति । गच्छनिग्गया पुण जाव थणजीवी ताव रोवौ वा मा वा अपियंतओ पियंतओ वा न गेहंति, जाहे अनं पि आहारेउं पयत्तो भवति ताहे जै पियंतओ तो रोवौ वा मा वा ण गेण्हंति, अह अपियंतओ to jadi rovai to pariharaiti, अरोवंते गेण्हति । सीसो आह-को तत्थ दोसो ? त्ति । आयरिओ आह-तस्स निक्खिप्पमाणस्स खरेहिं हत्थेहिं घेप्पमाणस्स य अपरित्तत्तणेण परितावणादोसो, मजाराइ वा अवधरेजा ( अफ्रेदित्य्र्थ्ः)|" इति वृद्धविवरणे ॥ 2 खचित्तगतः ॥ Jain Education Interational
Page #229
--------------------------------------------------------------------------
________________ ज्झयणं । पढमो णिज्जु-॥ गहणेसणाविहाणे संकित-मक्खितमुदओल्लाति पुव्वभणितं, निक्खित्तमवि "साहट्ट निक्खिवित्ता ग्ण्"| पंचम तिच- 15 [सुत्तं 113] / पिधियाभिहाणत्थमिदं भण्णति-- 15/पिंडेसणणिजुयं 141. दगवारएण पिहितं णीसाए पीढएण वा । दसकालोढेण वा वि लेवेणे सिलेसेण व केणै ॥ 59 ॥ उद्देसो लियसुत्तं 141. दगवारएण पिहितं. सिलोगो । दगवारओ पाणियघडुल्लओ, तेण पिहितं भायणं जत्थ भत्तं वा ॥ 112 ॥ पाणं वा । णीसा वा पीस्न्नी। पीढयं कट्ठादिमयं । लोढो न्नीसापुत्तो। लेवो मट्टियादि । सिलेसो jau20॥ खउरादि । केणै' ति प्रकारोपादाणं सिलेसादीहि ओलितं भवति ॥ 59 ॥ पिहितसमाणजातीयं चेदमिति उभिण्णं भण्णति142. तं च उभिदियों देजा समणवाएं दाय्गे। देतियं पडियातिक्खे ण मे कप्पति तारिसं ॥ 60 ॥ 142. तं च उभिदिया देजा. सिलोगो । तं सिलेसादिहि ओलित्तं उभिदिया देजा। चसद्देण दगवारगादीहि वा पिधितमुप्पिहेऊण स्म्न्न्त्त्त्ताए। अध सट्टाए तो गहणमेव । दायगो दाता। पच्छिलि - देतियं0 पगतमेव ॥ 60 ॥ पिधितसमाणजातितो त्ति उभिण्णमुग्गमदोसो भ्न्नितो। जावंतियमुग्गमदोसो तद ॥ 112 ॥ ग्गहणं भण्णति का - 1 वारेण खं 2 ॥ 2णिस्साए वृद्ध्0॥ 3देग्ण सेलेण व je0 ॥ 4 दिउं दे ख 1-2-3-4 je0 zu0 // 1||5देगे व दावए खं 4 जे. zu0 / देगे व दायए खं 2 / देगे व दाइए खं 1-3 ॥
Page #230
--------------------------------------------------------------------------
________________ 143. असणं पाणगं वा वि खादिम सादिमं तहा । जं जाणेज सुणेज्जा वा दाणटप्पगडं इमं ॥ 61 ॥ 143. असणं पाणगं वा. सिलोगो। असण-पाण-खादिम-सादिमविसेसो भणितो । सातिमाति वि ण कप्पति त्ति एस विसेसो । जं जाणेज सयं, सुणेज वा अण्णेसिं अंतियं । दाणटुप्पगडं कोति ईसरो पवासा गतो साधुसद्देण सव्वस्स आगतस्स सक्कारणनिमित्तं दाणं देति, रायाणो वा मरहट्ठगा दाणकाले अविसेसेण कदेति ॥ 1 ॥ * 144. तौरिसं भत्त-पाणं तु संजताण अकप्पितं । देंतियं पडियाइक्खे ण मे कप्पइ तारिसं ॥ 62 ॥ 144. पढमभणियत्थमेयं ॥ 62 ॥ दाणट्ठपगडाणंतरमेव किंचि दातारविसेसं विसिलु भण्णति145. असणं पाणगं वा वि खादिम सादिमं तहा । जं जाणेज सुणेजा वा पुणटुप्पगडं इमं ॥ 63 ॥ 1चेव खा ख 3-4 je0| एमग्रेऽपि सर्वत्र ज्ञेयम् ॥ 2देग्णट्टा पग acU0 वृद्ध0 विना ॥ 3 अयं सूत्रश्लोको वृद्धविवरणे नास्ति । हारि0 वृत्तौ तु वर्तते ॥ 4 तं भवे भत्त खं 1 जे. shu0॥ 5145-46-47 सूत्रानन्तरं प्रतिसूत्रं |तं भवे (तारिसं खं 2-3-4 पाठा0) भत्त-पाणं तु संजयाण अकप्पितं । देतियं पडियाइक्खे न मे कप्पड तारिस्ण्॥ | इति सूत्रश्लोकः सर्वास्वपि सूत्रप्रतिषु हा. वृत्तौ च वर्तते ॥ 6 ण्णट्ठा पगदेग् acU0 वृद्ध0 विना ॥ 20kA029
Page #231
--------------------------------------------------------------------------
________________ णिजु त्तिचु- णिजुयं दसकालियसुत्तं पंचम पिंडेसणजायणं पढमो उद्देसो ॥ 113 ॥ 145. असणं पाणगं0 सिलोगो। जं तिहि-पव्वणीसु पुण्णमुद्दिस्स कीरति तं punnnntttthppgddN| सेसं भणितं ॥ 63 ॥ तं पुण्णनिमित्तमेतेसिं विसेसेणं भवति भण्णति 146. असणं पाणगं वा वि खादिमं सादिमं था। ___ जं जाणेज सुणेज्जा वा वणिमट्टप्पगडं इमं ॥ 64 ॥ 146. असणं पाणगं0 सिलोगो । वणिमट्ठप्पगडं समणाति वणीमगा ॥ 64 ॥ एवमेव केणति विसेसेण 147. असणं पाणगं वा वि खादिमं सादिमं तहा । जं जाणेज सुणेजा वा समणइट्ठप्पगडं इमं ॥ 65 ॥ 147. असणं पाण. सिलोगो। समणटप्पगडं समणा पंच वणीमगाति ॥ 65 ॥ उप्पायणादोमा भणिता । उग्गमदोसपरूवणत्थं तु भण्णति 148. उद्देसियं कीयगडं पूतीकम्मं च आहडं । ___अज्झोयर पामिच्चं मीसजायं च वजए ॥ 66 ॥ 148. उद्दे0 सिलोगो । उद्देसियातिपरूवणत्थं जहा पिंडनिज्जुत्तीए ॥ 66 ॥ गहणेसणाए स्ण्कित्म्प्दित्तुण्। तत्थ सति संकाकारणे ण संदेहावत्थेण अच्छितव्वं, किं तर्हि ?-- 1देग्मदा का acU0 वृद्ध0 विना ॥ 2 देग्णट्ठा पगदेग् acU0 युद्ध0 बिना ॥ 3 मीसजायं खं 2-4 ॥ 113 ॥
Page #232
--------------------------------------------------------------------------
________________ 149. उग्गमं 'से पुच्छेज्जा karasa'TThA ? केण वा केयं ? | सोच्चा नीसंकितं सुद्धं पडिग्गाहेज्ज संजते ॥ 67 ॥ 149. उग्गमं से पुच्छेज्जा 0 सिलोगो । उग्गमो समुप्पत्ती तं पुच्छेज्जा, कस्सट्ठा कमुद्दिस्स केण वाकयमिति देतगं पुच्छति - किं तुमे कडं ? केणति संदिट्ठो सि ? / ततो तदभिप्पायेण जाणति । अहवा भणेज्ज 'तुन्भट्ठाए' तो फुडं णाऊण परिहरिज्जति । जदि पाहुणतादि ववदिसति तो सोचा नीसंकितं सुद्धं सव्वदोसविरहियं पडिग्गाहेजा । एवं संजते भवति ॥ 67 ॥ गैहणेसणाए संकियस्स सोधणमुपदि । इदमवि उम्मिस्समिति गहणसणाविसेस एव भण्णति150. असणं पाणगं वा वि खादिमं सादिमं तहा । फेहिं होज्ज उम्मिस्सं बीएहिं हरिएहिं वा ॥ 68 ॥ 150. असणं पाणगं0 सिलोगो । असण- पाणखाइम - साइमाणि भणिताणि । तेसिं किंचि पुष्फे हिं बलिकूरादि असणं उम्मिस्सं भवति, पाणं पाडलादीहिं कढितसीतलं वा किंचि वासितं, खादिमं मोदगादी, सादिमं वडिकादि । बीएहिं अक्क्तादीहिं, हरिएहिं भूतणातीहिं जहासंभवं ॥ 68 ॥ 151. तौरिसं भत्त-पाणं तु संजताण अकप्पितं । देतियं पडियातिक्खे ण मे कप्पति तारिसं ॥ 69 ॥ 1 से य पुदेग् वृद्ध0 ॥ 2 कडं acU0 विना ॥ 3 गहणेसणए वंकियस्स मूलादर्श ॥ बीएसु हरिपसु वा खं 1-2-3-4 je0 zu0 // 5 तं भवे भत्त zu0 / अयं सूत्र लोकः वृद्धविवरणे नास्ति ॥ 4 पुष्फेसु होज उम्मीसं ****51 101
Page #233
--------------------------------------------------------------------------
________________ NiJjuticuNNijayaM dasakA liyasutaM // 114 // goog 151. तारिसं भत्त-पाणं0 सिलोगो । देंतियं पडिया तिक्खे ण मे कप्पति तारिसं ॥ 69 ॥ "साहट्टु निक्खिवित्ताणं" [ सुतं 113 ] एत्थ निक्खित्तमिति गहणेसणादोसो भणितो । इह स एव सविसेसो दंसिज्जतीति भण्णति 152. असणं पाणगं वा वि खादिमं सादिमं तहा । उदगम होज्जं निक्खित्तं उतिंग- पणएसु वा ॥ 70 ॥ 152. असणं0 सिलोगो । पुव्वद्धं भणितत्थं । तत्थ उदगम्मि होज्ज निक्खित्तं, निक्खित्तमणंतरं परंपरं च । अणंतरं णवणीय - पोयलियाति, परंपरनिक्खित्तमसणाति भायणत्थमुपरि जलकुंडस्स विण्णत्थं । उत्तिंगो कीडीयाणगरं । अणंतरं परंपरं तहेव । पणओ उल्ली, ओल्लियए कहिंचि अणंतरादिट्ठवितं ॥ 70 ॥ 153. तोरिसं भत्त-पाणं तु संजताण अकप्पितं । पंचमं पिंडेसण देतियं पडियाइक्खे ण मे कप्पति तारिसं ॥ 71 ॥ 153. तारिसं भत्तपाणं0 सिलोगो । विभासितत्थो ॥ 71 ॥ उदगनिक्खित्तं भणितं । अग्गिम्मि 25 ॥ 114 ॥ भण्णति 1 वृद्धविवरणे तु एतत्सूत्र श्लोकस्थाने केवलं दैतियं पडियाइक्खे नये तारिसं इति अर्द्धश्लोक एव निर्दिष्टोऽस्ति ॥ ज्झयणं पढमो उद्देस
Page #234
--------------------------------------------------------------------------
________________ t o hotofock-8005 -Rols- to- ho act-offactacle-Re 2080* 154. असणं पाणगं वा वि खादिम सादिमं तहा । अगणिम्मि होज निक्खित्तं तं च संघट्टिया दए । / 72 / / 154. असणं पाणगं0 सिलोगो । अगणिम्मि अणंतरं परंपरं तहेव । 'जाव साधूणं भिक्खं देमि ताव मा डज्झिहिती उन्भुतिहिति वा' आहट्टेऊण देति, पूवलियं वा उत्थल्लेऊण. उम्मयाणि वा हत्थ-पादेहिं 5 संघहेत्ता । सेसं सिद्धं ॥ 72 ॥ अगणिनिक्खित्ताधिगारे इदमवि भण्णति 155. असणं पाणगं वा वि खादिमं सादिमं था। ___ अगणिम्मि होज निक्खित्तं तं च उस्सिक्किया दए ॥ 73 ॥ 155. असणं0 सिलोगो । उसिसकिया अवसंतुइया । 'जाव भिक्खं देमि ताव मा विज्झाहिति' ति । ॥ साट्ठाए तन्निमित्तं चेइहरालक्खे (1) वि परिहरितव्वं ॥ 73 ॥ 1जे. प्रतौ 154 सूत्रश्लोकादारभ्य 164 सूत्रश्लोकपर्यन्तं प्रतिसूत्रश्लोकानन्तरं तं भवे भत्त-पाणं तु संजताण अकप्पितं0 इति सूत्रश्लोक आवर्तते ॥ 2154 सूत्रश्लोकादारभ्य 164 सूत्र लोकपर्यन्तं सर्वासु गाथासु अगणिम्मि स्थाने तेउम्मि इति पाठः खं 2 जेल हादी. वर्तते ॥ 3 155 सूत्र लोकादारभ्य 164 सूत्र लोकपर्यन्तसूत्रस्थाने je0 अचू. वृद्धविवरण विना सर्वासु सूत्रप्रतिषु हाटी च केवलं सूत्रसङ्ग्रहणीपदान्येव दृश्यन्ते । तथा हि-एवं उस्सक्किया1 ओसक्किया 2 उज्जालिया 3 पज्जालिया 4 निव्वाविया 5 उस्सिचिया 6 निस्सिचिया 7 उठवत्तिया 8 ओयारिया 9 खं 1-2-3-4 zu* hATI / उव्वत्तिया स्थाने खं 1 हाटी* acU0 ओवत्तिया पाठो वर्तते । जे. प्रतौ एतन्नवसङ्ग्रहणीपदाङ्किताः साक्षाद् अष्टादश सूत्रश्लोका एव वर्तन्ते । वृद्धविवरणे तु उस्सिक्किया 1 उजालिया 2 णिव्वाविया 3 उस्सिचिया 4 निस्सिचिया 5 उव्वत्तिया 6 ओयारिया 7 इति सप्तपदाङ्किताः सप्त सूत्रश्लोकाः दृश्यन्ते । अस्यामगस्त्यचूर्णा पुनः उस्सिक्किया 1 ओसक्किया 2 उजालिया 3 विज्झाविया 4 उस्सिचिया 5 उक्कड्डिया 6 णिस्सिचिया 7 ओवत्तिया 8 ओतारिता 9 इति नवपदाङ्किता नव सूत्रश्लोकाः वर्तन्ते ॥ *--889000- PHOolt 80*2
Page #235
--------------------------------------------------------------------------
________________ णिज पंचम PISA पिंडेसण|ज्झयणं । पढमो उद्देसो 156. त भवे भत्त-पाणं तु संजताण अकप्पितं । णिजुयं देंतियं पडियाइक्खे ण मे कप्पति तारिसं ॥ 74 ॥ दसका- 156. तं भवे0 [सिलोगो] | देतियं पडियाइक्खे0 ॥ 74 ॥ निक्खित्ताधिगारिगमेवलियसुत्तं 157. असणं पाणगं वा वि खादिमं सादिमं था। ॥ 115 ॥ __अगणिम्मि होज्ज णिक्खित्तं तं च ओसक्किया दए ॥ 75 ॥ 157. असणं0 सिलोगो । ओसक्किय उम्मुयाणि ओसारेऊण, मा ओदणो डज्झिहिति उवधुप्पिधिति वा किंचि । तहेव सेसं ॥ 75 ॥ समाणाधिकारमेवेदमवि158. असणं पाणगं वा वि खादिम सादिमं था। अगणिम्मि होज निक्खित्तं तं च उज्जालिया दए ॥ 76 ॥ 158. असणं0 सिलोगो । उजालिय कलिंच-कुतलगादीहि । उस्सिक्कणुज्जलणविसेसो-जलंताण चेव 20 उम्मुयाणं विसेसुज्जालणट्ठमुप्पुंजणं उस्सिक्कणं, बहुविज्झातस्स तिणादीहिं उज्जालणं । सेसं जहा पुव्वं ॥ 76 ॥ तम्मि चेवाधिकारे भण्णति159. असणं पाणगं वा वि खादिम सादिमं तहा । अगणिम्मि होज निक्खित्तं तं चै विज्झविया दए ॥ 77 ॥ 1 दृश्यतां पत्रं 114-2 टिप्पणी 14 ॥ 2 अयं सूत्रश्लोकः वृद्ध0 नास्ति ॥ 3 च निव्वाविया दए वृद्ध । खं 1-2-3-4 zu0 हाटी0 च सङ्ग्रहणीक्वेषु मिव्वाविया पदमेव दृश्यते ॥ - P ॥ 115 ॥ rote
Page #236
--------------------------------------------------------------------------
________________ 159. असणं0 सिलोगो । पाणगादिणा देयेण विज्झवेंती देति । सेसमुक्तं ॥ 77 ॥ इदमवि तदधिकारे 160. असणं पाणगं वा वि खादिमं सादिमं तहा । अगणिम्मि होज निक्खित्तं तं च उस्सिंचिया दए ॥ 78 ॥ 160. असणं पाणगं0 सिलोगो । उस्सिचिया कढताओ ओकडिऊण उण्होदगादि देति । सेसं तव ॥ 78 ॥ समाणसंबंधमेव भण्णति 161. असणं पाणगं वा वि खादिमं सादिमं तहा । अगणिम्मि होज्ज निक्खित्तं तं च उक्कड्डिया दए ॥ 79 ॥ 161. असणं0 सिलोगो । अद्दहियगदव्वं अण्णत्थ उक्बड्डिऊण तेणेव भायणेण देति । तव से सं 10 ॥ 79 ॥ तेणेव प्रकारेण - 162. असणं पाणगं वा वि खादिमं सादिमं तहा । अगणिम होज्ज निक्खित्त तं च णिस्सिंचिया दए ॥ 80 ॥ 162. असणं0 सिलोगो । जाव भिक्खं देमि ताव मा उन्मिहिति त्ति पाणिताति तत्थ णिस्सिंचति । सेसं भणितं तहेव ॥ 80 ॥ 163. असणं पाणगं वा वि खादिमं सादिमं तहा । अगणिम्मि होज्ज निक्खित्तं तं च अवत्तिया दए ॥ 81 ॥ 1 अयं सूत्रश्लोको वृद्धविवरणे नास्ति ॥ 2 उव्वत्तिया वृद्ध0 / ओयत्तिया je0 ॥ d
Page #237
--------------------------------------------------------------------------
________________ णिजुचिचु ण्णिजयं दसका लियसुतं ॥ 116 ॥ 163. असणं पाणगं0 सिलोगो । अगणिनिक्खित्तमेव एक्कपस्सेण ओवत्तेतूण देति । पुव्वविधिणा सेसं ॥ 81 ॥ तेणेवाभिसंबंधेण 164. असणं पाणगं वा वि खादिमं सादिमं तहा । अगणिमि होज्ज निक्खित्तं तं च ओतारिता दए ॥ 82 ॥ 164. असणं पाणगं0 सिलोगो । देयदव्वमेव ईसिमपत्तकाल मोतारेतूण देति 'मा ण गेव्हिहिति ण वट्टति त्ति, अण्णदव्वं वा मा ताव उज्झिहिति जाव भिक्खं demi' to ओतारेति । सेसं भणितं । अधाभावेण ओता। रेतूण देंतीए अण्णं दव्वं घेप्यति । तमेव अच्चुसिणमिति ण घेप्पति ॥ 82 ॥ गहणेसणाविसेसो निक्खित्तमुपदि । गवेसे सणाविसेसो पागडकरणमुपदिस्सति । जहा165. 'गंभीरं झुसिरं चेव सबिंदियसमाहिते । णिस्सेणी फलगं पीढं उस्सवेत्ता आरुहे ॥ 83 ॥ 1 165-66-67 इति सूत्रश्लोकत्रिकस्थाने अगस्त्यचूर्णि विहाय सर्वाखपि सूत्रप्रतिषु हाटी * वृद्धविवरणे च सूत्रश्लोकपञ्च वर्तते । तथा हि होज कटुं सिलं वा वि इट्टालं वा वि एगया । ठवियं संकमट्टाए तं च होज चलाचलं ॥ 1 ॥ न ते भिक्खू गच्छेजा दिट्ठो तत्थ असंजमो । गंभीरं झुसिरं चेव सव्विदियसमाहिए ॥ 2 ॥ निस्सणि फलगं पीढं उस्सवित्ताणमारुहे । मंचं कीलं च पासायं समणट्टाए व दायए ॥ 3 ॥ दुरुहमाणी पवडेजा हत्थं पायं व लूसए । पुढविजीवे विहिंसेज्जा जे य तन्निस्सिया जगा ॥ 4 ॥ एयारिसे महादोसे जाणिऊण महेसिणो । तम्हा मालोहडं भिक्खं न पडिगेण्हंति संजया ॥ 5 ॥ 2 'णमारु' सं 3 acU0 विना ॥ पंचमं पिंडेसण ज्झयणं पढमो उसो ॥ 116 ॥
Page #238
--------------------------------------------------------------------------
________________ da0kA030 165. गंभीरं झुसिरं0 सिलोगो । गंभीरं अप्पगासं तमः । झुसिरमवि तहाजातीयमेव । स-i । दियसमाहितो सव्विदिएहिं अव्वासंगेण एसणोवयुत्त । एतं भूमिघरादिसु अहेमालोहडं । इदं तु उड्डमालोहडंणिस्सेणी फलगं पीढं, निस्सेणी मालादीण भारोहणकटुं । संघातिमं फलगं । पहुलं कट्ठमेव ण्हाणातिउपयोज्यं पीढं । एताणि उस्सवेत्ताण उद्धं ठवेऊण आरुहे चडेज ॥ 83 ॥ समाणाभिसंबंध एवायं - 166. मंचं खीलं च पासायं समणट्ठाए दायगे । दुरुहर्मोणे पवडेज्जा हत्थं पायं vilU~sae ॥ 84 // 166. मंचं खीलं च पासायं 0 सिलोगो । मंचो सयणीयं चडणमंचिगा वा । खीलो भूमिसमाको। ट्टितं कहूं । पासादो समालको घरविसेसो । एताणि समणट्टाए दाया चडेजा तस्स इमे पचवाया सुत्तेण चैव निद्दिसंति-दुरुह माणे पवडेजा, दुरुहमाणे आरुहमाणे णिस्सेणिमादिए भग्गे खलितो वा पवडेज्जा । पडितो हत्थं पायं विलूसेज्जा विणासेज्जा ॥ 84 ॥ एस दायगसरीरगतो पञ्चवायो । अयं तु सेसकायेसु167. पुढविक्कायं विहिंसेज्जा जे वा तण्णिस्सिया जगा । 10 तम्हा मालोहडं भिक्खं ण पएण्डिग्गाहेज्ज संजते ॥ 85 ॥ 167. पुढविक्कायं विहिंसेज्जा 0 सिलोगो । णवोवासणे सगडमालिगासु सच्चित्तपुढविक्कायं वा केणति कारणेण आणियं एवं पुढविजीवे । जे वा तण्णिस्सिया जगा जे वा तं पुढविक्कायमस्सिता जगा जीवा 1 मंचकीलं खं 1-2-3-4 je0 ॥ 2 माणी पव acU0 विना ॥ 3 व लू acU0 विना ॥ 4 'विजीवे वि' acU0 वृद्ध0 विना ॥ 5 य acU0 विना ॥ 6 हंदि ! मालो हाटीपा0 ॥ 7 पडिगेण्ंति सं खं 1-2-3 zu0 हाटी0 ॥ .
Page #239
--------------------------------------------------------------------------
________________ उद्देसो णिज-।15। यदुक्तम् । गंभीरादि सव्वं समाकरिसेतूण भण्णति-तम्हा मालोहडं भिक्खं ण पडिग्गाहेज संजते, तम्हा ची पंचम त्तिचु- ॥ इति कारणाभिधाणं, मालोहडं मालावतारियं भिक्खं ण पडिग्गाहेजा ण गिण्हेज, संजए एवं भवति । पिंडेसणणिजुयं ॥ 85 ॥ गवेसेसणाभिधाणाणंतरं गहणेसणाविकप्पावसेसमपरिणतं भण्णति ज्झयणं दसका168. कंदं मूलं पलंबं वा आमं छिण्णं व सण्णिरं । पढमो लियसुतं तुंबागं सिंगबेरं च आमगं परिवज्जए ॥ 86 ॥ ॥ 117 // 168. कंदं मूलं पलंबं वा सिलोगो । कंदं चमकादि । मूलं पिसाति । पलंबं फलं । सपिणरं 20 सागं । सव्वमेयं सरसं आमं, छिण्णं तहेव अपरिणयं । तुंबागं जं तयाए मिलाणममिलाणं अंतो त्वम्लानम् । सिंगबेरं अलगं आमगं सच्चित्तं । समंतयो वजए प्रिव्जे॥ 86 ॥ इदमवि अपरिणयमेवेति भण्णति 169. तहेव सत्तुचुण्णाई कोलचुण्णाई आवणे । सकुलिं फाणियं बुध अण्णं वा वि तधाविधं ॥ 87 ॥ 169. तहेव सत्तु0 सिलोगो । सत्तुया जवातिधाणाविकारो, चुण्णाई अण्णे पिट्ठविसेसा । कोला 25 बदरा तेसिं चुन्न्न्नान्नि। आवणं कय-विकयत्थाणं तम्मि आवणे । सकुली तिलपप्पडिया । फाणियं छुद्दगुलो । / बधो त्व्ग्सिद्धो। अण्णं वा वि मोदगादि तधाविधं ॥ 7 ॥ ॥ 117 // 1 "मूलं पिलादि-विदारिकादिरूपम्" इति हारि0 वृत्तौ ॥ 2 "तुंबागं नाम जं तयामिलाणं अभंतरओ अद्दयं" इति वृद्धविवरणे । "तुम्बाकं नाम त्वग्मिआन्तर्वर्ति, आदी वा तुलसीमित्यन्ये" इति हारि0 वृत्तौ ॥ 3 पूर्य अदेग् खं 2-3 je0 zu0 वृद्ध. हाटी । पूई अखं 1-4 / "पूर्य कणिकादिमयं" हाटी । "पृयओ पसिद्धो" वृद्ध्0॥
Page #240
--------------------------------------------------------------------------
________________ ** *** |********* एताणि सत्तुचुण्णादीणि आवणे यदवत्थाणि ण कप्पंति तं भण्णति170. विकायमाणं पसढं रयेण परिघासियं । देतियं पडियाइक्खे ण मे कप्पति तारिसं ॥ 88 ॥ 170. विकायमाणं0 सिलोगो । विक्कयत्थमावणे विण्णत्थं । पसढमिति पञ्चक्खातं तदिवसं विक्कतं न । गतं । रयेण अरण्णातो वायुसमुद्धतेण सचित्तेण समंततो पत्थं परिघासियं । तं अपरिणतमिति देंतियं 5 पडियाइक्खे ण मे कप्पति तारिसमिति भणियमेव ॥ 88 ॥ J गहणेसणाविसेसो अपरिणयमुपदिटुं । तव्विसेस एव छड्डियं देंती परिसाडेज त्ति एत्थ भणितमवि विकप्पतरेण भण्णति । मंसातीण अग्गहणे सति देस-काल-गिलाणावेक्खमिदमववातसुत्तं171. बहुअट्ठियं पोग्गलं अणिमिसं वा बहुकंटयं । अच्छियं तेंदुयं बिल्लं उच्छुखंडं च सेंबलिं ॥ 89 ॥ 171. बहुअट्ठियं पोग्गलं0 सिलोगो । पोग्गलं प्राणिविकारो, तं बहुअहितं निवारिजति । अणिमिसो वा कंटकायितो । अच्छियं तेंदुयं बिल्लं फलानि प्रतीतान्येव । एतेसिं पलंबग्गहणेणं गहणे वि पुणो । गहणं तं पुण अपरिणयपसंगेण । इमं फासुगमवि छड्डणदोसेणं भण्णति-उच्छु प्रतीतम् । णिप्फावादिसेंगा सेंबली ॥ 89 ॥ दोसोववजणं अणंतरसिलोगेण भण्णिहिति त्ति बहुअद्वितपोग्गलादीण दोसुब्भावण-गहण-पडिसेहणत्थमिदं भण्णति 1परिफासियं खं 1-2-4 zu0 हाटी0 ॥ 2 विकृथथमावणे मूलादर्शे ॥ 3 अणमिसं खं 2 ॥ 4 अत्थियं खं 2-4 जे. shu0॥ 5सिंबलिं खं 1-2 je0| संबलिं shu.॥ ******2
Page #241
--------------------------------------------------------------------------
________________ णिजु तिचुणिजुयं । पंचम पिंडेसणज्झयणं पढमो उद्देसो दसका लियसुतं ॥ 118 ॥ 172. अप्पे सिता भोयणज्जाते बहूज्झियधम्मए । देतियं पडियाइक्खे ण मे कप्पति तारिसं ॥ 9 ॥ 172. अप्पे सिता भोयणज्जाते. सिलोगो । अप्पं थोवं सिया कयायि बहुतरमवि उज्झियव्वातो, जातसद्दो प्रकारे, मोयणपगार एव खादिमं एयं । बहूज्झियधम्मिए धम्मसद्दो सभाववाची अन्निच्छित्व्यो। बहूज्झियव्वसभावाणि एताणि अतो देतियं पडियाइक्खे न मे कप्पति तारिसं ति ॥ 9 ॥ 'एगालंभो अपजत्तं' ति पाण-भोयणेसणाओ पत्थुयाओ, तत्थ किंचि सामण्णमेव संभवति भोयणे पाणे य, जधा-"असणं पाणगं चेव खाइमं साइमं था। पुप्फेहिं होज उम्मिस्सं"[सुत्तं 150 ] एवमादि, | अयं तु पाणग एव विसेसो संभवतीति भण्णति 173. तहेवुच्चावयं पाणं अदुवा वओण्लधोवणं । संसेइमं चाउलोदगं अभिणवधोतं विवजः ॥ 55 ॥ 173. तहेवुच्चावयं पाणं0 सिलोगो । तहेव इति वजणविगप्पतुल्लता । उच्चावयं अणेगविधं वण्णगंध-रस-फासेहिं हीण-मज्झिमुत्तमं । अदुवा वालधोवणं, वालो वारगो, र-लयोरेकत्वमिति कृत्वा लकारो का 1वारधोवणं खं 1-3-4 हाटी. वृद्धः । वारधोयणं खं 2 shu0| वालधोयणं je0॥ 2"उच्चं च अवचं च उच्चाव्च्ण्। | उच्चं नाम जं वण-गंध-रस-फासेहिं उववेयं, तं च मुद्दियापाणगादि । चउत्थरसियं वा वि जं वण्णओ सोभणे, गंधओ अपूर्य, रसओ परिपक्करसं, फासओ अपिच्छिलं, त उच्चं भण्णइ । अवयं णाम जमेतेहिं वण्ण-गंध-रस-फासेहिं विहीणं तं अवयं भण्णइ । एवं ताव सतीए घेप्पति । अहवा । उच्चावयं णाम णाणापगारं भन्नै । वारयो नाम घडओ, रकार-लकाराणमेगत्तमिति काउं वारओ वालओ भन्नै, सो य गुल-फाणियादि. |भायणं, तस्स धोवर्ण वारघ वर्ण" / इति वृद्ध्विव्र्न्ने॥ ॥ 118 ॥ म
Page #242
--------------------------------------------------------------------------
________________ भवति वालः, तेण वार एव वालः, तस्स धोवणं फाणितातीहिं लित्तस्स वालादिस्स । जम्मि किंचि सागादी ॥ संसेदेत्ता सित्तोसित्तादि कीरति तं संसेइमं । चाउलोदगं चाउलधोयणं । 'आउक्कायस्स चिरेण परिणामो' त्ति * मुदियापाणगं पक्खित्तमत्तं, वालगे वा धोयमेत्ते, सागे वा पक्खित्तमत्ते, अभिणवधोतेसु चाउलेसु, सव्वेसु को अभिणवकतं विवज्जए ॥91॥न्न् एतं अचंतविवजणं, परिणामे गहणमेवेति भण्णति-- 174. जं जाणेज चिराधोतं मतीए दसणेण वा । ___ पडिपुच्छिताण सोचाण जं च निस्संकियं भवे ॥ 92 ॥ 174. जं जाणेज चिराधोतं. सिलोगो । जमिति पाणगस्स उद्देसो । जाणेज अवधारेजा । तं कह मतीए दंसणेण वा, मतीए कारणेहिं दरिसणेणं जत्थ पच्चक्खं वा जं चिरधोतं जाणेजा, उसिणोदगं * तिण्णि वारे उव्वत्तं, चाउलोदगं आदेसतियं मोत्तूण बहु[प्प]सणं । जं मतीए दरिसणेण वा ण परिच्छिण्णं 10 तत्थिमो परिक्षणविही-पडिपुच्छिताण पडिपुच्छति 'काए वेलाए कतं? तस्स पडिवयणं सोचाण । एतेहि |मति-दंसण-सवणेहिं जं च निस्संकियं भवे, चसद्देण वण्ण-गंध-रस-फासणपरिणामावधारियं ॥ 92 ॥ एवं परिक्खितस्स किं करणीयं 1 भण्णति175. अंजीवं परिणयं णच्चा पडिग्गाहेज संजते । अह संकितं भवेजा आसाएत्ताण रोयए ॥ 93 ॥ 1दरिसणेण खं 3 जे. वृद्ध0 ॥ 2 पडिपुच्छिऊण सोच्चा वा जं च निस्संकियं भवे जे. acU0 वृद्ध0 विना । ॥सोचा निस्संकियं सुद्धं पडिग्गाहेज संजए वृद्ध्0॥ 3 अजीवं je0 acU0 विना ॥ 4साइत्ता' खं 4 zu0 / 'सायत्ता खं 1-2 je0॥
Page #243
--------------------------------------------------------------------------
________________ णिज- 16 175. अज्जीवं परिणयं णच्चा0 सिलोगो । अजीवभावं गतं जाणित्ता पडिग्गाहेज संजते । 35 पंचमं तिचु-1 एवं पुव्वभणितं एतेहिं विधाणेहिं परिक्खिज्जमाणमवि अह संकितं भवेजा, अह इति jadisahassa'tthe, संकितं : पिंडेसणणिजुयं संदिद्धं चतुत्थरसिय-मुद्दियपाणगाती ततो तं आसाएत्ताण रोयए ॥ 93 ॥ ज्झयणं दसका तं अण्णेहिं विधाणेहिं परिक्खियमासंकियमासाएऊण गेये(गहे)यव्वं ति तं इमेण विधिणा-एवं साधू पढमो लियसुतं भणेजाहि उद्देसो ॥ 119 ॥ 176. थोवमासायणत्थाए हत्थगम्मि दलाहि मे । मा मे अचंबिलं पूर्ति णालं तण्हं विणितए ॥ 94 ॥ 176. थोवमासायण सिलोगो । भावियकुलेसु एवं गोयरग्गगतेण साधुणा भणितव्वं, जधा-थोवं। आसायणस्थाए चक्खणत्थं हत्थगम्मि हत्थतले दलाहि मे ददाहि मम । कारणमवि कहयति-मा मे अचंबिलं पूर्ति, अचंबिलं अतिखट्टे पूर्ति कुधितं ण अलं ण पजत्तं तण्हाविणयणे, मा मम एतं अचंबिलं पूर्ति तण्हाविणयणे असमत्थं होजा ॥ 94 ॥ तो किं एतेण 1 तस्स एवमुपदरिसितगुणस्स पाणगस्स पडिसेहणत्थं भण्णति177. तं च अचंबिलं पूर्ति णालं तेव्हं विणितए । देतियं पडियातिक्खे ण मे कप्पति तारिसं ॥ 95 ॥ ॥ 119 // 177. तं च अचंबिलं पूर्ति सिलोगो । तं पाणगं, चसद्दो चेवत्थे, जधा तेण साहुणा भणितं णालं। 1-2 तण्ह विणित्तए ख 1-2-3-4 je0 / तण्हं विणेत्तए shu0॥
Page #244
--------------------------------------------------------------------------
________________ तण्हं विर्णितए । तन्विधमेव होजा अचंबिलं पूर्ति, अतो तं देंतियं पडियातिक्खे ण मे कप्पति तारिसं ॥ 95 ॥ एतदुक्तमेव एवंपडिसेहणारिहमवि संतं178. तं च होज अकामेण विमणेण पडिच्छियं । तं अप्पणां वि न पिबे नो वि अण्णस्स दावए ॥ 96 ॥ 178. तं च होज अका सिलोगो । तमिति अचंबिलाति पाणगमभिसंबज्झति, चसद्दो जतिअत्थे, ॥जदि होजा अकामेण अणिच्छता मुहभारिययाए बलाभिओगेण वा निप्फेडियं 'गेण्हाहि, किं वा पेच्छसि ?' | विमणेण अणुवयुत्तेण पडिच्छियं लैयं, अतो तं अप्पणा विन पिवे नो वि अण्णस्स दावए, | जतो तं णालं तण्हं विणिन्तए, दाहाति असमाही वा होज्जा ॥ 96 ॥ तं [a] काम-विमणगहितमपेयमदेयं च कथं तर्हि करणीयं 1 भण्णति179. एगंतमवक्कमित्ता अच्चित्तं पडिलेहिया । जयतं परिट्ठवेजा परिठ्ठप्प पडिक्कमे ॥ 97 ॥ 179. एगंतमवक्कमित्ता0 सिलोगो । एगंतं अणावातमसंलोयं अवक्कमित्ता तत्थ गंतूणं अच्चित्तं झामथंडिल्लाति पडिलेहणाए तज्जाइया पमजणा वि सूइया, तत्थ चक्खुणा पडिलेहेऊण रयहरणपमजिते जयतं परिहवेजा, परिठ्ठावणाविधिणा परिहवेऊण पञ्चागतो रियावहियाए पडिक्कमे ॥ 97 ॥ 1देग्णा न पिबे acU0 विना। NA न पवेसे खं 4 ॥ 2 अच्चिचे बहुफासुए वृद्ध0 ॥
Page #245
--------------------------------------------------------------------------
________________ णिज्जुतिचु पंचमं एतेण विधिणा भत्तं पाणगं च उपादाय भोतव्वमिति भोयणविधाणमुण्णीयते । अहवा गवेसण-गहणेसणासुद्धस्स घासेसणाविधाणत्थमिदं भण्णति पिंडेसणणिजुयं 180. सिया य गोयरग्गगतो इच्छेज्जा परिभोत्तयं । ज्झयणं दसका पढमो लियसुत्तं ___कोट्ठगं भित्तिमूलं वा पडिलेहेत्ताण फासुगं ॥ 98 ॥ उद्देसो 180. सिया य गोयरग्गगतो. सिलोगो । गोअरो अग्गं च भणितं । गोतरग्गगतस्स भोत्तव्वसंभवो 20 गामंतरं भिक्खायरियाए गतस्स काल-क्खमण-पुरिसे आसन्न पढमालियं इच्छेन्जा अभिलसेज्जा समंता भुंजिउं भत्तं 20 है। पाणगं च परिभोत्तयं संमणुण्णातिउवस्सगासति कोहगं भित्तिमूलं वा, सुण्णधण्णकोट्ठगादि कोहओ, दोण्हं। |घराणं अंतरं भित्तिमूलं वा, पडिलेहेत्ताणं चक्खुपडिलेहणाए 'जोग्गो एस ओवासो' त्ति परिक्खितुं फासुगं। * है ॥ अप्पपाणाति ॥ 98 ॥ परिक्खितत्थाणगुणेण अदिण्णादाणपरिहरणत्थमिदमणंतरं कातव्वं- 181. अणुण्णवेत्तु मेधावी पडिच्छण्णम्मि संवुडो । हत्थगं संपमज्जित्ता तत्थ भुंजेज संजते ॥ 99 ॥ 181. अणुण्णवेत्तु0 सिलोगो । धम्मलाभपुव्वं तस्स त्थाणस्स पभुमणुण्णवेति-जदि ण उवरोहो एत्थ । मुहत्तं वीसमामि, ण भणति 'समुदिसामि' मा कोतुहल्लेण एहिती । एवमणुण्णवेत्तु मेधावी जाणओ पडिच्छण्णे थाणे संवुडो सयं जधा सहसा ण दीसति सयमावयंत पेच्छति । ससीसोवरियं हस्संतं हत्थगं |संपमज्जित्ता तत्थ तम्मि ओवासे भुंजेज संजते । संजत इति असुरुसुराती ॥ 99 ॥ ॥ 120 // एवं तस्स अणुण्णाते पडिच्छण्णे ओवासे भुंजमाणस्स किंचि परिट्टवेतव्वं पि संभवति ति भण्णति1परिभोत्तुयं acU0 वृद्ध0 विना । पढमालियं वृद्ध0 ॥ 2 समनोज्ञाद्युपाश्रयासति ॥ .
Page #246
--------------------------------------------------------------------------
________________ 182. तत्थ से भुंजमाणस्स अद्वितं कंटेओ सिया । तण कट्ठ सक्करं वा वि अण्णं वा वि तहाविहं ॥ 10 ॥ 182. तत्थ से भुंजमाणस्स0 सिलोगो । तत्थेति कोट्ठगातिपरिग्गहो, से इति तस्स मेधाविस्स्। भुंजमाणस्स अब्भवहरमाणस्स अहितं कारणगहितं अणाभोगेण वा, एवं अणिमिसं (1स) कंटओ इतरो वा, तण-कट्ठ-सक्कराओ पसिद्धाओ, अण्णं वा वि तहाविहं पाहाण-बदरट्ठिलाति तहाविधं तहाजातीयं खरं ॥ 10 ॥ तस्स अट्ठियाति स्सि भोयणे समावडितस्स विसोधणविधाणं भण्णति183. तं उक्खिवित्तु ण णिक्खिवे आसएण ण छ्द्द्द्दे। हत्थेण तं गहेऊण एकंतमवक्कमे ॥ 1.1 ॥ 183. तं उक्खि [वि]त्तु ण [णि]क्खिवे0 सिलोगो । तमिति सव्वणामेण अधिकृतमट्ठिताति संबज्झति, उक्खिवित्तु न निक्खिवे हत्थेण, आसयं मुखं तेण 'त्थु' त्तिण छडेज्जा, मा पडतेण पाण-15 जातिविराहणं होज्जा, मुहेण छड्डणे वाउक्कायसंघट्टणमवि, परिसाडेतुं तस्स वलिकातिएसु समुदिसंतीति सागारियं । काअतो हत्थेण अप्पसागारियं गहेऊण फासुयं थाणमेकंतमवक्कमेजा ॥ 101 ॥ अवक्तस्स उत्तरो करणीयविधी भण्णति, taM0184. एगंतमवक्वमित्ता अञ्चित्तं प्द्दिलेहिया। जइयणाए परिट्ठवेज्जा परिट्ठप्प पडिक्कमे ॥ 102 ॥ 1 कंडूओ ख 4 ॥ 2 हत्थएण je0 ॥ 3 जयं परि acU0 विना ॥ da0kA031
Page #247
--------------------------------------------------------------------------
________________ णिजतिचु- ण्णिजयं दसकालियसुत्तं ॥ 12 ॥ 184. एगंतमवक्कमित्ता. सिलोगो । एवं तमुपादाय एगंतं अणाबाधं गंतूण पंडिलेहित पमज्जित पंचम कतदिसावलोगो जयणाए परिवेज्जा परिठ्ठप्प पडिक्कमे । किंच-परिट्ठवेऊण आगतेण हत्थसयभंतराओ वि पिंडेसणपडिक्कमियव्वं ति अतो जदि विस्समितुकामो मुहुत्तं तो परिट्ठवेऊण रीयावहियं पडिक्कमे ॥ 102 ॥ ज्झयणं पढमो भिक्खायरियागतस्स समुदिसणविधी भणितो, एस य अणियतो, अयं णियतो विधिरिति भण्णति उडेमो 185. सिया य भिक्खु इच्छेज्जा सेजमागम्म भोत्तयं । ____सपिंडवायमागम्मै उण्णयं ( उंडयं) पडिलेहिया ॥ 103 ॥ 185. सिया य भिक्खु इच्छेन्जा. सिलोगो । सिया य इति कदायि कस्सति एवं चिंता होजा-'किं मे सागारियातिसंकडे बाहिं समुद्दिद्वेणं? उवस्सए चेव भविस्सति' एवं इच्छेज्जा, एस नियतो विधिरिति एवं सियासहो । सेज्जा पडिस्सयो तं आगम्म भोत्तयं भंजितं सपिंडवायमागम्म भिक्खापडिआ-11 |गतो । पिंडवातो भिक्खं, तं बाहिं पडिलेहेति संसजिम सत्तुयादि विधिणा, असंसज्जिममवि, उण्णय (उंडयं) थाणं जत्थ ठितो पडिलेहेति भत्त-पाणं तम्मि ठाणे पडिलेहिय-पमजिते निसण्णो जहाविधिं पडिलेहेज ॥ 103 ॥ एवमागम्म पडिलेहियविसुद्धभत्त-पाणस्स अयमणंतरो विधी186. विणएण पइविसित्ता sa~gAsaM गुरुणो मुणी । रियोवहियमायर्याय आगतो य पडिक्कमे ॥ 104 ॥ ॥ 12 // 1 प्रतिलिख्य प्रमाये ॥ 2'म्म बडुयं खं 4 ॥ 3पविस्सित्ता खं 1 ॥ 4 सगासे acU0 विना ॥ 5इरिया acU0 विना ॥ 6देग्याए आ je0॥
Page #248
--------------------------------------------------------------------------
________________ 186. विणएण पविसित्ता सिलोगो। "निसीहिया, णमो खमासमणाणं" जति ण ओलंबगवावडो तो दाहिणहत्थमाकुंचियंगुलिं णिडाले काऊण एतेण विणएण पविसित्ता सगासं अंतियं गुरू आयरियो तस्स समीवं पविसित्ता मुणी जस्सायमुवतेसो पत्थुतो, रियावहियमायाय आदायेति गुरुसमीवे विण्णत्थमायणो, अहवा आदिआलावगातो आरम्भ थिमितमणुपरिवाडीए आगतो य पडिक्कमे आगतमत्त एव ण विस्समितूण पडिक्कमेजा ॥ 104 ॥ जेहोतियाओ रीयावहियापडिक्कमणातो अयं विसेसविधि(1धी) भण्णति187. आभोएत्ताण 'निस्सेसं अतियारं जहक्कम । गमणा-'ऽगमणे चेव भत्त-पौणे व संजते ॥ 105 ॥ 187. आभोएत्ताण सिलोगो । आभोएत्ता हियएण अवधारेतूण निस्सेसं सव्वं अतियारो अतिक्कमो तं जहक्कम आलोयणाणुलोमं पडिसेवणाणुलोमं च । सो गमणा-'ऽगमणे वा अतियारो होजा 10 भत्त-पाणे अविहिणा गहणे संजते णिहुयप्पा ॥ 105 ॥ समाणियपडिक्कमणेणावधारियायियारेण इदमणंतरं करणीयमिति भण्णति188. उज्जुप्पण्णो अणुव्विग्गो अवक्खित्तेण चेयसा । . आलोऐज गुरुसगासे जं जधा गहियं भवे ॥ 106 ॥ 1 "विणो नाम पविसंतो णिसीहियं काऊण 'नमो खमासमणाणं' ति भगतो जति से खणिओ हत्थो, एसो विणओ भण्णई" वृद्धविवरणे ॥ 2 यथोदिताद् ईयापथिकीप्रतिक्रमणात् ॥ 3 नीसेसं खं 1-3 shu0॥ 4 देग्पाणं च सं खं 4 / पाणे य सं खं 2 ॥ 5आलोए गुरु खं 1-2-3 je0 shu0| आलोए सगुरु सं 4 ॥
Page #249
--------------------------------------------------------------------------
________________ चिचु- णिजुयं दसकालियसुत् पढमो उद्देसो ॥ 122 ॥ 188. उज्जुप्पण्णो अणुविग्गो0 सिलोगो । अपलिउंचियमती उज्जुप्प्न्न्न्नो। परीसहाण अभीतो पंचमं अतुरियो वा अणुविग्गो । केणति सह अणुल्लावेतो अण्णमण्णं वा अचिंतेतो अतियारोवउत्तेण अवक्खित्तेण 15 पिंडेसणचेयसा आलोएज वयणेण गुरूण पञ्चक्खीकरेजा सगासे णातिविप्पगिट्ठो हत्थ-मत्तवावाराणं जं जेण ज्झयणं पगारेण गहियं भ्वेजा। जधा गहियमिति वयणेणाऽऽलोइए ससीसोवरिपमजितपडिग्गहो कतदिसालोगो दाहिणहत्थतलनिवेसियपडिग्गहो अद्धावणतो दरिसणेणावि आलोएजा ॥ 106 ॥ आलोयणाणंतरं विधिमुपदिस्सति189. ण सम्ममालोइयं होज्जा पुट्विं पच्छा व जं कडं । पुणो पडिक्कमे तस्स बोसट्ठो चिंतए इमं ॥ 107 ॥ 189. ण सम्ममालोइयं होजा0 सिलोगो । जदि पुण विस्सरिएण असढताए ण सम्ममालोइयं होजा पुषिं पच्छा व जं कडं पुरेकम्म-पच्छाकम्माति, तस्स अतिचारस्स पुल्लिं पडिक्कते वि पुणो पडिक्कमे । अयं तु विसेसो-काउस्सग्गं वोसट्टो इमं चिंतए जं अणंतरं भणीहामि ॥ 107 ॥ जं पढम पडिण्णायं 'इमं वोसट्टो चिंतयेद्' इति तमुण्णीयति190. अहो ! जिणेहिं असावज्जा वित्ती साधूण देसिया । मोक्खसाहणहेउस्स साहुदेहस्स धारणा ॥ 108 ॥ 190. अहो! जिणेहि सिलोगो । अहोसद्दो विम्हए । को विम्हओ ? सत्तसमाकुले वि लोए अपीडाए ॥ 122 ॥ जीवाण सरीरधारणं जिणेहिं तित्थगरेहिं भट्टारएहिं असावजा अगरहिता वित्ती आहारातिसरीरजत्ता साधूर्ण 1 वोसिट्टो shu0॥ 2 jiNeha'sAva खं 1-2-3 वृद्धः ॥
Page #250
--------------------------------------------------------------------------
________________ -flooficiaoffeel go-or धम्मसाहणपवित्ताण देसिया उपदिट्ठा । सा किमत्थं मोक्खसाहण[हेउ]स्स साहणत्थं, मोक्खसाहणं देहो तस्स साहणत्थं उग्गमुप्पादणासुद्धं भिक्खं ॥ 108 ॥ अणेसणापडिक्कमणाणंतरं 191. नमोक्कारेण पारेत्ता कैरेत्ता जिणसंथवं । ___ सज्झायं पट्ठवेत्ताणं विस्समेजा खणं मुणी ॥ 109 ॥ 191. नमोकारेण पारेत्ता सिलोगो । 'नमो अरहंताणं' ति एतेण वयणेण काउस्सग्गं पारेत्ता जिणसंथवो लोगुज्जोवकरो तं करेत्ता, तदणु जदि पुट्विं न पट्टवियं तो सज्झायं पट्टवेत्ताणं सज्झायं करेत्ता परिसमुद्धताण देसाण सत्थाणगमणत्थं विस्समेना खणं मुणी ॥ 109 ॥ खमग-अत्तलाभिए पडुच्च विसेसेणायमुपदेसो192. विसमतो इमं चिंते हियमत्थं लाभमत्थिओ । जदि मे अणुग्गहं कुजा साधू होजा मि तारियो ॥ 110 ॥ 192. विस्समंतो ima0 सिलोगो । सो खेदविणोयनिमित्तं विस्समंतो इमं अत्थं विईंचेतज्जा हियं आयतीखमं अत्थं लाभेण पारलोइएणं अत्थी । कतरं अत्थं? जदि मे अणुग्गहं भत्तगहणेण करेज्जा साधू ॥ अहं तारियो होजा ॥ 110 ॥ विस्समंतो एवंकतसंकप्पो -08 ओ fero-1610 णमोकारेण je0 ॥ 2 करेंता खं 1 je0॥ 3 वीसमेज खं 1-2-3-4 जे. zu0 ॥ 4 वीसमंतो acU0 विना ॥ |5देग्मटुं लाभमट्टिओ खं 1-2-3-4 je0 shu0|| 6 जै acU0 विना ॥ 7 तारिओ acU0 विना ॥ Notectifier
Page #251
--------------------------------------------------------------------------
________________ णिजः चिचु पंचम पिंडेसणज्झयणं पढमो उद्देसो 193. साधवो तो च्चियत्तेण निमंतेजा जहक्कम । जदि तत्थ केति इच्छेज्जा तेहिं सद्धिं तु मुंजए ॥ 111 ॥ णिजुयं दसका- 193. साधवो तो चियत्तेण0 सिलोगो । इमेण विधिणा खमासमणे पडिग्गहमुपादाय भणतिलियसुतं । इच्छक्कारेण पाहुणगादीण देह । जदि दिणं साधू, अह भणंति 'निमंतेहि तुमं चेव' तो चियत्तेण तुट्ठीए साहवो जहकम निमंतेजा पाहुणगादिअणुपुवीए इच्छक्कारं कातूण । एवं निमंतिएसु जदि केति परशा इच्छेज्जा तेहिं सद्धिं त भुंजए समभाए समरसं कातुं ॥ 111 ॥ तेहिं कतोति कारणायो ण पडिग्गहिते किं करणीयमिति ? भण्णति194. a~ha केति ण इच्छेज्जा ततो भुंजेज एक्को। आलोगभायणे साधू जतं अपरिसओण्डगं ॥ 112 ॥ 194. अह केति ण इच्छेजा सिलोगो । जदि ते कतपज्जत्तिया वा केणति वा कारणेण ण इच्छेजा * ततो पच्छा एक्कओ भुंजेज्जा । तं पुण कंट-'ट्ठि-मक्खितापरिहरणत्थं आलोगभायणे पगास-विउलमुहे वल्लि25॥ काइए जतमिति घासेसणाविधिणा अपरिसाडगं लंबणातो मुहातो वा अपरिसाडगमेव वा ॥ 112 ॥ जतं गवसण-गहणेसणासुद्धं घेत्तुमुवगतस्स आलोइय-पडिक्कंतस्स उवणिमंतियसाधम्मियस्स साधूहि सहासह । वा भुंजमाणस्स घासेसणोवदेसत्यमिदं भण्णति 1चियत्तेण acU0 विना ॥ 2 इत्थ je0॥ 3 कोइ I वृद्ध्0॥ 4ह कोई ण acU0 ख 3 विना ॥ 5आलोए भासं 2 अचू. वृद्ध0 विना ॥ 6 अप्परिखं 3 ॥ 7'साडियं अचू. हाटी* विना ॥ 8साधूहिहि मूलादर्श ॥ ॥ 123 ॥
Page #252
--------------------------------------------------------------------------
________________ 195. तित्तगं व कडुयं व कसायं, अंबिलं व मधुरं लवणं वा । ऐत लड अण्ण?पौत्तं, मधु घतं व मुंजेज संजते ॥ 113 ॥ 195. तित्तगं व कडुयं va0 वृत्तम् । तित्तगं कारवेलाति, कडुयं त्रिकडुकाति, कसायं आमलक-| सारियाति, अंबिलं तक कंजियादि, मधुरं खीराति, लवणं सामुद्दलवणातिणा सुपडियुत्तमण्णं । छहि रसेहिं । उवचियं विपरीतं वा एत लद्ध अण्णहपौत्तं एतमिति तित्ताति दरिसेति, लद्धमेसणासुद्धं अण्णट्ठापउत्तं परकडं, अहवा भोयणत्थे पयोए एतं लद्धं अतो तं महु घतं व मुंजेज जहा मधु घतं कोति सुरसमिति सुमुहो । जति तहा तं सुमुहेण भुंजितव्वं, अहवा महु-घतमिव हणुयातो हणुयं असंचारतेण ॥ 113 ॥ समाणाभिसंबंधमेवेदं भण्णति196. अरसं विरसं वा वि सूचितं वा असूचितं । ओल्लं वा जदि वा सुक्खं मंथु-कुम्मासभोयणं ॥ 114 ॥ 196. अरसं विरसं वा वि. सिलोगो । अरसं गुड-दाडिमादिविरहितं । विरसं कालंतरेण । सभावविच्चुतं उस्सिण्णोयणाति । सूचितं सव्वंजणं, असूचितं णिव्वंजणं । सूचियमेव विसेसिज्जति सुसूचियं ओलं । मंदसूचियं सुक्खं । बदरामहितचुण्णं मंथु, जंपुलिगादि कुम्मासा, एवमादि भोयणं ॥ 114 ॥ 1 बिलं मधुरं खं 2-3-4 ॥ 2 एय लद्धमन्नट्ठप acU0 विना ॥ 3 सूइयं वा असूइयं acU0 वृद्ध0 विना ॥ 4 उत्खिन्नोदनादि ॥ 5 "सूचियं तं पुण मंथु-कुम्मासा ओदणो वा होज्जा । मंथू नाम बोरचुन्न-जवचुन्नादि । कुम्मासा जहा गोल्लविसए । जवमया करेंति । तेण तप्पगार भोयणं" वृद्धविवरणे । "मन्थु-कुल्माषभोजनं' मन्थु बदरचूर्णादि, कुल्माषाः सिद्धमाषाः, यवमाषा इत्यन्ये" हारि0 वृत्तौ ॥
Page #253
--------------------------------------------------------------------------
________________ णिजु पंचम पिंडेसण णिजुयं दसकालियसुत्तं 08*** ज्झयणं पढमो उद्देसो 18 ****** तमेवमुपदरिसितविधाणमभिप्पायतो विसिटुं197. उप्पण्णं णातिहीलेज्जा अप्पं पि बहुफासुयं । मुधालद्धं मुधाजीवी भुंजेजा दोसवजितं ॥ 115 ॥ 197. उप्पण्णं णाति0 सिलोगो । उप्पण्णं लद्धं ण अतिहीलेज्जा, हीलणं निंदणं, णकारो तं । पडिसेहेति, ण निंदेज्जा । किं कारणं? अप्पंपि बहुफासुयं 'फासुएसणिजं दुल्लभं' ति अप्पमवि तं पभूतं । तमेव । | रसादिपरिहीणमवि अप्पमवि मुधालद्धं वेंटलादिउवगारवजितेण मुहालद्धं मुहाजीवी उप्पादणादोसपरिहारी भुंजेजा घासेसणादोसेहिं सइंगालदोसादिवज्जितं ॥ 115 ॥ इमेण य आलंबणेण अरस-विरसाति अण्णं दायकं वा णातिहीलेजा । जधा198. दुल्लभा मुहादायी मुहाजीवी वि दुल्लभा । मुहादायी मुहाजीवी दो वि गच्छंति सोग्गतिं ॥ 116 ॥ ति बेमि । ॥ पिंडेसणाए पढमो उद्देसओ स्म्म्त्तो॥5-1॥ 198. दुल्लभा हु मुहादायी0 सिलोगो । उपकारहरणीए लोए मुहादाती दुल्लभा । दायगचित्ताराहणपरेसु गेण्हंतएसु मुहाजीवी वि दुल्ल्हा॥ मुहादातिम्मि उदाहरणं-कोति परिव्वायगभत्तो परिव्वायएण 'मम जोग वहाह' त्ति अत्थितो भणतिवहामि, जदि पुण मम जोगंण वहसि । परिव्वायएण 'तह' ति अब्भुवगते सुवि(व)हिते य से कते अण्णया भागवयस्स अस्सो चोरोहं अतिप्पभाते अवहंतेहिं जालीए बद्धो । परिव्वायतो पाणियं गतो अस्सं दट्ठमागंतुं भणति-अमुगम्मि 1 उ je0 shu0॥ 2 सोग्गई खं 2-3-4 / सोग्गई खं 1 / सोगई je0॥ *018******* **** // 124 // *
Page #254
--------------------------------------------------------------------------
________________ da0kA032 पाणिततडे पोत्ती विस्सरिया । तदत्थं गतेण पुरिसेण अस्सो दिट्ठो आणीतो य । परिव्वायगभत्तेण 'सोवातमेतेण कहित' मिति णाते 'ण देमि णिविट्ठे' त्ति वज्जितो । एरिसो मुहादायी दुल्लभो ॥ मुहाजीविम्मि उदाहरणं - कोति राया निरुप्पकारी सुद्धधम्मपरिक्खत्थं मोदगभोयणमाघोसेतुं रायपुरिसे भणति - पुच्छह को केण खाति 1, पडिवण्णे य ममं उवणेह । 'केण खाह ?' त्ति पुच्छिता । कोति भणति - मुहेण, कोति - हत्थेहिं, अण्णो- पाएहिं, एवमणेगेहि पडिवज्र्ज्जति । खुड्डुओ भणति - ण केणति । उवणीयो रण्णा पुच्छितो कहेति - जो जेण णिव्विसति सो तेण क्खाति, आयुहिता हत्थेहिं, दूतादयो पादेहिं, मंति-सूय-मागहादयो मुहेण, एवं जं जस्स आराहणमुहं सो तेण भुंजति, अहं पुण इहलोगोवगारं प्रति मुहागयाएसणियस्स । 'सोधम्मो' त्ति पव्वतियो । एरिसो मुहाजीवी ॥ उभयोरपि फलोवसंहरणमिदं - मुहादायी मुहाजीवी जहुद्दिगुणा दो वि गच्छंति सोग्गतिं । देवगतिं मोक्खं वा ॥ 116 ॥ इति बेमि पुव्वभणितमेव ॥ ॥ पिंडेसणाए पढमो उद्देसओ सम्मत्तो ॥ 5 ॥ 1 ॥ [ पिंडेसणाए बीउद्देसओ ] पिंडेसणाबितियुद्दे सारंभो । घासेसणा पत्थुता, जहा - " अरसं विरसं वा vi0" [ सुतं 196 ] एतं वीर्तिगालं वीयधूमं साहुदेहस्स धारणत्थं ति कारणं, मा उग्गमुप्पायणेसणासुद्धमवि राग-दोसेहि भुंजमाणो विराहे15 हिति । भणितं च 1 पानीयतटे ॥ 12 सोपायमेतेन ॥ 3 निरूप्यकारी दीर्घज्ञ इत्यर्थः ॥ 4 आयुधिकाः ॥
Page #255
--------------------------------------------------------------------------
________________ पंच णिजचिचु णिजुयं दसकालियसुतं बिड ॥ 125 ॥ बातालीसेसणसंकर्डम्मि गेण्हंतो जीव ! ण सि छलितो । एहि जह ण छलिजसि भुंजतो राग-दोसेहिं ॥ 1 ॥ [पिण्डनियुक्तिः गाथा 634] पिंडेसणातो इंगाल-धूमपरिहरणस्थमिदं भण्णति ज्झयणं 199. पडिग्गहं संलिहिताणं लेवैमाताए संजते । दुग्गंधं वा सुगंधं वा सव्वं भुंजे ण छड्डए ॥ 1 ॥ 199. पडिग्गहं0 सिलोगो । भत्तपडिग्गाहणभायणं पडिग्गहो, तं पडिग्गहं संलिहिताणं सामासेउं लेवमाताए जावतियं भो(? भा)यणोवलित्त एवं लेवमात्रया, अधवा "लेवमादाय" लेवादारब्भ अण्णगंधनिस्सेसं । जेण अलेवाडमिव भवति । संजते इति आमंतणमुवदेसो वा । एवं कडच्छेदेण भुंजमाणो दुग्गंधं वा सुगंधं वा कुत्सितगंधं दुग्गंधं, गंधसंपण्णं सुगंधं, उभयहा । वासदेण रसादयो विकप्पिजंति । भुत्तस्स संलेहणविहाणे भणितव्वे अणाणुपुव्वीकरणं कहिंचि आणुपुविनियमो कहिंचि पकिण्णकोपदेसो भवति त्ति एतस्स परूवणत्थं । एवं च घासेसणाविधाणे भणिते वि पुणो वि गोयरग्गपविट्ठस्स उपदेसो अविरुद्धो। णग्ग-मुसितपयोग इव वा 'duggaMdha'payogo उद्देसगादौ अप्पसत्थो त्ति ॥ 1 ॥ जहा करणं "विणएण पविसित्ता सगासे गुरुणो । मुणि" [सुत्तं 186 ] त्ति भणितं, ण पुण थाणविसेसो, तव्विसेसणत्थं भण्णति 200. सेज्जा-निसीहियाएं समावण्णो य गोय्रे। अयावेयटुं भोच्चा णं जति तेण ण संथरे ॥ 2 ॥ 5 ॥ 125 // 1 डम्मि गहणम्मि जीव ! इति पिण्डनियुक्तौ पात्थ्ः॥ 2 लेवमादाय अचूपा0 / लेवमायाय खं 3 ॥ 3 ए वा स्ख्ण्1॥ 4 व हात्ती0॥ 5 वयट्ठा खं 1-2-3 zu0 / देग्वट्ठा खं 4 je0॥
Page #256
--------------------------------------------------------------------------
________________ 200. सेजा-निसीहियाए. सिलोगो । सेजा उवस्सओ, णिसीहिया सज्झायथाणं, जम्मि वा। है रुक्खमूलादौ सैव निसीहिया, सेज्जा एव वा णिसीहिया सेनानिसीहियाए [समावण्णो य गोयरे...... | गोयरे वा जहा पढमं भणितं । एतेसु अयावयटुं भोचा णं जावदटुं यावदभिप्रायं तब्विवरीयमतावयलु भुंजित्ता जति तेण ण संथरे जति सदो अन्भुवगमे, तेण जं भुत्तं ण संथरे ण तरेजा ॥ 2 ॥ जति ण संथरेजा तेणेव जं भुत्तं201. ततो कारणमुप्पण्णे भत्त-पाणं गवेसए । विधिणा पुवुत्तेण इमेणं उत्तरेण य ॥ 3 ॥ 201. ततो कारणमुप्पण्णे0 सिलोगो । सो पुण खमओ वा जधा "विअट्ठभत्तियस्स कप्पंति सव्वे गोयरकाला" [ दशाश्रु0 a0 8 सूत्र 244] छुधालु वा दोसीणाति पढमालियं काउं पाहुणएहिं वा उवउत्त ततो एवमातिम्मि कारणे उप्पण्णे भत्त-पाणं गवेसेजा विधिणा पुत्ववुत्तेण पढमुद्देसगवण्णितेण, जं अणंतरं भणीहामि इमेणं ततो पुव्वभणियातो उत्तरेण । चसद्दो पुव्वुत्तविधिसमुच्चये ॥ 3 ॥ सो उत्तरो विधी अयमारब्भति, तं जधा202. कालेण निक्खमे भिक्खू कोलेणेव पडिक्कमे । अकालं च विवजेत्ता काले कालं समायरे ॥ 4 ॥ __202. कालेण निक्खमे भिक्खू0 सिलोगो । गाम-णगरातिसु जहोचियभिक्खवेलाए कालेणेति 1व्वउत्तेणं खं 2 जे. / वावुत्तेणं खं 3 / पुवमणिएणं वृद्ध0 ॥ 2कालेण य प खं 1-2-3-4 जे. shu.| कालेणेव प acU0 वृद्ध0 हात्ती.॥
Page #257
--------------------------------------------------------------------------
________________ तृतीया तेण सहायभूतेण णिक्खमे पडिस्सयातो गच्छेज्जा णातिवेलातिक्कतं । कालेणेव पडिक्कमे पडिणियत्तेज्या । एत्थ खेत्तं पहुप्पति कालो पहुप्पति भायणं च एते अट्ठ भंगा जोएयव्वा । जेधोतियं विवरीयं अकालं च सति कालमवगतमणागतं वा एतं विवज्जेत्ता चतिऊण, ण केवलं भिक्खाए पडिलहणातीणमवि जैहोतिते काले कालं । समायरे ॥ 4 ॥ भिक्खागहणकालोवदेसस्स विवरीयकरणदोसोवदरिसणत्थं परवैयणोववातणमेव । अकालचारी लिय 20 अलभमाणो भिक्खमातुरीभूतो केणति 'लद्धं भिक्खं ?' ति पुच्छितो 'एस थंडिल्लग्गामो' जिंदतो भण्णति203. अकाले चरसि भिक्खो ! कालं ण पडिलेहसि । दसका ॥ 126 ॥ अप्पाणं च किलामेसि सण्णिवेसं च गैरहसि ॥ 5 ॥ णिज्जुचिचु ण्णिजयं 203. अकाले चरसि0 सिलोगो । अकाले भिक्खस्स अदेस - काले चरसि भेक्खस्स हिंडसि भिक्खो ! इति आमंतणं । पमाती कालं ण पडिलेहेसि, ततो अप्पाणं च किलामेसि विधापरिस्समेण । सण्णिवेसो गामो तं गरहसि निंदसि । अहवा अफव्वितो परिदेवमाणो एतमेव अत्थं गुरूहिं भण्णति सोवालंभं ॥ 5 ॥ एते अकालचरणे दोसा अतो 204. सति काले चएण्रे भिक्खू कुज्जा पुरिसंगारियं । अलाभो त्तिण सोज्जा तवो त्ति अधियासते ॥ 6 ॥ 204. सति काले चरे0 सिलोगो । सति दोससमुच्चये काले चरे भिक्खू, सति वा भेक्खाकाले 5 भिक्खु ! a0 विना ॥ 6 गरिहसि zu0 वृद्ध0 ॥ 1 यथोदितम् ॥ 2 यथोदिते ॥ 3 परवचनोपपादनमेव ॥ 4 चरसी वृद्ध0 ॥ खं 2 zu0 ॥ 7 वृथापरिश्रमेण ॥ 8 चरं अचूपा0 ॥ 9 सकारियं खं 1-2 je0 पंचमं पिंडेसण ज्झयणं बिह उद्देसो । ॥ 126 ॥
Page #258
--------------------------------------------------------------------------
________________ चरंतो "सति काले चरं" एवं कुजा पुरिसगारियं । णावस्सं काले वि लाभो भवति ति तत्थ इमं आलंबणं-अलाभो त्ति ण सोएजाण परिदेवेज्जा, तवो त्ति अधियासते तवोविधाणमोमोयरिया ॥ तदत्थमहियासए ॥ 6 ॥ काले जयणा भणिता । खेत्तजयणा पुण 205. तहेवुच्चावया पाणा भत्तट्ठाए समागता । तो उज्जुयं न गच्छेज्जा जयमेव पंडिक्कमे ॥ 7 ॥ 205. तहेवुच्चावया पाणा0 सिलोगो । तेण प्रकारेण तघेव, जहा अकालवजणं एवमिदमविउच्चावया णाणाविधा जाति-रूव-वय-संठाणातीहिं भत्तट्टाए बलिपाहुडियादिसु समागता मिलिता, 'मा तेसिं। उत्त्रासाती होहिति' त्ति ततो उज्जुयं न गच्छेज्जा । ते घासेसिणो परिहरंतो जयमेव पडिक्कमे ॥ 7 ॥ ... जधा अंतराइयातिदोसभएण उच्चावयवित्तासणं ण करणीय, एवं भिक्खागयस्स णिसीयणादौ आलावगप|संगण वा पाण-भोयणंतरायमिति भण्णति 206. गोयरग्गपविट्ठो तु ण 'णिसिएज कत्थति । __ कहं वा ण पबंधेजा चिट्ठित्ताण व संजते ॥ 8 ॥ 206. गोयरग्ग0 सिलोगो । गोयरो अग्गं च भणितं, तं प्वित्त्त्थो। तुसद्दो दोसहेतुभावदरिसणत्थो । ण णिसिएज णोपविसेज कत्थति त्ति गिह-देवकुलादौ । उछितो वि कहं वा कहा धम्मकहाती 15 ण पबंधेजा पबंधेण ण भणेजा, एगणातमेगवागरणं वा भणेज्जा, चिहितो वा एगत्थाणे चिरं, संजते त्ति एसा साधुत्थिती ॥8॥न्न् केवलं णिसियणं, अवट्ठभणमवि ण कप्पति, तण्णिवारणत्थमिदं भण्णति 1 तपोविधानमवमोदरिका ॥ 2'टाय समा shupaa0॥ 3 तदुजयं खं 1-2 हाटी0 / तौजुयं shu0॥ 4 परक्कमे का acU0 विना ॥ 5 णिसीएज खं 1-2-3 shu0॥ 6"संजए ! त्ति आमंतणं" इति वृद्धविवरणे ॥ 7 साधुस्थितिः ॥
Page #259
--------------------------------------------------------------------------
________________ णिजु तिचुणिजुयं पंचम पिंडेसणज्झयणं 207. अग्गलं फलिहं दारं कवाडं वा वि संजते । अवलंबिया ण चिठेजा गोयरग्गगतो मुणी ॥ 9 ॥ दसका- 207. अग्गलं फलिहं दारं0 सिलोगो । दुवारे तिरिच्छं खीलिकाकोडियं ka8 अग्गला । णगरदारलियसुत्तं 20| कवाडोवत्थंभणं फलिहं । दारं पवेसमुहं । कवाडं दारघट्टणं । एताणि अग्गलादीणि अवलंबिया ण चिट्टेजा, यदुक्तं अवटुंभिऊण । गोयरग्गगतो मुणी एतं भणितमेव ॥ 9 ॥ दोसकहणमवलंबणे sNcrkuNthuddehi||127|| यादि भत्ते वा पवडणं तस्स आय्-स्ण्ज्म्विराह्न्ना। दव्वजयणाणंतरमिमा भावजयणा208. सेमणं माहणं वा वि किवणं वा वणीमगं । तमतिक्कम्म ण पविसे ण चिट्टे चक्खुफासयो ॥ 10 ॥ 208. समणं माहणं वा vi0 सिलोगो । समणा पंच । माहणा धीयारा । किवणा पिण्द्दोल्गा। वणीमगा पंच । एतेसिं कोति भिक्खत्थं पविसमाणो पुव्वपविट्ठो वा जदि भवेजा तमतिकम्म ण पविसे ण । वा चिट्ठज्जा चक्खुफासयो चक्खुदरिसणविसये ॥ 10 ॥ 1 "मुणिसद्दो आमंतणे वट्टै" इति वृद्धविवरणे ॥ 2 208 सूत्रश्लोकस्थाने सर्वासु सूत्रप्रतिषु हाटी0 च सूत्रश्लोकद्वयं वर्त ते । तथाहि समणं माहणं वा वि किविणं वा वणीमगं । उवसंकमंतं भत्तट्टा पाणटाए व संजए । तं ऐक्कमित्तु न पविसे न चिट्टे चक्खुगोयरे । एगंतमवक्कमित्ता तत्थ चिहेज स्ण्जे॥ ऐक्कमित्तु स्थाने अक्कमित्तु je0 / चक्खुगोयरे स्थाने चक्खुफासओ जे. acU0 वृद्धः । चक्खुफासप खं 4 / / अगस्त्यचूर्णी वृद्धविवरणे चोपरिनिर्दिष्ट एक एव सूत्रश्लोको व्याख्यातोऽस्ति ॥ 3 किविणं खं 4 je0 shu0॥ ॥ 127 //
Page #260
--------------------------------------------------------------------------
________________ अणंतरसिलोगोपदिट्ठपडिसेहकारणावधारणत्थमिदं भण्णति209. वणीमगस्स वा तस्स दायगस्सुभयस्स वा । अप्पत्तियं सिया होज्जा लेहुत्तं पवयणस्स वा ॥ 11 ॥ 209. वणीमगस्स वा तस्स0 सिलोगो । वणीमगस्स वा, समणादीण वा वासद्देण विकप्पियाण । तस्सेति जो भिक्खत्थं उवसंकंतो, दायगस्स वा भिक्खादीण, उभयस्स वा दायग-गाहगाण, तदतिक्रमणे अप्पत्तियं अणि सिया कयायि भवेज्ज, 'एते परलाभोवजीवणत्थं संपयंति वरागा' इति लहुत्तं पवयणस्स वा तस्स वा ॥ 11 ॥ जहा पडिकुडकुलातीणि अच्चंतपरिहरणीयाणि ण तदमिति तदुवसंकमणोपायो भण्णति210. पडिसेहिते व दिष्णे वा ततो तम्मि णियत्तिते । उवसंकमेज्ज भत्तट्ठा पाणट्ठाए व संजते ॥ 12 ॥ 210. पडिसेहिते व di0 सिलोगो । जदा सो वणीमगादी अतिच्छति पडिसेधितो दिण्णं वा 10 से, एवमदाणेण दाणेण वा ततो तम्मि णियत्तिते भिक्खातिलाभत्थाणातो समीवं संकमेज्जा उवसंकमेज । भत्तट्ठा भत्तनिमित्तं पाणट्ठाए वा ॥ 12 ॥ संजते होऊण जधा मणोगतदुक्खपरिहरणत्थं वणीमगाइणो णातिक्क। मियव्वा तहा सरीरपीडापरिहरणनिमित्तमिमाणि णातिक्कमेज - 211. डैप्पलं पउमं वा वि कुमुदं वा मगदंतिगं । अण्णं वा पुप्फ सैचित्तं तं च संलुंचिया दए ॥ 13 ॥ 1 अपत्तियं खं 4 ॥ 2 लहुयत्तं गुपा0 ॥ 3 अप्रैतनसूत्र श्लोकचूर्ण्यनुसारेण अयं सूत्रश्लोकः आचार्यान्तरमतेन षट्चरणात्मको वर्तते इति एतत्सूत्र श्लोकानन्तरं दैतियं पडियाइक्खे ण मे कप्पति एरिसं इति पश्चार्द्धमधिकं ज्ञेयम् ॥ 4 सच्चित्तं खं 1-2-3 zu0 ॥
Page #261
--------------------------------------------------------------------------
________________ णिजुचिचुण्णिजयं दसका लियसुतं ॥ 128 ॥ 211. उप्पलं पउमं0 सिलोगो । उप्पलं णीलं । पउमं णलिणं । वा अपीति तामरसातिपरिग्गहो । कुमुदं गद्दभगं । पुणो वासद्देण थलयाणि वि काणियि विकप्पिज्जति । मैगदंतिगा मेत्तिया । एत। त्प्रकारोपदरिसणमेत्तमिदमिति भण्णति- अण्णं वा पुप्फ सचित्तं अव्वावादितं हिमादिणा तं च संलुंचिया दए तं अणंतरभणितं पुप्फाभिधाणसंबंधणं । च इति चेदत्थे । एतेसिं उज्जाणितागताणं सरतडनिवेसादौ समुक्खणणं लुंचणं करेंती जदि देज एवं दए । "सम्मद्दमाणी पाणाणि बीयाणि हरियाणि य । " [ सुतं 112] उप्पलादीण एत्थं हरियग्गहणेण गहणे वि कालविसेसेण एतेसिं परिणामभेदा इति इह समेदोपादाणं ॥ 13 ॥ अणंतरसिलोगत्थमसमाणितं समाणंतेहिं भणति - 212. 'तं भवे भत्त-पाणं तु संजताण अकप्पितं । देतियं पडियाइक्खे ण मे कप्पति एरिसं ॥ 14 ॥ 212. तं भवे भत्तपाणं tu0 सिलोगो । तमिति अणंतरसिलोगभणिउप्पलादि संलुंचतीए दिण्णं भवे 25 | इति णियमेण भत्त-पाणं तु भयणीयं पायव्वं वा इति भत्त-पाणं, तुसद्देण वत्थादीयं पि अणागताऽतीतवट्टमाणसाधूणं तं अकप्पियं अणेसणिज्जमिति । देंतियं पडियाइक्खे पडिसेहए 'ण मम कप्पति एरिसं' इति एतेणं वयणेणं । 1 " मगदंतिया मेत्तिया, अण्णे भणति धियैलो मगदंतिया भण्णइ । " इति वृद्धविवरणे । "मगदन्तिकां मेत्तिकाम्, मल्लिकामित्यन्ये । " इति हारि0 वृत्तौ ॥ 2 212 सूत्रश्लोकस्थाने देंतियं पडियाइक्खे0 इत्यर्धश्लोकसूत्रं अनूपा * वृद्ध0 / तारिसं भत्त-पाणं खं 1-2-3-4 je0 हाटी0 ॥ पंचमं पिंडेसण ज्झयणं - उसो ॥ 128 ॥
Page #262
--------------------------------------------------------------------------
________________ [केति तु] "तं भवे भत्तपाणं." एतस्स सिलोगस्स प्रागणं पच्छद्धं पढंति-दंतियं पडियाइक्खे । तं किं ? "संजताणं अकप्पियं" पुणो "ण मे कप्पति erisa"miti पुणरुत्तं, तप्परिहरणत्थं पच्छिमद्धेणेव समाणसंबंधमतीताणंतरसिलोगसंबंधतं समाणेति, तहा य दिवड्डसिलोगो भवति, लोगे य मुग्गाहि। यत्थपडिसमाणणेण दिवड्डसिलोइया प्रयोगा उवलब्भंति । यथा दश धर्म न जानन्ति धृतराष्ट्र ! निबोधनात् । मत्तः प्रमत्त उन्मत्तो भ्रान्तः क्रुद्धः पिपासितः । त्वरमाणश्च भीरुश्च चोरः कामी च ते दश ॥1॥[म्हाभार्ते ॥ 14 ॥ समाणसंबंधो केणति अत्थेण विसिट्ठो पुणो अयं उच्चारतव्वो213. उप्पलं पउमं वा वि कुमुदं वा मगदंतिगं । अण्णं वा पुप्फ सच्चित्तं तं च सम्मदिया दे। देतियं पडियातिक्खे ण मे कप्पति तारिसं ॥ 15 ॥ 213. उप्पलं पउमं0 सिलोगो । तहेव अत्थविभासणे कते अपच्छिमपादे तं च सम्मद्दिया दए, तमिति उप्पलादीणं किंचि पुव्वच्छिण्णमुवरवितं घुप्फावचायगातिसु । तं च सम्मद्दिया दए पुव्वच्छिण्णाणि मलिऊण अपरिणताणि, तेसिं ण समुक्खणणनिमित्तेणं किंतु जल-थलयवेंट-गालिबद्धविसेसेणं परिणामो भवतीति जाणितुणं, अतो तधा देंतियं पडियातिक्खे ण मे कप्पति tArisa"miti समाणाभिसंबंधमेव ॥ 15 ॥ 1 अत्र मकारोऽलाक्षणिकः, तेन उद्घाहितार्थप्रतिसमाननेन इत्यर्थः ॥ 2'द्यश्लोककाः' अर्द्धद्वितीयश्लोकका इत्यर्थः ॥ 3 देतियं. के इत्यर्धसूत्रश्लोकस्थाने सर्वासु सूत्रप्रतिषु हाटी0 च पूर्णश्लोकसूत्रं वर्तते-तं भवे भत्त-पाणं तु संजताण अकप्पितं । देतियं पडिया इक्खे ण मे कप्पति तारिसं ॥ 4 पुप्फोवचारागतिसु मूलादर्शे ॥ ओब्छोद् दका033
Page #263
--------------------------------------------------------------------------
________________ णिजुः । पंचम तिचु पिंडेसणज्झयणं ण्णिजयं दसकालियसुत्तं बिह ॥ 129 ॥ 214. सालुगं वा विरोलियं कुमुदुप्पलनालियं । मुणालियं सासवणालियं उच्छुगडमणिव्वुडं ॥ 16 ॥ 214. सालगं वा विरालियं0 सिलोगो । सालयं उप्पलकंदो । विलियं पलासकंदो, अहवा छीरविराली जीवंती गोवल्ली इति एसा । कुमुदुप्पलाणि भणिताणि, तेसिं न्नाला। पउमाण मूला मुन्नालिया। सासवणालिया सिद्धत्थगणाला । उच्छुगंडमणिव्वुड सपध्व-'च्छियं ॥ 16 ॥ एतेसिं ण केवलं संलुचणाति खजंती वि, तहाजातीयमिदमवि215. तहेव तरुणगं पवालं रुक्खस्स व तणस्स वा । __ हरितस्स वा वि अण्णस्स आमगं परिवज्जए ॥ 17 ॥ 215. तहेव तरुणयं0 सिलोगो । तहेव वजणीयं तरुणयं कोमलं पवालं पल्लवो रुक्खस्स चिंचादे तणस्स वा महुरतणातिकस्स हरितस्स वा भूतणकादे अण्णस्स वेति जीयंति-गोवलिमादीण आमगं अणुस्सिण्णं समंततो वजए परिवजए ॥ 17 ॥ पत्थुताभिसंबंधेणेव 216. तरुणियं वा छिवाडिं आमिगं सतिभज्जितं । __ देंतियं पडियातिक्खे ण मे कप्पति तारिसं ॥ 18 ॥ 1विरालीयं खं 3 ॥ 2 कमयं उप्प खं 2-3-4 shu.॥ 3देग्च्छक्खंड acU0 बिना ॥ 4"विरालियं नाम । पलासकंदो भण्णइ, जहा बीए वाली जायति [ एवं ] तीसे पव्वे पव्वे कंदा जायति सा विरालिया भ्न्न्न्नि|" इति बदविवरणे । "चिरालिका" पलाशकन्दरूपाम्, पर्ववल्लि प्रतिपर्ववल्लि-प्रतिपर्वकन्दम् इत्य्न्ये|" इति हारि0 वृत्तौ ॥ 5खजति वि तहाजातियमिदंसेवि मूलादर्श ॥ 6 तरुणगं वा पवालं acU0 विना ॥ 7 अनस्स वा वि हरियस्स अमग अचू* विना ॥ 8वाडि ख 2 shu0॥ 9आमियं भजियं सई acU0 वृद्ध0 विना ॥ ॥ 129 ॥ Jan Education International
Page #264
--------------------------------------------------------------------------
________________ 216. तरुणियं वा छिवाडिं0 सिलोगो। तरुणिया अणापक्का । छिवाडिया संबिलिया । आमिगा असिद्धपक्का तं वा । सतिभजिता एक्कसि भजिता । एतं देंतियं प्द्दियातिक्खे0॥18॥ सव्वाभिसंबंधेण समाणणत्थमितं भण्णति217. तहा कोलमणुस्सिण्णं वेलुयं कासवनालियं । तिलपप्पडगं नीवं आमयं परिवज्जए ॥ 19 ॥ 217. तहा कोलमणुस्सिण्णं0 सिलोगो। [तहा ] तेणेव पगारेण कोलं बतरं, तं अणुस्सिणं जं ण उस्सेतियं तोगलि(? तोय-'ग्गिनिमित्तं । वेलयं बिलं वंसकरिलो वा। कासवनालियं सीवण्णीफलं कस्सारुकं । तिलपप्पडगो आमतिलेहि जो पप्पडो क्तो। णीवफलं वा । एतेसिं जं अणुस्सिण्णं तं आमयं प्रिव्जे॥19॥ पुव्वाधिकारोवजीवणत्थं भण्णति218. तहेव चाउलं पिटुं वियर्ड वा तत्तनिव्वुडं । तिलपिट्ठ पूतिपिण्णागं आमगं परिवज्जए ॥ 20 ॥ 218. तहेव चाउलं पिटुं0 सिलोगो । चाउलं पिढे लोट्टो, तं अमिणवमणिधणं सचित्तं भवति । 1"मणस्सि खं 1 जे. zu0 हात्ती0॥ 2 नीम acU0 विना ॥ 3 "तथा 'कोलं' बदरम्, अखिन्न' वहयुदकयोगेनानापादितविकारान्तरम् । " हारि0 वृत्तौ ॥ 4 "वेणुक' वंशकरिलंइति हारि0 वृत्तौ। ["वेलुयं बिल्लं,] अण्णे पुण भणंति-वंसकरिल्लो वेलुयं" इति वृद्धविवरणे ॥ 5"चाउलं पिटुं भट्ट (? लो) भण्णइ, तमपरिणतधण्णं सचित्तं भवति । सुद्धमुदयं वियर्ड भण्णइ । तत्तनिव्वुडं नाम जं तत्तं समाण पुणो सीयलीभूयं तं कालंतरेण सचित्तीभवति त्ति न पडिगाहेयव्वं । अहवा तत्तनिव्वुड जं तत्तं न ताव डंडो उववत्तै तं तत्तनिव्वुडं भण्णइ । " इति वृद्धविवरणे । "तान्दुलं पिष्टं लोट्टमित्यर्थः । 'विकटं वा' शुद्धोदकम् । तथा 'तप्तनिवृत कथितं सत् शीतीभूतम् । 'तप्तानिवृतं वा अप्रवृत्तत्रिदण्डम् । " इति हारि0वृत्तौ ॥ of - -of
Page #265
--------------------------------------------------------------------------
________________ णिजुर्य 1-* पंचम पिंडेसणज्झयणं बिहउद्देसो लियसुत्तं -*-- णि- वियर्ड उण्होयगं तत्तनिव्वुडं सीतलं पडिसचित्तीभूतं अणुव्वत्तदंडं वा । तिलपिढे तिलौद्यो, तस्स वि गिरिचिचु-15 धणस्स तहेव परिणामो अभिण्णो वा कोति होजा । पूतिपिण्णागो सरिस[व] पिढे एतेसिं जं असत्थपरिणतं तं आमगं प्रिव्जे॥20॥ तुलाधिकारोपपादितमिदं भण्णतिदसका 219. कविढं मातुलिंगं च मूलगं मूलकत्तियं । ओमगमसत्थपरिणयं मणसा वि ण पत्थए ॥ 21 ॥ ॥ 130 // 219. कविढं मातुलिंगं0 सिलोगो । कवित्थफलं कविढं । बीजपूरगं मातुलिंगं । समूलं (1 ल) पलासो मूलग एव । मूलगं(1ग)कंदगचक्कलिया [मूलकत्तिया] / एतेसिं अण्णतंरं आमगं अणुस्सिणं अण्णेण वा सत्येण अणुवहतं मणसा किं पुण कम्मुणा ण पत्थए णाभिलसेजा ॥ 21 ॥ पुव्वपत्थुतप्रकारामिसंबंधणत्थं भण्णति220. तहेव फलमंथूणि बीयमंथूणि जाणिया । / बिभेलगं पियालं च आमगं परिवज्जए ॥ 22 ॥ 220. तहेव फलमंथूणि सिलोगो । तेणेव प्रकारेण, एक्सद्दो अवधारणे । मंथु चुण्णं, फलमंथूणि बतरातिचुण्णाणि । बीयमंथूणि बहुबीयाणि उंबरादीणि । विभेलगं भूतरुक्खफलं, तस्समाणजातीतं हरिडगाति vaa|[piyaalN] पियालरुक्खफलं वा । सव्वेर्सि पि आमगं प्रिव्जे॥22॥ *- * -* ॥ 130 // माउलुंगं खं 2 वृद्ध0 / माउलंगं खं 4 जे. shu0॥ 2देग्लगत्ति खं 1-2-3-4 shu0॥ 3 आमं असं acU0 वृद्ध0 विना ॥ 4 "मूलओ सपत्त-पलासो । मूलकत्तिया मूलकंदचित्तलिया भ्न्न्न्नि|" इति वृद्धविवरणे । "मूलकं' सपत्रजालकम् । 'मूलकर्तिको मूल्क्न्द्च्क्क्लिम्|" इति हारि0 वृत्तौ ॥
Page #266
--------------------------------------------------------------------------
________________ potho _एगिदियजीवसरीरनिप्फण्ण एव पाएण आहारो, फलमंथु-पिट्ठादीण य पडिसेहो कतो, किं पुण गेण्हियव्वं ? ति विधिमुहमिदमारम्भते 221. समुयाणं चरे भिक्खू कुलमुच्चावयं सदा । ___णीयं कुलमतिक्कम्म उस्सडं णाभिधौरए ॥ 23 ॥ 5 221. समुयाणं चरे भिक्खू0 सिलोगो । समुयाणीयंति-समाहरिजंति तदत्थं चाउलसाकतो रसा-5 | दीणि तदुपसाधणाणीति अण्णमेव समुदाणं चरे गच्छेदिति । अहवा पुव्वभणितमुग्गमुप्पायणेसणासुद्धमण्णं है ॥ समुदाणीयं चरे समुदाणं चरे, भिक्खू वण्णितो । कुलमुच्चावयं उच्चावयं अणेगविधं हीण-मज्झिमा 'हिगम-13 पडिकुट्ठाति, तं चरंतो णीयं कुलमतिकम्म उस्सडं णाभिधारए, णीयं ऊणं, उस्सडं उस्सितं । तं, पुण जाति-सार-पक्ख समुस्सएहिं णीयमुस्सडं वा । जातितो नाम एगमुस्सडं णो सारयो, सारयो णाम नो जातितो 10॥ चउभंगो, एवं सेसेसु वि । 'किं एतेहिं रंघडकुलेहिं ? इस्सरकुलेहिं मिटुं लहुं वा लभीहामि' त्ति एतेणाभिप्पायेण । णातिक्कमे ण पाहारणाणि करेज । एत्थ दोसा-ते णीयकुले 'अभिभवति अम्हे' त्ति पदोसमावजेजा, एतेसिं 'जातिगन्वित' ति धीयारातिजातिवायोवव्हणं । तम्हा णीयं अतिकम वोलेतुं उस्सियं णाभिधारए, ॥ ॥ 23 ॥ एवं गीतेसु अलाभेण अविसण्णो उस्सितेसु अलोलुओ 222. अदीणो वित्तिमेसेज्जा ण विसीएज पंडिते । अमच्छितो भोयणेम्मि मातण्णो एसणारते ॥ 24 ॥ 1समुदाणं खं 3 वृद्ध्0॥ 2 ऊसद acU0 विना । उस्सियं अचूपा0॥ 3देग्धावए खं 3 हात्ती0॥ 4 नीचेषु ॥ 5देग्णम्मी मा खं 1-3 ॥ 6 मायन्ने खं 1-2-3-4 जे. shu0॥
Page #267
--------------------------------------------------------------------------
________________ णिजुतिचुण्णिजयं 222. अदीणो वित्ति0 सिलोगो । अदीणो अदुम्मणो वित्तिमेसेज्जा वित्तिं सरीरधारणं एसेज्जा । मग्गेज्जा । ण विसीएज्ज विसायं ण गंतव्वं, एवं बहूणि घराणि अतिक्रम्म णत्थि भिक्खा, अहो ! किलेसो । पंडिते इति जो एतमधियासेति स पण्डितः । मुच्छित इव मुच्छितो, जधा मुच्छावसगतो णट्ठचित्तो एवं अंण्णपाणगेहीते णट्ठचित्तो, ण तदा भवियव्वं ति अमुच्छितो । भोयणम्मि मातण्णो मात्रा - परिमाणं तं लियसुत्तं 20 जाणतीति मातण्णो, णातूणं ओमोयरियाकरणमा ( 1 णं ना'' )णेति अधिगं वा जं उज्झितव्वं । एसणाए रते 20 उद्देसो ज्झयणं दसका बिह ण दीणो [ण] विसण्णो प मुच्छितो एसणं पेल्लेति ॥ 24 ॥ ॥ 131 // दीणता विसाय - मुच्छाओ इमेण आलंबणेण अलब्भमाणे विण कायव्वाओ । जहा -- 223. बहुं परघरे अत्थि विविधं खाइम साइमं । ण तत्थ पंडितो कुप्पे इच्छा देज्ज परो ण वा ॥ 25 ॥ पंचमं पिंडेसण 223. बहुं परघरे अत्थि0 सिलोगो । बहुं प्रभूतं परस्स घरे ण मम अत्थि विजए विविधं अणे- 25 गागार असणादि । एतं महग्घतरमिति विसेसिज्जति - खाइम - साइमं । ण तत्थ पंडितो कुप्पे, ण इति पडिसेहे, तत्थेति आधारसत्तमी, तम्मि खाइम साइमे अलग्भमाण इति वाक्यशेषः, पंडितो एतस्स अत्थस्स । विजाणओ, पंडिएणं तम्मि अलब्भमाणे ण कुप्पियव्वं । किं कारणं ? इच्छा अभिप्रायो कयाति तस्स अभिप्पायो । 'देमि अणुग्गहत्थं' एताए इच्छाए देज्ज, परो इति अप्पाणवतिरित्तो । सो ऽकिं एतेर्सि दिण्णेणं ?' ति एताए इच्छाए ण वा देज्ज ॥ 25 ॥ ण केवलं मासंसुल (1) महग्घदव्वस्स खाइम - साइमस्स अलाभे ण कुप्पितव्वं, किं तर्हि - 30 | ॥ 131 ॥ 1 अन्न-पानगृज्या ॥ 2 आत्मव्यतिरिक्तः ॥
Page #268
--------------------------------------------------------------------------
________________ 224. सयणाऽऽसण वत्थं वा भत्त-पाणं व संजते । अदेंतस्स ण कुप्पेज्जा पच्चक्खे वि' य दीसतो ॥ 26 ॥ 224. सयणाऽसण वत्यं vA0 सिलोगो । सयणं संथारगादि, आसणं पीढकादि, वत्थं अणेगागारमुवगरणं । वासदो अलाबुपात्रादिविकप्पणे । भत्त-पाणं व भत्तं ओदणादि पाणं मुद्दियापाणगादि । वा-141 सदस्स हस्सता उक्ता । अत्थो पुण से अणंतरसिलोगे खाइम-साइममुपदिलु, इह भत्तं पाणमवि चउविहाहारतदुपकारभेजोवसंगहे । वासदो अकोधो संजमसारो त्ति संजताभिधाणं, एवं संजते भवति । इच्छा देज परो ण वि त्ति अधिकृतं, अतो अदेंतस्स न कुप्पेज्जा सव्वं पि (? सव्वम्मि) एतम्मि परिभुजमाणे त परिभयिजमाणे पच्चक्खे वि य दीसतो अपिसद्द-चसद्दा पच्चक्खकडुगपीडाकारितविसेसे, दीसओ दीसमाणस्स अदाणे दायगस्स न कुप्पेज्जा ॥ 26 ॥ "अदेंतस्स न कुप्पेज" ति कोहो निवारितो। इह तु लोभो कोहफलं च परुसवयणं णिवारणीयमिति225. इत्थियं पुरिसं वा वि डहरं वा महल्लगं । वंदेमाणं ण जाएज्जा णो य णं फरुसं वदे ॥ 27 ॥ 225. इत्थियं पुरिसं वा vi0 सिलोगो । एते दायगविकप्पा इत्थी पुरिसो वा, एक्केको डहरगो है महल्लो वा । एतेसिं विकप्पाणं अण्णयरं वंदमाणं ण जाएज्जा जहा अहं वंदितो एतेण, जायामि णं, भद्दो । अवस्स दाहिति । सो वंदियमेत्तेण जातिओ चिंतेज भणेज वा-चोरते वंदिहि त्ति एणातियं(?)एवमादिदोसा । / 1 वि वरीसओ खं 3 / वि य दीसते हाटी0 ॥ 2 भेदज्ञ इत्यर्थः ॥ 3 वंदमाणो ण अचूपा. वृद्धपा. हाटीपा0 ॥ *4 नो अण्णं फखं 3-4 वृद्ध0 / नोय पणं फ्जे.॥
Page #269
--------------------------------------------------------------------------
________________ तिचु पिंडेसण बिह णिज्जु- अवस्सपओयणे वंदितो अण्णत्थ गंतूण सवक्खेवमागतो जाएजा । एवं वंदिते वा जातिएण पडिसेहिओ अप्पे वा। पंचमं दिण्णे [णो य णं तं दायगंहीणं ते वंदणगं, वंदणगसारओ' णो एवमादि फरुसं व्देजा। पाढविसेसो णिजुयं वा "वंदमाणो न जाएज्जा" वंदमाणो विव वंदमाणो सिरकंप-भट्टि-सामिएवमादिपरियंदणेहि ॥ 27 ॥ ज्झयणं दसका इत्थि-पुरिस-डहर-महल्लविकप्पे तरुणित्थीसु विसेसतो दोसा इति दरिसिज्जति-वंदणे जायण-फरुसवयणं लियसुत्तणिवारियं । इदं तु अवंदणे वंदणे वा कोव-समुक्कसविणयणत्थं भण्णति उद्देसो ॥ 132 ॥ 226. जे ण वंदे ण से कुप्पे वंदितो ण समुक्कसे । ___ एवमण्णेसमाणस्स सामण्णमणुचिट्ठति ॥ 28 ॥ ___ 226. जे ण वंदे ण से सिलोगो । जो ण वंदति तस्सुवरि 'गवितो दुरप्पत्ति ण कुप्पितव्वं । वंदितो वा रायमादीहिं 'को मए तुल्लो?' ति अप्पाणं ण स्मुक्क्सेन्जा। एवमण्णेसमाणस्स, एवं आउतस्स 25 अकोवेण, वंदमाणे अजायणेण, [जातिएण पडिसेधिते] फरुसवयणपरिहरणेण, अवंदितस्स [a] कोषेण, वंदितस्स ॥ असमुक्करिसेण, एतेण अणेगविहेण प्रकारेण पुव्वरिसीहि एसियं अणुएसमाणस्स सामण्णं समणभावो तं अणुचिट्ठति, जधा पुवरिसिसु तमविकलमवत्थितं तहा एवं अण्णेसमाणस्स चिट्ठती ॥ 28 ॥ वंदमाणातिजायणं अणणुण्णातमिति परपक्खतेणिया । सपक्खतेणियापडिसेहणत्थं भण्णति227. सिया ऐगतियो लडुं लोभेण विणिगृहती । मा मेतं दाइयं संतं दहणं सयउइए ॥ 29 ॥ 30 ॥ 132 // 1 चिट्ठती जे चिट्ठए खं 1 चिट्रह खं 3-4 ॥ 2एगईओ खं 2-3 shu0| pagaio खं 1-4 je0॥ 3देघए जे। हह खं 1-4 / 'हई खं 2-3 shu0॥ 4'मायए खं 1-2 जे. zu0माइए खं 3-4 वृद्ध । माईप je0॥
Page #270
--------------------------------------------------------------------------
________________ da0 kA034 227. सिया एगतिओ लडुं0 सिलोगो । सिया कयाति एगतिओ एगतरो कश्चिदेव मणुण्णं भोयणं लड्डु लोभेण विणिगूहती तम्मि गिद्ध-मुच्छितो विविधं अह्निकं [ णिगृहति ] संवरेति अप्पसागारियं करेति । किं कारणं 1 मा मेतं मएतं विसिद्ध दाइयं दरिसियं संतं सोमणं दट्ठूण आयरियो अण्णो वि कोति सयमाइए अप्पणा आहारेज्जा, अधमेव एतं पढमालिआमिसेण मंडलीए वा ततो थाणातो उद्धरंतो आहारेहामि ॥ 29 ॥ तस्स एवं विणिगूहमाणस्स इमो लोभविपाको । तं जहा-- 228. अत्तट्ठगुरुओ लुडो बहुं पावं पकुव्वति । दुत्तोसतो भवति नेव्वाणं च र्णे लब्भति ॥ 30 ॥ 228. अत्तट्ठगुरुओ लुद्धो* सिलोगो । अप्पणीयो अत्थो अत्तट्ठो, सो जस्स गुरुओ सो अत्तट्ठगुरुओ । अत्थ प्रयोजणं । लुद्धो लोभाभिभूतो । सो एवंगतो सपक्खवंचणपरो बहुं पार्व पभूतं पातयतीति पावं तं बहुं प्रकरिसेण कुव्वती प्रकुर्वती, एस परलो गावातो । इहलोए वि दुत्तोसतो य भवति मणुण्णाहारसमुतियो जेण वा तेण वा भिक्खयरलाभेण दुत्तोसतो भवति, [ नेव्वाणं च ण लब्भति ] अपरितुट्ठस्स कओ नेचाणं ?, अहवा परलोगपच्चवातोऽयं - सो अपरितुट्ठो धितिविरहितो सो मोक्खं ण लभति ॥ 30 ॥ एस दिट्ठो अदिमवहरति । अयमण्णो सपक्खतेणियाविसेसो जो अदिट्ठो दिट्ठमपहरति तं पडुच्च भण्णति-- 229. सिया एगतियो लधुं विविधं पाण-भोयणं । भदगं भद्दगं भोच्चा विवेण्णं विरसमाहरे ॥ 31 ॥ 1 अमेव ॥ 2 अत्तट्ठागुरुओ खं 2-3 zu0 वृद्ध0 / अत्तट्टागरुओ खं 1-4 ॥ विना ॥ 4ण गच्छति acU0 विना ॥ 5 विउण्णं खं 3 ॥ 3 य से होति acU0 वृद्ध0 हाटी * 21
Page #271
--------------------------------------------------------------------------
________________ पंचम पिंडेसणज्झयणं बी. उद्देसो आयत णिज 229. सिया एगतियो लटुं0 सिलोगो । सिया कयाइ कोति भिक्खायरियागत एव लभिऊण विविधं अणेगागारं पाण-भोयणं भद्दगं सोभणं तं भुंजिऊण । भद्दगं भद्दगमिति वीप्सा । जं जं केणति ण्णिजयं गुणेण उववेतं तं सव्वं । अंबक्खलगाति विवण्णं, दोसीण-णिल्लोणाति वा विरसं तमाहरति ॥ 31 ॥ दसका एवं पुण जो मंडलीतो सो लोभेण व सपक्खपायणत्थं, इतरो कोऽहं ?लियसुत्तं 230. जाणंतु तो मए समणा आयतट्ठी अयं मुणी । ॥ 133 ॥ संतुट्ठो सेवती पंतं लूहवित्ती सुतोसतो ॥ 32 ॥ 230. जाणंतु ता इमे (मए) समणा सिलोगो । जाणंतु ता मए समणा-जधा एस साधू ] आगामिणि काले हितमायतीहितं, आततिहितेण अत्थी आय यथाभिलासी । मुणी य जती । भट्टारओ । संतुट्ठो जेण तेण चलति, अंतपंताणि सेवती, लूहवित्तीए जावेति सुतोसतो किंचि लभिऊणं 25 अलभितूण वा तुस्सति ॥ 32 ॥ आउट्टाविएसु जं फलं तदिदमुण्णीयते 231. पूयणट्ठी जसोगामी माण-सम्माणकामए । बहुं पसवती पावं मायासल्लं च कुव्वती ॥ 33 ॥ 231. पूयणट्ठी जसोगामी0 सिलोगो । पूणेण अत्थी पूय्न्न्त्थी|ज्सोगामी जसो गच्छति ति तदत्यं पवत्तती । माण-सम्माणकामए माणं सम्माणं च कामेति माण-सम्माणकामए । माणो अब्भुट्ठाणादीहिं गव्वकरणं, सम्माणो वत्थातीहिं, एगदेसेण वा माणो, सव्वगतो परिसंगो सम्माणो । सो एवमभिप्पायो बहुं 1 ता इमे acU0 विना ॥ 2 एतं je0 ॥ 3 पूयणट्ठा acU0 वृद्ध0 विना ॥ 4 जसोकामी acU0 विना । / ॥ 13 ॥
Page #272
--------------------------------------------------------------------------
________________ पसवती पावं बहुं पभूतं पसवती जणयती [पावं], कम्मपसूईए मायासल्लं सलं आउधं देधलग्गं, चसद्दो दोससमुच्चये, मायैव तस्स सलं भवति, तं कुवती मायासलं करेति ॥ 33 ॥ सपक्खे तेणिया भणिता । इमा पुण स-परपक्खगता232. सुरं वा मेरगं वा वि अण्णं वा मज्जगं रसं । संसक्खो ण पिबे भिक्खू जसं सारक्खमप्पणो ॥ 34 ॥ ___232. सुरं वा मेरगं वा vi0 सिलोगो|सुरा पिट्ठकम्मसमाहारो । मेरगो प्स्न्न्न्नाविसेसो|प्धान्न् इति । सरा-मेरगाभिधाणं । अण्णं वा मधु-सीधुविकप्पसेसं मज्जगं रसं मदणीयं । ससक्खो सक्खीभूतेण अप्पणा सचेतण इति, अहवा जया गिलाणकजे तता ससक्खो ण पिवे जणसक्खिगमित्यर्थः । किं पुण ससक्खं? जसं सारक्खमप्पणो, जसो सकमोतं सारक्खंतो, लोगे वा जो जसो तं सारक्खंतो, अप्पणो अप्पणा वा जसं सारखंतो ससक्खं ण पिबेति ॥ 34 ॥ अप्पसागारियं मा विणा कज्जेण पिबेज ति भण्णति 233. पियातेगतियो तेणो ण मे कोति वियोणति । तस्स~ पस्सह दोसादि नियेडिं च सुणेह मे ॥ 35 ॥ ___ 233. पियातेगतिओ तेणो0 सिलोगो । पिबति आजीवति एगतिओ कोति रसगिद्धो तेणो चोरियं ण मे कोति विजाणति एवमहं णिगूढं करेमि जधा ण कोति मए जाणति । तस्स एवंविधस्स 1 देहलमम् ॥ 2 ससक्खं acU0 विना ॥ 3 तदा ॥ 4 स्वकमोजः ॥ 5 को वि वि सं 2 ॥ 6 विजाणयि । वृद्ध्0॥ 7 तस्स सुणसु दो वृद्ध0 ॥ 8दोसाई acU0 विना ॥ 9नियर्ड खं 4 ॥
Page #273
--------------------------------------------------------------------------
________________ +M पंचम पिंडेसण ज्झयणं उद्देसो ॥ 134 ॥ 20 णिज-25 तेणस्स गुरवो सीसे आमंतेऊण भणति-पस्सह इहलोय-पारलोइयाई दोसादि । जहा य सो णियडिमायरति चिचु- दुक्खे, नियडी माया तं सुणेह भण्णमाणिं ॥ 35 ॥ णिजुयं "तस्स पस्सध दोसाई" ति जं भणितं तसिं दोसाणं पाउब्भावणत्यमिदं भण्णतिदसका 234. वडती सोंडिया तस्स माया मोसं च भिक्खुन्नो। लियसुत्तं अजसो य अणेव्वाणी सततं च असाधुता ॥ 36 ॥ 234. वहुती सोंडिया तस्स0 सिलोगो । सुरादिसु संगो सोंडिया सा वहुती पाणवसणं । तस्स कतेणियाए पिवंतस्स माया णिगूढं पावमिति मोसो पुच्छियस्स va'valAvo भिक्खुणो पव्वतियस्स अजसो य सपक्ख-परपक्खे एस वेयडितो ति । अणेवाणी तं अलभमाणस्स अतुट्ठी, मोक्खाभावो वा अन्नेवान्नी। सततं च सव्वकालं असाधुभावो असाधुता ॥ 36 ॥ सव्वमवि एतं वद्वतीति आदिदीवितं । सो तेण वसणेण इहलोए चेव235. णिच्चुग्विग्गो जधा तेणो अप्पकम्मेहिं दुम्मती । तारिसो मरणंते वि णे आराहेति संवरं ॥ 37 ॥ 235. णिच्चुविग्गो जधा तेणो सिलोगो । णिचं उव्विग्गो भीतो, निदरिसणं-जहा तेणो रायपुरिसादीण णिचभीतो, एवं सो वि [ अप्पकम्मेहिं ] अप्पणो दुचरितेहिं वसणाभिभूतो । कुच्छितमती दुम्मती । तारिसो अणेगग्गी मरणंते वि मरणमेव अंतो तम्मि वि ण आराहेति संवरं पच्चक्खाणं न्न्मोक्कार्म्वि॥37॥ सयमवि तस्स दोसपसंगो 1सुंडिया खं 1-2-4 ॥ 2 अनिव्वाणं खं 2-4 zu0 हात्ती0॥ 3 अत्तक अचू. विना ॥ 4 दुम्मै खं 3-4 ॥ 5नाराहेह अचू, विना । ॥ 134 ॥
Page #274
--------------------------------------------------------------------------
________________ 236. आयरिये नाऽऽराधेति समणे यावि तांरिसो 1 गिहत्था वि' णं गरहंति जेण जाणंति तारिसं ॥ 38 ॥ 236. आयरिये नाऽऽराघेति * सिलोगो । आयरियाराधणं परलोगाराहणाए मूलं, सो एवंगुणो पमाती आयरिये णाराहेति, अण्णे वि समणे, तारिसो मत्तवालओ । ण केवलं गुरु-साधूण अवमतो, गिहत्था 5 वि णं गरहंति 'मज्जव्वसणी समणओ' त्ति जिंदंति, जेण तहाभूतं जाणंति ॥ 38 ॥ एवं दोसप्पसंगविरहितो पुर्णे 237. तवं कुव्वति मेधावी पइणी वज्जए रसे । मज्जप्पमातविरतो तवस्सी अतिउक्कसो ॥ 39 ॥ 237. तवं कुवति मेधावी 0 सिलोगो । तवो बारसविधो तं करेति । मेधावी दुविहो - [मेरामेधावी य] 10 गहणमेधावी । मेराधावणेण य इह मेरामेधावी अधिकृतः । पणीए वज्जए रसे, पणीए पधाणे विगतीमा 10 दीते वज्जए । रसेसु जिन्भाडंडप्पसंगो केवलो, वियडे पुण सो य पमादत्थाणं च, अतो मज्ज-पमातविरतो, सो य तवस्सी । मतेण य एवं पि संभवतीति भण्णति-अतिउक्कसो णं अहमिति गब्वेण तवस्सित्तणेण अत्तुक्का 1 तारिसे खं 4 ॥ 2 व खं 2 ॥ 3 जेणं खं 3 ॥ 4 236 सूत्रश्लोकानन्तरं सर्वासु सूत्रप्रतिषु हाटी0 च एकः सूत्रश्लोकोऽधिको वर्तते एवं तु अगुणप्पेही गुणाणं च विवज्जए । तारिसो मरणंते वि णाऽऽराहेइ संवरं ॥ 5 पणीयं वज्रए रसं acU0 वृद्ध0 विना ॥ 6 "मेधावी दुविहो, taM0- गंथमेधावी मेरामेधावी य । तत्थ जो महंतं गंथं अहिज्जति सो गंधमेधावी । मेरामेधावी णाम मेरा मज्जाया भण्णति, तीए मेराए धावति त्ति मेरामेधावी । " इति वृद्धविवरणे ॥
Page #275
--------------------------------------------------------------------------
________________ biha ook Nija- siyo // 39 // पाणाभिलासे "वहृती सोंडिय" [सुत्तं 234 ] त्ति एवमादी दोसपसंगो भणितो । तवस्सिणो पंचम चिचु-॥ गुणपरंपरपरूवणत्थमिदं भण्णति पिंडेसणणिजुयं 238. तस्स पस्सध कल्लाणं अणेगसाधुपूतियं । ज्झयणं दसका विपुलं अट्ठसंजुत्तं कित्तयिस्सं सुणेह मे ॥ 40 ॥ लियसुचं उद्देसो 238. तस्स पस्सध कल्लाणं0 सिलोगो । तस्सेति तस्स तवस्सिणो पणितरस-मज-पमादवज्जतस्स ॥ 135॥ पस्सध ति गुरुवो आमंतेंति । पस्सणं णयणगतो वावारो सव्वगतावधारणे वि पयुज्जति, मनसा पश्यति । तस्स पश्यतेति कल्लाणं वृद्धिं अणेगेहिं साधूहिं पूतियं पसंसियं इह-परलोगहितं । विपुलं अट्ठसंजुत्तं विपुलेण 20 वित्थिण्णेण अत्थेण संजुत्तं अक्खयेण जेव्वाणत्थेण । तमिदाणिं सवित्थरं कित्तयिस्सं सुणेह मे ॥ 40 ॥ तक्वित्तणमिदमारब्भते239. एवं तु गुणप्पेधी अगुणाणे विव्ज्जे। तारिसो मरणंते वि आराहेति संवरं ॥ 41 ॥ 239. एवं तु गुणप्पेधी0 सिलोगो । एवं एतेण प्रकारेण मज्जपमायवेरमणातिणा, तुसदो हेतौ, पणीय 25 रसपरिहरणातिहेतुणा गुणप्पेही गुणा सीलव्वयादयो ते पीहेति स्पृहयति सो गुणप्पेही । अगुणा [कु] 25 1पासह kshupaa0॥ 2 पूइयं खं 1-2-3 je0 zu0 / पूजियं वृद्ध0 / पूयणं खं 4 ॥ 3 विपुलं इत्यत्र ॥ 135 ॥ अनुस्वारोऽलाक्षणिकः, सामासिकपदत्वात् । वृद्धविवरणकृताऽपि इत्यमेव व्याख्यातमस्ति । श्रीहरिभद्रपादैस्तु भिन्नपदत्वेन व्याख्यातमस्ति ॥ 4'तु स गु हात्ती0॥ 5देग्णाणं च वजओ खं 1 / णाणं तु विवजओ खं 3 / णाणं च विवजओ खं 2-4 40 हाटी. अगुणाऽणविवजए अचूपा. वृपा0 (दृश्यतां पत्रं 136 tti01)॥
Page #276
--------------------------------------------------------------------------
________________ state - d n Jaudhadkachootchooldhodare सीलादयो तेसिं विवजए । अधवा-अगुणा एव [अणं] रिणं तं विवजेति "अगुन्नाऽन्न्विव्जे"| तारिसो मरणंते वि, तारिसो पणितरसगेहीविरहितो अप्पमाती आराहेति संवरं ॥ 41 ॥ ____ गुर्वा राहणाहीणं च संवराराहणं, आयरियाराहणेण तमणुमीयति त्ति भण्णति240. आयरिए आराहेति समणे यावि तारिसो। गिहत्था वि णं यति जेणं जाणंति तारिसं ॥ 42 ॥ 240. आयरिए आराहेति सिलोगो । आयरियव्वा सुस्सूसणातिणेति आयरिया, ते आराहेति । | पसादयति । सेसे समणे यावि तारिसो। निहत्था विणं पूयेंति अहो! भट्टारओ अप्पमत्तो । जेणं जाणंति तारिसं ॥ 42 ॥ भत्त-पाण-मजतेणदोसजातमुपदिढें । इदं पुण ततो कट्ठतरं तेणत्तणं ति भण्णति 241. तवतेणे वतितेणे रूवतेणे य जे न्न्रे॥ ___आयार-भावतेणे य कुव्वती देवकिब्बिसं ॥ 43 ॥ 241. तवतेणे वैतेणे0 सिलोगो । तवोतेणे जधा-कोति सम्भावदुब्बलसरीरो ऽतुम सो खमओ त्ति पुच्छितो पूयणत्थं भणति-आम, तसिणीओ वा अच्छति. अणमतिनिमित्तं वा भणति-साधवो चेव खमगा भवति । वतितेणो तधेव-कोति कस्सति धम्मकहिकस्स वातिणो वा सरिसो पुच्छितो जधा पढमो तहेव करेति । रूवतेणो-कोति कस्सति रायपुत्तपव्वतियस्स सरिसो ऽतुमं सो? ति पुच्छिओ उवेक्खति, 1"नागजुणिया तु एवं पढंति-"एवं तु गुणप्पेही अगुणाऽणविवजए" अगुणा एव अणं अगुणाणं, अणं ति वा रिणं । ति वा एगट्ठा, तं च अगुणरिणं अकुब्र्व्तो|" इति वृद्धविवरणे ॥ 2 पूयंति खं 2-4 shu0| पूएंति खं 3 / पूइंति खं 1 je0॥ 3रूयतेणे je0॥ Nod
Page #277
--------------------------------------------------------------------------
________________ णिजु- पंचमं तिचु णिजुयं दसकालियसुत्तं ॥ 136 ॥ 'आम' ति वा भणति, को वा पुच्छति ? त्ति । आयारतेणे जधा आवस्सए म्धुराकोण्त्तिल्ल्गा। भावतेणो माणावलेवेण सुत्तमत्थं वा अब्भवगमं न पुच्छति, वक्खाणेतस्स वा ववहितो गुणेतस्स वा गेण्हति, उवाएण वा-पिंडेसप पुच्छति । सो एवं तवादितेणो इहलोए धट्ठो त्ति अजसं, परलोए य पुणो कुवति देवकिब्बिसं ॥ 43 ॥ "देवकि ज्झयणं bbisa"miti देवसद्देण कस्सति तत्थ विस्सबुद्धी भवेज्जा अतो किब्बिसियदेवदगुंछणत्थमिदं भण्णति-- 242. लहूण वि देवत्तं उववण्णो देवकिब्बिसे । तत्थावि से ण जाणाति किं मे किच्चा इमं फलं ? ॥ 44 ॥ 242. लभ्रूण वि देवत्तं0 सिलोगो । लभ्रूण वि देवत्तं सति वि देवभावे देवकिब्बिसे उव्व्न्न्न्नो। तत्थावि से ण जाणाति, तत्थ सो किब्बिसिएसु देवेसु उववण्णो ऽकिं मे हुयं वा जलु वा जं देवत्तणं लद्धं ? जति वा किं मे दुक्कडं कतं जं अहं सति देवभावे अंतत्थो जातो?' ॥ 44 ॥ देवभावतो परतो वि अणस्सासदोसदरिसणत्थं भण्णति243. तत्तो वि से चैत्ताणं लेब्भिहिति एलट्यतं । ___णरगं तिरिक्खजोणिं वा बोधी जत्थ सुदुल्लहा ॥ 45 ॥ 243. तत्तो वि se0 सिलोगो । ततो वि अंतत्थदेवलोगातो से इति तवोतेणाति अभिसंबज्झति, | |चैत्ताणं देवभावचुतो लन्भिहिति अभिलिति (2) मणुस्सेसु वि एलमूयतं एलओ विव बोब्बडभासी, तस्स 1तत्थ वि ख 3॥2यान्नाइ खं 1-2-3-4 je0 shu0|| 3 अन्तस्थः अन्त्यजः हीन्जातीय्ः॥ 4 ततो acU0 विना ॥ ॥ 136 ॥ 5चयित्ता खं3 / चतित्ता वृद्ध्0॥ 6 लम्भिही खं 2 जे. zu0 / लब्भही खं 1 / लब्भई खं 3-4 ॥ 7'मूयगं सं 1-2-3-4 je0 shu0||
Page #278
--------------------------------------------------------------------------
________________ | अतिमूकत्तणेण कतो बोधिलाभो ? / अहवा जत्थ अचंतमबोहिलाभो तं लभति णरगं तिरिक्खजोणिं वा ॥ 45 ॥ दरिसितपञ्चवातस्स दुचरितनियत्तणमुपदिस्सति त्ति भण्णति244. एतं च दोसं दळूण णातपुत्तेण भासितं । ___ अणुमायं पि मेधावी मोतामोसं विवज्जए ॥ 46 ॥ 244. एतं च दोसं0 सिलोगो । एतमिति अणंतराभिहितं पञ्चक्खमुपदंसेति, चसद्देण एवंपधाणा अण्णे । 5 य अबोहिलाभाति, दूसयतीति दोसो, [तं] दळूण जाणित्ता णातपुत्तेण भगवता वद्धमाणसामिणा, एयं गौरवमुप्पादणत्थं भण्णति । भगवतो वयणमिति दोसविणियत्तणं सुहं करेहिति । भासितं भणितं । अतो अणुमायं पि अणुमात्रं थोवमवि अप्पं पि मेधावी जाणतो माता सढता मोसं अलियं तं विवजए ॥ 46 ॥ मायामोसपञ्चवातविवजणमुपदिढ । अधुणा समत्तमज्झयणमुपसंहरतेहिं भण्णति245. सिक्खिऊण भिक्खेसणसोधी, संजताण बुद्धाण सगासे । तत्थ भिक्खू सुप्पणिहितिंदिए, तिव्वलेज गुणवं विहरेज्जासि ॥ 47 ॥ त्ति बेमि ॥ पिंडेसणाए बीओ उद्देसओ स्म्त्तो। पिंडेसणज्झयणं सम्मत्तं ॥ 5 ॥ 1 नायपुदेग् acU0 खं 4 विना । नाइपुखं 4 ॥ 2 मायामोसं acU0 विना ॥ 3 देग्सोही खं 1 / देग्सोहिं acU0 खं 1 विना ॥ 4 भिक्खु खं 1-2 je0॥ 5 लजु गु खं 1-2 ॥ 6 एतदध्ययनसमायनन्तरं खं 3 प्रतौ पिण्डैषणाध्ययनद्वितीयोद्देशकग्रन्थाग्रप्रतिपादिका एका गाथा वर्तते इय एसो पिंडेसणबीओदेसो ca'Nu?माणेण । अडयालीसुत्तेहिं गंथग्गेणं परिसमत्तो ॥ 1 ॥ da0kA035
Page #279
--------------------------------------------------------------------------
________________ तिचु णिजु- 245. सिक्खिऊण भिक्खेसण वृत्तम् । सिक्खिऊण जाणित्ता, भेक्खस्स एसणा मेक्खेसणा, पंचम । भेक्खेसणाए सोधी उग्गमुप्पायणेसणादीहिं भेक्खेसणसोधी, तं सिक्खिऊण सं एकीभावेण जताण संज-पिंडेसणणिजुयं ताण, विसेसणमेव बुद्धाण, ते य संजता बुद्धा तित्थकरा एतेसिं सगासे समीवे, तदागमादित्युक्तं भवति । ज्झयणं दसका- तत्थ भिक्खू सुप्पणिहितिदिए, तत्थेति तीए भिक्खेसणासोधीए भिक्खू भिक्खणसीलो सुप्पणिहि- वीलियसुतं । तेंदिए भेक्खेसणासोधीए सव्वेदिएहिं उवउत्ते । अवि y॥137॥ उवयुजिऊण पुस्विं तल्लेसो जति करेति परिणाई । सोतेण चक्खुणा घाणतो य जीहाए फासेण ॥ 1 ॥ तिवलज्जे तिवं अत्यर्थः लज्जा संजम एव जस्स स भवति तिवलज्जो । गुणा जस्स संति सो गुणवं । विदितभेक्खेसणसोधीओ तिव्वलज्जो गुणवं एवं विहरेजासि पवत्तेज्जासि ॥ 47 ॥ त्ति बेमि सद्दो य जधा पुव्वं ॥ णयाणायम्मि0 गाथा । सवेसि pi0 गाधा ॥ पिंडेसणज्झयणे भेक्खाणिग्गमणविधी गवेस-गह-भोयणेसणविकप्पा । पिंडेसण पिंडत्था विरती पाणातिवाते य ॥ 1 ॥ ॥पिण्द्देस्न्नाचुन्न्न्नी स्म्त्ता॥ ॥ 137 ॥
Page #280
--------------------------------------------------------------------------
________________ pri89200-80-800- 00-01 -00-00-00- [छटुं महइआयारकहज्झयणं अवरनाम धम्मत्थकामज्झयण ] धम्मे समाधितमायारगहितमहब्बयमडमाणं भिक्खनिमित्तं सुविधियं कोति कोऊहला धम्मसद्धाओ वा । वदेज-को तुभं धम्मो ? ति। तस्स पुण साधुणो पिंडेसणज्झयणविधियमिदमणुसरंतस्स "कधं वाण * पबंधेज्जासि"[सुत्तं 206]त्ति जुत्तमभिधातुं-धम्मोवदेसकुसला अम्हं गुरवो उज्जाणे समोसरिया, अण्णत्थ वा जत्थ ते 5 तमुवदिस्संति, सव्वमेव वा तमुजाणं जत्थ तविधा महाभागा सण्णिहिता । अह ते बिउणजणियकोऊहला गुरुसमी वमागच्छंति, पुच्छंति य धम्म राया रायमत्तादयो । मज्जाया-'सबुद्धीको य जण' इति महतिमायारकधामुपदिसंति सूरय इति । एतेणाभिसंबंधेण महतिमायारकहज्झयणमागतं । तस्स चत्तारि अणिओगद्दारा जधा आवस्सए । नामनिप्फण्णो महतीआयारकहा, अतो महंतं निक्खिवितव्वं, आयारो निक्खिवितव्यो, कधा निक्खिवितव्वा । एताणि तिण्णि वि महंतालावेण जधा खुद्द्द्दियायारे। किंच पुब्वभणितं ? जह चेव य उद्दिट्ठो आयारो सो अहीन्न्मिरित्तो॥ सा चेव य होइ कहा आयारकहाए महईए ॥ 1 ॥ 148 ॥ जंह चेव ya0 गाधा । जधा पुव्वं ॥ 1 ॥ 148 ॥ सुत्ताणुगमे सुत्तं उच्चारतव्वं अणुओगद्दारविधिणा । तं इमं 1 महल्लियायारकहज्झयणं इत्यप्यस्याध्ययनस्याभिधानान्तर वर्तते ॥ 2 सुविहितम् ॥ 3 विहितम् ॥ 4'मिदमुसुस्सरं. तस्स मूलादर्शे ॥ 5 द्विगुणजनितकुतूहलाः ॥ 6 जो पुर्दिवं उद्दिट्टो खं0 पु. वी. हात्ती0॥ 7"जधा ya0 गाहा काया" इति वृद्ध्विव्र्न्ने॥ 0 e0%a8-800
Page #281
--------------------------------------------------------------------------
________________ तिचु धमत्थकाम ज्झयणं णिज्जु 246. नाण-दसणसंपण्णं संजमे य तवे रयं । गणिमागमसंपण्णं उजाणम्मि समोसढं ॥ 1 ॥ णिजुयं दसका 246. नाण-दसणसंपण्णं. सिलोगो । नाणं पंचविहं मति-सुया-'वधि-मणपज्जव-केवलनामधेयं । / लियसुत्तं तत्थ तं दोहिं वा मति-सुतेहिं, तिहिं वा मति-सुता-'वहीहिं अहवा मति-सुय-मणपज्जवेहि, चतुहिं वा मति सुता-'वहि-मणपज्जवेहि, एक्केण वा केवलनाणेण संपण्णं, दंसणेणं खतिएण वा 3 / संजम-तवा पुव्वभणिता, ॥ 138 ॥ तेसु रयं एवंगुणसंपण्णं । गणो समुदायो संघातो, सो जस्स अस्थि सो गणी, तं गणिं आगमसंपण्णं 20 आगमो सुतमेव अतो तं चोदसपुचि एकारसंगसुयधरं वा । अणुण्णविओग्गहमित्थि-पसु-पंडगविवजिते 20 | उज्जाणम्मि समोसरियं । "नाणदंसणसंपण्णं" "गणिं AgamasaMpaNNa"miti य कहं ण पुणरुत्तं ? ति । चोयणा । सूरयो भणंति-"णाण-daMsaNasaMpaNNa"miti एतेण आतगतं विण्णाणमाहप्पं भण्णति, "गणी आगमसंपण्णं" एतेण परग्गाहणसामत्थसंपण्णं । "संपण्णं" इति सद्दपुणरुत्तमवि ण भवति, पढमे सयं संपण्णं, बितिए परसंघातगं, एयं समरूवता ॥ 1 ॥ तमेवमुववण्णितगुणं गणिं उज्जाणमुवगतं साधुसगासातो जणपरंपरेण वा सोतूण247. रायाणो रायमत्ता य माहणा अदुव खत्तिया । पुच्छंति णिहुयप्पाणो केधं तुम्भं आयारगोयरो ? ॥ 2 ॥ 247. रायाणो राय0 सिलोगो । रायाणो बद्धमकुटा । रायमत्ता amcc-sennaavtipbhityo| माहणा बंभणा । अदुव अहवा खत्तिया राइण्णादयो । जेण रायाइणो एते तं गणिं पुच्छंति तिविहाए पजुवासणाए ॥ 138 ॥ 1देग्मच्चा य acU0 विना ॥ 2 कहं मे आ acU0 वृद्ध विना ॥
Page #282
--------------------------------------------------------------------------
________________ | पज्जुवासमाणा णिहुयप्पाणो-कधं तुम्भं आयारगोयरो?, आयारस्स आयारे वा गोयरो आयारगोयरो । | गोयरो पुण विसयो ॥ 2 ॥ एवं सविणयचोयणाणतरमेव 248. तेसिं so Nihu~to दंतो सव्वभूतसुहावहो । सिक्खाए सुसमाउत्तो आइक्खति वियक्खणो ॥ 3 ॥ 248. तेसिं सो निहुओ0 सिलोगो । तेसिं रायादीणं सो अधिकओ गणी णिहुतो सुसमाहित-14 | पाणि-पादो, दंतो इंदिय-नोइंदिएहिं, भूताई-जीवा, सव्वभूताण सुहमावहति सव्वभूतसुहावहो, सिक्खाए । दुविहाए वि [सुसमाउत्तो] सुट्ठ समाउत्तो आइक्खति कहयति वियक्खणो पंडितो ॥ 3 ॥ ____ अह सो भगवं जहोववण्णियगुणो गणहरो ते रायायिगे धम्मस्सवणमुवगते निहुते तम्मुहाभिमुहे समामंतेमाणो । भणति-सोम्ममुहा!, 249. हंदि ! धम्मत्थकामाणं निग्गंथाण सुणेह मे । आयारगोयरं भीमं सगलं दुरहिट्ठयं ॥ 4 ॥ 249. हंदि ! धम्मत्थकामाणं0 सिलोगो । हंदिसद्दो उवप्पदरिसणे । एवं उवप्पदरिसेति-जमहमितो । परं आयारगोयरमुपदिसीहामि एतदुक्तं पडिवजह हियएण कम्मुणा योववादेध । धम्मस्स अत्थं कामयंतीति 1णिग्गओ दंतो khN3॥ 2आइक्खिज विखं 4॥3सो धिकओ गणि णितो सुसमूलाद" ॥ 4 अधिकृतः प्र्स्तुत्ः॥ 5 हंद ! अचूपा0 ॥ 6 दुरहिट्ठियं खं 1 je0 shu0॥ 7 कर्मणा चोपपादयत ॥
Page #283
--------------------------------------------------------------------------
________________ णिज्जु तिचु-15 ॥ 139 ॥ धम्मत्थकामा तेसिं निग्गंथाण सुणेह, आमंतणमिदं रायादीण, मे इति मम । आयारगोयरो भणितो तं, भीममिति भयाणगं कातराणं, सगलं अखंडं, दुरहिट्ठयं दुक्खं तमभिट्ठइ त्ति ॥ धमत्थण्णिजयं काम अक्खरत्योववण्णणाणतरं "धम्मत्थकामाणं" ति एतस्स वित्थरत्थो भण्णति-धम्मो अत्थो काम इति तिण्णि दसका ज्झयणं वि परूविजंति । धम्म इति दारं-तस्स चउव्विहो निक्खेवो जहा दुम्पुफियाए। इह लउत्तरो भण्णति । सो इमोलियसुत्तं धम्मो बाविसतिविहो अगारधम्मोऽणगारधम्मो य । पढमो य बारसविहो दसहा पुण 'वितियओ होइ ॥ 2 ॥ 149 ॥ धम्मो बाविसतिविहो0 गाहा। लउत्तरो भावधम्मो मुहेण बाविसतिविहो । सो विभज्जमाणो दुविहो . 20 भवति, taM0-अगारधम्मो अणगारधम्मो य । अगारधम्मो बारसविहो, अणगारधम्मो दसविहो । एसो दुविहो वि मेलिज्जमाणो बाविसतिविहो भवति ॥ 2 ॥ 149 ॥ इमो बारसविहो अगारधम्मो __पंच य अणुवयाइं गुणवयाइं च होति तिण्णेव । सिक्खावया य चौरो गिहिधम्मो बारसविहो उ ॥ 3 ॥ 150 ॥ ____ पंच य अणुव्वयाई0 गाहा । थूलगपाणातिवात-मुसावात-अदत्तादाणवेरमणं सदारसंतोसो इच्छापरिमाणमिति अणुव्वताणि । दिसिव्वत-उवभोगपरिमाण-अणट्ठाडंडवेरमणाणीति तिण्णि गुणव्वताणि । सामायिय ॥ 139 ॥ देसावकासिय-पोसहोववास-अतिहिसंविभाग-अपच्छिममारणंतियसलेहणाझूसणा इति चत्तारि सिक्खावताणि जधा । पञ्चक्खाणनिजुत्तीए [Ava0 ni0 हाटी0 पत्र 811 तः 39 गद्यनियुक्तिः ॥ 3 ॥ 150 ॥ 1 बावीसविहो खं0 pu0 vI0 saa0॥ 2 बीयओ saa0॥ 3देग्याई च saa0॥ 4 अ sA0 ॥ 5 अहासंविभाग मूलादर्श ॥ Jain Education international
Page #284
--------------------------------------------------------------------------
________________ इमो दसविधो समणधम्मो खंती 1 य मद्दव 2 'जव 3 मुत्ती 4 तव 5 संजमे 6 य बोद्धव्वे । सचं 7 सोयं 8 आकिंचणं 9 च बंभं 10 च जिध्म्मो॥4॥151॥ खंती य maddava'java0 गाधा । जहा दुमपुप्फिताए [पत्रं 12] ॥ 4 ॥ 151 // धम्मो एसुवदिवो अत्थस्स चउब्विहो उ न्निक्खेवो। ओहेण chaviha'tyo चउसट्ठिविहो विभागेणं ॥ 5 ॥ 152 ॥ धम्मो एसुवदिट्ठो0 गाहा । अत्थो भण्णति-सो चउव्विहो । नाम ठवणातो गतातो । दव्वत्थो । हिरण्णादी । भावत्थो दुविहो-पसत्थो अप्पसत्थो य । पसत्थो नाण-दंसण-चरित्ताणि । अप्पसत्थो अण्णाण-अविरति। मिच्छत्ताणि । सो दव्वत्थो संखेवेण छव्विहो, वित्थरतो चउसट्ठिविहो ॥ 5 ॥ 152 ॥ छव्विहो धण्णाणि 1 रयण 2 थावर 3 दुपय 4 चउप्पय 5 तहेव कुवियं 6 च । ओहेण chabiha'tyo एसो धीरेहिं पण्णत्तो ॥ 6 ॥ 153 ॥ दारगाहा ॥ धण्णाणि रयण गाधा । धण्णाणि 1 रयणाणि 2 थावरं 3 दुपयं 4 चउप्पयं 5 कुवियं 6 एसो ओहेण छविहो अत्थो॥6॥153॥ छविहातो इमो चउसद्विविहो णिप्फजति चउवीसं चउवीसं तिग-दुग-दसहा य hoya'Negaviho । सव्वेसि पि इमेसिं विभागमह संपवक्खामि ॥ 7 ॥ 154 ॥ 1धण्णाई pu0 vI0 ॥ 2 चउवीसा चउवीसा vI0 sA0 ॥ 3 हा अणेगविह एव vI0 sA0 ॥ 4 गमिह vI0 ॥
Page #285
--------------------------------------------------------------------------
________________ णिजुतिचुण्णिजयं दसका लियसुत्तं ॥ 140 ॥ चवीसं चउवीसं0 गाहा । चंउव्वीसं धण्णाणि । चउव्वीसं रयणाणि 'वि । थावरं 3 / दुपयं 2 / चउप्पयं दसविधं । कुवियं अणेगविधं तं पुण एगमेव । एते भेदा संपिंडिया चतुसट्ठी भवंति ॥ 7 ॥ 154 ॥ धण्णाणि चउव्वीसं इमाहिं दोहिं गाहाहिं भण्णंति घणाणि चउव्वीसं जव 1 गोधुम 2 सालि 3 वीहि 4 सट्ठीया 5 / कोदव 6 अणुया 7 कंगू 8 रालग 9 तिल 10 मुग्ग 11 मासा य 12 ॥ 8 ॥ 155 // अतसि 13 हिरिमिंथ 14 तिउडग 15 निष्फा 16 'लिसिंद 17 रायमासा य 18 / इक्खू~ 19 आसुरि 20 तुवरी 21 कुलत्थ 22 तह धन्नग 23 कलाया 24 ॥ 9 ॥ 156 // दारं । धरणाणि चउव्वीसं0 गाधा । अतसि हिरिमिंथ0 गाधा । जव गोधूम - साली-विधी प्पसिद्धा । सट्टिका सालिभेदो । कोदव- अणुका पसिद्धा । कंर्गुगहणेणं उढकंगूए गहणं । जे पुण अवसेसा कंगुभेदा सो रालओ । तिल-मुग्ग-मास-अयसीओ विदियाओ । हिरिमिंथा कालचणगा । तिपुंडा चणगजाती । णिष्फावा वल्ला । अलिसिंदा चवलगा । रायमासा ते चेव बा (? पा ) रसकुलादिसु । |[इक्खू पसिद्धा । ] आसुरी रायिया । तूयरी आढती । कुलत्था पसिद्धा । घण्णातो कोथुंभरीओ । कलाया वट्टचणगा । एताणि चउव्वीसं धण्णाणि । / 8 / / 9 / / 155 // 156 // 1 पच्छद्धं घण्णाणि मूलादर्शे ॥ 2 घण्णाई खं0 pu0 vI0 sA0 ॥ 3 हिलिमिंथ खं0 / हिरिमंथ pu0 vI0 / हरिमंथ sA0 ॥ 4 व 16 सिलिंद खं0 pu0 vI0 sA0 हाटी0 ॥ 5 क्खू 19 मसूर 20 saM0 pu0 vI0 sA0 हाटी0 वृद्ध0 ॥ 6 " कडुः उदकङ्गुः" इति हारि0 वृत्तौ ॥ 7 "तिपुडया लंगचनया । णिष्फावा व्ल्ला। मसूरा मालवविसया दिसु । चवलगा रायमासा । इक्खतुंडगादिसासियो राइयातो ( ? ) / तुवरी आद्ध्गी|" इति वृद्धविवरणे ॥ 8 " शिलिन्दा मकुष्ठाः । राजमाषाः चवलकाः । " हारि0 वृत्तौ ॥ धमत्थ काम ज्झयणं ॥ 140 ॥
Page #286
--------------------------------------------------------------------------
________________ da0 kA036 रयणाई चउव्वीसं सुवण्ण 1 तौ 2 तंब 3 रयय 4 लोहाई 5 / सीसग 6 हिरण 7 पासाण 8 वैर 9 मणि 10 मोत्तिय 11 पवालं 12 ॥ 10 ॥ 157 // संखो 13 तिणिसो 14 अगंरु 15 चंदणाणि 16 वस्था 17स्स्मिलाणि 18 कट्टाणि 19 / तह चम्म 20 दंत 21 वाला 22 गंधा 23 दव्वासहाई च 24 ॥ 11 ॥ 158 // दारं ॥ रयणाई चव्वीसं0 गाधा । संखो तिणिसो अगलु0 गाधा । सुवण्ण-तज्य- तंबगा पसिद्धा । रयतं रुपं । लोह -सीसगाणि सिद्धाणि । हिरण्णं रयतं चेव घडियरूवं । पासाणा माणिक्कविजाती । | वैरं वज्रं । मणिणो जातिसुद्धा । मोत्तिय पवाल- संखा सिद्धा । तिणिसो दारुरयणं । अगरु - चंदणा दारुते गंधरयणं । वत्थं सोत्तियादि । आमिलं सव्वरोमजाती । कहूं सागाति । चम्मं माहिसादि । दंता हत्थीणं । वाला चमरादीणं । गंधा जुत्तिविसेसा । दव्वोसहियो मरियमादि । एते चतुव्वीसं रयणा ॥ 10 ॥ 11 ॥ 157 // 158 // थावरं - भूमी धैरं तरुगणा तिविहं पुण थावरं मुणेयब्वं । दारं । चकारबद्ध माणुस दुविहं पुण होइ दुपयं तु ॥ 12 ॥ 159 ॥ दारं । भूमी घरं0 अद्धगाधा । तं थावरं तिविधं - भूमी घरं तरुगणा इति । भूमी खेत्तादि । घरं तिविहं। खातं ऊसियं खातूसियं । खातं - भूमिघरादि, ऊसियं - पासादादि, खातूसियं - भूमिघरोवरि पासातो । तरुगणा णालिकेरादि । थावरं गतं । दुपयं - चक्कारबद्ध माणुस 0 गाधापच्छद्धं । दुपयं दुविहं-चक्कारबद्धं माणुसं च । चक्कारबद्धं सगडादि । माणुसं दास - भयगादि ॥ 12 ॥ 159 ॥ चतुप्पयं दसविधं - 1 संखा 13 तिणिसा 14 pu0 ॥ 2 गलु 15 vI0 ॥ 3 घरा तरुगणा खं0 pu0 vI0 / धरा य तरुगण sA0 ॥
Page #287
--------------------------------------------------------------------------
________________ गावी 1 महिसी 2 उही 3 अय 4 एलग 5 आस 6 आसतरगा 7 य । घोडग 8 गद्दह 9 हत्थी 10 चउप्पयं होति दसहा उ ॥ 13 ॥ 160 ॥ दारं । गावी महिसी उट्टी0 गाधा । गावी - महिसी उट्टी- अय- एलियाओ सिद्धाओ । आसा पक्खलाति दसका 20 जच्चा । अस्सतरा वेसरा । अजचा घोडगा । तं एतं चउप्पदं ॥ 13 ॥ 160 ॥ कुवियंलियसुत्तं विहोवकरणं णेगविहं कुप्पलक्खणं होई । ॥ 141 ॥ एसो अत्थ भणिओ छविह- चउसट्टिभेओ u' ॥ 14 ॥ 161 // णाणाविहोवकरणं0 गाहा । गिहोवक्खरो कुवियं । एसो अत्थो छव्विह चउसद्विविहो समत्तो ॥ 14 ॥ 169 ॥ कामे इमा सुत्तफासियनिज्जत्ती । तत्थ णिञ्जतिचुणिजयं कामो चवितिविहो संपत्तो खलु तहा असंपत्तो । संपत्तो चोदसहा दसहा पुण होअसंपत्तो ॥ 15 ॥ 162 ॥ कामो चउविसतिविहो0 गाधा । सो चतुव्वीसतिविहो वि दुविहो भवति - संपत्तो असंपत्तो य । | संपत्तो चोद्दसविधो असंपत्तो दसविधो, एते मेलिया चतुवीसतिविहो भवति ॥ 15 ॥ 162 ॥ असंपत्तो थोक्तरो इति पढमं भण्णति इमाए दिवगाहाए तत्थ असंपत्तोऽत्थी 1 चिंता 2 तह सद्ध 3 संभरणमेव 4 / विक्कवय 5 लज्जनासो 6 पमाय 7 उम्मायें 8 मरणं 9 च ॥ 16 ॥ 163 ॥ 8 तब्भावो 9 ॥ 4 1य खं0 vI0 ॥ 2 चउवीसविहो saM0 pu0 vI0 sA0 // 3त्थो 1 vI0 sA0 हाटी0 ॥ मरणं 10 च होइ दसमो खं0 pu0 vI0 sA0 हाटी0 ॥ 20 पंचमं । पिंडेसण ज्झयणं बी उद्देसो ॥ 141 ॥
Page #288
--------------------------------------------------------------------------
________________ तब्भावणा य 10 दसमो, संपत्तं पि य समासओ वोच्छ्ण्। तत्थ असंपत्तोऽत्थी चिंता0 गाधा। तब्भावणा य दसमो0 अद्धगाधा । असंपत्तो एवं दसविहो, taM0-अत्थी 1 चिंता 2 सद्धा 3 संभरणं 4 विक्कवता 5 लजणासो 6 पमादो 7 तुम्मातो 8 मरणं 9 तब्भावणा 10 / अत्थी हियए गोरवनिवेसो, जहा कस्सइ इत्थिरूवं सोऊण वि अत्थो समुप्पजति 1 / चिंता तत्थेव अभिणिवेसो 'अहो! गुणाः' इति 2 / सद्धा तेहिं रूवातीहिं अक्खित्तो तमेव कंखति 3 / संभरणं भुजो विप्पयोए अणुसरतो अच्छति 4 / विक्कवता जीसे य विप्पयोए भत्ताइ णाऽभिलसति विक्कवीभूतो 5 / लज्जाणासो जीय गुरूण वि पुरतो ससिंगारं णामग्गहणं करेमाणो ण लज्जति 6 / पमादो सव्वारंभपरिचायो सद्दातिसु य तविरहिएसु अपरितोसो 7 / उम्मातो कज्जा-'कज-वच्चा-'वच्चापरिण्णाणं 8 / उम्मातेण । पाणपरिचातो मरणं 9 ॥ 16 ॥ 163 // तब्भावणा तामिति मण्णमाणो थंभाति उवगृहति आगासाति वा 10 / एस असंपत्तो ॥ संपत्तो इमेण गाहापच्छद्धेण गाहाए य भण्णति दिट्ठीए संपातो 1 दिट्ठीसेवा य 2 संभासो 3 ॥ 17 ॥ 164 // हसित 4 ललितो 5 'वाहित 6 दंत 7 नहनिवाय 8 चुंबणं होइ 9 / आलिंगण 10 मायाणं 11 कर 12 'णंग 13 अणंगकिड्डा य 14 ॥ 18 ॥ 165 // / दिट्ठीए संपातो. अद्धगाहा । हसित ललिताऽवगूहित0 गाहा । चोदसविहो संपत्तो, taM0| दिट्ठिसंपातो 1 दिठिसेवणा 2 संभासो 3 हसितं 4 ललितं 5 परिस्संगो 6 दसणपातो 7 कररुहाणं वा 8 वयणजोगो 9 आलिंगणं 10 आयाण 11 करणं 12 अणंगो 13 अणंगकिड्डा 14 / इत्थीए सरीरे दिढेइ दातूण 1 कर 12 सेवण 13 'णंग खं0 पु. वी. हाटी* वृद्ध्0॥
Page #289
--------------------------------------------------------------------------
________________ णिजु- तिचु छर्ट धमत्थकाम ज्झयणं णिजुयं दसकालियम * ॥ 14 ॥ पडिसाहरति दिहिसंपातो 1 / दिट्ठीए दिट्ठिणिवेसणं [ दिडिसेवणा] 2 / दिट्ठीयातीएहिं साणुरागं णातूण सविकारमालवणं संभासो 3 ॥ 17 ॥ 164 // | कोव-पणय-पसातेसु हासो हसितं 4 / गीय गंधव्व-णाति ललितं 5 / अवगृहणं परिस्संगो 6 / दसण-वसणातिसमालुंपणं दसणसण्णिवातो 7 / कररहेहिं विक्खणणं कररुहाणं 8 / वदणसमागमो। वयणसंजोगो 9 / ईसिफरिसणमालिंगणं 10 / हत्थातिगहणमाताणं 11 / तहावत्थाणं सिचयावहरणं वा करणं 12 / अणंगो पडिसेवणं 13 / उवत्थातीसु अणंगकीडा 14 / esa sNptto||18|| 165 // samatto ya ttiyo| एतेसिं सवत्तया असवत्तया य भण्णति, तं जहा धम्मो अत्थो कामो तिण्णेते पिंडिता प्द्दिस्व्त्ता। जिणवयणं ओतिण्णा असवत्ता होंति णातव्वा ॥ 19 ॥ 166 ॥ धम्मो अत्थो कामो0 गाहा । धम्म-'त्थ-कामा एकतोऽवरुज्झमाणा विरुज्झंति । कथं ?अत्थस्स मूलं णियडी खमा य, धम्मस्स दाणं च दमो दया य । कामस्स वित्तं च वपू वतो य, मोक्खस्स सव्वोवरमो क्रियासु ॥ 1 ॥ णियडी धम्मेण विरुज्झति, दमो कामेण, एवं वित्थरतो भाणितव्वं । एवं गिहत्थ-कुतित्थेसु विरुद्धा धम्म-'त्थ-कामा जिणवयणं ओतिपणा असवत्ता होंति णातवा ॥ 19 ॥ 166 ॥ कधं पुण? धम्मस्स फलं मोक्खो सासयमौलं सिवं अन्नाबाह्ण्। तमभिप्पाया साह तम्हा धम्मत्थकाम त्ति ॥ 20 ॥ 167 ॥ 1 उत्तिण्णा vI0 sA0 / ओयत्ता (?ना) वृद्ध्0॥ 2 हाटी. वृद्धविवरणे चेदं वृत्तमित्थं वर्तते-"अर्थस्य मूलं निकृतिः क्षमा च, कामस्य वित्तं च वपुर्वयश्च । धर्मस्य दानं च दया दमश्च, मोक्षस्य सर्वोपरमः क्रियासु॥" इति ॥ |3"भिप्पेया kha0 पु. सा. हात्ती.॥ ॥ 142 ॥
Page #290
--------------------------------------------------------------------------
________________ धम्मस्स फलं मोक्खो0 गाहा । [सो य सासतो अतुलो सिवो अणाबाधो,] सो चेव अत्यो । तं अत्थं अभिप्पायेंति अभिलसंति कामेन्ति धम्मत्थकामा ॥ 20 ॥ 167 ॥ लोकायतिकादिवयणं परलोग मुत्तिमन्तो नत्थि हु मोक्खो त्ति बेंति अविहन्नू । ते अस्थि अवितहा जिणमयम्मि पवरा ण अण्णत्थ ॥ 21 ॥ 168 ॥ परलोग मुत्तिमन्तो0 गाधा । जं ते लोकायतिकातिणो भणंति-परलोग मोत्ति0 परलोग-मोक्खा है पसिद्धा, मोत्तिमन्तो नाण-दसण-चरित्ताणि । ते अवितहा पवरा इहेव जिणप्पवयणे, णो कुप्पवयणेसु ॥ 21 ॥ 168 ॥ धम्म-'त्थ-कामगहणेण य जीवस्स अत्थित्तं साहिज्जति, जो धम्म-'त्थ-कामेहिं सूयिजति सो जीवो । अहवा पढमपदोववण्णितो भावधम्मो, अत्थो य से नेव्वाणपज्जवसाणं फलं, तग्गयपसत्थिच्छा कामो य, एते धम्मत्थकामा आणेति-वसीकरेति । को पुण सो? व्यवहितोऽभिसंबज्झति-आयारगोयरो । अधवा धम्मत्थकामा ANA जस्स, एवं आणाए धम्मत्थकामा जस्स आयारगोयरस्स सो धम्मत्थकामाणो आयारगोयरो, सो वा तेसिं आणाए । वट्टति अतो तं । हंद ! सोम्म! णिग्गंथाण आयारगोयरं सुणेह । हंदि! धम्मत्थकामाणं ति एतं गतं । णिग्गंथाणं अभितर-बाहिरगंथनिग्गयाणं सुणेह इति आमंतणं । आयारगोयरं आयारविसयं । दुक्करतणेण भयाणक इति भीमो तं सकलं संपुण्णं । दुक्खं तं अहिडेतीति दुरहिवओ तं दुरहिट्टयं ॥ 4 ॥ 1 मुत्तिमग्गो नत्थि खं0 pu0 सा. हाटी0 वृद्ध0 ॥ 2 अविहिण्णू sA0 हाटी0 ॥
Page #291
--------------------------------------------------------------------------
________________ णिजुतिचुण्णिजुयं दसका लियसुत्तं ॥ 143 ॥ 20 जति पुण कोति भणे - अण्णत्थ वि आयारगोयरोवतेसो विज्जति तं पति णिराकरणत्थमिह य अहिंसातिसकलविससोवदरिसणत्थं भण्णति 250. Na'NNettherisaM वृत्तं जं लोए परमदुच्चरं । विउलट्ठाण भाविस्स ण भूतं ण भविस्सति ॥ 5 ॥ 250. Na'NNattherisaM वृत्तं 0 सिलोगो । ण इति पडिसेहे, अण्णत्थेति अण्णम्मि सासणे एरिसस्स आयारोवदेसस्स पडिसेहे णकारो वट्टति, एरिसं इमेण सरिसं वृत्तं उपदिद्धं सव्वकुतित्थियमतावकरिसणं । परमं । प्रधानं दुच्चरत्तणेण । विउलं विसालं [ ठाणं ] विउलट्ठाणं अणाबाधं, तं भावेमाणस्स विउलट्ठाणभाविस्स । तमण्णत्थ एरिसं ण संभूतं अतीते काले, आगामिके वि ण भविस्सति, वट्टमाणे पुण काले णेव अस्थि जं अण्णत्थेरिसमिति ॥ 5 ॥ तं करेंतं चाविसेसं प्रति (1) सुगतिगमणाभिलासीहिं सव्वावत्थगतेहिं करणीयमिति तं भणति251. सखुड्डग - वियत्ताणं वाहियाणं च जे गुणा । अखंड-फुल्ला कातव्वा तं सुणेह जहा तहा ॥ 6 ॥ 251. सखुड्डग- वियत्ताणं0 सिलोगो । खुड्डगो बालो, वियत्तो व्यक्त इति, सखुडएहिं वियत्ता सखुड्डुग - वियत्ता तेसिं । वाही जेसिं संजाता ते वाहिया तेसिं । सखुड्डग - वियत्त-वाधियाण साधूण जे गुणा 30 भणीहामि ते अखंड - फुल्ला कातव्वा खंडा विकला, फुल्ला णट्ठा, अकारेण पडिसेहो उभयमणुसरति, 1 आचारगोचरोपदेशो विद्यते ॥ 2ण्णत्थ एरि acU0 विना ॥ 3देग् उलं ठाणदेग् खं 3-4 je0 ॥ 4देग् भाइस्स acU0 वृद्ध0 विना । "विपुलस्थानभाजिनः" इति हारि0 वृत्तौ ॥ 5 फुडिया का खं 1-4 zu0 हाटी0 ॥ छटुं धमत्थ काम ज्झ यणं । ॥ 143 ॥
Page #292
--------------------------------------------------------------------------
________________ अखंडफुल्ला कातवा । अहवाऽविकलमेव खंडफुलं, जहा इट्टगाति खंडफुल्लवितमितं एवं क्र्न्नीया। तमिति एतं वत्थु सुणेह ति सिस्सामंतणं । जहा तहेति जहा ते अवत्थिता तेण प्रकारेण सुणेह ॥ 6 ॥ पावणियत्तिलक्खणा गुणा इति जतो णियत्तियव्वं तदुद्देसत्थमिदं भण्णति252. दस अट्ठ य ठाणाई जाइं बालोऽवरज्झति । ___ तत्थे अण्णयरे ठाणे निग्गंथत्ताओ भस्सति ॥ 7 ॥ 252. दस अह य ठाणाइं0 सिलोगो । दस अह य अट्ठारस, ठाणाणीति अवराधपदाणि अवराधकारणाणि, जाई ति उद्देसवयणं, बालो अपंडितो अवरज्झति अतिचरति । तत्थेति तेसु अट्ठारससु अण्णतरे [ठाणे] इति एगम्मि वि ण समुतिएसु ठाणेसु, वट्टमाण इति वयणसेसो, [निग्गंथत्ताओ] निग्गंथभावातो भस्सति ॥ 7 ॥ एतस्स चेव अत्थस्स वित्थारणे इमा निजत्ती अहारस ठाणाई आयारकहाए जाई भ्न्नियाई॥ तेसिं अण्णतरागं सेवंतो ण होइ सो समणो ॥ 22 ॥ 169 ॥ अट्ठारस ठाणाइं0 गाहा । कंठा ॥ 22 ॥ 169 ॥ तेसिं विवरणत्थमिमा निजुत्ती वंयछक्क 6 कायछक्कं 6 अकप्पो 1 गिहिभायणं 2 / पलियंको 3 गिहिणिसेज्जा ya4 सिणाणं 5 सोहवजणं 6 ॥ 23 ॥ 17 ॥ // महल्लियायारकहज्झयणणिज्जुत्ती सम्मत्ता ॥ 1 tattha'nnaya खं 1-3 ॥ 2 इयं नियुक्तिगाथा सर्वावपि सूत्रप्रतिषु सूत्रत्वेन dRshyte। किञ्च श्रीअगस्त्यपाद-वृद्धविवरणकार-हरिभद्रपादैः नियुक्तिगाथात्वेनैवेयं गाथा निर्दिष्टा व्याख्याता च वर्तते इति ॥ 3 पलियंकणि खं0 pu0 vI0 सा* हाटी0 ॥ 4 जणा khN0॥ 5धम्मत्थकामयणिज्जत्ती समत्ता खं0 / अत्थकामणिजुत्ती सम्मत्ता vI0 ॥
Page #293
--------------------------------------------------------------------------
________________ णिजु तिचुणिजुयं दसकालियसुत्तं धमत्थकाम ज्झयणं ॥ 144 ॥ वयछक्क कायछक्कं0 गाहा । वयछक्कं रातीभोयणवेरमणछट्ठाइं पंच महव्वताणि । काया पुढविमाति छ । अकप्पो 1 गिहिभायणं 2 पलियंको 3 गिहिणिसेज्जा 4 सिणाणं 5 सोभ्व्ज्ञ्न्ण्6॥ वजणसद्दो अकप्पादीहिं पत्तेयमभिसंबज्झति-अकप्पवजणं, एवं सव्वत्थ ॥ 23 ॥ 17 ॥ अट्ठारसट्ठाणुद्देसो कतो । एतेसिं विवजणेण जहा अखंडफुला गुणा भवंति तब्विसेसणथमिद भण्णति253. तत्थिमं पढमं ठाणं महावीरेण देसियं । अहिंसा निपुणा दिट्ठा सव्वजीवेसु संजमो ॥ 8 ॥ 253. तत्थिमं पढमं ठाणं सिलोगो । तत्थेति तम्मि अट्ठारसगे वतछक्क-कायादौ जं अणंतरं । भणीहामि पढम आद्यं तिष्ठति तम्मीति ठाणं महता वीरेण महावीरेण देसियं साधितं । अहिंसा अमारणं निपुणा सव्वप्पकारं सव्वसत्तगता इति सव्वजीवेसु संजमो हिंसोवरतिरेव ॥ 8 ॥ कहमहिंसा णिउणा दिट्ठा 1 भण्णति254. जावंति लोए पाणा तसा अदुवे थावरा । ते जाणमजाणं वा ण हणे णो वि घातए ॥ 9 ॥ 254. जावंति लोए पान्ना0सिलोगो। 'जाति जेत्तिया लोक एव सव्वपाणा प्राणिणो । तब्भेदो ॥ 144 ॥ 1 सव्वभूएसु खं 1-2 je0 zu0 हाटी । सव्वभूएहिं खं 3-4 ॥ 2 अदुय je0॥ 3 णो व घायए खं 1-2-3-4 zu0 ॥ |
Page #294
--------------------------------------------------------------------------
________________ da0kA037 भण्णति-तसा अदुव थावरा । ते जाणमजाणं वा, जाणं संचिंतिऊण, अजाणं पमाएण, ण हणे सयं, णो वि घातए य परेण, अणुमोयणमिति मणसा परेण घातणमेव तमवि संबज्झति ॥ 9 ॥ किं पुण कारणं सव्वेसिं गुणाणं आदावहिंसा ? जम्हा 255. सव्वजीवा वि इच्छंति जीवितुं ण मरिज्जितुं । तम्हा पाणवहं घोरं निग्गंथा वज्जयंति णं ॥ 10 ॥ 255. सवजीवा वि इच्छंति0 सिलोगो । सव्वजीवा अपरिसेसा, अपिसद्दो कार्यविसेसेणं अवधारणे विदिट्ठत्थो, जधा एतदप्यस्य कार्य यदर्थमुपतिष्ठति, तेणेह अवधारणे । इच्छंति अभिलसंति जीवितुं ण । मरिज्जितुं । 'जीविउं ण मरिज्जिउं' ति कहं ण पुणरुत्तं ? एत्थ "दुब्बद्धं subaddha"miti ण दोसो । भणियं च - "क्रिया हि द्रव्यं विनयति, नाद्रव्यम्" [ ] / केवलं मरणमेव ण इच्छंति, किंतु सारीरमाणसमप्पमवि उवप्पीडणं जाव लोमुक्खणणमात्रमवि । पुव्वद्धं हेतुभावमुवणेउं भणति - तम्हा पाणवहो मारणं, घोरं भयाणगं तं निग्गंथा वज्जयंति णं 1 ॥ 10 ॥ एवमेया (यम) विकप्पं पढमं ठाणं पाणातिवातविरती भणितं 1 | बितियट्ठाणविकप्पणत्थं भण्णति 256. अप्पणट्ठा परट्ठा वा कोधा वा जै वा भया । हिंसगं ण मुसं बूता णो वि अण्णं वयावए ॥ 11 ॥ 256. अप्पणट्ठा परट्ठा vA0 सिलोगो । अप्पणट्ठा जहा कोति 'गिलाणो अह' मिति लज्जेति 'अगिलाणो' भासति । परट्ठा परं णिभं णातूण 'एस गिलाणो' अगिलाणस्स मग्गति किंचि । कोण अदासं 1 पाणिवहं खं 3 ॥ 2 काउविसेसेणं अविचारणे मूलादरों ॥ 3 द्विर्बद्धं सुबद्धम् ॥ 7 है
Page #295
--------------------------------------------------------------------------
________________ णिज *ago8 छर्ल्ड धम्मस्थकामज्झयणं 'dAsa'miti मणति । वासद्दो विकप्पवयणे इति । माणेण असन्भूतमदट्ठाणपगासणं करेति, माताए मेक्खाचिचु- लसियो भणति-पादो मे दुक्खति, असन्भूयमेव । लोभेण अमुसितो ऽमुसितो ha'miti लद्धेतो मग्गति । भयेण ण्णिजयं * अदिट्ठमवि 'दिटुं मए पेतरूवं' ति भणति । जति वेति विकप्पेण कलहादि भणितमेव । हिंसगं ण मुसं बूता, उसका-।20।हिंसर्ग जं सच्चमवि पीडाकारि, मुसा वितह, तमुभयं ण बूया ण वयेज, अणाउत्तो वा सहसा, अयाणओ वा 20 लियसुत्त अणाभोगेण ॥ 11 ॥ मुसावाद एव दोसकधणमुण्णीयते 257. मुसावादो य लोगम्मि सव्वसाधूहिं ग्र्हितो। ॥ 145 ॥ अविस्सासो य भूताणं तम्हा मोसं विवज्जए ॥ 12 ॥ 257. मुसावादो य लोगम्मि0 सिलोगो । मुसावादो य लोगम्मि लोगे वि गरहितो, 25 तित्यंतरिएहि वि लोगे लत्तपडो गैरधितो, कूडसक्खेजातिसु डंडेजति वि, भिक्खुणो वि मुसावातमेवं विसेसेण। गरहितं ति । उदाहरणं केणति उवासगेण मुसावातवज्जाणि सिक्खावयाणि गहिताणि । ताणि विराहेंतो पुच्छितो भणति-सव्वाणि । एताणि मुसावादरहिताणि ॥ सव्वसाधूहिं गणधरातीहिं वा ग्र्हितो। अविस्सासो य भूताणं अविस्संभणीतो सव्वसत्ताणं । भवति, समएण वि ण पत्तियावेति । एताणि लोग-सागरहियत्तण-अविस्सासातीणि कारणाणीति तम्हा मोसं |विवज्जए 2 ॥ 12 ॥ मुसावायाणंतरमुवदिटुं महव्वउद्देसे अदत्तादाणं, तदिह तदणंतरमेवं गुणमिति नियमिजति 1 हि हाटी0 ॥ 2 अवीसासो खं 3 ॥ 3 रक्तपटो गर्हितः ॥ 4 गडवितो मूलादर्शे ॥ 5 दगहि मूलादर्श ॥ 6 सम। व्वसासीधूहिं मूलादर्शे ॥ 7 खमतेन ॥ ॥ 145 ॥
Page #296
--------------------------------------------------------------------------
________________ 258. चित्तमंतमचित्तं वा अप्पं वा जदि वा बहुं । दंतसोहणमेत्तं पि ओग्गहं सि अजाइया ॥ 13 ॥ 258. चित्तमंतमचित्तं vA0 सिलोगो । चित्तं जस्स अस्थि तं चित्तमंतं, तन्विवरीयम[ चित्तं] / चित्तमंतं दुपद-चतुप्पदा-'पदं, अचित्तं हिरण्णादि । तमवि अप्पं वा जदि वा बहुं, अप्पं थोवं, बहुं पभूतं । 5 निरुद्धमुपदिस्सति-दंतसोहणमेत्तं पितणसिलिगाति । ओग्गहंसि अजातिया ओग्गहमणणुण्णवेऊणं ॥ 13 ॥ जं चित्तमन्तादिपकार259. तं अप्पणा ण गेण्हंति णो विगेण्हावए परं । अण्णं वा गेण्हमाणं पि नाणुजाणेज संजते ॥ 14 ॥ 259. तं अप्पणा न गेहंति सिलोगो । तमिति पुव्वसिलोगनिद्दिर्3ह अप्पणा सयं ण गेण्हेजा, 10 णो वि गेण्हावए परं, अण्णं वा गेण्हमाणं पि नाणुजाणेज संजते 3 ॥ 14 ॥ अदत्तादाणाणंतरमबंभवेरमणगुणनियमणत्थं भण्णति260. अबंभचरियं घोरं पमातं दुरहिट्ठियं । ___णाऽऽयरंती मुणी लोगे भेदायतणवजिणो ॥ 15 ॥ 260. अबंभचरियं घोरं0 सिलोगो । अबंभं असील मेहुणं, एतदेव चरियं अखंभचरियं, एतदेव 1 उग्गहं से अ je0 वृद्ध0 ॥ 2 व वृद्ध्0॥ 3देग्जाणंति संजया अचू* विना ॥ 4 durahiye khai 3-4 // Pooooo-2015-08-88%818880fterfe- of
Page #297
--------------------------------------------------------------------------
________________ णिज्जु- 15 त्तिण्णिजयं दसका लियसुत्तं ॥ 146 ॥ घोरं भयाणगं, स एव [पमातो ] इंदियप्पमातो, दुरहिट्ठियं दुर्गुछियाधिट्ठितं दुक्खं वा पव्वज्जाधिट्ठितेण अधिजिति । एयं णाऽऽयरंति मुणी, जं मुणी णाऽऽयरंति तं णाऽऽयरणीयमिति लोगे इति सव्वसाधुचरियमिदं । भेदो विणासो, आययणं मूलं आश्रयोत्थाणं, चरित्तभेदस्स एतं थाणं, तं वज्जेतुं सीलं जेसिं ते भेदायतणवजिणो ॥ 15 ॥ किं पुण कारणं अबंभभेदायतणवज्जिणो णाऽऽयरंति कतो 261 मूलमेतमहम्मस्स महादोससर्मुस्सयं । तम्हा मेहुणसंसेरिंग निग्गंथा वज्जयंति णं ॥ 16 ॥ 261. मूलमेतमहम्मस्स0 सिलोगो । मूलं पतिट्ठा एतमिति अणंतरपत्थुतमब्बंभमभिसंबज्झति । महादोस इति महंता दोसा कलह - वेरादयो, समुस्सयो रासी समुदायो, तदेयं महादोससमुस्सयं । जतो ते अधम्ममूलदोसपरिहारिणो तम्हा मेहुणसंसरिंग तम्हादिति पढमभणितदोसगणकारणतो मेहुण संसग्गी संपर्कः तेण ते भगवंतो णिग्गंथा वजेंति 4 ॥ 16 ॥ ' तेहिं वज्जितं तं पयत्ततो वज्जणीयं' [ ति ]वयणुद्देसाणुपुव्विणियमितो मेहुणाणंतरं परिग्गहो । सो य सुहुमाण वि वत्थूण ण वट्टति, किमुत हिरण्णातीणं ? इति भण्णति262. विडमुब्भेइमं लोणं तेल्लं सपि च फाणियं । ण ते सैन्निहिमिच्छंति णायपुत्तवयोरया ॥ 17 ॥ 262. विमुन्भेइमं लोणं0 सिलोगो । विडं जं पागजातं तं फासुगं उन्भेइमं सामुद्दाति । [ लोणं] लवणागरेसु समुप्पज्जति तं अफासुगं, तदुभयमवि फासुगमफासुगं वा, प्रकारकहणमेतं । तेल्लं तिलातिविकारो । सप्पि घतं । फाणितं उच्छुविकारो, समाणजातीओवसंग्रहेण सव्वच्छुविकारो, मधुकाती ण य घेप्यंति, 30 1 समूसयं खं 4 ॥ 2देग् संसग्गं खं 1-2 zu0 हाटी0 ॥ 3 सन्निहि कुव्वंति खं 1 - 4 हाटी0 ॥ 4 णाइपुत्तवैरया je0 ॥ छ धम्म त्थकाम ज्झयणं ॥ 146 ॥
Page #298
--------------------------------------------------------------------------
________________ 9008-08 | एतदपि अविणासि ओसहदव्वं च, किं पुण भत्तादि ? / ण ते सण्णिहिमिच्छंति, ण इति पडिसेहे, ते इति जे अणंतरे भणीहामि. सण्णिहाणं सपिणही पकरन्ति परिवसणमवि । कतरे ? भगवतो णायपुत्तस्स वयोरया साधवः ॥ 17 ॥ सण्णिधिकरणं पुण किं विरुद्धं 1 भण्णति263. लोभस्सेसो अणुफासो मण्णे अन्नतरामवि । जो सिया सन्निधीकामो गिही पवइए ण से ॥ 18 ॥ 263. लोभस्सेसो अणुफासो सिलोगो । लोभो तण्हा, तस्स [एसो] इति जं सण्णिधिकरणं अणुसरणमणुगमो अणुफासो । मणगपिता गणहरो सयं चाअत्था अप्पणो अभिप्पायमाह-मण्णे एवं जाणामि अण्णतरामिति विडातीणं किंचि जहा अण्णं निहिज्जति । अविसद्दो थोवमवि घरत्थतादोसे संभावेति । जो इति अविसेसिउद्देसवयणं, सियादिति भंवेज । सण्णिधी भणितो, तं कामयतीति स्न्न्न्निधीकामो। | लोभाणुफासकरणफलं इमं-गिही पवैते ण से पव्वतियगरूवी वि न सो पवतियो भवति, अप्पे वि परिग्गहे घरत्यतुल्लय त्ति महादोसोपपातणं ॥ 18 ॥ कहं पुण वत्थातिपरिग्गह? इति, धम्मसाहणपरिग्गह इति धम्मसाहणप। रिग्गहदोसपरिहरणत्थमिदं भण्णति 264. जं पि वत्थं व पातं वा कंबलं पायपुंछणं । तं पि संजम-लजट्ठा धारेंति pariha~reMti य ॥ 19 ॥ 1degssesa'NupphAso खं 1-2-3 / degssesa'NuphAse खं0 4 zu0 / ssesa'NuphAso जे. वृद्ध्0॥ 2जे सिया सन्निहीकामी खं 1-3 je0 वृद्ध0 / जे सिया सन्निहिं कामे खं 2-4 हात्ती0॥ 3 त्यागार्थ सन्निधित्यागार्थमित्यर्थः ॥ 4 गृहस्थतादोषान् ॥ 5भवेत् भवेज मूलादर्श ॥ 6धारिति खं 2 / धारंति खं 1 / धारयति खं 4 ॥ 7 हरति खं 1-2-4 ॥ Jain Education Interational
Page #299
--------------------------------------------------------------------------
________________ छ, दसका स्थकामज्झयणं 264. जं पि वत्थं व पातं vA0 सिलोगो। जं इति उद्देसवयणं । अविसद्दो वैक्खमाणकारणसमुक्कचिचु-15 रिसणे । वत्थं वा वत्थं खोमिकादि । पातं अलाबुकादि । कंबलं ओण्णियं रयतरण-कप्पाति । पायपुंछणं णिजुयं * रयोहरणं । वासद्दा समाणजातीविकप्पगा । तमिति जस्सद्देण उद्दिट्ठस्स पडिणिद्देसो । अपिसद्दो कारणपडि |संहरणे । संजम-लज्जट्ठा तन्निमित्तं । वत्थे अपेप्पमाणे अग्गि-पलालसेवाति [a]संजमो मे होहिति त्ति, पाते लियसुत्तं संसत्तपरिसाडाति, लज्जहा चोलपट्टगाति समणा धारेति । उत्तरकालं पयोयणत्थं परिहरेंति अणुरूवपरिभोगेण । परि जंति ॥ 19 ॥ सो य पुण परिग्गहाभासो वि असार्मुल्ला-विभूसाति-विराह्न्न्प्रिह्र्न्नोवाय्तो॥147॥ 20 265. ण सो परिग्गहो वुत्तो णायपुत्तेण ताइणा । मुच्छा परिग्गहो वुत्तो ईइ वुत्तं महेसिणा ॥ 20 ॥ 265. ण सो परिग्गहो वुत्तो0 सिलोगो । ण इति पडिसेहे, सो इति अणंतराभिहितं वत्थाति । | संबज्झति, घेप्पमाणमवि ण सो परिग्गहो वुत्तो भणितो [णायपुत्तेण] णायकुलप्पसूयसिद्धत्थखत्तियसुतेण । अप्प-परत्राइणा । संपत्ति-असंपत्तीए वा परिग्गहस्स भावदोसपधाणीकरणत्थं भण्णति-मुच्छा परिग्गहो वुत्तो, मुच्छा गेही एस परिग्गहो वुत्तो। इति वुत्तं महेसिणा, इति उवप्पदरिसणे, एतं भणितं सेज्जंभववयणं । ॥ महेसिणा इति महता रिसिणा भगवता, ण केवलं संघयणहीणाणं, जिणकप्पियाण वि भगवतैवोपदिढें ॥ 20 ॥ 266. सबथुवहिणा बुद्धा सार्क्ख्न्न्प्रिग्घे। __ अवि अप्पणो वि देहम्मि नाऽऽयरंति ममाइयें ॥ 21 ॥ 1 वक्ष्यमाणकारणसमुत्कर्षणे ॥ 2 जस्ससद्देण मूलादर्शे ॥ 3इई je0 ॥ 4 सारक्खण परिग्गहे वृद्ध0 / "सारक्षण परिग्गहे नाम संजमरक्खणणिमित्तं परिगिण्हंति, ण दप्पविभूसणादिणिमित्तं । " इति वृद्धविवरणे । संरक्खणपरिग्गहे खं 1-2-3-4 जे. zu0 हात्ती0॥ 5 इउं खं 1-3 je0॥ ॥ 147 // Jain Education Intemational
Page #300
--------------------------------------------------------------------------
________________ 266. सव्वत्थुवधिणा बुद्धा सिलोगो । सवत्थ सव्वेसु खेत्तेसु कालेसु य उपदधाति सरीरमिति उवधी वत्थ-रयोहरणाति, सव्वत्थ उवधिणा सह सोपकरणा बुद्धा जिणा, साभाविकमिदं जिणलिंगमिति सव्वे वि एगदसेण निग्गता । पत्तेयबुद्ध-जिणकप्पियादयो वि रयहरण-मुहणंतगातिणा सह संजमसारक्खणत्थे परिग्गहेण मुच्छानिमित्ते तम्मि विजमाणे वि ते भगवंतो मुच्छं न गच्छंतीति अपरिग्गहा । कहं व ते भगवंतो उवकरणे मुच्छं । काहिंति 'जेहिं जयणत्थमुवकरणं धारिजति तम्मि ? / अवि अप्पणो वि देहम्मि णाऽऽयरंति ममाहतं. अपिसद्दो संभावणे, एतं संभाविज्जति-जे अप्पणो वि देहे अपडिबद्धा ते सेसेसु पढममप्पडिबद्धा, अप्पणो, ण परस्स, अपि देहे, किमुत बाहिरगे वत्थुविसेसे ? / णाऽऽयरंति ण करेंति ममाइतं ममत्तं लोभ एव, तं सरीरे वि णाऽऽयरंति, किं पुण बाहिरे भावे? ॥ 21 ॥ परिग्गहाणंतरमिदमवि ममयाजातीयमेवेति भण्णति267. अहो ! निच्चं तवोकम्मं सबबुद्धेहि वण्णितं । जा य लज्जासमा वित्ती एगभत्तं च भोयणं ॥ 22 ॥ 267. अहो ! निचं तवोकम्म0 सिलोगो । अहोसद्दो दीण-विस्मयादिसु । दीणभावे जहा-अहो ! कहू~, विम्हये जहा-अहो! विस्मयः, आमंतणे-अहो देवदत्त ! एवमादि । इह अहोसद्दो विम्हए, अजसेजंभवो गणहरा वा एवमाहंसु-अहो! निचं तवोकम्म, अहो ! विम्हये, निचं सततं तव एव कम्मं तवोकम्म, तवोकरणं सब्वे बुद्धा जाणका [तेहिं] वपिणतमक्खातं । तं पुण इम-जा य लज्जासमा वित्ती, जा इति वित्तीउद्देसवयणं, चकारो समुच्चये, लज्जा संजमो, लज्जासमा संजमाणुवरोहेण ऐगभत्तं च भोयणं एगवारं भोयणं, 15 एगस्स वा राग-द्दोसरहियस्स भोयणं ॥ 22 ॥ रातीभोयणदोसकहणत्थमिदं भण्णति 1जे जयत्थ मूलादर्श ॥ 2"एगभत्तं च भोयणं, एगस्स राग-दोसरहियस्स भोयगं, अवा एकवार दिवसओ भोयणं ति" इति वृद्धविवरणे । "एकभक्तं च भोजनं' एक भक्त द्रव्यतो भावतश्च यस्मिन् भोजने तत् तथा । द्रव्यत एकम-एकसंख्यानुगतम्, भावत एक- कर्मबन्धाद्वितीयम्, तदिवस एव रागादिरहितस्य, अन्यथा भावत एकत्वाभावात्" इति हारि0 वृत्ती । / Good Jain Education Interational .
Page #301
--------------------------------------------------------------------------
________________ णिज्जु तिचु ****** धम्मस्थकामज्झयण 268. संतिमे सुहुमा पाणा तसा अदुव थावरा । णिजुयं जाणि राओ अपासंतो कधमेसणियं चरे ? ॥ 23 ॥ दसका 268. संतिमे सुहुमा पाणा0 सिलोगो। संति विजंते, इमे त्ति पञ्चक्खवयणं, सुहुमा सण्हा लियसुतं 20 [पान्ना]| ते पुण तसा कुंथुमादि, थावरा पणगादि । अहवेति वयणाद् बादरा वि मंडुक्का व्न्न्स्स्तिमादिन्नो। ॥ 14 ॥ जाणि राओ अपासंतो, जाणीति नपुंसकनिद्देसेण[1] इंदियादयो णपुंसगा, ते पाएण संभवंति रायो चरंति । ॥ 'स(1)चक्खुविसये कधमिति एसणीयचरणप्रकारः संभवते ?' पुच्छति गुरू-कधमेसणीयं चरे? ति ॥ 23 ॥ ग्राहकगतं प्रायो भणितं । दायगगहणेसणात्रयं तु भण्णति269. उदओल्लं बीयसंसत्तं पाणा सण्णिवयिया महिं । दिवा ताई विर्वजेज्जा रायो तत्थ कहं चरे ? ॥ 24 ॥ 269. उदओल्लं बीयसंसत्तं सिलोगो । उदओल्लं बिंदुसहितमिति उदओलं भणितं, ससणिद्धातीणि । समाणजातीयाणीति संबझंति । सालिमातीहिं बीएहिं संसत्तं, अहवा बीयाणि सयं संसत्तं च, बीयाणि एयाणि चेव, ताणि अक्कमंती वा देज वा बीयाणि, संसत्तं वा सत्तु-सोवीरगादी देज, संसत्तं संसृष्टं, अधवा संसत्तं ॥******* ** ** // 148|| 1 अदुय je0॥2देग्न्ना निवडिता महिं खं 1-3 / NA निव्वडिता महिं खं 2-4 je0 zu0 / देग्णा निवतिता महिं वृद्ध0 ॥ 3 दिया acU0 विना ॥ 4 विवजितो खं 1 ॥ Jain Education Interational
Page #302
--------------------------------------------------------------------------
________________ बीयादिमि सम्मिस्सं भत्तं पाणं च । पाणा वा जे सिरिसिवादयो महीए सण्णिवयिया समागता चक्खुसा |पेक्खमाणो दिवा ताई विवजेज्जा परिहरेज्जा उदओल्लादीणि । अचक्खुविसए पुण रायो तत्थ तेस बहसु होतेसु जयणा असक्क त्ति कहं चरे? ॥ 24 ॥ पुव्वदोसभणितदोससमुक्करिसेण परिहरणमुपदिस्सति270. एतं च दोसं दवण णायपुत्तेण भासितं । सबाहारं ण भुंजंति णिग्गंथा रातिभोयणं ॥ 25 ॥ 270. एतं च दोसं दवण0 सिलोगो । एतमिति जो अणुक्तो सुहुमपाणातिपरिहरणासक्त्तणेण, दोसमिति एगवयणं जातिपयत्थताए, दट्टण पच्चक्खं । एयं चेति चसद्देण आय-सत्त-पवयणोवघातिए य अण्णे वि णायपुत्तेण भासितं । अतो परमुक्तार्थम् 6 ॥ 25 ॥ वयछक्कमुपदिलु । कायछक्कावसरे छज्जीवणियाउद्देसाणुपुवीए भण्णति271. पुढविकायं न हिंसंति मणसा वयस कायसा । तिविहेण करणजोएण संजता सुसमाहिता ॥ 26 ॥ 271. पुढविकायं न हिंसंति0 सिलोगो । पुढविकायो पुव्वपरूवितो, तं ण हिंसंति ण विराहेति । तिहि वि जोगेहिं मणसा वयसा कायसा, तिविहेण करणजोएण करण-कारावणा-'णुमोयणेण । मणआतीण संजता साधुणो सुङ समाहिता सुसमाहिता ॥ 26 ॥ 1रायभायणं वृद्ध । राईभोयणं खं 4 ॥ द.kA030
Page #303
--------------------------------------------------------------------------
________________ णिज तिचुण्णिजयं तसे य विविहे पाणे चक्खुसे य अचक्खसे ॥ 27 ॥ 272. पुढविक्कायं विहिंसंते 0 सिलोगो । पुढविकायविहिंसए तदतिरित्तमिममवि अवराधं करेति-हिंसति तु, हिंसति विद्धंसति । तुसद्दो छक्कायावधारणत्थं पुढवीए विसेसेति, अतो तदस्सिते अचित्तपुढवीए वि तसे ॥ 149 ॥ 20 बेइंदियाति विविहे अणेगागारे प्राणे जीवे चक्खुसे य सण्हयाए य अचक्खुसे ॥ 27 ॥ हिंसादोसस्स कारणतोवण्णासत्थं भण्णति 273. तम्हा एयं विजाणित्ता दोसं दोग्गतिवडणं । पुढविकायसमारंभ जावज्जीवाए वज्जए ॥ 28 ॥ दसका लियसुत्तं संजमाधिकारे पुढविकायारंभदोसुण्णयणत्थमिदं भण्णति 272. पुढविक्कायं विहिंसंते हिंसति तु तदस्सिते । - 273. तम्हा एवं विजाणित्ता 0 सिलोगो । पुव्ववण्णियत्थो 1 ॥ 28 ॥ पुढविक्कायजयणासमणंतरं धम्मपण्णत्तिआणुपुव्वीए आउजयणा भण्णति -- 274. आउक्कायं ण हिंसंति मणसा वयस कायसा । तिविहेण करणजोएण संजता सुसमाहिता ॥ 29 ॥ 275. आउक्कायं विहिंसंतो हिंसति तु तदस्सिते । तसे य विविहे पाणे चक्खुसे य अचक्खसे ॥ 30 ॥ छ धम्म त्थकाम ज्झयणं ॥ 149 ॥
Page #304
--------------------------------------------------------------------------
________________ Post o tachook 276. तम्हा एतं विजाणित्ता दोसं दोग्गतिवडणं । आउक्कायसमारंभं जावज्जीवाए वज्जए ॥ 31 ॥ 274-76. तत्थ आउक्कायाभिलावेण तिण्ह सिलोगाण प्रायो एस एव अत्थो 2 ॥ 29 ॥ 30 ॥ 31 // | आउक्कायाणंतरं तहेव तेउक्कायो भण्णति 277. जायतेयं ण इच्छंति पावगं जलैत्तए । __ तिक्खमण्णतरा सत्था सव्वतो वि दुरासयं ॥ 32 ॥ 277. जायतेयं Na0 सिलोगो । जात एव जम्मकाल एव तेजस्वी, ण जहा आदिचो उदये सोमो । मज्झण्हे तिव्वो, तं जाततेयं ण इच्छंति णाभिलसंति रिसियो, जं तेहिं न इच्छितं तदणिच्छितव्वं । पावगं हव्वं, 'सुराणं पावयतीति पावकः' एवं लोइया भणंति, वयं पुण 'अविसेसेण डहण' इति पावकः, तं पावकमुज्जलैयु ण इच्छंति । तिक्खमण्णतरा सत्था, सत्थं आयुहं, अण्णतराओ त्ति पधाणायो तिक्खतरं, तं 10 | सत्यमेगधारं ईलिमादि, दुधारं करणयो, तिधारं तरवारी, चतुधारं चउक्कण्णओ, सव्वओधारं गहणविरहितं चक्र, अग्गी समंततो सव्वतोधारं, एवमण्णतरातो सत्थातो तिक्खयाए सव्वतोधारता । एतं सवतो वि दुरासयं, सवतो सव्वासु वि दिसासु अवि दुरासयं दुक्खमाश्रीयते दुरासतं, तं सव्वतो वि दुरासयमिति भणितं ॥ 32 ॥ तदेव विसेसिज्जति **-----#IS --hoteoftheck 1देग्मन्नयरं सत्थं acU0 विना ॥ 2"तत्थ एगधार परसु, दुधार कणयो, तिधारं असि, चौधारं तिपुडतो कणीयो, पंचधारं ॥अजणु(? अज्जुण)फलं, सव्वओधारं अग्गी" इति वृद्धविवरणे ॥ --
Page #305
--------------------------------------------------------------------------
________________ णिज्जु तिचु णिजुयं स्थकामज्झयण 278. 'पाईणं पडिणं वा वि उड्डे अणुदिसामवि । ___अहे दाहिणओ वा वि दहे उत्तरतो वि य ॥ 33 ॥ दसका 278. पाईणं पडिणं वा vi0 सिलोगो । पातीणं पुव्वं, पलिणं अवरं, उड्डे उवरिं, अणुदिसाओ लियसुत्तं । अंतरदिसाओ जहा पुव्वदक्खिणा, अहे हेह्रतो, दाहिणओ जम्माओ दिसाओ। वासद्देण तदंतरालाणि वि भणिताणि । अपीति सव्वविकप्पो । एतासु सव्वासु दिसासु दहे उत्तरतो विय्। चसद्देण दहणीयं विसेसियं ॥ 150 ॥ 20 ॥ 33 // जम्हा सव्वाहिं दिसाहितो आगतं डहति सव्वासु वा दिसासु थितं अतो 279. भूताणं एसमाघातो हव्ववाहो ण संसयो । ___ तं पैदीव-वियावट्ठा संजता किंचि णाऽऽरभे ॥ 34 ॥ 279. भूताणं एसमाघातो. सिलोगो। भूताणिं जीवा तेसिं, एस इति जायतेयोऽभिसंबज्झति, आघातो मारणत्थाणं आघायणं । हवाणि डहणीयाणि वहेति विद्धंसयति एवं हव्ववाहो, लोगे पुण हव्वं देवाण वहति हव्ववाहो । ण संसयो असंदेहेण एस भूताण आघातो। तं पदीव-वियावट्ठा, तं हव्ववाह पदीवट्ठा पगासणनिमित्तं वितावणट्ठा वा सरीरातीण सिसिरे । एवमादिप्पयोगेहिं संजता किंचि णाऽऽरभे, संजता साधवो ते किंचि कारणमुद्दिस्स किंचि वा संघट्टणाति णाऽरमे इति ॥ 34 ॥ जोग-करणत्तिएण भूताघातत्तणं कारणमुपादाय भण्णति1पातीणं je0॥ 2 यावि हाटी0 ॥ 3 भूयाण एसमाघाओ खं 1-2-4 je0 zu0 वृद्ध । भूयाण एस वाघाओ खं 3॥4पीव्-प्यावा acU0 विना। ॥ 150 ॥
Page #306
--------------------------------------------------------------------------
________________ Google 280. तम्हा एयं वियाणित्ता दोसं दोग्गतिवडणं । तेउकायसमारंभं जावजीवाए वज्जए ॥ 35 ॥ 280. तम्हा एयं वियाणित्ता सिलोगो। जतो पातीणादिसु जीवविणासकारी अतो एतेण प्रकारेण |विजाणित्ता दोसं दोग्गति वड्डेति तेउसमारंभ जावजीवं वजेज 3 ॥ 35 ॥ तेउक्कायसमारंभवजणाणंतरं वाउक्कायवजणत्थमिदं भण्णति281. अणिलस्स समारंभ बुद्धा मण्णंति तारिसं । सावजबहुलं चेतं णेतं तातीहिं सेवितं ॥ 36 ॥ सा 281. अणिलस्स समारंभं0 सिलोगो । अणिलयणाद् अणिलो वातः, तस्स समारंभ उक्खेवादीहिं बुद्धा तित्थगरा मण्णंति जाणंति तारिसं अग्गिसमारंभसरिसं, जतो सो विराधिज्जति संपादिमादि य विराहेति । सावजं बहुलं जम्मि तं सावजबहुलं । चकारो हेतौ । एतमिति अनिलसभारंभं वस्तु । जतो एतं तातीहिं ण सेवितं अतो ण सेवितव्वं ॥ 36 ॥ वाउक्कायसमारंभविसेसणत्थं भण्णति282. तालियंटेण पत्तेण sAhAvihu~vaNeNa वा। ण ते वीयितुमिच्छंति वीयावेऊण वा परं ॥ 37 ॥ 282. तालियंटेण पत्तेण सिलोगो। तालियंटातीणि छज्जीवणियाभणिताणि सत्तं 52 पत्रं 89 एतेहिं ण ते वी]यितुमिच्छंति, वीयावेतूण वा परं, अणुमोदणमवि भणितमेव ॥ 37 ॥ 1 अगणिकाय खं 2-4 ॥ 2"निलओ जस्स नत्थि सो अणिलो" इति वृद्धविवरणे ॥ 3 विधिराविजति मूलादर्शे ॥ ॥4देघुयणे acU0 विना ॥ 5देग्ति नो वि वीयावए परं खं 2 हात्ती.॥
Page #307
--------------------------------------------------------------------------
________________ ज्झयणं तालियंटादी उदीरणत्थमेव परिप्पंति अणुदीरणत्येणावि cha8 तिचु 283. जं पि वत्थं व पायं वा कंबलं पायपुंछणं । णिजुयं त्थकामः ण ते वायमुदीरंति जतं परिहरंति णें ॥ 38 ॥ दसका 283. जं पि वत्थं व पायं vA0 सिलोगो । जं पि वत्यादि सरीरपालणत्थं धारिजति तेणाविक लियसुत्तं 20 ajata'kkheva-पप्फोडणातीहि ण ते वाय्मुदीर्ण्ति। परिभोग-धारणापरिहारेण जतं परिहरंति णं ॥ 38 ॥ ॥ 15 // जतो तातीहिं सावज्जबहुलमिति ण सेवितं 284. तम्हा एयं वियाणित्ता दोसं दोग्गतिवडणं । वाउक्कायसमारंभं जावजीवाए वज्जए ॥ 39 ॥ 284. तम्हा एयं वियाणित्ता सिलोगो । हेट्ठा पुढविकायादिक्रमेण भणितो 4 ॥ 39 ॥ vAu25 समारंभपरिहाराणंतरं वणस्सतिसमारंभपरिहारोवदेसत्थमिदं भण्णति 285. वर्णसतिं ण हिंसंति मणसा वयस कायसा । तिविहेण करणजोएण संजता सुसमाहिता ॥ 40 ॥ 286. वणसतिं विहिंसंतो हिंसति तु तदस्सिते । तसे य विविहे पाणे चक्खुसे य अचक्खुसे ॥ 41 ॥ ॥ 15 // 1जं च वत्थं खं 4 ॥ 2 वाउमुखं 4 जे. वृद्ध्0॥ 3य acU0 विना ॥ 4-5 देग्स्सतिकार्य je0 / स्सैकार्य खं 1-4 / स्सयकायं खं 3 ॥
Page #308
--------------------------------------------------------------------------
________________ hrdheoledindeedlester s e terocodred 287. तम्हा एयं वियाणित्ता दोसं दोग्गतिवड्ढणं । वणस्सतिसमारंभं जावजीवाए वजए ॥ 42 ॥ 285-87. वणस्सति ण हिंसंति सिलोगो । वणस्सति विहिंसंतो0 सिलोगो । तम्हा एयं वियान्नित्ता0सिलोगो। वणस्सतिअभिलावेण तिण्ह वि जहा पुढविकाये अत्थो 5 ॥ 40 ॥ 41 ॥ 42 // 288. तसकायं ण हिंसंति मणसा वयस कायसा । तिविहेण करणजोएण संजता सुसमाहिता ॥ 43 ॥ 289. तसकायं विहिंसंतो हिंसति तु तदस्सिते । / तसे य विविहे पाणे चक्खुसे य अचक्खुसे ॥ 44 ॥ 290. तम्हा एयं वियोणित्ता दोसं दोग्गतिवड्ढणं । तसकायसमारंभं जावज्जीवाए वजए ॥ 45 ॥ 288-90. एवं तसकाये वि तिण्ह सिलोगाण 6 ॥ 43 ॥ 44 ॥ 45 // एतं कायछक्कं । गता मूल्गुन्ना। मूलगुणोवदेसाणंतरं तेसिमेव सारक्खणत्थमुत्तरगुणोवदेसो, महव्वतसारक्खणथमिव भाव्न्नातो। पढमोत्तरगुणो अकप्पो । सो दुविहो, taM0-सेहठवणाकप्पो अकप्पठवणाकप्पो य । पिंड-सेज-वत्थ-पत्ताणि अप्पप्पणो अकप्पितेण है। उप्पायियाणि ण कप्पंति, वासासु सव्वे ण पव्वाविनंति, उडुबद्धे अणला । अकप्पठवणाकप्पो इमो 1देग्स्सयकायसमा je0 / देग्स्सैकायसमा खं 1-3-4 ॥ 2 वियत्ता णं दो खं 4 ॥ rade-editedindiae%eddhecheck
Page #309
--------------------------------------------------------------------------
________________ धम्म स्थकामज्झयणं 291. जाणि cattAri'bhojjAiM इसिणाऽऽहारमाईणि । चिचु ताइं तु विवेज्जेत्ता संजमं अणुपालए ॥ 46 ॥ णिजुयं दसका 291. जाणि cattAri'bhojANi0 सिलोगो । जाणीति वक्ष्यमाणउद्देसो, चत्तारि संखा, अभीलियसुत् जाणि अकप्पिताणि, इसिणा साधुणा आहारमादीणि आहारो आदी जेसिं ताणि आहारादीणि । ताणि तुसद्देण अणणुण्णातं सेज्जाती विवजेत्ता परिहरेत्ता सत्तरसविघं संजमं अणुपालए ॥ 46 ॥ ॥ 152 // समाणसत्थभणितमातिसद्देणातिकडं गतमेव भवति, जधा "भूवादयो धातवः" [पाणि0 1 / 3 / ] इति । इमाणि पुण तहा ण सिद्धाणीति भण्णति 292. पिंडं सेजं च वत्थं च चउत्थं पादमेव य । __ अकप्पितं ण इच्छंति पडिग्गाहिंति कप्पितं ॥ 47 ॥ 292. पिंडं सेजं च वत्थं ca0 सिलोगो । पिंडो असणादि । सेज्जा आवसहो । वत्थं रयोहरणादि । 25 पादं पडिग्गहादि । एतं अकप्पितं ण इच्छंति । पडिग्गाहिंति सव्वेसणासुद्धं कप्पितं ॥ 47 ॥ पिंडादीणमेव293. जे णियागं ममायंति कीयमुद्देसियाऽऽहडं । वहं ते अणुजाणंति इति वुत्तं महेसिणा ॥ 48 ॥ 1ttAra'bhoM खं 2 ॥ 2 ताई तु je0 ॥ 3 विवजेतो खं 1-3 / विवर्जितो खं 2 / विवजंतो zu0 वृद्ध0 ॥ 4 इच्छेज्जा पडिग्गाहेज कप्पियं acU0 विना ॥5ते समणु acU0 हाटी. विना ॥ 6इई je0 / इय खं 4 / ई खं 1-2-3 shu0॥ ॥ 152 //
Page #310
--------------------------------------------------------------------------
________________ 293. जे णियागं ममायं0 सिलोगो । णियाग-कीय-मुद्देसिया[-'ऽहडा]णि जधा खुड्डिया यारए [ सुत्तं 18 पत्रं 60 ] / जे ताणि ममायंति ममीकरेंति गेण्हंति वहं ते अणुजाणंति अणुमोतंति इति ॥ वुत्तं एवं महेसिणा तित्थगरेण ॥ 48 ॥ जम्हा वहदोसदूसियमिदं 294. तम्हा असण-पाणाती कीयमुद्देसियाऽऽहडं । वजयंति ठितप्पाणो निग्गथा धम्मजीविणो ॥ 49 ॥ 294. तम्हा असण-पाणाती0 सिलोगो । तम्हादिति पुब्बुद्दिढं वहदोस कारणीकरेति, एतेण है । कारणेण असण-पाणादि, आदिग्गहणं प्रकारवयणं, कीयमुद्देसियाऽऽहडं पुव्वभणितं वजयंति परिहरति ठितप्पाणो निग्गंथा धम्मजीविणो, ठियप्पाणो संजमे भगवतामुपदेसे वा, निग्गतगंथा निग्गंथा, धम्मजीविणो ध्म्माविरोह्वित्तिन्नो॥49॥ अकप्पपरिहरणमुपदिलु 1 / गिहिभायणवजणत्थमिदं भण्णति295. कंसेसु कंसपातीसु कुंडमोएसु वा पुन्नो। भुंजति असण-पाणाती आयारात् परिभस्सई ॥ 50 ॥ 295. कंसेसु कंसपाते?ती)su0 सिलोगो। कंसस्स विकारो कांसं, तेसु वट्टगातिसु लीलापाणेसु, कंसपाती कंसपात्री, ताण उपभोगो प्रायस इति विसेस्ग्घ्न्न्ण्। कुंडमोयं कच्छातिसु कुंडसंथियं कंसभायणमेव 1देग्पाणाइं खं 1-2-4 je0 ॥ 2 कंसपातेसु acU0 विना । "कंसपाएसु नाम कंसपत्तीओ भण्णति, जं वा किंचि अन्न तारिसं कसमयं तं कंसपाएण गहियं ति" इति वृद्धविवरणे ॥ 3 कोंडकोसेसु अचूपा0 / कुंडकोसेसु वृपा0 ॥ 4 जंतो। असण' acU0 वृद्ध0 विना ॥ 5 आयारा परि acU0 विना ॥ 6"कुंडमोयो नाम हत्थिपदसंठियं तं कुंडमोयं । 'पुणोऽसद्दो विसेसणे व्ति। किं विसेसयति ? जहा अन्नसु सुवन्नादिभायणेसु त्ति । अन्ने पुण एवं पढंति-'कुंड-कोसेसु वा पुणों तत्थ कुंडं पुढविमयं भवति, कोसग्गळ्ण सरावादीणि गहियाणि" इति वृद्धविवरणे ॥ da0kA039 Jain Education Interational
Page #311
--------------------------------------------------------------------------
________________ दसका णिजु- महंत । पुणो इति विसेसणे, रुप्पतलिकातिसु वा । जे पढंति-"कोंड-कोसेसु वा" तत्थ कोंडगं तिचु-15 तिलपीलणगं, कोसो स्रावाती। एतेसु मुंजति असणपाणाति जति ततो आयारात् परिभस्सति धम्मणिजुयं ॥ परिपडति ॥ 50 ॥ कंसपत्तातिपरिभोगे असंजमोवदरिसणत्थं भण्णति स्थकाम296. सीतोदगसमारंभे म्त्त्धोव्न्न्छ्द्द्द्द्न्ने। ज्झयणं लियसुत्तं जाणि छण्णंति भूताणि सो तत्थ दिट्ठो असंजमो ॥ 51 ॥ ॥ 153 // 296. सीतोदगसमारंभे0 सिलोगो । सीतं उदगं सीतोदगं असत्थपरिणतं, 'एते उदएण न करेंति' | ' 20 ति संजतेसु समुद्दिद्वेसु पक्खालणत्थमुदगं समारमंति, तम्मी सीतोदगसमारंभे । मत्तं भायणं तम्मि धोये 20 धोवणछड्डणे सति, जाणीति छण्णमाणुद्देसो, छण्णंति "क्षणु हिंसायामिति" हिंसिर्जति भूताणीति जीवा, सो इति निद्देसवयणं, छणणसंभवो-पुढविक्कायो जत्थ छड्डिजति, AU जेण धोव्वति, तेऊ चुलिमादि सण्णिकरिसे, वाऊ तत्थेव वेगेण वावडंतस्स, वणस्सति हरिताति, तसा पूतरग-पिपीलिकादि । एवं संभवतो सो तत्थ दिहो केवलनाणेण भगवता, अधवा दिट्ट इति उवदेसितो, पच्चक्ख इति वा दिट्टो असंजमो अजयणा ॥ 51 ॥ एतं दुगुंछापत्तियं । इदं पुण विणा वि दुगुंछाए297. पच्छेकम्मं पुरेकम्मं सिया तत्थ ण क्प्पी। एतदट्ठ ण भुंजंति णिग्गंथा गिहिभायणे ॥ 52 ॥ ॥ 153 // 1 धोयण खं 2 acU0 वृद्ध0 विना ॥ 2 भूयाई दिटो तत्थ असं खं 1-2-3-4 जे. zu0 / भूयाई सोऽस्थ दिट्ठो असं हात्ती। भूयाई एसो दिट्टो असं वृद्ध्0॥ 3 पच्छाकम्मं जे. acU0 विना ॥ 4 एयमटुं acU0 विना ॥ Jain Education international
Page #312
--------------------------------------------------------------------------
________________ Haada 297. पच्छेकम्मं पुरेकम्मं0 सिलोगो । पच्छेकम्म पडियाणिते संजतेहिं । पुरेकम्मं संजताणं दातव्वमिति धोतुं ठावेति । अधवा 'भुत्तेसु पच्छा मुंजीहामो, तुरियं वा पुरतो भुंजंति, वरं ते भुंजंता' एवमोसक्कगुस्सक्कणेण पुरेकम्म-पच्छेकम्मया सिया इति संभवो भण्णति । होज एतं गिहिभायणग्गहणे अतो न कप्पइ, एस सिस्सुव्देसो। ऐवंधम्मियादरिसणत्थमुपपातिजति-एतदटुंण भुंजंति, एते पच्छेकम्मादयो दोसा इति ण भुंजति अतो ण भुंजितव्वं 2 ॥ 52 ॥ [? पलियंक-]गिहिणिसेजवजणं ति दारं । जहा गिहिभाय पच्छेकम्मादिदोसा तधा गिहिणिज्जाए वीति भण्णति 298. आसंदी-पलियंकेसु मंच-मासालएसु वा । अणायरियमज्जाणं आसइत्तु सइत्तु वा ॥ 53 ॥ / 298. आसंदी-पलियंकेसु0 सिलोगो। आसंदी आसणं, पलियंको पलंकओ, मंचो मंचको जो । * वा पेक्खणएसु विरैजति, आसालओ सावट्ठभमासणं । एतेसु अणायरियमजाणं, अणायरणीयं अकरणी- 10 यमिदं, अजा साधव एव, तेसिं आसइत्तु उवेसिउं सइत्तु णिवजिउं ॥ 53 ॥ 299. णाऽऽसंदी-पलियंकेसु ण णिसेज्जा ण पीढए । __णिग्गंथाऽपडिलेहाए बुडवुत्तमहिठ्ठगा ॥ 54 ॥ 1 evmvdhvssknnotvssknnen|| 2 evNdhrmitaadrshnaarthmuppaadyte|| 3आसयित्तु सयित्तु खं 3 ॥ 4 आचार्यान्तरमतेनायं । सूत्रश्लोको नास्ति । वृद्धविवरणकृता तु आसंदी-पलियंकेसु इति पूर्वसूत्रश्लोकपाठभेदरूपेणायं सूत्रश्लोको निर्दिष्टो व्याख्यातच दृश्यते । सूत्रप्रतिषु पुनः सर्वास्खप्ययं श्लोको विद्यत एवेति ॥
Page #313
--------------------------------------------------------------------------
________________ णिजुचिचुण्णिजयं दसका लियसुतं ॥ 154 ॥ 299. णाऽऽसंदी-पलियंकेसु0 एस सिलोगो केसिंचि णेव अत्थि । जेसिं अत्थि तेसिं "तिण्हमण्णतरागस्स" (सुतं 0 304) पत्तिए, अहवा तस्स जयणा एसा । जेण पढंति ते सामण्णमेव जयणोवदेसमंगीकरेंति, जता कारणं तदा पडिलेहाए, ण अपडिलेहिय ॥ 54 ॥ आसंदादिदोसोववायणत्थमिदं भणति-- 15 300. गंभीरविजया एते पाणा दुप्पडिलेहगा । आसंदी - पलियंका य एतमहं विवेजिता ॥ 55 ॥ 300 गंभीरविजया ete0 सिलोगो । गंभीरं अप्पगासं, विजयो विभागो, गंभीरो विजयो 20 जेसिं ते गंभीरविजया, एते इति आसंदादयो । अतो तेसु पाणा दुष्पडिलेहगा दुव्विसोहगा, वद्ध-सुंबातिविवरगता कुंथु - मंकुणादयो दुरवणेया, उवविसंतेहिं जंते इव पीलिज्जंति । आसंदी - पलियंका य, चसदेण मंचादयो वि, एतमहं एतेणं कारणेणं 'मा पाणोवघातो भविस्सति' त्ति विवज्जिता ॥ 55 ॥ आसंदी - पलियंकवज्जणे इदमवि भूयो कारणमुपदिस्सति 301. गोयरग्गपविट्ठस्स निसेज्जा जस्स कप्पति । इमेरिसमणायारं आवज्जति अबोहिकं ॥ 56 ॥ 301. गोयरग्गपविट्ठस्स0 सिलोगो । णिसीयणं निसेज्जा । से गोयरग्गपविट्ठस्स जस्स साधुणो कप्पति वट्टति सो इमं वक्ष्यमाणं एरिसं एवंप्रकारं अणायारो अमज्जाया तं आवज्जति पावति अबोधिकारिं । अबोहिकं ॥ 56 ॥ तस्स अणायारस्स विसेसेण उवदरिसणत्थमिदं भण्णति 1 आसंदी पलियंको य खं 2 हाटी0 ॥ 2 विवजय खं 4 ॥ छट्ठ धम्मत्थकाम ज्झयणं ॥ 154 ॥
Page #314
--------------------------------------------------------------------------
________________ 302. विवत्ती बंभचेरस्स पाणाणं अवहे वहो । वणीमगपैडिग्घातो पलिकोधो अगारिणं ॥ 57 ॥ 302. विवत्ती बंभचेरस्स0 सिलोगो । अभिक्खणदरिसण-णिसेज्जोवगतस्स संभासणेहि बंभचेरविवत्ती * संभवति । पाणाणं अवधे वधो, अवहत्थाणे ओरतो । कहं ? अविरतियाए सहाऽऽलवेंतस्स जीवंते तित्तिरए विक्केणुए उवणीए, 'कहं जीवंतमेतस्स पुरतो गेण्हामि?' ति vattha'ddhaMtavalaNasaNNAe गीवं वलावेति, एवमवहवधो संभवति, पाणाणं अवधे व्धो। वणीमगपडिग्घातो, 'कहमालवेंतसमीवातो उडेमि ? त्ति भिक्खयरा अति-10 |च्छावेति, एव्म्ण्त्राइय्दोसो। ते य अवणं वदंति-समणएण सह उल्लावेति । पलिकोधो अंगारिणं. | परिकोध एव पलिकोधो, "पडिकोधो" वा समंता कोधो, "डकार-लकार-रेफाणामेकत्तं" इति कातुं । तीसे है । पति-दियरातीणं भवति चेतसि-अहो ! पव्वतियएण मधुराऽऽराधिता ण किंचि घरकरणीयमवेक्खति, अम्हे वा तिसिय-भुक्खिते आगए य ण गणेति । अहवा विरूवभावपलिकोधो संभवति-इमं च एरिसमणायारं आवजति अबोधित [सुतं 3.1] ॥ 57 ॥ 303. अगुत्ती बंभचेरस्स इत्थीओ यावि संकणं । कुसीलवद्धणं थाणं दूरतो परिवजए ॥ 58 ॥ 303. अगुत्ती बंभचेरस्स0 सिलोगो । इत्थीणं इंदियाई मणोहराई णिज्झायमाणस्स, ताण य 1 अगुत्ती सूत्रकृ0 सूत्र 455 चूणौ ॥ 2 पाणाणं च वहे वहो acU0 वृद्ध0 विना। सूत्रकृताङ्ग 455 सूत्रचूर्णावप्ययमेव |पाठो दृश्यते ॥ 3पडीघाओ खं 3 shu0॥ 4 पडिकोहो य अगा' खं 1-2-3-4 जे. वृद्ध0 / पडिकोहो ya'gA shu0| पडिकोधो अगा अचूपा0॥ 5 ओरतो आरतः, 'ओरो' इति सौराष्ट्रगूर्जरभाषायां प्रसिद्धः प्रयोगः ॥ 6 आगारिसम्मिस्सणं परिदेग् मूलादशैं ॥ 7 मधुरावाचिंता ण मूलादर्शे ॥ 8वा वि 2 ख 1-3-4 ॥
Page #315
--------------------------------------------------------------------------
________________ - - 15 सणा-सणारं निसेवमाणस्स बंभव्वतस्स अगुत्ती भवति । इत्थीओ वा सो संकिज्जेज्ज - आयरेणोवदिसति, 15 छटुं मुहंच से पुल एति, ण एतं सोहणं । सा व सविलासावलोकिणी संकिज्जेज्ज । चसद्देण उभयमवि आदरवदिति संकामुप्पादेज्जा । एवं दोसपसूती अतो कुसीलवद्वणं थाणं कुच्छितं सीलं जं ठाणं वङ्केति तं दूरतो परिवज्जए । ॥ 58 ॥ सुत्तेण चैव गिहंतरणिसेज्जाववातत्थमिदं भण्णति । 304. तिण्हमण्णतरीतस्स निसेज्जा जस्स कप्पति । ण्णिजयं दसकालियसुत्तं ॥ 155 ॥ ए अभिभूतस्स 1 वाहितस्स 2 तवस्सिणो 3 ॥ 59 ॥ 304. तिण्हमण्णतरातस्स * सिलोगो । ति हं संखाणं, उवरिं जे भण्णिहिंति, अण्णतरातस्स एतेसिं कस्सइ निसेज्जा भणिता जस्स सा कप्पति सो एतेसिं कोति होज्ज, ण पुण अण्णो । तिन्ह उद्देसो - जराए अभिभूतस्स 1 वाहितस्स 2 तवस्सिणो 3, अभिभूत इति अतिप्रपीडितो, एवं वाहितो वि, तवस्सी पक्ख- मासातिखमणकिलंतो, एतेसिं णेव गोयरावतरणं । जस्स य पुण सहायासतीए अत्तलाभिए वा हिंडेज्ज तता एतेसिं निसेज्जा अणुण्णाता । एतेसिं बंभविवत्ति-वणीमगपडिघाताति जयणाए परिहरंताणं णिसेज्जा 3 | 4 ॥ 59 ॥ एतेसं णिसेज्जा । सिणाणमिति दारं- जराभिभूतादीण णिसेज्जा अणुण्णाता, पसंगेण घम्मसापरिगताण सिणाणं । अतिप्पसंगनिवारणत्थमिदं भण्णति 305. वाहितो वा अरोगो वा सिणाणं जो तु पत्थए । वोको होति आयारो जढो हवति संजमो ॥ 60 ॥ 1 रागस्स खं 1-2-3-4 zu0 वृद्ध0 / रागस्सा je0 ॥ 2 जराय अदेग् खं 4 ॥ मूलादर्शे ॥ 4 वाहीओ वा खं 2-4 ॥ 5 अरोगी वा acU0 वृद्ध0 विना ॥ 3 असंखाणं तिन्हं उवरिं 6 तु इच्छए वृद्ध0 ॥ धम्मत्थकाम ज्झयणं ॥ 155 ॥ .
Page #316
--------------------------------------------------------------------------
________________ ___305. वाहितो वा अरोगो vA0 सिलोगो । वाही पुव्वभणितो, सो जस्स संजातो सो वाहितो। अरोग इति वाहियजातीय एव । जराभिभूत-तवस्सीण कोति सरीरस्स पाणितेणाभिसेयणं सिणाणं, जो इति उद्देसवयणं, पत्थणं अभिलसणं, तं जो वाहितो अरोगो वा सिणाणं पत्थए । तेण वोकंतो होति आयारो, वोकंतो वोलीणो यदुक्तम् । संजमो सत्तरसविहो, सो जढो परिच्चत्तो । आयार-संजमविसेसो। आयारो चक्कवालसामायारी, तेण सत्तरसविधस्स [ संजमस्स ] अणुपालणं ॥ 60 ॥ सिणाणगतासंजमदोससमुभावणस्थमिदं भण्णति306. संतिमे सुहुमा पाणा घसीसु भिलुहासु य । जे तु भिक्खू सिणायन्तो वियडेणुप्पीलावए ॥ 61 ॥ 306. संतिमे सुहुमा पाणा0 सिलोगो। संति विजंति, इमे इति चक्खुगेज्झा, पगरिसेण सहा । सुहुमा, पाणा जीवा, ते तसा कुंथुमादि, थावरा pithiyA~ti । तेसिं विसेसेण झुसिरहाणेसु घसीसु भिलुहासु य गसति सुहुमसरीरजीवविसेसा इति घसी अंतोसाणो भूमिपदेसो पुराणभुसातिरासी वा, कण्हभूमिदली । भिलुहा । जे इति सुहुमसत्तुद्देसो, तुसद्देण न केवलं घसि-भिलुधासु समभूमीए वि । भिक्खणसीलो भिक्खू सिणायन्तो ण्हाणारंभं करेंतो विगडेण फासुपाणिएणावि उप्पीलावए उप्पीलेजा। तेसिं तं अत्थग्धमतरणीयमिति विणासमुपगच्छंति, एस दोस इति ॥ 61 ॥ 1 घसाहि भिलुगाहि य वृद्ध0 / घसासु भिलुगासु य ख 1-2-3-4 zu0 हात्ती। घसासु भिलुघासु य je0 / | घसीसु भिलुधासु य अचू0॥ 2जे य भिक्खू सिणायंति खं 4 ॥ 3देग्णुप्पला' खं 1 zu0 हात्ती0॥ 4 पृथ्व्यादि ।
Page #317
--------------------------------------------------------------------------
________________ चिचु धम्मत्थकामज्झयणं णिजुयं दसकालियसुत्तं ॥ 156 ॥ 307. तम्हा ते ण सिणायंति सीतेण उसिणेण वा । जावज्जीवं वयं घोरं असिणाणमंहिट्ठए ॥ 62 ॥ 307. तम्हा ते ण सिणायंति0 सिलोगो । तम्हा इति पुव्वभणितं कारणं पडिनिद्दिसति । ते इति 'पुव्वरिसिचरितमणुचरितव्वं' ति तेसिं गहणं, जहा तेहिं वज्जियं सिणाणमेवं वज्जणीयं । सीतेण वा सुहफरिसेण उसिणेण वा आउविणासकारिणा । बंभचेरगुत्तिनिमित्तं कायकिलेसो प्पमा(घम्मा)तिसु एवं । अतो जावजीवं वयं घोरं, जावज्जीवमिति जाव प्राणा धरंति वयं अण्हाणगं घोरं दुचरं असिणाणं अण्हाणगं तं अधिटेज इति ॥ 62 ॥ सौव्वदृणं ण्हाणं भवति, पहायस्स वा सरीरसुगंधिकरणे इमाणि 'पतुजंतीति भण्णति308. सिणाणं अधवा ककं लोडं पउमगाणि य । गायस्सुव्वट्टणट्ठाए णाऽऽयरंति कयायि वि ॥ 63 ॥ 308. सिणाणं अदुवा ककं0 सिलोगो । सिणाणं सामैगं उवण्हाणं । अधवा गंधवट्टओ ककं ण्हाणसंजोगो वा । लोद्धं कसायादि अपंडुरच्छविकरणत्थं दिजति । पउमं पउमकेसरं कुंकुमं वा । चसद्देण जं एवंजातीयं तं घेप्पति । जधुट्ठिआई गायस्सुव्वदृणहाए, गातं सरीरं तस्स उव्वट्टणानिमित्तं णाऽऽयरति ॥ भगवंतो साधवो कयायि कहिंच धम्माभिघातावत्यंतरे 5 ॥ 63 ॥ सोभवज्जणमिति दारं-तस्साभिसंबंधो, जति कोति वयेज-सिणाणे उप्पीलावणदोसो, पउमादिसु को दोसो ?, भण्णति-विभूसाइ वा वि विभूसादोस एवेति नियमिज्जति 1 महिट्ठगा खं 1-2-3-4 je0 zu0 हाटी0 ॥ 2 पभुजं मूलादर्शे ॥ 3 अहदुवा खं 1 acU0 विना ॥ ॥ 156 ॥
Page #318
--------------------------------------------------------------------------
________________ 309. 'णिगिणस्स वा वि मुंडस्स दीहरोम-णहस्सिणो । मेहुणा उवसंतस्स किं विभूसाए कारियं ? ॥ 64 ॥ 309. णिगिणस्स vA0 सिलोगो। णिगिणो णग्गो । मुंडो चउव्विहों । णाम-ट्ठवणाओ ग्ताओ। दव्वमुंडो आदिच्चमुंडादि । इंदिय-णोइंदियाइदमेण भाव्मुण्द्दो। दीहाणि रोमाणि कक्खादिसु जस्स सो दीहरोमो, आश्री कोटी, णहाणं आश्रीयो णहस्सीयो, णहा जदि वि पडिणहादीहि अतिदीहा कपिजंति तह वि असंठ-6 विताओ णहथूराओ दीहाओ भवंति । दीहसदो पत्तेयं भवति, दीहाणि रोमाणि णहस्सीयो य जस्स सो दीहरोम-* णहस्सी तस्स । तस्सेवरुवस्स मेहुणा उवसंतस्स ततो णियत्तस्स कामिणो जोग्गाए किं विभूसाए मंडणेण कारियं प्रयोजनम् 1 ॥ 64 ॥ सोभवजणत्थं पत्थुतं, तत्थ "किं विभूसाए kAriya"miti भणितं । विभूसादोसुब्भावणत्थमिदं भण्णति310. विभूसावत्तियं भिक्खू कम्मं बंधति चिक्कणं । ____ संसारसागरे घोरे जेणें भमति दुरुत्तरे ॥ 65 ॥ 310. विभूसावत्तियं भिक्ख0 सिलोगो। विभूसावत्तियं विभूसणं विभूसा, विभूसावत्तियं विभूसापच्चयं तन्निमित्तं भिक्खू कम्मं बंधति चिक्कणं चिप्फिलं अविसदं । तं च एवंफलं-संसार सागरे घोरे जेणं भमति दुरुत्तरे, सागर इव सागरो, संसार एव सागरो संसारसागरो घोरो भयाणगो, 25] तम्मि जेण कम्मुणा सुचिरं भमति । दुक्खमुत्तरिज्जतीति दुरुत्त्रो॥65॥ 1 नगिण zu0 हाटी* वृद्ध । निगण ख 1-2 je0॥ 2 नहंसिणो acU0 विना ॥ 3 जेणं पडै दुजे0 acU0 विना॥ दका040
Page #319
--------------------------------------------------------------------------
________________ तिचु णिजुयं दसकालियसुत् स्थकामज्झयणं ॥ 15 ॥ भट्टारगाओ केवलणाणविदियत्थातो आगम इति आगमगोरवावधारणत्थं सेजंभवसामी भणति311. विभूसावत्तियं चेतं बुद्धा मण्णंति तारिसं । सावजबहुलं चेतं णेयं तादीहिं सेवितं ॥ 66 ॥ 311. विभूसावत्तियं0 सिलोगो । विभूसावत्तियं पूर्ववत् । चसद्दो काकुणा चिक्कणताविसेसं दरिसेति । एतमिति जमणंतरसिलोगभणितं । बुद्धा इति भट्टारगे परमगुरौ गौरवेण बहुवयणं, सव्व एव वा |तित्थयरा एवं मण्णंति जाणंति तारिसमिति जहोववण्णितदोसावधारणं । सव्वधा सावजबहुलं चेतं उदगोवण्हाणाति गवसण-पीसणादीहि सावजबहुलमिति अतो णेयं तादीहि सेवितं 6 ॥ 66 ॥ सोहवजणं । गतं उत्तरगुणा य । समत्ताणि अट्ठारस ठाणाणि । अट्ठारसठाणफलोवसंहरणणिदरिसणत्थमिदं भण्णति 312. खवेंति अप्पाणममोहदंसिणो, तवे रया संजेम अजवे गुणे । धुणंति पावाइं पुरेकडाई, नवाई पावाइं ण ते करेंति ॥ 67 ॥ 312. खवेंति अप्पाणममोह0 वृत्तम् । खवेंति कृशीकुर्वन्ति अप्पाणं अप्पा इति एस सद्दो जीवे । | सरीरे य दिट्ठप्रयोगो, जीवे जधा मतसरीरं भण्णति-गतो सो अप्पा जस्सिमं सरीरं, सरीरे-थूलप्पा किसप्पा, इह पुण |तं खविज्जति त्ति अप्पवयणं सरीरे ओरालियसरीरखवणेण, कम्मणं वा सरीरखवणमिति, उभयेणाधिकारो । मोहं 1 सावजाबहुलं zu0 / सावजं बहुलं खं 4 je0॥ 2 संजमे je0॥ 3"आह-किं ताव अप्पाणं खवेंति ? उदाहु सरीरं ? ति। आयरिओ भणइ-अप्पसद्दो दोहि वि दीसइ-सरीरे जीवे य । तत्थ सरीरे ताव जधा-एसो संतो (? सत्तो) दीसइ, मा णं हिंसिहिसि । जीवे जहा-गओ सो जीवो जस्सेयं सरीरं । तेण भणितं 'खवेंति अप्पाणं' ति, तत्थ सरीरं ओदारिकं कम्मगं च, तत्थ कम्मएण म अधिगारो, तस्स य तवसा खए कीरमाणे ओदारियमवि खिजइ" इति वृद्धविवरणे ॥ ॥ 157 ॥
Page #320
--------------------------------------------------------------------------
________________ विवरीयं, ण मोहममोहं, अमोहं पस्संति अमोहदंसिणो । बारसविहे तवे रता, सत्तरसविहे संजमे रता इति वट्टति । उज्जुभावो अज्जवं तम्मि वि रता इति । गुणे इति एतम्मि चेव संजमगुणे । ते एवं गुणसुत्थिता धुणंति पावाइं पुरेकडाई, धुणंति जीवातो विकप्पैति, पायंतीति पावाणि, अणंतभवोवातियाणि पुरेकडाई, तवसा गुत्ति-समितिसमवत्थिता णवाणि एत्ताहे उवणीयमाणाणि पावाणि ण ते करेंति, एवंगुणा भगवंतः ॥ 67 ॥ दिरिसणभूतं रिसिसमुक्कित्तणं । अट्ठारसठाणफलनिगमणत्थं भण्णति 313. सतोवसंता अममा अकिंचणा, सविज्जविज्जाणुगता जसंसिणो । उडुप्पसण्णे विमले व चंदिमा, सिद्धिं विमाणाणि वै जंति ताइणो ॥ 68 ॥ त्ति बेमि ॥ ॥ धम्मत्थकामज्झयणं छटुं सम्मत्तं ॥ 313. सतोवसंता0 वृत्तम् । सव्वकालं सता, उवसंता अक्कोवणा, अममा लोभविरहिता, एवं राग-दोसविप्पमुक्का । अकिंचणा, किंचणं चतुव्विधं, नाम- दुवणातो गतातो, दव्वकिंचणं सुवण्णादि, भावे अण्णाण - अविरै-मिच्छत्ताणि, तं जेसिं दव्व-भावकिंचणं णत्थि ते अकिंचणा । सविज्जविज्जाणुगता, ख इति अप्पा, विज्जा विण्णाणं, आत्मनि विद्या सविज्जा अज्झप्पविज्जा, विज्जागा ( ? गणातो [वि]सेसिज्जति, अज्झप्पविज्जा जा विज्जा ताए अणुगता सविज्जविज्ञाणुगता । जसो जेसिं ते जसंसिणो । ते 1 उवेंति खं 1-3-4 zu0 हाटी0 वृद्ध0 / वयंति खं 2 je0 ॥ मुणेयव्वा । अट्ठाहियाप सट्ठीए संखिया परिसमत्ता ॥ खं 3 ॥ nAma'jjhayaNaM सम्मत्तं खं 4 ॥ 2 ति बेमि ॥ आयारकहा एसा महई गंथग्गओ 3 धम्मत्थकाम समत्ता je0 / धम्मत्थकाम
Page #321
--------------------------------------------------------------------------
________________ छटुं धम्मत्थकामज्झयणं णिज्जु-19 विजापभावेण उडुप्पसण्णे विमले व चंदिमा, उडू छ, तेसु पसण्णो उडुप्पसण्णो, सो पुण सरदो, अहवा तिचु- उडू एव पसण्णो तम्मि विमले व चन्द्रमा चन्द्र इत्यर्थः, जंधा मेघ रतोविरहिते सरये अधिकं निम्मलो चंदो णिजुयं भवति, एवं अट्ठविधकम्ममलुम्मुक्का सिद्धिं परिणेव्वाणं गच्छंति, विमलभूतप्राया विमाणाणि उक्कोसेण दसका- अणुत्तरादीणि । एवं सिद्धिं वा विमाणाणि वा । वासदस्स रहस्सता पागते, जहालियसुत्तं हे जं व तं व आसिय ! जत्थ व तत्थ व सुहोवगतणिद्द! / ॥ 158 ॥ 20 जेण व तेण व संतुट्ठ ! वीर ! मुणितो हु ते अप्पा ॥ 1 ॥ जंति गच्छंति ताइणो अट्ठारससु ठाणेसु ठिता । एस फलं मयं ॥ 68 ॥ इति बेमि पूर्ववत् ॥ णयाणायम्मि गेण्हियव्वे0 गाधा॥ सव्वेसिं pi0 गाहा ॥ दो वि भणितातो ॥ धम्म-उत्थ-कामकधणा अद्वारसदोसवण्णणं विधिन्ना। एतेसु ठितस्स य फलमज्झयणस्सेस संखेवो ॥ 1 ॥ ॥ धम्मत्थकामपयविभागविवरणलेसो स्म्त्तो॥6॥ ॥ 15 ॥ 1ऋतवः षट् ॥ 2 यथा मे-रजोविरहिते shrdi॥ 3हस्खता प्राकृते ॥
Page #322
--------------------------------------------------------------------------
________________ 7 [ सत्तमं वक्कसुद्धिअज्झयणं ] ॥ नमो सुयदेवयाए भगवतीए ॥ धम्मट्ठितस्साणुक्कमेण विदितायारवित्थरस्स परोवदेससामत्थोववण्णणमुपदिस्सति, सव्ववयणदोसपरिहरणत्थमणवज्जा वक्कसुद्धी, एतेणाणुक्कमेण आगतस्स वक्कसुद्धीअज्झयणस्स चत्तारि अणिओगद्दारा जहा आवस्सए । नामनिष्फण्णो से वक्कसुद्धी, अतो वक्कं निक्खिवितव्यं, सुद्धी निक्खिवितव्वा । पढमं वक्कं निक्खिप्पतिनिक्खेव तु चक्को वक्को दत्रं तु भासदवाई । भावे भासासो तस्स यं एगट्टिया इणमो ॥ 1 ॥ 171 ॥ निक्खेवो तु चउक्को0 गाधा । नाम-ठवणातो गतातो । दव्ववक्कं वक्कजोग्गा दव्वा । ताणि चैव वक्कभावपरिणामिताणि निगिरिज्जमाणाणि तं भावं भावयंतीति भाववक्कं । वक्कएगट्ठिताणि ॥ 1 ॥ 171 ॥ वक्कं वयणं च गिरा सरस्सती भारती य गो वाणी । भासा पण्णवणी देसणी य वैइजोग जोगे य ॥ 2 ॥ 172 ॥ वक्कं वयणं च गिरा0 गांधा । वयियव्वं वक्कं । वयंति तेण अत्थमिति वयणं । णिगिरंति तामिति गिरा । सरो से अस्थि त्ति सरस्सती । अत्थभारं धरेतीति भारती । णिसिरिया लोगंतं गच्छतीति गो । वणयतीति वाणी । भासणेण भासा । पण्णविज्जति तीए इति पण्णवणी । अत्थनिद्दिसणे निद्देसणी । 15 जीवस्स वायाकम्मं वैजोगो । सुहा- 'सुहजोयणं जोगो ॥ 2 ॥ 172 ॥ दव्वभासा पुण इमा-- 1 उ vI0 sA0 हाटी0 ॥ 2 भारही sA0 वृद्ध0 ॥ 3 वयजोग sA0 ॥
Page #323
--------------------------------------------------------------------------
________________ सत्तम णिजतिचु वकसुद्धिअज्झ यणं दव्वे तिविधा गहणे य णिसिरणे तह भवे प्राघाते। भावे दव्वे य सुते चरित्तमाराहणी चेव ॥ 3 ॥ 173 ॥ दारगाहा ॥ णिजुयं दवे तिविधा गहणे य णिसिरणे0 गाधापुव्वद्धं । दव्वभासा तिविधा, taM0-गहणं णिसिरणं दसका पराघातो य । वैजोगपरिणतस्स अप्पणो गहणसमए भासादव्योपादाणं गहणं । तेसिं चेव उर-कंठ-सिर-जिब्भालियसुत्तं 20 मूल तालु-णासिका-दसणोडेसु जहाथाणसम्मुच्छिताणं विसज्जणं निसिरणं । निसिटेहिं विघट्टिताणं तप्पाजोग्गाण ॥ 159 ॥ दव्वाण भासापरिणती प्राघातो। एसा दव्वभासा । [भावभासा ] इमेण गाहापच्छद्धेण भण्णति-भावे दव्वे । |य सुते0 अद्ध्गाधा। पेरावबोधायिकयाभिप्पायस्स सयमवधारितत्थस्स वेदणादिव परं गमं अप्पसवित्तिरूवं वयणपणिधाणं भाव्भासा। सा तिविधा, तं जधा-दव्वभावभासा सुतभावभासा च्रित्त्भाव्भासा। दव्वविभावणं दव्वभावभासा, जधा घडग्राहकघडविण्णाणं ॥ 3 ॥ 173 ॥ सा आराहणाति चतुविधा आराहणी यु दव्वे सच्चा मोसा विराहणी होति। सच्चामोसा मीसा असचमोसा य पडिसेधो ॥ 4 ॥ 174 ॥ आराहणी यु. गाधा । जपत्थं दव्वं आराधेति दव्वाराधणी सच्चा । तब्विवरीया दव्वविराधणी । मोसा । तधा अण्णहा य पडिवायेति आराहणी-विराहणी सच्चामोसा । आराधण-विराधणविरहितं [पडिसे धनिमित्तं अत्थसमूहमसच्चामोसा ॥ 4 ॥ 174 ॥ तं सच्चं दसविधं ॥ 159 ॥ 1देग्संपुच्छिताणं मूलादर्शे ॥ 2 परावबोधादिकृताभिप्रायस्य ॥ 3 उ खं0 pu0 vI0 sA0 हाटी ॥
Page #324
--------------------------------------------------------------------------
________________ pol-80**** जणवत 1 समुति 2 8वणा 3 णामे 4 रूवे 5 पडुच्चसच्चे 6 y। ववहार 7 भाव 8 जोगे 9 दसमे ओवम्मसच्चे 10 य ॥ 5 ॥ 175 ॥ दारं । जणवत समुति. गाधा । भिण्णदेसिभासेसु जणवदेसु एगम्मि अत्थे संदेण-वंजण-कुसण-जेमणाति भिण्णमत्थपञ्चायणसमत्थमविप्पडिवत्तिरूवेणेति जणवदसचं 1 / कुमुद-कुवलय-तामरसा-अरविन्दादीण समाणे पंकसंभवे गोपाल-बालातिसम्मतमरविंदं पंकजमिति समुतिसचं 2 / गणितोवतेसट्ठाणसंभवेण सयक्खनिक्खेवाति त्त्त्थ्व्न्नास्च्ण्3| जीवेस्स अजीवस्स वा तदत्थसंबोधगं संविक्करण (? बोधगसन्निधिकरणेण) सच्चं इति नामसचं 4 / अतग्गुणस्स तधारूवधारणं जधा उप्पट्टणपव्वतिस(? स्स) रूवसचं 5 / समयपतिद्वितरूवं परापेक्खं, जधा अणामिगाए काणंगुलिं मज्झिमंगुलिं च प्रति दिग्धता हस्सता य एवमादि पडुच्चसचं 6 / 'पव्वओ डज्झति, गलति bhAyaNa'miti पव्वयत्थं तणं डज्झति ण पाधाणणिचयायि, भायणातो उदगं गलति, 'भवति एवं लोकव्ववहारो' त्ति ववहारसचं 7 / धाभिप्पायवदणंतरालावो-घडविवक्खया पडाभिधानं, भावो तहावत्थित इति भावसचं 8 / परसंजोगेण तदभिलावो जधा-छत्रजोगेण छत्री, एवमाति जोगसचं 9 / गुणेक्कदेसेण सारिक्खोववातणं-जहा चन्द्रमुही देवदत्ता इति ओवम्मसच्चं 10 ॥ 5 ॥ 17 ॥ 1 सम्मय 2 खं0 पु. वी. सा. हाटी0 / सम्मुयि 2 वृद्ध्0॥ 2 "तत्थ जणवयसच्चं नाम जहा एगम्मि चेव अभिधेये अत्थे अणेयाणं जणवयाणं विप्पडिवत्ती भवति, ण च तं असर्थ भवति, taM0-पुव्वदेसयाणं पुग्गलि ओदणो भण्णइ, लाड-मरहट्ठाणं कुरो, द्रविडाणां चोरो, अन्ध्राणां कनायु, एवमादि जणवयसच्चं भवति । " इति वृद्धविवरणे ॥ 3 विन्दुघणसमाणे मूलादर्शे ॥ 4"ठवणासञ्चं नाम जहा अक्खं निक्खिवै, एसो चेव मम समयो एवमादि । " इति वृद्धविवरणे । "स्थापनासत्यं नाम अक्षरमुद्राविन्यासादिषु, यथा-माषकोऽयम् , कार्षापणोऽयम्, शतमिदम्, सहस्रमिदमिति । " इति हारि0 वृत्तौ। गणितोपदेशस्थानसम्भवेन शताक्षनिक्षेपादि स्थापनासत्यम् ॥ 5"नामसच्चं नाम जं जीवस्स अजीवस्स वा 'सर्च' इति नाम कीरै, जहा-सच्चो नाम कोइ साहू एवमादि 4 / रूवसचं णाम जो असाधु साहुरूवधारिणं दर्दु भणइ दीसइ वा 5 / " इति वृद्धविवरणे ॥ 6 कनिष्ठिकाङ्गुलिमित्यर्थः ॥ 7 पाषाणनिचयादि ॥ 8 यथाभिप्रायवचनान्तरालापः ॥ oreof08-181-80% ero - colorffortoolice
Page #325
--------------------------------------------------------------------------
________________ // 16 // णिज्जुमोसा वि दसविधा, taM0 सत्तम तिचुकोघे 1 माणे 2 माया 3 लोभे 4 पेजे 5 तहेव दोसे 6 y। वक्कसुणिजुयं हास 7 भये 8 अक्खाइय 9 उवघाते णिस्सिता 10 द्स्मा॥6॥176॥ दार्ण्। 15 द्धिअज्झदसकाकोधे माणे0 गाधा । जं कोधाभिभूतो विसंवातणाबुद्धीए किंचि सच्चेण परं पत्तियावेतो सच्चमसच्चं वा वदति यणंलियसुत्तं तस्स आसयविवत्तियो तं घुणकतक्खरपडिरूवगमिवाणक्खरसचं मुसा, जधा-कोति धीयाराती साधुणा पंथमापुच्छितो विसंवादेति, अवण्णं वा वदति, एवं माणातिविभासा, एसा कोधणिस्सिता 1 / जं अत्तुक्कोसेण अभूतमवि । पभूतं तवाति पगासेति एसा माणनिस्सिता 2 / मायाकारगचक्खुमोहणसगडगिलाणाति मायाणिस्सिता 3 ॥ वणिजातिकूडमाणं समयकरणं वा लोभणिस्सिता 4 / अतिपेम्मेण 'दासो धं तव' एवमादि चाडुकरणं |पेजनिस्सिता 5 / पडिनिविट्ठस्स तित्थकरादीण वि अपवातकरणं दोसनिस्सिता 6 / परिहासपुव्वं पिता वि ॥ एतारिसेण वाधिणा विणट्ठ इति हासनिस्सिता 7 / भये णाणाविधचाडुवयणे पलवतीति भयनिस्सिता 8 / / | अक्खाइयासु अप[चक्खवत्थुगतमणेगकुच्च( ? च्छ- )सोभावयणमुण्णीयते अक्खातियानिस्सिता 9 / अभक्खाणवयणमुपघातनिस्सिता 10 ॥ 6 ॥ 176 // मोसा गता । सच्चामोसा इमा दसविधा, taM0 उप्पण्ण 1 विगत 2 मीसग 3 जीव 4 मजीवे 5 य जीवाज्जीवे 6 / तहणंतमीसिया 7खल परित्त 8 अद्धा 9य अद्धद्धा 10 ॥ 7 ॥ 177 // दार्॥ उप्पण्ण विगत मीसग0 गाधा । उदिस्स गामं णगरं वा दसण्हं दारगाणं जम्मं पगासेंतस्स ऊणेसु ॥ 16 ॥ अधिएसु य एवमादि उप्पण्णमीसिया 1 / एवमेव मरणकधणे विगतमीसिया 2 / जम्मणस्स मरणस्स य 1पंथवापुच्छिओ मूलादर्शे ॥ 2 दासोऽहं तव ॥ 3 अप्रत्यक्षवस्तुगतमनेककुत्स्य-शोभावचनमुन्नीयते ॥ 4 taha'NaMtamIsagA| | खलु परि pu0 vI0 सा. हात्ती। तह मीसिया अर्णता परि वीसं0 ॥ Jain Education Interational
Page #326
--------------------------------------------------------------------------
________________ कतपरिमाणस्सोभयकधणे विसंवायणे य उप्पण्णविगतमिस्सिता 3 / जीवंत-मतयसंख-संखणतायिरासिदरिसणे 'अहो ! जीवरासि' त्ति भणंतस्स 'जीवंतेसु सच्चं, मतेसु मोसं' ति जीवमीसिया 4 / एत्थ चेव बहुसु मतेसु 'अहो ! ajIvarAsi'tti भणंतस्स [ 'मतेसु सचं,] जीवंतेसु मुसा' इति अजीव्मीसिया5| सव्वं मतममतं वा मीसमवधारेंतस्स रासी जीव[a]ज्जीवमीसिया 6 / मूलगाति अणंतकायं तस्सेव परिपंडुरपत्तेहिं अण्णेण वा वणस्सती। कायिएण मिस्सं दट्टण 'एस अणंतकायो' त्ति भणंतस्स अणंतमीसिया 7 / तमेव समुक्खातमेत परिमिलाणममिलाणमझे रासीकतं 'परित्त' इति भणंतस्स परित्तमीसिया 8 / अद्धा कालो, सो दिवसो रायी वा, जो तं मिस्सीकरेति, परं तुरावेतो दिवसतो भणति-'उठेह, रत्ती जायति' एसा अद्धमीसिया 9 / तस्सेव दिवसस्स । रातीए वा एगदेसो अद्धद्धा, तं पढमपोरिसिकाले तहेव तुरितं 'मज्झण्हीभूतं' ति भणंतस्स अद्धद्धमीसिया 10 ॥ 7 ॥ 177 // असच्चमोसावसरो । सा दुवालसविधा, taM0-इमाहिं दोहिं गाहाहिं अणुगंतव्वा । तंजहा आमंतणि 1 आणमणी 2 जायणि 3 तह पुच्छणी 4 य पण्णवणी 5 / पञ्चक्खाणी भासा 6 भासा इच्छाणुलोमा य 7 ॥ 8 ॥ 178 ॥ अणभिग्गहिता भासा 8 भासा य अभिग्गहम्मि बोधव्वा 9 / संसयकरणी भासा 10 बोकड 11 अव्वोकडा 12 चेव ॥ 9 ॥ 179 ॥ आमंतणि आणमणी. गाहा । अणभिग्गहिता भासा0 गाधा । हे देवदत्त ! इति 15 आमंतणी 1 / कजे परस्स पवत्तणं, जधा 'इमं करेध' त्ति आणमणी 2 / कस्सति वत्थुविसेसस्स 'देहि' । 15 | ति मग्गणं जाय्न्नी। अविण्णातस्स संदिद्धस्स वा अत्थस्स जाणणत्थं तदभियुत्तचोयणं पुच्छ्न्नी4| 1जीवन्मृतकशन-शङ्खनकादिराशिदर्शने ॥ 2 समुत्खातमात्रम् ॥ 3 तुवावेंतो मूलादर्श ॥ 4 आणवणी pu0 vI0 saa0॥ 5 चोयड 11 अव्वोयडा pu0 vI0 सा* वृद्ध्0॥ da0kA041 Jain Education Intemational
Page #327
--------------------------------------------------------------------------
________________ % सत्तम णिजु- तिचु- | णिजुयं दसकालियसुतं यणं ॥ 16 ॥ विणेयस्सोवदेसो, जधा-"पाणवधातो नियत्ता भवंति दीहादया अरोगा य । " [ एवमादि पण्णवणी ] 5 ॥ जातमाणस्स पडिसेधणं पञ्चक्खाणी 6 / कजे पंडिवातितस्स 'तहा डिसधण पञ्चक्खाणी 6 / कजे पडिवातितस्स 'तहा भवतु, ममावि पढममभिप्पेयं' ति इच्छा-10 वक्कसुणुलोमा 7 / अत्थाणभिग्गहेण बालुम्मत्तप्पलाव-हसियायि अणभिग्गहिया 8 / घडातिअत्थपडिवातणा- |द्धिअज्झ। भिग्गहेण अभिग्गहिता 9 / एका वाणी अणेगाभिधेया, सेंधवादिसद्द इव पुरिस-वत्थ-लवण-वाजिसु पवत्तमाणा संसयकरणी 10 / घडातिलोगप्पसिद्धसद्दत्था वोकडा 11 / अंतिगभीरसदत्था लल्लक्खरपयुत्ता य अविभावितत्था अन्वोकडा 12 ॥ 8 ॥ 178 // 9 // 179 // उक्ता असच्चमोसा । पुणो सवा वि य सा दुविधा पज्जत्ता खल तहा अप्ज्ज्त्ता। पढमा दो पज्जत्ता उवरिल्ला दो अपज्जत्ता ॥ 10 ॥ 180 ॥ दारं । सव्वा वि य सा दुविधा0 गाहा । चतुविधा एसा भासा दुविहा संभवति, taM0-पजत्तिगा अपजत्तिगा य । अत्थावधारणसमत्था पजत्तिगा, तव्विवक्खिया अप्ज्ज्त्तिगा। सच्चा मोसा य आराहणविराहणरूवेण प्ज्ज्त्तियाओ। उवरिल्ला दो अणवधारियाराहण-विराधणरूवातो त्ति अप्ज्ज्त्तियाओ॥10॥ ॥ 180 ॥ एसा दव्वभावभासा । इमा सुतभावभासा सुतधम्मे पुण तिविधा सच्चा मोसा असच्चमोसा y। सम्मट्टिई तु सुते उवयुत्तो भासए सचं ॥ 11 ॥ 981 ॥ सुतधम्मे पुण तिविधा0 अद्धगाधा । सुतं पदंतस्स तिविधा भासा संभवति-सच्चा मोसा असच्चमोसा । तत्थ सच्चाए इमं गाहापच्छद्धं-सम्मद्दिट्टी तु सुते उवयुत्तो भासए सच्चं ॥ 11 ॥ 181 ॥ // 16 // 1 दीर्घायुस्स्काः॥ 2 याचमानस्य ॥ 3 प्रतिपादितस्य ॥ 4 अतिराभी मूलादर्श ॥ 5 उ सुओवउत्तो जं भासई सञ्चं pu0 vI0 / उ सुओवउत्तो सो भासई सच्चं खं0 सा. हाटी0 ॥ 6 सञ्चामोसाए इमं मूलादर्शे ॥ 068
Page #328
--------------------------------------------------------------------------
________________ -coortoothachool 16/octok------| मोसा पुण सम्मदिट्टी तु सुतम्मि अणुवयुत्तो अहेतुगं चेव । जं भासति सा मोसा मिच्छादिट्ठी वि य तहेव ॥ 12 ॥ 182 ॥ सम्मदिही तु सुतम्मि0 गाधा । जया तु सम्मट्टिई सुते अणुवयुत्तो अहेतुं भासति तता 5 मोसा । तं जहा-तंतवो घडकारणं, वीरणा पडस्स, एवमादि सम्मद्दिविणो वि भवति मोसा । मिच्छादिट्ठी पुण पयत्थविवरीयावधारणेण उवयुत्तो अणुवउत्तो वा मोसं भासति ॥ 12 ॥ 182 ॥ भवति तु असचमोसा सुतम्मि उवरिल्लए तिन्नान्न्म्मि। जं उवउत्तो भासति, एत्तो वोच्छं चरित्तम्मि ॥ 13 ॥ 183 ॥ दारं । __ भवति तु असचमोसा. गाधा । सुतनाणमामंतणि-पण्णवणीमातिनिययमिति सुतणाणोवयुत्तस्स 10 वायणाति असचामोसा, ओहि-मणपज्जव-केवलणाणिवयणं व, एस सुतभावभासा ॥ 13 ॥ 183 ॥ चरित्तभावभासा पुण taM0 पढम-बितिया चरित्ते भासा दो चेव होंति णायवा । सचरित्तस्स तु भासा सच्चा, मोसा तु इयरस्स ॥ 14 ॥ 184 ॥ दार्ण्। पढम-बितिया चरित्ते0 गाहा । सच्चा मोसा य चरित्ते भवंति । जं सचं मोसं वा भासंतस्स चरितं सुज्झति सा सच्चा, जाए ण सुज्झति सा मोसा। जं वा भासं भासंतो चरित्तीभवति सा सचा, जमचरित्ती सा मोसा ॥ 14 ॥ 184 ॥ वकं भणितं । सुद्धी भण्णति 1 सम्मद्दिट्टी सुतं tu0 गाधा मूलादर्श ॥ 2 हवै उ खं0 पु. वी. सा. वृद्ध0 ॥ 0 PRONH-Rec- 2
Page #329
--------------------------------------------------------------------------
________________ णिजुतिचुण्णिजयं दसका लियसुत्तं ॥ 162 ॥ णाम-वणासुद्धी सुद्धी य भावसुद्धी य । एतेसिं पत्तेयं परूवणा होति कायव्वा ॥ 15 ॥ 185 ॥ णावणा0 गाहा ॥ 15 ॥ 185 ॥ णाम- दुवणाणंतरमिमा दव्वसुद्धी, taM0तिविधा यं दव्वसुद्धी तहव्वा 'ऽदेसतो पहाणे य । तदव्वं आदेसो अणण्णमीसा हवति सुद्धी ॥ 16 ॥ 986 ॥ तिविधाय दवसुद्धी0 गाहापुव्वद्धं । taM0 - तद्दव्वसुद्धी आदेससुद्धी पहाणसुद्धी । तत्थ तद्दव्वसुद्धी आदेससुद्धी य इमेण गाधापच्छद्धेण भण्णति तद्दव्वं आदेसो0 अद्धगाधा । सुवण्णाति सुद्धमसंजुत्तं दव्वंतरेण तद्दव्वसुद्धी । आदेसदव्वसुद्धी दुविधा - अण्णत्ते अणण्णत्ते य । तत्थ अण्णत्ते अमलिणवसणो भण्णति सुद्धवत्थो । अणण्णत्ते सुद्धदंतो ॥ 16 ॥ 986 ॥ पधाणदव्वसुद्धी वण्ण-रस-गंध-फासे समणुण्णा सा पहाणओ सुद्धी । तत्थ तु सुक्किल मधुरा तु सम्मया चैव उक्कोसा ॥ 17 ॥ 187 ॥ वण्णरसगंधफासे. गाधा । वण्ण-रस-गंध-फासेसु समणुण्णा य, समाणजातीयसमुक्करिसो यदुक्तम् । तत्थ वण्णे सुक्किलो पधाणो, गंधेसु सुरभी, रसेसु मधुरो, फासेसु मौय - लहुय - णिगुण्हा । पुरिसाभिप्पायतो वा जो जस्स सम्मतो इति पधाणदव्वसुद्धी । एसा दव्वसुद्धी ॥ 17 ॥ 187 ॥ 1 णामं ठव खं0 vI0 pu0 sA0 ॥ 2 उ खं0 pu0 vI0 sA0 हाटी0 वृद्ध0 ॥ 3 तद्दव्वगमाएसो vI0 sA0 / तद्दवगमादेसे खं0 / तद्दविगमाएसो pu0 / तद्दव्विय आदेसो वृद्ध0 ॥ 4 फासेसु मण्णा खं0 छाटी0 ॥ सत्तमं वकसु द्धिअज्झ यणं ॥ 162 ॥
Page #330
--------------------------------------------------------------------------
________________ 15 एमेव भावसुद्धी तब्भावाऽऽदेसतो पधाणे य । तभावगमाएसो अणण्णमीसा हवति सुद्धी ॥ 18 ॥ 188 ॥ एमेव भावसुद्धी0 गाधापुव्वद्धं । एवमिति प्रकारवयणं, जधा दव्वसुद्धी तिविधा तधा भावसुद्धी वि तं 0 -तब्भावसुद्धी आदेसभावसुद्धी पधाणभावसुद्धी य । तत्थ तब्भावसुद्धीए आदेस भावसुद्धीए य इमा त भावगमाएसो0 अद्धगाहा जस्स जम्मि तिव्वो अणुगतो भावो, जधा - तिसियस्स पाणियम्मि, सा तब्भावसुद्धी । आदेस एव सुद्धी दुविहा- अण्णत्ते अणण्णत्ते य । अण्णत्ते जहा सुद्धो भावो एतस्स साहुणो, अणण्णत्ते जधा । कोधादीहिं अणाउलचित्तो सुद्धो एस साधू ॥ 18 ॥ 188 ॥ पहाणभावसुद्धी दंसण-नाण-चरिते तवोविसुद्धी पधाणमातेसो । जम्हा तु विसुद्धमलो तेण विसुद्धो भवति सुंद्धो ॥ 19 ॥ 189 ॥ दंसणनाणचरित्ते0 गाहा । दंसणादीणि सव्वपहाणाणि पहाणभावसुद्धी । दंसण-नाणप्पहाणभावसुद्धी खाइगं दंसणं नाणं च । चरित्तप्पहाणभावसुद्धी अहक्खातं चरितं । अन्तरतवे सम्ममाराधणा तवप्पहाणभावसुद्धी पधाणमातेसो, जतो दंसणादीहि परमसुद्धेहिं विसुद्ध कम्ममलो भवति सुद्धो । एत्थ भावसुद्धीए । अहिगारो, सेसा उच्चारिततुल्ल त्ति परूविता ॥ 19 ॥ 189 ॥ भणिता सुद्धी । अधिकारो वक्कस्स । वक्केण वा सुद्धी वक्कसुद्धी, तीसे निरुत्तगाहा-- जं वकं वदमाणस्स संजमो सुज्झई, ण पुण हिंसा । णय अतकलुस भावो, तेण इहं वक्कसुद्धि त्ति ॥ 20 ॥ 190 ॥ 1 सिद्धो खं0 hATI0 ॥ za .
Page #331
--------------------------------------------------------------------------
________________ णिज्जु णिजुयं जं वकं वदमाणस्स0 [गाहा]| जं जधाभूतमजहाभूतं वा वदमाणस्स संजमो सुद्धो भवति, सत्तम तिचु- ण पुण हिंसा, ण य दुभणित-पच्छातावाति तेण वक्कसुद्धी । एवं सद्भयो हितं सत्यमिति ॥ 20 ॥ 190 ॥ | वसु द्धिअन्झवतछक्कातिणियमितकायचेट्ठस्स वायिकदोसपरिहरणत्यं विसेसिज्जतिदसका यणं लियसुत्तं वयणविभत्तीकुसलस्स संजमम्मी उव्त्त्त्थिय्म्तिस्स्। दुब्भासितेण होजे हु विराधणा तत्थ जतितवं ॥ 21 ॥ 191 ॥ // 16 // वयणविभत्तीकुसल0 गाधा । सच्चा-'सच्चवयणविभागे कुसलस्स तस्सेवंगुणस्स संजमम्मि उवडियमतिस्स थितचेतसो वि तत्थ तध वि दुब्भासितेण भवे विराधणा इति वक्कसुद्धीए su1 जतितव्वं ॥ 21 ॥ 191 ॥ 'वयणं नियमेणमणेगविधं दुरहिगम' ति कोति भणेज-वरं मोणं, मोणमवि जधा. 25 अणुवाययो दोसकारी भवति तमुण्णीयते वयणविभत्तिअकुसलो वयोगतं बहुविधं अजान्न्तो। जति वि ण भासति किंची ण चेव वैतिगुत्तयं प्त्तो॥ 22 ॥ 192 ॥ वयणविभत्तिअकुसलो. गाधा । वयणविवेगे अणिउणो वयोगतं असच्चामोसाति वक्ष्यमाणं [बहुविधं] बहुप्पगारं अयाणंतो, जतिसद्दो अणभुवगमे, अविसद्दो तं विसेसेति, सो जति वि ण' 30| भासति तहाक्खिणिकोय-पाणिविहारातीहिं विकारेहिं अत्थं पच्चायेंतो ण भवति व्तिगुत्तो॥ 22 ॥ 192 ॥ 30 // 16 1 मम्मि य उवट्ठिय pu0 वृद्ध0 / 'मम्मी समुज्जय' हाटी0 ॥ 2देग्जा विदेग् वृद्ध0 ॥ 3 किंची तह वि ण वयि वृद्ध0 ॥ 4 वयिगु वृद्धः । वैगु खं0 / वयगु pu0 vI0 saa0॥
Page #332
--------------------------------------------------------------------------
________________ तत्थ वियाणगस्स तु एस गुणो जधा वयणविभत्तीकुसलो वयोगतं बहुविधं वियाणंतो । दिवसमवि भासमाणो अभासमाणो व वैगुत्तो ॥ 23 ॥ 193 ॥ वयणविभत्तीकुसलो. गाधा । वयणविभागनिउणो पुण बहुविधं वयोगतं विसेसेण जाणतो, अतिवृत्तवयणमिदं । दिवसं अवि भासमाणो अभासमाणो वा आतारेहि उवरोधमदाएंतो भवति वह गुत्तो । ॥ 23 ॥ 193 // तस्स कुसलस्स विणेयमतिणो जधाविधीमुपदेसं दातुमाणवेंति गुरवो-वच्छ ! भणितं च वक्ष्यमाणं च सिद्धान्तोवदेसं वि बुद्धी पासिता ततो वक्कमुदाहरे । अचक्खुओ व णेतारं बुद्धिमण्णेउ ते गिरा ॥ 24 ॥ 194 ॥ // वक्कसुद्धिनिज्जृत्ती समत्ता ॥ पुवि बुद्धीए पासित्ता 0 सिलोगो । पुवि पढमं बुद्धीए मतीए पासित्ता आलोएउं ततो तदणंतरं वक्कमुदाहरे वैदणमेयं वदेज्जा । "उदाहरणेण सुगममत्थो पडिवज्जिज्जइ" त्ति सिलोगपच्छिमद्वेण तं । भण्णति - अचक्खुओ व णेतारं जधा अंधो पडिकड्डूगंतप्पणीयस्स खेममिति गच्छंतमणुगच्छति एवं तव समिक्खभाविणो णिरवातं बुद्धिमणुगच्छतु गिरा ॥ 24 ॥ 194 ॥ णामनिप्फण्णो समत्तो । इदार्णि 15 सुत्तालावगनिप्फण्ण-सुत्तफासियनिज्जुत्तीपडिसमाणणत्थं सुत्तमुच्चारेतव्वं । तं पुण इमं - 1 दिवसं पि भासमाणो तहा वि वयगुत्तयं पत्तो खं0 pu0 vI0 sA0 हाटी0 वृद्ध0 ॥ 2 आचारेषु उपरोधमदर्शयन् ॥ 3 अयं निर्युक्तिश्लोको वृद्धविवरणे नास्ति ॥ 4देगे पेहिता pu0 sA0 हाटी0 ॥ 5 पच्छा वक्क खं0 pu0 vI0 sA0 हाटी0 ॥ 6 वचनमेवं वदेत् ॥
Page #333
--------------------------------------------------------------------------
________________ णिजुचिचुण्णिजयं दसका लियसुत्तं ॥ 164 ॥ 314. चतुण्हं खलु भासाणं परिसंखाय पण्णवं । दोहं तु विजयं सिक्खे दो ण भासेज्ज सबसो ॥ 1 ॥ 314. चतुण्हं खलु भासाणं0 सिलोगो । चतुण्डं ति संखासदो छट्ठीबहुवयणंतो, सा यणिद्धार - [ण]छट्ठी । भसासमुदायायो जासिं विजयो सिक्खितव्वो, पुणो jA~to ण भासितव्वाओ । खलुसद्दोऽवधारणे, 20 सव्वो णिसमुदायो चतुव्विधत्तणं णातिवत्ततीति अवधारिज्जति । अत्थं वंजयतीति भासा, तासिं भासाणं समंततो जाणिऊण परिसंखाय पण्णवं बुद्धिमं । स एवंगुणो दोहं तु एवं परिसंखाताण, तुसद्दो । पिसुणातिविसेसणे, विजयो समाणजातियाओ णिकरिसणं, जधा बितियो सुमिणयो, तत्थ वयणीया 'वयणीयत्तेण विजयं सिक्खे । केसिंचि आलावओ - "विणयं सिक्खे" तेसिं विसेसेण जो गयो भाणितव्वो तं सिक्खे । दो बिय ततियाओ ण भासेज्ज सव्वसो सव्वावत्थं ॥ 1 ॥ अधुणा सच्चाए विजयो सच्चामोसाए य सव्वहा निसिद्धाए विसेसो अववातो समयमारभते 315. जा य सच्चा अवत्तव्वा सच्चामोसा य जा मुसा । jA~jA बुद्धेहि इण्णा ण तं भासेज्ज पण्णवं ॥ 2 ॥ 1 विणयं acU0 विना । विणयं अचूपा0 ॥ 2 भाषासमुदायाद् यासां विजयः शिक्षितव्यः, पुनर्या न भाषितव्याः ॥ 3 जावो ण मूलाद ॥ 4 ध्वनिसमुदायः ॥ 5 " द्वाभ्यां सत्या - 'सत्यामृषाभ्याम्, 'तुः' अवधारणे, द्वाभ्यामेवाऽऽभ्यां 'विनय' शुद्धप्रयोगं विनीयतेऽनेन कर्मेति कृत्वा 'शिक्षेत' जानीयात् । 'द्वे' असत्या सत्यामृषे न भाषेत 'सर्वशः सर्वैः प्रकारैरिति । " इति हारि0 वृत्तौ ॥ 6 णवत्तव्वा je0 ॥ 7 जा इ बुदेग् खं 4 je0 / जा य बुदेग् खं 1-2-3 zu0 वृद्ध0 ॥ 8 बुद्धेऽणाद्दण्णा खं 1| बुद्धेहिं नाऽऽइण्णा खं 4 je0 ॥ सत्तमं वकसु द्धिअज्झ यणं ॥ 164 ॥
Page #334
--------------------------------------------------------------------------
________________ PM 315. जा य सच्चा अवत्तव्वा0 सिलोगो|जा इति उद्देसवयणं, चसद्दो समुच्चये, सचा अवत्तव्वा । समुद्देसादिनिगूहणं । सच्चामोसा य एसा सच्चामोसा तत्थ जो विभागो मोसं तं एवं एयं (1 पयं पयं) सच्चाए अवत्तव्वं सच्चामोसाए य जो विभागो मोसा। समासतो चतुविहाए भासाए जा जा बुद्धेहिं जाणएहिं अणाइण्णा अपायरिया ण तं भासेज पण्णवं पुव्वमणितं ॥ 2 ॥ णिसेहो भणितो । विधिमुहेण सेसनिसेहणत्यमिदं भण्णति316. असच्चमोसं सच्चं च अणवज्जमकक्कसं । samuppehita'saMdiddhaM गिरं भासेज पण्णवं ॥ 3 ॥ 316. असच्चमोसं सचं ca0 सिलोगो। असच्चमोसा आमंतणादी, सच्चा आराहणी, तं असच्चमोसं सर्च चेति । चसद्देण दो वि समुच्चिऊण तत्थ अणवजं अमम्म-दुम्मणाति अककार भणितिविसेसेण 1"जाय सच्चा अवत्तव्वा0 सिलोगो]| जाय इति अणिहिट्ठा, अवत्तव्वा पुब्वभणिया, ण क्राच्या अवत्तच्चा, सम्बज ति कुर्ग भवै । तं अवत्तवं 1 मोसं 2 सचामोसं च 3 एयाओ तिणि वि, चउत्थी वि 'जाय bubehi'NAiNNA'gahaNeNe असचामोसा वि गहिता, उक्कमकरणे मोसा वि गहिता, एवं बंधाणुलोमत्थं, इतरहा सच्चाए उवरि मोसा भाणियव्वा । "गंथाणुलोमताए विभत्तिमेदो व वयणभेदो वा। थी-पुंसलिंगभेदो व होज अत्थं अमुचंतो ॥ 1 ॥ " जा य buddheha'NAiNNA ण तं भासेज पण्णवं । तो तासिं चउण्डं भासाणं बितिय-ततियाओ नियमा न वत्तवाओ, पढम-चउत्थीओ जा य buddheha'NAiNNa ति, तत्थ बुद्धा तित्थकर-गणधरादी तेहिं णो आइण्णा अणाइण्णा । अणाचिण्णा णाम नोवदिट्ठा भासिया वा। बुद्धा हि भगवंतो ण सव्वं सच्चमायरंति, जधा-अत्थि केइ गाहा पक्खी वा दिवा !, तत्थ भ्न्न्ण्ति-न्न्त्थि। असच्चामोसाए य जाओ सावजाओ आमंतणादिणीओ ताओ अणाचिनाओ बुद्धाणं ति, उमेण का सहेण परियट्टणं रातीए, एवमादि जं सावजं ण तं बुद्धिमता भासियचं ति ॥ " इति वृद्धविवरणे ॥ 2 असावज हात्ती.॥ 3समुपेहमसं खं 1-2-3-4 जे. shu0| समुपेडिय असं वृद्ध्। संपेहियमसं हात्ती0॥ दका042
Page #335
--------------------------------------------------------------------------
________________ णिज्जु-10 अणिमुरं, प्रत्यग्रं वा कक्कसं जं अपुव्वमिव निझुरत्तणेण, तमुभयमवि समुप्पेहित अभिसमिक्ख एवं समिक्खित- Rol सत्तम चिचु- मसंदिद्धं गिरं भासेज पण्णवं ॥ 3 ॥ सावज-सकिरियातिविसेसणत्थं पुणो भण्णति वक्कसुणिजुयं 317. एतं च अटुं अण्णं वा जं तु णामेति सासयं । / |द्धिअझदसका यणं लियसुतं सभासं सच्चमोसं पि' तं पि धीरो विवज्जए ॥ 4 ॥ 317. एतं च अटुं अण्णं वा जंतु णामेति सासयं0 सिलोगो । एतमिति सावजं कक्कसं च, ॥ 165 ॥ 15 अण्णं सकिरियं "अण्हयकरी छेदकरी" एवमादिअत्थाधारं वयणमिति इहमत्थग्गहणं । जमिति उद्देसवयणं, तसद्दो विसेसणे. कारणे जयणाए किंचि भासेज, सासतो मोक्खो तं णामेति भजति । जं मोक्खसाहणविग्घभूतत्तणेण भासा जा अप्पणो भासा सा पुण साधुणो अब्भणुण्णात त्ति सच्चा, तं सभासामसच्चामोसामपि तं पढममन्भणुण्णातामवि 'मोक्खविग्धभूत' ति तं पि धीरो विव्जे॥4॥ अप्पदुद्वेणावि भावेण वितहपरिहरणत्थमिदं भण्णति318. वितहं पि तेहामुत्तिं जं गिरं भासते न्न्रो। तम्हा से पुट्ठो पावेणं किं घृणो जो मुसं वदे ? ॥ 5 ॥ 318. वितहं पि तहामुत्तिं0 सिलोगो । अतधा वितहं अण्णहावत्थितं, अविसद्देण केणति भावेण तधाभूतमवि मोत्तिं सरीरं तन्विहणेवच्छाति, जहा पुरिसमित्थिनेवच्छं भणति 'सोभणे इत्थी' एवमादि "पुरिसादीया धम्मा" [ ]इति णरवयणं । तम्हा ततो वयणातो स इति भासमाणनिद्देसो, पुट्ठो ॥ 165 ॥ | 1ca खं 3-4 ॥ 2 तहामोतिं खं 2-4 je0 shu0॥ 3 सो acU0 विना ॥ 4 पुण खं 1-4 zu0 हाटी0 वृद्ध । पुणं खं 2-3 ॥
Page #336
--------------------------------------------------------------------------
________________ || इति सव्वपदेसेसु अणुगतो, पावं पुण्णविवरीतं तेण । किं पुणो इति विसंदेहत्थं भण्णति-जो सक्खं मुसं वदति तत्थ किं माणितव्वं ? जतो एवं नेवच्छादीण य संदिद्धे वि दोसो ॥ 5 ॥ 319. तम्हा गच्छामो वक्खामो अमुगं वा णे भविस्सति । ___ अहं वा णं करिस्सामि एसो वा णं करिस्सति ॥ 6 ॥ 319. तम्हा गच्छामो वक्खामो0 सिलोगो । तम्हा इति पुव्वभणितो अत्थो कारणत्तेण निद्दिसति । गच्छामो त्ति णातं वट्टमाणकालो किंतु क्रियास्मीवो। भणितं च-"वर्तमानसामीप्ये vartamAnavadvA"pANi. 3 / 3 / 13.] / बहुवयणमवि गुरुसु निच्चं, कयायि अप्पाणे वि, "बहूण या विहारो" उत्ति जातिपरिग्गहेण वा कीरति । वक्खामो ति अणागतकालमेव इमं वैदणं 'वक्खामो' इति ण भाणितव्वं, जतो । बहुविग्धा परिमला (1), अमुगं वा गमणाति वत्थु अम्हं भविस्सति । अहमिति अप्पाणं निद्दिसति, किंचि सर्जमाहि(दि) कारियं करिस्सामि । एसो वा तहेव परं कहयति ॥ 6 ॥ गंतव्व-वयणीय-भाविकरणी अणंताणीति असक्काणि समुच्चारयितुम् , अतो तेसिं सव्वेसिं साहणत्थमिदमादिग्गहणमारभ्यते320. एवमादि तु जा भासा एसकालम्मि संकिता । / संपतों-'तीतमढे वा तं पि धीरो विवज्जए ॥ 7 ॥ 320. एवमादि तु जा भासा सिलोगो। एवंसद्दो प्रकारवयणे । आदिग्गहणेण सर्वक्रियाविसेसा सुयिया, पढण-थाणा-'ऽसणादयो । एसे अणागते काले 'समए असंववहारो' ति खणाती तम्मि संकिता संदिद्धा 1 अमुगं मे भ खं 1 ॥ 2 न अयम् ॥ 3 वचनम् ॥ 4 संयमादि कार्यम् ॥ 5देग्पया-'दीतम je0॥
Page #337
--------------------------------------------------------------------------
________________ चिचु णिजुतधा अण्णहा वा समाणमिति । ण केवलमेस्से काले किं तु संपते वि । संपत इति वट्टमाणो, जधा-'वट्टमाणो सत्तम मासो संवच्छरो वा एरिसो, दिय-सप्पनिप्फत्तीहिं निप्फण्णं वा एसमं ति बहुवाघाते' ण वत्तव्वं । अतीते वि एवं वकसुणिजुयं ण वत्तव्वं, 'अतीते एतेण गहातिविकारेण अमुकसंवच्छरो एरिसो आसि' त्ति संकिते सति ण वत्तव्वं । एवं तं पिद्धिअज्झदसकाधीरो बुद्धिमं विवजए ण भणेजा ॥ 7 ॥ यणं लियसुतं पुव्वं कालपाहणं, इदाणिं कियापाहणं । अधवा एतस्स चेव अत्थस्स निरूवणत्थं भ्न्न्न्न्ति॥166॥ 321. तहेवाणागतं अटुं जं vANNa'NuvadhAritaM / संकितं पडुपण्णं वा एवमेयं ति णो वदे ॥ 8 ॥ 321. तहेवाणागतं अटुं0 सिलोगो । तहा तेण प्पगारेण पुन्वभणितेण अणागतं अत्तुण्। एसस्स अणागतस्स य विसेसो-एसो आसण्णो, अणागतो विकिट्ठो । अणागतमढे ण निद्धारेज-जधा कक्की अमुको वा एवंगुणो राया भविस्सति । जं va'NNaM अण्णं अणागतातो अतीतं, तत्थ वि जं अणुवधारितं, जहा-दिलीपादयो एवंविधा आसी। अणुवधारितं अविण्णातं । संकितं संदिद्धं । पडुप्पण्णं वट्टमाणं । वट्टमाणमवि संकितं 'एवमिदं' इति अवधारणेण णो वदे-जधा अमुको राया अण्णो वा सुता-सुतीहिं एरिसो त्ति सराग-दोसवय1 अष्टम-नवमसूत्रश्लोकयोः स्थाने सर्वासु सूत्रप्रतिषु हाटी0 च निम्नोद्धृतं सूत्रश्चोकत्रयं व्र्त्ते। तथाहि अईयम्मि य कालम्मी पच्चप्पण्णमणागए । जमटुं तु न जाणेज्जा एवमेयं ति नो वए ॥ 1 ॥ अईयम्मि य कालम्मि पचुप्पण्णमणागएजस्थ संका भवेतं तु एवमेयं ति नोवए ॥ 2 ॥ अईयम्मि य कालम्मि पञ्चुप्पण्णमणागए । निस्संकियं भवे जंतु एवमेयं ति निहिसे॥3॥ ॥ 166 ॥ कालम्मि स्थाने अट्टम्मि je0, कालम्मि खं 2, कालम्मी शु. / पचुप्पण्णमणा स्थाने पचुप्पन्ने अणा खं 2, पचुप्पण्णे मणा khN3| निस्संकियं स्थाने नीसंकिय खं3 je0| एवमेयं स्थाने थोवथोवं हात्तीपा0॥
Page #338
--------------------------------------------------------------------------
________________ | णाणि जतो विसंवादीणि । एवं स्व-रस-गंध-फासेसु अतीत-चट्टमाणा-'णागतकालसहचरितमासंकितं ण वते इति । |सव्वत्थ 'ण सरामि, ण याणामि वा' पुच्छतस्स पडिवयणं ॥ 8 ॥ अतीत-चट्टमाणा-'णागतेसु कालेसु अणुवधारितं संकितं वा ण भासितव्वं । इमं पुण भासितव्वं___322. तहेवाणागतं अटुं जं होति उवधारितं । __ नीसंकितं पडुप्पण्णं थावथावाए णिदिसे ॥ 9 ॥ 322. तहेवाणागतं अटुं0 सिलोगो । तहेव तेणेव पगारेण अणागतं कालेणं दूरत्थं वा अत्थं |जो तम्मि अत्थो वदृति जं वा अतीतकालं उवधारितं सुणातं पडुप्पण्णकालं वा नीसंकितं । एतं वा थावथावाए णिहिसे हियए थावेउं वयणेणं वा बाधिजमाणं पुणो पुणो थावेतुं । उवधारित-नीसंकिताण । विसेसो-उवधारितं वत्थुमत्तं, नीसंकितं सव्वप्पगारं ॥ 9 ॥ "दोण्हं तु विजयं सिक्खे" [सूत्रं 315 ] त्ति तस्स विजयस्साणेगागारपदरिसणत्थमिमं भण्णति323. तहेव फरुसा भासा गुरुभूतोवघातिणी । सच्चा वि सा न वत्तवा जतो पावस्स आगमो ॥ 10 ॥ 323. तहेव फरुसा सिलोगो। तहेवेति पढमोववण्णितप्पगारावधारणं, फरुसं लुक्खं जं णेहविरहितं , वय [ण] मविसंवायणं तं फरुसमिव फरुसं, अतो सा फरुसा भासा सच्चा वि सा न वत्तव्वा इति उवरि. दीविजिहिति । विद्धादीण गुरूण सव्वभूताण वा उवघातिणी, अहवा गुरूणि जाणि भूताणि मंहति 1ण वा विबज्झमाणं मूलादर्शे ॥ Jain Education Interational
Page #339
--------------------------------------------------------------------------
________________ सचम चिचु वक्कसुद्धिअज्झ यण णिजु-1| तेसिं कुलपुत्त-बंभणत्तभावितं विदेसागतं तहाजातीयकतसंबंधं दासादि वदति जतो से उवघातो भवति, गुरुं वा भूतोवघातं जा करेति रायंतेउरादिअभिद्रोहातिणा मारणंतियं, सच्चा वि सा ण वत्तव्वा किमुत णिजयं अलिया ? / जतो इति जम्हा एतातो भासातो पावस्स आगमो इहलोइतो अयसादि, पारलोइयो दुग्गतिदसका- गमणाति, आगमो आवातो ॥ 10 ॥ "गुरुभूतोवघातिणी सच्चा वि सा ण वत्तव्व" त्ति भणितमितं । / लियसुत्तं 20 अवि य उवघातिणी भण्णति 324. तहेव काणं काणे त्ति पंडगं पंडगे त्ति वा । ॥ 167 ॥ वाहियं वा वि रोगि त्ति तेणं चोरो त्ति णो वए ॥ 11 ॥ 324. तहेव काणं काणे त्ति सिलोगो । एगक्खिविकलो काणो, सो भिण्ण-पुप्फित-केकरविणाडो |तहा ण वत्तव्यो, तस्स अप्पत्तियादिदोसा मा होजा । पंडओ अपुमं, सो वि 'तुमं एरिसो' ति ण वत्तव्वो, त एव दोसा। कोढातिवाधितमवि ण रोगिणं भणेजा, तत्थ दोसा त एव, अधिकमणस्सासो क्रियारंभो वा । तेणो परस्सावहारी, तमवि 'चोरो सि' त्ति ण भणेजा, तत्थ ते चेय दोसा, विणासेज वा आसुकारी भणंतर्ग, सो। गेण्हणाती पावेजा। अतो न भासितव्वमेतं ॥ 11 ॥ काणातिप्रकारोपदरिसणत्थं वयणोवसंहरणणियमणत्थं च भण्णति325. aiteNa'NNeNa va'TeNa परो जेणुवहम्मति । आयारभावदोसेणे ण तं भासेज पण्णवं ॥ 12 ॥ 1 भणितमिदम् ॥ 2 अयं सूत्रश्लोको वृद्धविवरणे नास्ति ॥ 3देग्ण अद्वेण खं 1-2-3 je0 zu0 / देग्णमटेण खं 4 ॥ 4 हम्मए खं 2 ॥ 5 दोसन्नू ण खं 1-2-3-4 जे. zu0 हात्ती0॥ ॥ 167 ॥
Page #340
--------------------------------------------------------------------------
________________ 325. एतेऽण्णेण वद्वेण0 सिलोगो । एतेण काणातिणा अण्णेण वा एवंजातीएण विसमणयण-वंकचिप्पिडणासा-तूपरड- किडिभिल्ल पारदारिकादिणा, 'अत्थाधारं वयणं' इति अत्थनिद्देसो । परो अप्पाणवतिरित्तो सो जेण उवहम्मति । परोवघाते अप्पोवघातो कयाति, अतो आयारभावदोसेण एतं वयणनियमणमायारो, एतम्मि आयारे सति भावदोसो पदुट्टं चित्तं तेण भावदोसेण ण भासेज्ज । जति पुण काण- चोराति कस्सति णामं ततो भासेज्जा वि । अहवा आयारे भावदोसो पमातो, पमातेण ण भासेज्ज पण्णवं पुव्वमुववणितो ॥ 12 ॥ " दोन्हं तु विज्ञेयं सिक्खे" त्ति [ सुतं 314] विर्जयाधिकारे अभाणितव्वत्तेण विणयणं । इदमवि जहा वण्णातो अवदव्वाण ( 1 ) - 326. तहेव होले गोले ति साणे वा वसुले त्तिय । दम दूव तं भासेज्ज पण्णवं ॥ 13 ॥ 326. taheva hole gole ti0 silogo / hole tti निठुरमामंतणं देसीए भविलवेदणमिव । एवं गोले इति । दुच्चेट्ठितातो सुणएणोवमाणदणं । वसुलो सुद्दपरिभववयणं । भोयणनिमित्तं घरे घरे द्रमति गच्छतीति दमओ रंको । दूभगो अणिट्ठो । एताणि वि अणिट्ठवयणाणि ण भासेज पण्णवं ॥ 13 ॥ थी-पुरिसाणं अविसेसेण आमंतणाति भणितं । 'भत्तादिजातणासित्थीसु विसेसेण संभवति' त्ति तग्गतं विसेसर्वदणं पढममारभते 1 विणयं मूलादर्शे ॥ 2 विणया मूलादर्शे ॥ 3 यावि खं 2-3 हाटी0 ॥ न तं भा zu0 acU0 वृद्ध0 ॥ 5- 6-7 वचनम् ॥ 4 णेवं भादेग् खं 1-2-3-4 je0 हाटी0 /
Page #341
--------------------------------------------------------------------------
________________ सत्तम यण 327. अजिते पजिते यावि अम्मो मातुस्सिय त्ति य । चिचुपितुस्सिए भागिणेजि त्ति छूते णत्तुणिए त्ति य ॥ 14 ॥ वक्कसुमिजुयं दसका द्धिअज्झ327. अजिते पबिते यावि0 सिलोगो । पितामही वा मातामही वा अजिता । तीसे माता लियसुत्र प्जिया। माताअभिधाणं अम्मो ति । मातुभगिणी मातुस्सिया। पितुभगिणी पितुस्सिया । भगिणीधूता भागिणेज्जी । अवच्चमित्थी धूता । पोत्ती दोहित्ती वा णतुणी । एताणि आमंतणाणि अभिधाणाणि, न्नेधाभि॥16॥ | संबंधासंकादयो दोसति । जं उवरिंभणिहिति "इथियं णेब आलवे" [सुत्तं 328] तदिहापीति णेवं वत्तव्वं ॥ 14 ॥ पुन्वाणंतरसिलोगतुल्लत्योऽयमिति तदेवोववायणं ति भण्णति328. हले हले त्ति अण्णे त्ति भट्टे सामिणि गोमिणि । होले गोले सुले ति इत्थियं णे आलवे ॥ 15 ॥ 328. हले हले ti0 खिलोगो । हले अण्णे ति मरहट्ठेसु तरुणित्थीसा मंतणं । हले 25 ति लाडेसु । भट्टे त्ति अब्भरहितवयणं पायो लाडेसु । सामिणि त्ति सव्वदेसेसु । गोमिणी गोल्ल्विसे। 25 1वा वि सं 1 acU0 विना ॥ 2माउसिए सं 3 / माउसिय खं 1-4 je0 वृद्ध0 / माउसिउ खं 2 zu0 ॥3पिओसिए खं 4 ॥ 4 धूया णतुणिए त्ति या जे. खं3 / धूए णतुणिय त्ति य ख 1-3-4 / धूयाणसुगिय चिय ॥ 5smehaabhismbndhaashngkaadyH||6nneghmaaldegkhN 1-2-3-4 shu0||7"hle hali tti अण्णे ति एयाणि वि देसं पप्प भायंतणाणि । | तत्थ वरदातडे हले ति आमंतणं । लाडविसए समाणवयमणं वा आमंतण जहा हलि त्ति । अण्णे ति मरहट्ठनिसए आर्मतणं । दोमूलक्खरगाण चाटुवयणं अण्णे त्ति। भट्टे तिलाडाणं पतिभगिणी भण्णइ । सामिणी-गोमिणीओ चाटुवयणं, होले ति आमतणं । / जहा-'होल । वणिओ ते पुच्छइ सयकऊ पागसासणो इण्दो। अण्ण पिकिर वरेसी इंदमहसतं समतिरेक ॥ 1 ॥ एवं गोल-वसला वि महरं ॥ 168 ॥ सप्पिवासं आमंतणं । एतेहिं हले-हलादीहिं इत्थीतो न आल्वेजा। किं कारणं? जम्हा तत्थ चाटुमादिदोसा भवंति । उक्तंच-भतिसुलमसीवर्जुमल्पमात्रमपि प्रियम् । नैतत् प्राशेन वक्तव्यं बुद्धिस्तेषां विशारदा ॥ 1 ॥ " इति वृद्धविवरणे ॥ 8 तरुणस्त्रीष्वामणम् ॥
Page #342
--------------------------------------------------------------------------
________________ hole gole vasule tti देसीए लालणगत्थाणीयाणि प्रियवयणामंतणाणि । एतेहि 'माधुजहरणीयो थीजणो' त्ति सव्वेहिं इत्थियं णेव आलवे ॥ 15 ॥ सति पुण कारणे अवस्सभणितव्वे इमो पयत्तो जधा329. णामहेजेण णं बूया इत्थीगोत्तेण वा पुन्नो। जहारिहमभिगिज्झ आलवेज लवेज वा ॥ 16 ॥ ___329. णामहेल्लेण NaM0 सिलोगो । णामं चेव णामधेनं तेण बूया, यदुक्तं भणेन्ज । विदितगोत्ता वा गोत्तेणं गोतमातिणा । पुणो इति णाम-गोत्तयो जं अविरुद्धतरं । जहारिहं पहुत्तण-वयोविसेस-ईसरत्तादीहि जा जं अरिहति लोगे, जधा वा ण विरुज्झति तहा अभिगिज्झ संचिंतेऊण आलवेज [लवेज वा, ईसि लवणमालवणं, अभिक्खं भासणं लवणं ॥ 16 ॥ इत्थिआमंतणातिसमणंतरं पुरिसवयणं तधेव330. अज्जए पज्जए वा वि बप्पो चल्लपितु ति य । माउला भाइणेज त्ति एण्त्ता णत्तुणिय त्ति य ॥ 17 ॥ 330. अजए पज्जए वा vi0 सिलोगो । अजग-पज्जगो तहेव । बप्पो ज्ञ्नेता। चुल्लपिता पिउक्न्नीय्सो। मातुलादयो लोगविदिता । एतेसु वि बहवे दोस ति तेण णो एवमालवे ॥ 17 ॥ जहा एताणि वयणाणि वजणिज्जाणि तहा331. हे भो हरे त्ति अण्ण त्ति भैट्टि सामिय गोमिय । हाल गोल वसुल त्ति पुरिसं णेवमालवे ॥ 18 ॥ 1माधुर्य्ह्र्न्नीय्ः॥ 2भायणे खं 2-4 ॥ 3 पुत्ते खं 1-2 shu0॥ 4 हे हो हले त्ति अण्णेत्ति खं 1-2-3-4 जे. shu0॥ 5भट्टा je0 shu0॥ 6 वसुले त्ति खं 1-2-3-4 je0॥ दका043 Jain Education Interational
Page #343
--------------------------------------------------------------------------
________________ णिजुः सत्तम यण 331. हे भो हरे त्ति सिलोगो । हे भो हरे त्ति सामण्णमामंतणवयणं । अण्ण इति मरहट्ठाणं । त्तिचु- भट्टि-सामिय-गोमिया पूयावयणाणि निद्देसातिसु सव्वविभत्तिसु । हाल इति पहुवयणं जहा वक्कसुण्णिजयं परियंदति सुण्हा गहवतिस्स पुत्ता ! तुमं सि मे राया। द्विअज्झदसका चागणडियस्स पुत्तय ! हालस्स व किं घरे अत्थि 1 ॥ 1 ॥ लियसुतं गोल वसुल [त्ति ] जुवाणप्रियवयणं । एतेसु वि दोससंभवो त्ति पुरिसं णो एवमालवे ॥ 18 ॥ ॥ 169 // अवस्समालवेतव्वे पुण सति __332. णामधेजेण णं बूया पुरिसगोत्तेण वा पुन्नो। जहारिहमभिगिज्झ आलवेज लवेज वा ॥ 19 ॥ 332. णामधेजेण NaM0 सिलोगो । पुव्ववण्णितत्थो । णवरं पुरिसाभिधाणमिह जहारिहमभिगिज्झ जहा मणुस्सातिगो । अयमवि विजयविसेसो ॥ 19 ॥ मणुस्सेसु लिंगविसिट्ठमामंतणाति भणितं । णेवच्छातिविसेसरहितेसु तिरिएसु दुक्खं लिंगावधारणं, विसिट्टलिंगता य पंचेंदिएसु, ण सेसेसु त्ति भण्णति333. पंचेंदियाण पाणाण एस इत्थी अयं पुमं । जाव णं ण विजाणेज्जा ताव जाति त्ति आलवे ॥ 20 ॥ 169 ॥ 333. पंचेंदियाण पाणाण. सिलोगो । सोतातिसमग्गकरणा पंचेंदिया, पाणा इति जीवा, तेसिं । 30 दूरालोए लिंगविसेसाविभासणे सति चाभिधाणकारणे ण लोक इवाविसेसितं भणेज्जा । जहा महिसीओ चरंति, ckooooo-18Toda office Marketiridio
Page #344
--------------------------------------------------------------------------
________________ अस्सा आगच्छंति, एवमविसेसाभिधाणे कयायि मिस्साणि वि भवतीति मुसा । अतो जाव णं ण विजाणेज्जा ताव जाति त्ति आलवे, जहा गोणजातीयादीणि दीसंति । एत्थ चोदेति - णणु e[ गिंदिय - ]विगलिंदिएसु । पुढविमादिसु पासाण - तुसारंगार - वायु-णग्गोह संख-कुंथु भमरातिसु पुल्लिंगप्पओगो, तहा मट्टिया - ओस्सा - जाला - वातोलीचिंचा- सिप्पि - पिपीलि-मक्खिगातिसु य इत्थिलिंगणिद्देसो, सति णपुंसगत्तणे ण य जातिप्पयोगो पासाणजातियाति पं तत्थ कहं ण मुसा ? / आयरिया भणति - लोगप्पसिद्धीए जणपदसच्चमिति ण दोसो । पंचिंदिएसु पुण विचित्तलिंगेसु लोगे वि नियमो अस्थि - जहा ग्राम्यपश्यसद्धेष्वतरुणेषु स्त्री इति, तत्थ 'अयाणगा एते' त्ति परिभवदोसो संभवतीति अविजाणितूण जातिवयणं, णाते विसेसो वत्तव्वो ॥ 20 ॥ श्री- पुरिसतिरियाण चतुवयाण मुसापरिहरणत्थमेकेकसो जहासंभवं वयणमुपदिङ्कं । समुदिताण चेवोवघातपरिहरणत्थमिदमुच्यते-- 1 334. तहेव मणुस्सं पसुं पक्खि वा वि सिरीसिवं । थूले पमेदिले वज्झे पायिमे त्ति य णो वदे ॥ 21 ॥ 334. तहेव मणुस्सं पसुं0 सिलोगो । तहेवेति जहा पढमं अवयणीयमिदमुट्ठेइ मणुस्स -[ पसु - ] पक्खि- सिरिसिवेसु जातिसद्दादेगवयणं थी- पुरिस - णपुंसगाविसेसो य, जतो सव्वेसु जतणा कातव्वा । मणुस्सा विदिता । पसू गो-महिस-अविकादयो । पक्खिणो हंसादयो । सिरीसिवा सप्पादयो । एतेसु थूलोऽयमिति, थूलो पुण विपुलसरीरो । पमेदिलो पगाढमेतो, अत्थूलो वि सुक्क - मेदभरितो त्ति भण्णति । वज्झो वधारिहो । 15 तत्थ मणुस्सो पुरिसमेधादिसु, पक्खि-सिरीसिवा पक्खत्थं । पायिमो पाकारिहो, एत्थ वि जहासंभवं मणुस्सादयो । एताणि उवघातजणगाणि अवयणाणीति णो वदे ॥ 21 ॥ 1 माणुसं पक्खि पसुंधा वृद्ध0 ॥ 2 सरीसिवं खं 2 zu0 / सरीसवं खं 3 ॥ 3 पाइमे यत्ति नो je0 ॥
Page #345
--------------------------------------------------------------------------
________________ णि तिचुणिजुयं दसकालियसुत्तं द्धिअज्झ यणं ॥ 170 ॥ 20 जता पुण थूलातिसु जातणादि तदुपलक्खणेण वा अवस्साभिधाणं संभवति ति तदा335. परिवूढे त्ति णं बूया बूया उवचिते त्ति य । संजाते पीणिते वा वि महाकाए त्ति आलवे ॥ 22 ॥ 335. परिवूढे त्ति णं बूया. सिलोगो । "हह दृहि वृह वृहि वृद्धौ" इति, परिवूढो म्क्ख्न्नादिप्रिगृहीतो। uvacito mNsovcenn| संजातो समत्तजोव्वणो । पीणितो आहारातितित्तो। महाकायो महासरीरो । सति अवस्सप्पयोयणे एवमालवे ॥ 22 ॥ पुव्वं मारणन्तियदोसभययो ण भण्णति जधा तहा परितावणादिदोसभयादिहापि336. तहेव गाओ दोज्झाओ दम्मा गोरहग त्ति य । ___वाहिमा रहजोग्गइ त्ति णेवं भासेज पण्णवं ॥ 23 ॥ 336. तहेव गाओ दोज्झाओ0 सिलोगो। तहेवेति पढमेण अवयणीएण समाणया । गाओ दोज्झाओ ति आदिसदलोवो एत्थ, तेण महिसिमातीतो दोज्झाओ दुहणपत्तकालाओ । दम्मा दमणपत्तकाला, ते य अस्सादयो वि । गोजोग्गा रहा गोरहजोगत्तणेण गच्छंति गोरहगा, पंडुमधुरादीसु किसोरसरिसा गोपोतलगा अण्णत्थ वा तरुणतरुणारोहा जे रहम्मि वाहिजंति, अमदप्पत्ता खुल्लगवसभा वा ते वि। वाहिमा 1335-36 सूत्रश्लोकयुग्मं वृद्धविवरणे पूर्वापर विपर्यासेन वर्तते ॥ 2 यावि खं 1-2-3 ॥ 3देग्जोग त्ति खं 1-2-3 / जोगि त्ति खं 4 ॥ ॥ 17 ॥
Page #346
--------------------------------------------------------------------------
________________ गंगलादिसव्वसमत्था । सिग्घगतयो सदप्पा जुग्गादिवधा र्ह्जोग्गा। इतिसद्दो प्रकारवयणे । एवमादिअधि। करणभासं दोह-वाहातिसमारंभदोस इति णेवं भासेज पण्णवं ॥ 23 ॥ सति पुणोऽवस्सं कारणे गोवयणे 337. जुगेंगवे त्ति वा बूया धेणुं रसगवे त्ति य । ___रहस्से महत्वए वा वि वए संवहणे त्ति य ॥ 24 ॥ 337. जुगंगवे ति गं बया सिलोगो। दम्म जुगंगवं भणेजा, जुगं जोवणत्यो । घेणुमवि । रसगवि त्ति भणेज्जा । गो रहस्सो गोपोत्तलओ ति भणेज्जा । वाहिममवि महव्वयमालवे । रहजोग्गं च संवहणमिति । कमे पयोयणं नत्थि, सिलोगबंधाणुलोमं चेति । अणंतरसिलोगे गाओ दोज्झाओ पढमं, इह ॥ जुगंगववदणमादौ ॥ 24 ॥ पंचेंदिएसु भासाविसयो भणितो । एगिदिएसु वणस्सतिकायं प्रति भण्णति 338. तहेव गंतुमुज्जाणं पव्वताणि वणाणि य । रुक्खे महल्ले पेहाय णेवं भासेज पण्णवं ॥ 25 ॥ 338. तहेव गंतुमुज्जाणं0 सिलोगो । तहेवेति पूर्ववत् । क्रीडानिमित्तं वावियो रुक्खसमुदायो उजाणं । उस्सितो सिलासमुदायो pnycto। अडवीसु सयं जातं रुक्खगहणं वणं । एताणि उज्जाणादीणि जैतिच्छयो पयोयणतो वा गंतूणं तत्थ य रुक्खे अजुणादयो महल्ले पेहाय पेक्खिऊण णेवं भासेज जमणंतर भणिहि ॥ 25 ॥ कहं ण भासेज ? ति भण्णति-एवं ण भासेज । जधा 1 युग्यादिवहाः ॥ 2 जुवंगवे acU0 वृद्ध0 विना ॥ 3 रसदय त्ति खं 2-3 zu0 हाटी वृद्ध्0॥ 4य । हस्सिए म खं 4 ॥ 5 हल्लए acU0 वृद्ध. विना ॥ 6 यावि खं 1-4 ॥ 7वा खं 1 ॥ 8रुक्खा महल्ल पेहाए acU0 विना ॥ 9 यदृच्छातः प्रयोजनतो वा । /
Page #347
--------------------------------------------------------------------------
________________ सत्तम णिजचिचु वकसु यणं 339. अलं पासायखंभाणं तोरणाणं गिहाण य । ___फलिह-'ग्गल-नावाणं अलं उदगदोणिणं ॥ 26 ॥ णिजुयं 339. अलं पासायखंभाणं0 सिलोगो । अलंसद्दो भूसण-पञ्जत्ती-वारणेसु वदृति । भूसणे जधा-अलं द्विअज्झदसका कितो देव्द्त्तो। पज्जत्तीए-अलं मल्लो मल्लाय, पज्जत्तो जुद्ध्दान्ने। वारणे-अलमतिप्रसङ्गेन । इह पज्जत्तिअत्थे सुदीहं लियसुत्तं उज्जु रमणिजं निव्वरं रुक्खं दट्टण णेवं भासेज-अलमयं एगो वि एगखंभपासायकरणे, पासादखंभो वा होज । 20॥ पसीदति जम्मि जणस्स मणो-णयणाणि सो पासादो। अलं वा एए रुक्खा पासादाणं नाणाविधकट्ठकम्मकरणेसु, 20 ॥ जहा-रओण्यकुलंगविभूसणाण तोरणाणं, चातुस्सालादीण वा गिहाण फलिहं कवाडणिरुंभणं तेर्सि वा, उभयो पासपडिबंधि गिहादीकवाडनिरोधकट्ठमग्गला तेसिं वा, अणेगकट्ठसंघातकतमुदकजाणं वा णावा तेसिं वा अलं, एगकट्ठमुदगजाणमेव, जेण वा अरहट्टादीण उदकं संचरति सा दोणी तासिं वा अलं ॥ 26 ॥ अणुवदरिसितनिदरिसणसंगहत्थमिदं भण्णति340. पीढए चंगबेरे य णंगलं मैयं सिया । जंतलट्ठी व णाभी वा गंडिगा वा अलं सिया ॥ 27 ॥ 1देग्णाणि गिहाणि य ख 1-4 je0 shupaa0|| 2देग्वाइं अखं 4 ॥ 3देग्णियं खं 4 ॥ 4 पासादचुओ वा मूलादर्शे ॥ 5'अलं तोरणकट्ठाणं एते रुक्खा, अलं पुरवरफलिहाणमेते रुक्खा, अलं दारयकट्ठाणमेते रुक्खा, अलं णावाकट्ठाणमेते रुक्खा, अलं । उदगदोणीणमेते रुक्खा, उदगदोणी अरहस्स भवति, जीए उवार वंडीओ पाणियं पाडेंति, अहवा उदगदोणी घरंगणए कट्ठमयी अप्पोदएसु देसेसु कीरै, तत्थ मणुस्सा म्हातति आयमंति वा, तयो दोसा भवंति ति|" इति वृद्धविवरणे । "तथा 'तोरणानां नगरतोरणा- ॥ 17 ॥ दीनां 'गृहाणां च कुटीरकादीनाम्, अलमिति योग्ः। तथा 'परिघार्गलानावां वा तत्र नगरद्वारे परिघः, गोपाटादिषु अर्गला, नौ प्रतीतेति, आसामलमेते वृक्स्साः। तथा उद्क्द्रोन्नीनाम्ल्म्। उदकद्रोण्यः-अरहजलधारिका इति" इति हारि0 वृत्तौ॥ 6चंगबेराय हात्ती.॥ 7 णंगले खं 1-2-3-4 je0 zu0 हात्ती0॥ 8मइए सिया je0 zu0 / मैयंसि वा खं 3-4 / मैयं सि-या खं 1-2 ॥ 9दंडिगा shupaa0॥ 10 वज्जलंसियं खं 4 ॥ Jain Education Interational
Page #348
--------------------------------------------------------------------------
________________ 340.पीढए चंगबेरे य. सिलोगो । भिसिगा-पंगुलिगा-पट्टण्हाण-पायपीढादिउवविसणगं पीढगं, एतेसिं वा अलं । कट्ठमयं समितातितिम्मणमलणं चंगेरिगासंठितं cNgberN। णंगलं 'सीरोवकरणं । वाहितच्छे तोवरि समीकरण-बीयसारणत्थं समं कई मैयं । जंतोप्पीडणं जंतलट्ठी । सगडादीण रहंगसण्णिबंधणकट्ठे क्न्नाभी। गंडिगा चम्मारादीणं दीहं चौरस्सं कट्ठगं ॥ 27 ॥ सैमाणनिद्देसमितमिति अणुप्पबंधेणेव भण्णति 341. आसणं सयणं जाणं होजाऽलं किंचुवस्सए । / भूतोवघातिणिं भासं णेवं भासेज पण्णवं ॥ 28 ॥ 341. आसणं सयणं0 सिलोगो । आसणं पीढिकादि । सयणं पलंकादि । जाणं जुग्गादि । | उवस्सयो साधुणिलयणं तत्थ बलहरणादि । आसणावत्थंभो वा "अवस्सयो" तस्स किंचि । एतेसिं अलमिति अलंसदो सव्वेसिं जुज्जति । तत्थ दोसा-'दंडादिलक्खणपाढओ एस साधु' ति वणस्सतिकायच्छेदणं, | वणसंडाहिपती तन्निवासिणी वा देवता कुप्पेजा, अतो एवं भूतोवघातिणिं भासं जीवोवघातकरिं0 / एवमादीहिं समाणपयत्तणमुवेति ॥ 28 ॥ छाया-पंथोवदेसादिकारणे अवस्साभिहाणे सति जतणत्यमतमुपदेसो342. तहेव गंतुमुज्जाणं पव्वताणि वणाणि ये । रुक्खा महल्ल पेहाए एवं भासेज पण्णवं ॥ 29 ॥ 1 सिरोव मूलादर्शे ॥ 2 जंतोप्फीड मूलादर्शे ॥ 3 "गंडिया णाम सुवण्णगारस्स भण्णइ जत्थ सुवण्णर्ग कुट्टै" इति । वृद्ध्0| "गण्डिका सुवर्णकाराणामधिकरणी स्थापनी भवति" हात्ती0॥ 4 चर्मकरादीनाम् ॥ 5 समाननिर्देशमिदमिति ॥ 6देग्जा वा किं acU0 विना ॥ 7kiMca'vassae अचूपा0 / किंतुवस्सए खं 4 shupaa0॥ 8 यतनार्थमयमुपदेशः ॥ 9वा खं 1 ॥ acU0 विना ॥ मधिकरणी स्थापनी भवति" हाटी गडिया णाम सुवण्णगारस्स भण्ण Jain Education Interational
Page #349
--------------------------------------------------------------------------
________________ णिञ्जचिचुण्णिजयं दसका लियसुतं ॥ 172 ॥ 342. तहेव गंतुमुज्जाणं0 सिलोगो । तहेवेति जहा पुव्वं । कारणतो जैतिच्छाए वा गंतुमुज्जाणं, उज्जाण पव्वत-वणाणि तधेव पुव्ववण्णिताणि [सुतं 338 ] | रुक्खा महल पेहाए त्ति पूर्ववत् । णवरं |[पुव्वि ] पडिसेधो, इह विधाणं । एवं भासेज्ज त्ति जयणत्थमुपदेसो त्ति ॥ 29 ॥ साइमा जतणा343. जाइमंता इमे रुक्खा दीही वट्टा महालया । पयायसाला विडिमा वदे दैरिसणिय त्तिय ॥ 30 ॥ 20 343. जाइमंता इमे रुक्खा * सिलोगो । विसिट्ठजातिया बकुलादयो विविधजातिया वा जातिमंता । | इमे इति पञ्चक्खोवदरिसणं । रुक्खा दुमपुष्पिताए [ पत्र 7 नि. गा. 14 ] वण्णिता । दीहा णालिएरियादयो । वहा पूयफलिमादयो । महंता बहूण वा पक्खिमादीण आलया महालया । खंधविणिग्गता डालमूला साला जेसिं पकरिसेण जाता ते पयायसाला । महतीओ साहा विडिमा जेसिं संति ते विडिमा । पतायसद्देण वा । उभयं संबज्झति - पयायसाला - विडिमा । दरिसणिय त्ति य साधूण विस्समण-पंथोवदेसादिकारणे सति एवं वदे, | अण्णा सव्वाधारो ॥ 30 ॥ रुक्खेसु पडिसेहो जयणा य भणिता । तप्फलेसु पडिसेहत्थमिमं - 344. तहा फलाणि पक्काणि पायखज्जाणि णो वदे । veloi~mANi टालाणि वेहिमं वेति णो वदे ॥ 31 ॥ 344. तहा फलाणि पक्काणि0 सिलोगो । तहेति पुव्वपडिसेहतुल्लता । पाकविसारीणि फलाणि पणसादीणि, तेसिं दरिसणे णो एवं वदेज्जा - पक्काणिमाणि, पलालातिपक्कं वा कातूण खातियव्वाणि किंचिदपक्काणि, 1 यदृच्छया । 2 दीह वट्टा acU0 वृद्ध0 विना ॥ 3 दंसणियति खं 1 / दरिसणे ति खं 2-4 je0 / दरिसणि त्ति खं 3 zu0 ॥ 4 हासव्वावारो मूलादर्शे । अन्यथाऽसयाहारः ॥ 5 पाइख je0 वृद्ध0 ॥ 6 खजत्ति णो खं 4 ॥ 7 वेलोइयाई टादेग् खं 2 zu0 हाटी0 ॥ 8 वे हिमाई ति खं 2 zu0 / वेहिमा व त्ति खं 4 ॥ 25 सत्तमं वकसुद्विअज्झ यणं ॥ 172 ॥
Page #350
--------------------------------------------------------------------------
________________ da0 का 044 जधा कयलादीणि । कालतो वा पताणओतेउं वेलोइमाणि अतिपागाउलं ति बंधणतो । टालाणि जहा कवि - ट्ठादीणि अबद्धट्टिगाणि विभातसंधीणि सक्कंति पेसीकाउं, ताणि पुण टालियंबायिसु पजुज्जंति । णवीकरणीयाणि अंबाणि अतो वेहिमं वेति । देवता-'धिपतिपओसा - रंभकरणदोसा इति णो एवं वदे ॥ 31 ॥ सति पुण तदुपलक्खितपधोपदेसादिपयोयणे एवं वदेज्ज345. असंथडा इमे अंबा बहुनिव्वेत्तियाफला । एज्ज बहुसंभूता भूतरूवेत्ति वा पुणो ॥ 32 ॥ 345. असंथडा इमे अंबा0 सिलोगो । फलादिभरेण [ण ] संथरंति वोदुमिति असंथडा, इमे इति पञ्चक्खवयणं, अंबा 'फलेसु पहाण' त्ति अंबवयणं । भणितं च वररुचिणा - "अंब फलाणं मम दालिमं प्रियं" [ ] / एत्थ अंबादयो त्ति आदिसद्दलोपो दट्ठव्वो । बहूणि निव्वत्तियाणि फलाणि जेहिं ते बहुनि - व्वत्तियफला सुफलिता । बहुसंभूताणि बहूणि फलाणि ण दुव्वायहताणि तव्विहा बहुसंभूता । सुणिफत्तीए फल -रसादिसंपण्णा भूतरूवा । पुणोसदो णिरुवघाती -अणवज्जवयणसूयणत्थं ॥ 32 ॥ फलेसु वयणपडिसेहविधाणमुपदिकं । वणस्सतिविसेस एवोसहीसु इमं - 346. तैहे वोसहिओ पक्काओ नीलिताओ छवीतिया । लाइमा भज्जिमाओ त्ति पिहुखज्ज ति णो वदे ॥ 33 ॥ 1 निव्वडियाफला वृद्ध0 हाटी0 / 'निव्वट्टिमाफला खं 1-2-3-4 zu0 / निम्वट्टिमाफला je0 ॥ 2देग्रूवेत्ति खं 1 je0 / रुवि त्ति खं 2 ॥ 3 तहोसहीओ खं 2 acU0 हाटी0 विना ॥ 4 छवीई य खं 2-4 / छवी इय खं 1-3 / छवीति वा हाटी0 ॥
Page #351
--------------------------------------------------------------------------
________________ णिज्जु तिचुण्णिजयं दसका लियसुतं ॥ 173 ॥ 00/ 20 5 346. तहेवोसहिओ पक्काओ 0 सिलोगो । तहेवेति जहा फलादिसु तेणेव प्रकारेणं ओसहीओ फलपाकपज्जन्ताओ सालिमादि [ या ओ ताओ पाकपत्ताओ, ण वा पाकपत्ता णीलियाओ चेव, एवं णो वदेज्ज त्ति सिलोगपज्जन्ते भण्णिहिति तं पत्तेयं परिसमप्पति । छवीओ संबलीओ णिष्फावादीण, ताओ वि पक्काओ नीलिताओ वा णो वदेज्जा । लुणणजोग्गा लाइमा । भुंजणजोग्गा अपक्कचणगादि भज्जिमा । कुंभेलसालिमाति पिडुखज्जा । एत्थ वि लुणणा-'ऽरंभ थालिपाकादयो दोस त्ति णो एवं वदे ॥ 33 ॥ सति पुण निरूवणादिप्पओयणे एवं वदेज्ज 347. विरूढा बहुसंभूता थिरा उस्सडा ति य । गर्भिणाओ सूताओ ससाराओ ति आलवे ॥ 34 ॥ 347. विरूढा बहुसंभूता0 सिलोगो । विरूढा अंकुरिता । बहुसंभूता सुफलिता । जोग्गादिउवघातातीताओ थिरा । सुसंवडिता उस्सडा । इति एवं वा वते । अणिच्चिसूणाओ गभिणाओ । | णिव्विसूताओ पसूताओ । सव्वोवघातविरहिताओ सुणिप्फण्णाओ ससाराओ ति आलवे ॥ 34 ॥ वणस्सतिणिसेधविहाणमुपदिट्ठे आलावं प्रति । आउक्कायजयणत्थमिदमारब्भते348. तेहा नदीओ पुण्णाओ कौकपेज्ज त्ति णो वदे । 25 णावाहि तारिमाओ ति पाणिपेज ति णो वदे ॥ 35 ॥ 1 रूढा अचू* वृद्ध0 विना ॥ 2 ऊसढा इय खं 4 / ऊसढा वि य खं 1-2-3 zu0 / उस्लढा वि य je0 / उस्सिया ति य वृद्ध0 ॥ 3 गब्भियाओ acU0 विना ॥ 4 एवं बाधते । अणि मूलादर्शे ॥ 5 इत आरभ्य चतस्रो गाथाः acU0 विना सर्वेष्वपि सूत्रादर्शेषु हाटी * वृद्धविवरणे च तहेव संखडिं0 संखार्ड संखडिं0 तहा नईओ0 बहुबाहडा0 इत्येवं क्रमभेदेन वर्तन्ते ॥ 6 कायतेज ति je0 खं 1 वृद्ध0 अचूपा0 / कायपेज न्ति वृद्धपा0 ॥ सत्तमं वकसुद्विअज्झयणं ॥ 173 ॥
Page #352
--------------------------------------------------------------------------
________________ ____348. तहा नदीओ0 सिलोगो । तहेवेति पुव्वभणितं । णदीओ गंगा-जमुणादीओ [पुण्णाओ] भरिताओ । तडत्थितेहिं काकेहिं पिजंति काकपेजा तहा णो वदे । केसिंचि "कायतेज त्ति" ताओ पुण णातिदूरतारिमाओ । दूरतारिमाओ णावाहि तारिमाओ । तेडत्थेहिं हत्थेहिं पेज्जा पाणिपेज्जा । काकपेजा-पाणिपेज्जाण विसेसो-तडत्थकाकपेज्जाओ सुभरिताओ, बाहाहिं दूरं पाविजंति त्ति पाणिपेजा किंचिदूणा । | तत्थ नियत्तणा वा दोणिपक्खेवादयो दोस त्ति । तेण जधुद्दिठ्ठवयणाणि णो वदे ॥ 35 ॥ जदा पुण अद्धाणगता संतरणाभिमुहा साधू पुच्छेज, कहंचि वा अवस्सभणितव्वं तदा एवं भणेज349. बहुपाहडा अगाहा भुस्लिलुप्पीलोद्गा। बहुवित्थडोदगा यावि एवं भासेज पण्णवं ॥ 36 ॥ 349. बहुपाहडा अगाहा सिलोगो । बहुभरिता बहुपाहडा । अगाहा अत्थग्घा, 'थग्घा अत्थि 20ण वा ? ण विभासेज्ज त्ति । बहुयं पुण पाणियं जासु ता भुस्लिला। जासिं समुद्देण अण्णाए वा पवहाए णदीए उप्पीलियमुदगं ण णिव्वहति ता उप्पीलोद्गा। णदीओ विकिट्ठप्पधाणि विरलेतीओ बहुवित्थडोदगा । / जहोवदिट्ठमेव भासेज पण्णवं ति सागारियादिसु जा जा जयणा ताए भासेज ॥ 36 ॥ आउक्कायोवरोहपरिहरणत्थमुपदिवा जयणा । सव्वेगेंदिय-वियलिंदिय-पंचेंदियोवरोहपरिहरणत्थमिदं भण्णति 1"काएण तरिजति त्ति काय्तेजाओ। अण्णे पुण एवं par3हति, जहा-"कायपेज ति नो वदे" काया तडत्या पिबंतीति काय्पेजा|" इति वृद्धविवरणे । "कायतरणीयाः शरीरतरणयोग्याः" हात्ती0॥ 2"प्राणिपेयाः तटस्थप्राणिपेयां इति नो वदेत्" हाटी । "तडत्थिएहिं पाणीहि~ पेजतीति पाणिपेजाओ" वृद्ध्0॥ 3नियत्थणा वा दोण्णिपक्केवादयो मूलादर्शे ॥ 4 बहुवाहडा अचू. हाटी* विना ॥
Page #353
--------------------------------------------------------------------------
________________ णिज्जु सत्तम त्तिचुणिजुयं वकसु. द्धिअज्झ यण दसकालियसुत्तं 350. तहेव संखडिं गच्चा किच्चं कजं ति णो वदे । पेणीतत्थं च वज्झो त्ति सुतित्थ त्ति य आपका ॥ 37 ॥ 350. तहेव संखडि णच्चा0 सिलोगो । तहेवेति तेणेव जतणाप्रकारेण । छज्जीवकायायुसमत्थखंडणं संखडी, केणति निमित्तेण पकरणं णच्चा जाणिऊण किचमेव घरत्येण देव-पीति-मणुस्सकजमिति एवं णो |वदे । पणीयो परभवं जस्स जीवितत्थो सो पणीतत्थो, सो वि णेवं वत्तव्यो-वधारिहो चोरादि वज्झो, तमवि पणिज्जमाणं दट्टण वज्झो त्ति ण भणितव्वं, तस्स अणस्सासो लोकस्स वा 'पत्तकारणो' ति मा होजा। सोभणतित्था सुतित्था आपका णदी, तत्थ पुच्छितेण अपुच्छितेण वाऽधिकरणपवत्तणभया णेवं वत्तव्वं सुतित्थ त्ति ॥ 37 ॥ सति पुण अच्चाइण्णासु साधुनिवारणत्थमितरासु वा उवग्गहत्थमुवदेसे इमा जतणा351. संखडिं संखडिं बूता पणियढे त्ति तेणगं । बहुसमाणि तित्थाणि आवगाणं वियागरे ॥ 38 ॥ 351. संखडिं संखडिं बूता सिलोगो। संखडी पुव्वभणिता, तं सणियं संजयपासाए अच्चातिण्णकहणातिसु संखडिमेव बूया । तेणकमपि अणुकंपापुव्वं सेहातिथिरीकरणत्थं 'एवं पावकम्मिणं विपाक इह, परत्थ य अणेगगुण' ति सणियमुवदिसेज्जा । णदीतित्थाण वि साधूसु समुत्तरणत्थं पुच्छमाणेसु को जाणइ अंतज्जले ? इमाणि पुण बहुसमाणि । घरत्थपुच्छाओ पुण 'बहुणि से समाणि विसमाणि य, को जाणति ? त्ति एवं संचिंतितं वियागरे ॥ 38 ॥ संखडी-पणियट्ठवयणजयणोवदिट्ठा । सव्वगतस्समारंभजयणमिदं भण्णति 1णच्चा करणीयं ति नो वए ख 4 हाटी0 / णचा किच्चमेयं ति नो वए वृद्ध0 / किञ्चं कुव्वं ति नो वए खं 1 ॥ 2 तेणगं वा वि वज्झे acU0 वृद्ध विना ॥ सुतित्थे त्ति acU0 विना ॥ 4 आवगा अचू* विना ॥ 5 बूया पणियटुंति खं 2 shu0॥ 6 तेणगा खं 3 ॥ good ॥ 174 //
Page #354
--------------------------------------------------------------------------
________________ जोगो वा 352. तहेव सावजं जोगं parassa'TThAe णिद्वितं । कीरमाणं ति वा णच्चा सावजं ण लवे मुणी ॥ 39 ॥ 352. तहेव सावजं जोगं0 सिलोगो। तहेवेति भणितं । अवजं-गरहितं, सह तेण सावजो, जोगो वावारो, तं सावजं, साधूण ण चेव सावज्जो जोगो त्ति parassa'TTAe णिट्रितं परिसमत्तं की वा अणवसितक्रियं, णिट्टिते कीरमाणे वा ण साधुवयणेण समारंभो तहा वि णिवारणं, किमंग पुण करिस्समाणं । है एवं जाणिऊण तं सावजं ण लवे मुणी ॥ 39 ॥ केरिसं पुण सावजं ण भणितव्वं ? ति सावज्जवयणसमासोपदरिसणत्थमिदं भण्णति353. सैंकडे त्ति सुपक्के त्ति सुच्छिण्णे सुहडे-मते । सुणिट्ठिते सुलढे त्ति सावजं ण लवे मुणी ॥ 40 ॥ 353. सुकडे त्ति सुपक्के tti0 सिलोगो । सुदु कतं सुकडं, एतं पसंसावयणं अब्भणुमोदणं च, एतं 10 ॥ सावजं वज्जए । सुकडे त्ति सर्वक्रियापसंसणं । सुपक्के त्ति पागस्स, तं पुण मिट्ठमसणादिसु । सुच्छिण्णे रुक्खादिसु । सुहडे गामादिघातादिसु । सुमते सुमारियवयणं, तं कतोयि अणुवसंतादि । सुणिहिते बहुवेसणसंपण्णं निट्ठाणकादि । सुलढे पासादादि । एवंजातीयमण्णं पि सावजं ण लवे मुन्नी। अणवजं पुण लोयकरण-बंभचर फल पाक-सिणेहपासच्छेद-सेहहरण-पंडितमरण-अट्ठविहकम्मनिट्ठवण-सुलट्ठधम्मकहादि-सिलोग-जहासंखेण लवे ॥ 4 ॥ 1'टाय णि खं 1 ॥ 2णाऽऽलवे खं 2-3 शु. वृद्ध0 हाटी0 ॥ 3 सुक्कडे खं 2-4 ॥ 4 मडे सर्वेषु सूत्रादर्शेषु ॥ 5देग्जं वजए मुणी acU0 विना ॥
Page #355
--------------------------------------------------------------------------
________________ णिजचिचु सचम वक्कसुद्विअज्झयणं जदा पुण गिलाणादिनिमित्तं पयोयणतो वा अवस्सभणितव्वं भवति तदा इमा जतणा । जहा 354. पयत्तपक्के ति ण पक्कमालवे, पयत्तछिण्णे ति ण छिन्न्न्न्माल्वे। णिजुयं पयत्तलेटे त्ति ण कम्महेउयं, gA~DhappadhAraM ति ण गाढमालवे ॥ 41 ॥ दसकालियसुत्तं 354. पयत्तपक्के tti0 वृत्तम् । गिलाणातिनिमित्तमेवं वदेजा-पयत्तपक्के, ण पक्कमिति । रुक्खं ।20॥ खंभादि वा पयत्त[छिण्णे,] ण छिण्णमिति आलवे । वाणमंतरातिघरेसु पयत्तकतेसु पयत्तलट्ठमेव, ॥ 17 ॥ ण पुण लट्ठमिति कम्मपसंसणहेतुकमेवं वदे । पयत्तलढे त्ति व कम्महेउयं, अहवा तक्कम्मभासणलटुं ति क्म्म्हेतुक्ण्। गोढप्पधारं तदप्पत्तियपरिहरणत्थं पधारंगाढमालवे । सुकडातिसु वि अवस्सवयणे ॥ पयत्तकडाति आलवे ॥ 41 ॥ कय-विक्कया-'हिकरणपरिहरणत्थमिदमवि वत्तव्वं 355. सव्वुक्कैस्स परेग्धं वा अतुलं णत्थि एरिसं । अचक्कियमवत्तव्वं चिंतं चेव णो वए ॥ 42 ॥ 355. सव्वुक्कस्सं परग्धं vA0 सिलोगो। पणियणियोगे सव्वुक्कस्समिदमिति णो एवं वदे, 'अणंतरतणा puDhavI'ti sa~irasaMkahAe वि णो एवं वदे । परमो जस्स अग्यो तं परग्धं, जं सुमहग्यं माणिक्काति एतस्स वा एस परमो अग्यो । अहवा "पराई" प्रधानम् । तुलाए समितं तुलं, अतुलमिदं ससारतया, किं 1पक्कि त्ति खं 2 ॥ 2त्ति व प acU0 विना ॥ 3देग्छिण्ण त्ति जे. shu0॥ त्ति व छि acU0 विना ॥ |5देग्लट्ठ त्ति zu0 6त्ति व क acU0 विना॥ 7 पहारगाढे त्ति व गा acU0 विना ॥ 8 पज्जमिति मूलादर्शे ॥ 9 गाढप्रहारम् ॥ 10 रवालमा मूलादर्श । प्रहारगाढं गाढप्रहारमित्यर्थः ॥ 11 कसं प acU0 विना॥ 12 परद्धं वा अचूपा0 ॥ 13 अचियत्तं चेव acU0 वृद्ध0 विना ॥ 14 खैरसङ्कथायाम् ॥ *-*-*-*- * ॥ 175 // Jain Education Intemational
Page #356
--------------------------------------------------------------------------
________________ || बहुणा 1 [ण] अस्थि एरिसं अण्णं । अचक्कियं असक्कं, जहा "एवं चक्किया एवं से कप्पति" [दशा0 a0 ॥ 8 sU0 233] / अवत्तवं भणितुं ण तीरति । अचिंतितं चिंतेतुं पि ण तीरति वैरादि, किं पुण उवमेढ णाउं। वा? / सव्वविसेसेहि एताणि णिव्वण्णणादिसयवयणाणि णो वदे ॥ 42 ॥ जहाभणितं परेणं पडिवातेउमसक्कं अतो अतिसयवयणसरिसमिदमिति भण्णति___356. सव्वमेदं वदिस्सामि सव्वमेतं ति णो व्दे॥ अणुवीयि सव्वं सव्वत्थ एवं भासेज पएण्ण्णवं ॥ 43 ॥ 356. सबमेदं वदिस्सामि0 सिलोगो । asaMjata'ppAhitapAvaNaM नस्थि । जता वि संजतो अप्पाहेज । बहुविहं 'सच्चित्तादिसंववहारगयं सव्वमेतं भणाहि' त्ति संदिट्ठो जो भणेज-सव्वमेतं वदिस्सामि त्ति तस्स * चोदणवयं सव्वमेतं 'जहाभणियवणं पडिवादेहामि' इति णो वदे । अणुवीयि वयणीया-'वयणीयत्तेण 10 विभन्न सव्वमिति सव्वं पुव्वभणितं वयणविणिओगं सव्वत्थ सव्वेसु परिपुच्छादिथाणेसु, एवमिति जहाजहोवदिटुं भासेज पण्णवं ति भणितं ॥ 43 ॥ सामण्णेण प्स्ण्साव्य्न्न्विहान्न्मुव्दित्तुण्। विसेसेण पणितपसंसापडिसेहत्थमिदं भण्णति357. सुक्कीयं वा सुविक्कीयं अक्केजं केजमेव वा । इमं गेण्ह इमं मुंच पणितं णो वियागरे ॥ 44 ॥ 1 निवर्णनातिशयवचनानि ॥ 2 प्रतिपादयितुमशक्यम् अत्ः। पडिवातेऊणमसक्खमतो मूलादर्शे ॥ 3 वीई स खं 1 ॥जे । वीइ स खं 4 zu0 / वीईय स खं 2 ॥ 4 पण्णवे खं 1 ॥
Page #357
--------------------------------------------------------------------------
________________ णिजु त्तिचु णिजुयं। दसकालियसुत् ॥ 176 ॥ 357. सुक्कीयं वा सुविक्कीयं0 सिलोगो। क्रायकेण विक्रायकेण वा पुव्वगहितदिण्णे पुच्छितो णो सचम एवं वियागरे-एत्तिएण जदि गहितं सुक्कीयमिदं सुविक्कीयं वा, एत्तिएण अणा (1) पुण इमं एतेण मोल्लेण अक्केज वक्कसुएत्तिएण वा केज्जं, अहवा इमं अग्घेहिति एतं गेण्ह, इमं वा ण पडिअग्घिहि त्ति मुंच पणितं । एवं णो द्धिअज्झ। वियागरे कत-विक्कतगतं ॥ 44 ॥ किमेतेण ? एवमादिसु बहुसावजवयणमिति समासेणेव दिस्सति यणं 358. अप्पग्धे वा महग्घे वा कये वा विक्कये यि' वा । पणितढे समुप्पण्णे अणवजं वियागरे ॥ 45 ॥ 358. अप्पग्घे vA0 सिलोगो। अप्पग्धं महर्ष, महर्घ बहुमोल्लं, तं पुण सुहि-संबंधिजातीओ कोति ॥ किणेज विक्किणेज वा, तम्मि कये [वा] विक्कये यि वा एवं पणितगते अढे समुप्पण्णे चिरमुक्कपणितवावारा वयं, इह वा काएसि त्ति ण याणामो, एवमादि अणवजं वियागरे ॥ 45 ॥ कयविक्कयाधिकरणपरि|हरणमुपदिढें । अणंतरं सर्वक्रियागताधिकरणपरिहरणत्थमिदं भण्णति 359. तेहेवासंजतं धीरो आस एंहि कैरेहि वा । सय चिट्ठ वयाहि त्ति णेवं भासेज पण्णवं ॥ 46 ॥ 359. तहेवासंजतं धीरो0 सिलोगो । तहेवेति सावजवजणप्रकारावधारणं । समिति-गुत्तीहिं अणियमितप्पा अस्संजतो, तमस्संजतं । धी:-बुद्धिः सा जस्स अत्थि सो धीरो। आस उपविस, एहि इतो आगच्छ, ॥ 176 ॥ 1i वा खं 1-3-4 je0 / वि वा खं 2 zu0 ॥ 2 तम्हाऽसं खं 4 ॥ 3 वीरो je0॥ 4 एहिं खं 3 ॥ 5 करेहिं खं ॥1 je0॥ 6 सयं खं 1-3-4 je.॥ Jain Education Interational
Page #358
--------------------------------------------------------------------------
________________ करेहि वा किंचि वावारं, सय वा सुवाहि, चिट्ठ उट्ठौ, वयाहि गच्छ, 'तत्तायगोलो इव सो समंततो सत्ताण डहणरूवो' ति तं णेवं भासेज पण्णवं । अस्संजतस्स वेट्ठावणादि पडिसिद्धं, ण पुण संजतस्स ॥ 46 ॥ .. असंजता य साहवो, साधुसद्दो य लोगे सज्जणेसु पयुजति-साधुपुरिसो अयमिति, तित्यंतरीएसु य, अतो । विसेसणमिदं भण्णति360. बहवे इमे असाधू लोए वुच्चंति साधवो । ण लवे असाधु साधु ति साधु साधु ति आलवे ॥ 47 ॥ 360. बहवे इमे असाधू0 सिलोगो । बहवे अणेगे इमे इति पञ्चक्खाभिधाणं असाहवो मोक्खसाहगाणं जोगाणं णाम-ठवणा-दव्वसाधुत्तेण गुणैकदेसजोगेण वा लोए वुचंति साधवो । तं तित्थंतरियाई ण लवे असाहुं संतं साधुमिति । निव्वाणसाहगजोगसाधणपरसाई साधुमिति आलवे ॥ 47 ॥ तस्स साहुणो अजधाभूतलोगभणितमत्तसाधूहितो गुणकतमिमं विसेसंतरमारब्भते361. णाण-दसणसंपण्णं संजमे य तवे रतं । ___ एण्तग्गुणसमाउत्तं संजतं साधुमालवे ॥ 48 ॥ 361. णाणदंसण. सिलोगो । नाणं पंचविहं, दंसणं सम्मत्तं, तेहिं संपण्णं समुदितं । संजमो सत्तरसविधो, तवो बारसधा, एत्थरतं पसत्तं । एतेहि गुणेहि समाउत्तं [संजतं] सम्म जतं, तं साधुमाल्वे॥48॥ सव्वक्रियासु असंजयप्पयोगकरणं पडिसिद्धं । इमं पुण विसेसेण रागप्पहाणं बहुप्पगं चेति भण्णति 1 साहुणो acU0 वृद्ध0 विना ॥ 2 असाहू je0॥ 3साहु त्ति साडे साहु त्ति खं 1-3-4 shu0॥ 4 एवंगुण' का acU0 विना ॥ 5रतं एगत्तं मूलादर्श ॥ da0kA045 Jain Education Interational
Page #359
--------------------------------------------------------------------------
________________ णिजु त्तिचु णिजुयं दसकालियसुत्तं यण ॥ 177 ॥ 362. देवाणं मणुयाणं च तिरियाणं च वुग्गहे । सत्तम अमुगाणं जतो होतु मा वा होतु त्ति णो वदे ॥ 49 ॥ वक्कसु द्विअज्झ362. देवाणं मणुयाणं0 सिलोगो । देवाणं देवा-'सुरसंगामकधादिसु वि णरकवधादिसु, मणुस्साणं रायसंधि-विग्गहादिसु, तिरियाणं वसभातीणं जुद्धेसु अमुगाणं देवाणं असुराण वा, मणुयाणं । इमस्स इमस्स वा रण्णो, तिरियाणं इमस्स इमस्स वा वसभस्स जतो होतु, मा वा एतस्स होतु । तप्पक्खिता देवता पदुस्सेज, मणुस्सेसु वा सज्जं कलहादयो त्ति नो एवं वदे ॥ 49 ॥ देवादिवुग्गहेसु जय-पराजयवयणं निवारितं । इदमवि देवताकतमेव होज त्ति भण्णति363. वाओ वुटुं व सीउण्हं खेमं धातं सिवं ति वा । कया णु होज एताणि ? मा वा होतु त्ति णो वदे ॥ 50 ॥ 363. वाओ वुढे व सीउण्हं0 सिलोगो। वात-बुट्ठ-सीउण्हाणि लोगप्पसिद्धाणि । खेम 25 परचक्कातिणिरुवद्दवं । धातं सुभिक्खं । कुलरोग मारिविरहितं सिवं । तत्थ घम्मत्तो 'उत्तरवातो वाससहितो' त्ति वातं, आसारा(?ढा)तिसु वा वुटुं, जव-निप्फावादिनिप्फत्तीनिमित्तं सीतं, हिमेण विणस्समाणेसु निप्फावातिसु सतं वा सीताभिभूतो उण्हं, परचक्के व पीडिये वा खेमं, मधुरण्णे सुभिक्खं, छेववो (?) वा सिवं । एताणि सरीरसुहहेउं पयाणं वा पुणो पुणो आसंसमाणो कया णु कम्हि पुण काले होज? इति । वात-बुट्ठ-सीउण्हेहिं वा अप्पणो पयाणं वा पीडणमसहमाणो पंतजणवयरोसेण वा खेम-वाय-सिवाणि रुक्खप्पभंजण-सत्तुप्पिलावण-हिमडहण-सत्त- ॥ 177 ॥ परितावण-जणवदडहण-लूडण-छुधामरण-भयादयो दोसा इति एताणि कया होज? त्ति णो व्दे। तदभावे 1 माणुसाणं खं 1 ॥ 2-3 होज त्ति खं 3 ॥
Page #360
--------------------------------------------------------------------------
________________ पुण अतिघम्म-तणभंग-जवानिप्फत्ति-सत्तुपरितावणा-मंतिचारभडवित्तिपरिच्छेद-भिक्खाभाव-मसाणोवजीविपाणातिवित्तिच्छेदा[दी] दोसा इति णो व्दे। ण वा कस्सति वयणेण भवंति वा ण वा, केवलमधिकरणाणुमोदणं ॥ 50 ॥ भणितमधिकरणपरिहरणं । इमं पुण अजहाभूतवदणपरिहरणत्थं भण्णति___364. तहेव मेहं व णहं व माणवं, ण देव देव त्ति गिरं व्देजा॥ सम्मुच्छिते उण्णते वा पयोदे, वदेज वा वुढे बलाहगे त्ति ॥ 51 ॥ 364. तहेव मेहं व णहं va0 वृत्तम् । तहेवेति भणितं । मेघो तोयदो । णहं आगासं । माणवो म्न्नुस्सो। एतेसिं किंचि वासद्देण अण्णस्स वा जणस्स पसंसावयणत्थं भण्णति-तं अदेवं संतं णो एवं व्देज्॥ | उण्णतो देवो, वरिसति वा आगासं वा देवसहो ति, रायाणं वा देवमिति, मिच्छत्तथिरीकरणादयो दोसा इति । / सति पुणावस्सवयणे जतणावयणमिमं मेघे-सम्मुच्छितो पयोदो, णिवतियो वा पयोदो, वुटुं वा पडितं, बलाहगो 10 वा सम्मुच्छितो ॥ 51 ॥ मेघजयणावयणमुपदिढ । णभ-माणवजयणावयणोवदेसत्थमिमं भण्णति 365. अंतलिक्खे त्ति णं बूया गुज्झाणुचरितं ति य । रिद्धिमंतं णरं दिस्स रिद्धिमंतं ति आलवे ॥ 52 ॥ 365. अंतलिक्खे त्ति णं बूया0सिलोगो। णभमंतलिक्खं भणेज्जा, निम्मलमंतलिक्खं गुज्झाणुचरितं वा, अहवा मेघ अंतलिक्खं गुज्झगाणुचरितं वा बूया। तहा रिद्धिमंतं रायादिगं दट्टण रिद्धिमंतमेव वदे,ण देवं ॥ 52 ॥ अवयणीयणिसेधो वयणीयजयणा य भणिता । 'अपरिमितो वयणगोयरो' ति सेससंगहत्थं संखेववयणमुपदिस्सति । जहा 1देवे त्ति खं 2-3 ॥ 2 वुटु खं 1-2-3 ने.॥ 3 अवणीयोणिसेवो वयं मूलादर्शे ॥
Page #361
--------------------------------------------------------------------------
________________ // तिचुग्णिजयं सत्तम वकसु. द्विअज्झ यण 366. तहेव sAvaja'NumoyaNI गिरा, ओहारिणी जा य परोवघातिणी । से कोह लोह भयसा व माणवा!, ण हासमाणो वि गिरं वदेजा ॥ 53 ॥ 366. तहेव sAvaja'NumoyaNI गिरा. वृत्तम् । तहेवेति पुव्वनिरूवितं । सावजणुमोदणी दसका- 20 'छेत्ताई कसह, ववह' एवमादि । संदिद्धेसु evamidaM'iti निच्छयवयणमवधारणं । जा त परस्स सक्का उवग्यातं लियसुत्तं । करेति चोंकण-णत्थण-वाहण-मारणातिगं । से इति वयणोवायणत्थं । कोहो कोवो, लोभो लोलिता, आद्यन्तवयणं तम्मज्ञपतितोवसंगहनिमित्तं, अतो माण-माताए वा । भयसा वा इति सकारांतं लिंगं, एत्थ आदिसहलोपेण ॥ 178 ॥ पेज्जातिवयणं, एतेसिं निमित्तोपादाणत्थं च वयणं । माणवा! इति मणुस्सामंतणं 'मणुस्सेसु धम्मोवदेस' इति । ण हासमाणो वि गिरं वदेजा परं हासयमाणो वि किमु कोधादीहिं एवंविहं गिरं वदेजा सावजणु। मोयणाति ? ॥ 53 ॥ वक्कसुद्धीए इहभव एव संसिद्धिकफलपदरिसणत्थमिदं भण्णति 367. से-वक्कसुडी समुपेहिता सिया, गिरं च दुटुं परिवजए सदा । मितं अदुटुं अणुवीतिभासए, स-ताण मज्झे लभती पसंसणं ॥ 54 ॥ 1 भय हास माणवो ख 3-4 / भय हास माणवा! वृद्ध0 / "से कोह लोह भय हास माणवा! न हासमाणो, तत्थ से त्ति साहुस्स णिद्देसो । तत्थ कोहो आदीए, लोभो अंते, आइ-अंतग्गह्मण मज्झे वट्टमाणा माण-माया गहिया, भय-हासग्गहणेणं पेजादिदोसा घिता। माणवा! इति 'मणुस्सजातीए एस साधुधम्मो' त्ति काऊण मणुस्साऽऽमंतणं कयं, जहा-हे माणवा ! अवि हसंतो वि] मा अभासं भासिज्जा किं पुण कोहादीहिं ? ति" इति वृद्धविवरणम् । "से' इति तामेवम्भूतां क्रोधाद् लोभाद् भयाद् हासाद् वा (प्रत्यन्तरे । हासाद् इति नास्ति ), मान्-प्रेमादीनामुप्ल्क्स्स्न्न्मेत्त्|" इति हारि0 वृत्तौ ॥ 2 "स-वक्कसुद्धिं ति स इति साधुणो णिद्देसो, जहा कोइ स भिक्खू एवंविधं वक्कसुद्धि सम्म उवेहिया समुवेहिया; अहवा सकारो सोहणात्थे वट्टै, सोहणं वक्कसुद्धिं सम्म उवेहिया; अह्वा सगारो अत्तणो णिहेसे वट्टै, जहा अत्तणो वक्कसुद्धिं सम्म उवेधिया समुपेहिया" इति वृद्धविवरणे । "सवक्क-त्ति सूत्रम् । व्याख्या-सद्वाक्यशुद्धिं वा खवाक्यशुद्धिं वा स वाक्यशुद्ध वा, सतीं-शोभनाम् , खाम्-आत्मीयाम् , स इति वक्ता, वाक्यशुद्धिं 'सम्प्रेक्ष्य' सम्यग् दृष्ट्वा" इति हरिभद्रवृत्तौ ॥ 3देघिया मुणी, गिरं acU0 विना ॥ 4 तु खं 1-2-3-4 je0 haattii0|| // 178 // Jain Education Interational
Page #362
--------------------------------------------------------------------------
________________ 367. स-वक्कसुद्धी समुपेहिता. वृत्तम् । स इति जो पढमज्झयणातिवण्णितो विणेयो सोभणं वकसुद्धिं अप्पणो वा वक्कसुद्धिं समुपेहिया सम्ममुपेक्खिता सिया इति निच्छय-संदेहवयणो, संदेहे-यथा स्याद्वादः, इतरम्मि-"सिया य केलाससमा अणंतका" [ उत्त0 a0 9 gA0 48] इह णिच्छयवयणो । स एवं समुपेहिय णिच्छएण गिरं च दुटुं परिदुट्ठा जा हेट्ठा दूसिता तं परिवजए इति परिवजकः सदा सव्वकालं । कजपडिवायणमत्तं अणुचं च मितं । अदुटुं जयणापुव्वं जहा-इदमुपदिटुं, एवं भासेज पण्णवमिति । / अणुवीतिभासए] पुब्वभणितभासकः स-ताण मज्झे संतो सोभणा सजणा जे तेसिं मज्झे, अधवा ससद्दो बहवयणो ), बहुसु अवत्थितेसु ताण मज्झे स एवंगुणो लभते 'सुसिक्खितो वयणविणियोग' ति एवं । ॥ पसंसणं स्तुतिमित्यर्थः ॥ 54 ॥ जतो इहैव एते गुणा तम्हा 368. भासाय दोसे य गुणे य जाणए, तीसे य ढुट्ठाए विवज्जगो सता । छसु संजते सामणिए सया जते, वतेज बुद्धे हितमाणुलोमितं ॥ 55 ॥ ____368. भासाय दोसे ya0 वृत्तम् । भासा पुव्वभणिता, तीसे दोसे य परोवघातादयो गुणे य। परोपकारादयो, ते दोसे य गुणे य जाणए विण्णाणेणं सव्वं जाणिऊण तेसिं जा दुट्ठा ताए विवज्जगो सता छसु जीवनिकायेसु सैमणभावे सामण्णे सया जते वतेज बुद्धे जो एवं गुण-दोसजाणतो स एव बुद्धः, * हितमाणुलोमितं हितं सत्ताणुवरोधिं आणुलोमितं मधुरं सामपुव्वं ॥ 55 ॥ . इहलोइयफलमुपदिटुं । सुपुक्खलपारलोइयफलोवदंसणत्थमिमं भण्णति 1 सतासबो मूलादर्शे ॥ 2 भासाए खं 1-2-4 zu0 हात्ती0॥ 3 जाणिया acU0 विना॥ 4 दुट्ठाय विवजए सया खं 4 / दुटुं परिवजए सया हात्ती। दुट्टे परिवज्जए सया खं 1-2-3 je0 shu0॥ 5"समणभावे अवत्थिए सामणिए" इति वृद्धविवरणे ॥
Page #363
--------------------------------------------------------------------------
________________ णिजुचिचुण्णिजयं दसका लियसुतं ॥ 179 ॥ 369. पैरिक्खभासी सुसमाहितिंदिए, चउक्कसायावगते अणिस्सिते । सणिणे धुण्णमलं पुरेकडं, आराहए लोगमिणं तथा पैंरं ॥ 56 ॥ ति बेमि ॥ ॥ सवक्कसुद्धी nAma'jjhayaNaM सत्तमं सम्मत्तं ॥ 369. परिक्ख भासी0 वृत्तम् । परिक्ख सुपरिक्खितं, तथा भासितुं सीलं यस्य सो परिच्चभासी । | सुठु समाहिताणि सोतादीणि इंदियाणि जस्स सो सुसमाहितिंदियो । कोहादयो कसाया अवगता जस्स सो 20 | चौक्सायावगतो । सव्वपडिबंधविरहादणिस्सिए । स एवं परिच्चभासी सन् निडुणे निद्धुणेज्ज असंसयं धुणयति कंपयति धुण्णं पावमेव तमेव मलो पुरेकडं अणेगभवोवचितं । स एवं धुणिऊणं आराहए लोगमिणं जधा " सताण मज्झे लभती पसंसणं" [ सुतं 367 ] / तथा परं पच्चक्खेण परोक्खसाहणमिति । जहा इमं तेणेव प्रकारेण परं, तं पुण देवलोगगमण-सुकुलसंभव - मोक्खगमणपज्जव साणमाराहणं ॥ 56 ॥ बेमीति भणितं ॥ णया तहेव ॥ भासं चउव्विहं विभतिऊण दो सव्वहा निसिद्धाओ । दोह उ विययविसेसो अणेगहा वक्कसुद्धी ॥ 1 ॥ ॥ वकसुद्धीए चुण्णी दिसामत्तप्पदरिसणं समत्तं ॥ 7 ॥ 1 परिजभासी वृद्ध0 / "परिजभासी नाम परिजभासि त्ति वा परिक्खभासि त्ति वा एगट्ठा" वृद्धविवरणे । परिच्चभासी apA0 ॥ 2द्धुइये खं 1 ॥ 3 धुत्तमलं खं 1-2-4 zu0 ॥ 4 परे ॥ त्ति खं 4 ॥ 5 एसा उ वक्कसुद्धी गंथग्गेणं हवंति सुत्ताई। सत्तावणं जाणसु उद्देसेणेत्थ लिहियाई ॥ खं 3 ॥ सत्तर्म वकसुद्धिअज्झ यणं ॥ 179 ॥
Page #364
--------------------------------------------------------------------------
________________ [अट्ठमं आयारप्पणिहिअज्झयणं] धम्मे धितिमतो sesa'jjhayaNaNiyamitakAyaceTThassa वायाणियमणत्थमुपदिट्ठा वकसुद्धी । ततियं पुण करणं माणसं, तस्स विसोधणत्थमुपपातिजति आयारप्पणिधी । पणिहाणं अभिप्पायो चित्तमिति समाणं । परोवदेसनिमित्ते वा वयणप्रेरणे थुति-माण-लाभाभिप्पायविरहियाभिसंधिणा सुद्धपराणुग्गहत्थमुपदिसियव्वं । अणेणाभिसंबंधेणाऽऽगतस्साऽऽयारप्पणिधिअज्झयणस्स चत्तारि अणिओगद्दारा आवस्सगाणुक्कमेणं । णामणिप्फण्णे आयारप्पणिधी । आयारो पणिधी य । आयारे ताव इमा निजुत्ती जो पुव्वं उवदिट्ठो आयारो सो अहीन्न्म्तिरित्तो। दुविधो य होति पणिधी दवे भावे य न्नाय्वो॥1॥195 ॥ जो पुव्वं उवदिवो0 [गाधापुव्वद्धं । ] जो खुड्डियायारए उवदिट्ठो सो विभावणीयो । पणिधी 10 नामादि चतुधा । नाम-द्ववणातो गतातो । दव्व-भावपणिधीपरूवणत्थमिमं गाहापच्छद्धं-दुविधो य होति प्न्निधी0॥1 ॥ 195 ॥ तत्थ पुण इमो दव्वे दवे णिधाणमादी मायपयुत्ताणि चेव दव्वाणि । भाविंदिय णोइंदिय दैविहो उ पसत्थमपसत्थो ॥ 2 ॥ 196 ॥ 1ज्झयणणियमितकायचे?स्स वायानियमितकायचे?स्स वायाणियमतित्थमुपदिट्ठा मूलादर्श ॥ 2 पुवि ॥ उद्दिट्टो खं0 vI0 पु. सा. वृद्ध0 हात्ती0॥ 3 दुविहा उ पसत्थमपसत्था khN0॥
Page #365
--------------------------------------------------------------------------
________________ 1 तिचु णिजुयं अहम आयारप्पणिहिअज्झयणं दसकालियसुत्तं ॥ 18 ॥ दवे णिधाणमादी गाधापुव्वद्धं । णिधाणं न्निधी। दव्वणिधी जाणि चाणकादीहि णिहि- ताणि सुवण्णप्पभितीणि निहाणाणि । मायाकारातीहि वा सच्चित्ताणि आंसातीणि अचित्ताणि वा सुवण्णादीणि मायापयुत्ताणि, वेसेण वा पडिच्छादणं पुरिसित्थीण, एवमादीणि दव्वप्पणिधी । भावे पुण-भाविंदिय णोइंदिय0 गाहापच्छद्धं । भावप्पणिधी दुविहो-इंदियप्पणिधी णोइंदियप्पणिधी । इंदियप्पणिधी दुविहो-पसत्थो अप्पसत्थो य । णोइंदियो वि दुहा-पसत्थो अप्पसत्थो य ॥ 2 ॥ 196 ॥ तत्थ भावपसत्थइंदियपणिधी इमो सद्देसु य रूवेसु य गंधेसु रसेसु तह य फासेसु। ण वि रजति ण वि दुस्सति एसो खलु इंदियप्पणिधी ॥ 3 ॥ 197 ॥ सद्देसु य रूवेसु ya0 गाधा । सोय-चक्खु-घाण-जिब्भा-फासाणं विसएसु सद्दातिसु मणुण्णेसु न रज्जति, | अमणुण्णेसु पयोसं ण जाति, एसो पसत्थो इंदियप्पणिधी । अप्पसत्थो पुण मणुण्णा-'मणुण्णेसु राग-द्दोस गमणं ॥ 3 ॥ 197 ॥ किं पुण से पणिहित्तणं ? जं इंदियाणि तत्थ परिट्टिते अप्पसत्थेदियप्पणिधिदोसोपद। रिसणत्थमिदं भण्णति सोइंदियरस्सीयुम्मुक्काहिं सद्दमुच्छितो जीवो। आदियति अणाउत्तो सद्दगुणसमुत्थिते दोसे ॥ 4 ॥ 198 ॥ सोइंदियरस्सीउ0 गाहा । सोइंदियस्स चक्खुसरिसा रस्सिकप्पणा नत्थि, उवयारमत्तं पुण, जम्हा । सद्दपोग्गलोपाताणं करेति अतो सोइंदियरस्सीयुम्मुक्काहिं समंततो पकिण्णाहिं सद्देसु मणुण्णेसु मुच्छितो अणुरत्तो जीवो इति जीवसामत्थमिदं, न पोग्गलाणं, आदियति आदत्ते । एतं अविसेसेणं । विसेसो पुण ॥ 18 ॥ 1 अश्वादीनि ॥ 2 देग्स्सीहि 3 मुक्का खं0 vI0 pu0सा हाटी* वृद्ध0 ॥ 3 शब्दपुद्गलोपादानं करोति, अतः शब्दरैम्युन्मुक्ताभिः । /
Page #366
--------------------------------------------------------------------------
________________ अणाउत्तो सद्दगुणसमुत्थिते दोसे गुणसद्दो पज्जववयणो, तेण सद्दो चेव गुणो सद्दगुणो ततो समुत्थिता, सद्दो वा गुणो जेसिं ते सद्दगुणा-पोग्गला तेहिंतो वा समुत्थिता । ते उवलद्धिकारणमिति दोसे दोसा इति रागदोसा, तप्पभावा मरणादयो दोसा, एवं कारणकारणे कारणोपयार इति सदगुणसमुत्थिते दोसे कम्मत्ताए गेण्हति ॥ 4 ॥ 198 ॥ सोतेण तुलत्थमिति भण्णति जह एसो सहेसुं एसेव कमो तु सेसएहिं पि। चौहिं पि इंदिएहिं रूवे गंधे रसे फासे ॥ 5 ॥ 199 ॥ जह एसो सद्देसुं0 गाधा । जति प्रकारे । जधा सोइंदियरहिं उम्मुक्काहिं पावमादियति एवं सेसेहिं वि चौहिं दोसोपादाणं करेति ॥ 5 ॥ 199 ॥ णियमेण सद्दातीणं उपादाणमिंदियाइं करेंति तत्थ विसेसो जैस्स पुण दुप्पणिहिताणि इंदियाइं तवं crNtss। so हीरति असहीणेहिं सारही वा तुरंगेहिं ॥ 6 ॥ 20 ॥ जस्स पुण दुप्प0 गाधा । जस्स पुण तवं पिचरंतस्स दुप्पणिहिताणि इंदियाणि भवंति सो तेहिण्। मोक्खमग्गातो उप्पहं णिज्जति । णिदरिसणं-असहीणेहि अणायत्तेहि सारही वा तुरंगेहिं ॥ 6 ॥ 20 ॥ णोइंदियप्पणिधी पुण कोहं माणं मायं लोहं च महन्भयाणि चत्तारि । जो रंभइ सुद्धप्पा एसो णोइंदियप्पणिधी ॥ 7 ॥ 201 ॥ 1 जस्स खलु दु खं0 pu0 sA0 हाटी0 ॥ 2 एतद्गाथानन्तरं खं0 आदर्श-अहवा वि दुप्पणिहींदियो उ मजारबगसमो होइ । अप्पणिहींदियो पुण भवै उ अस्संजओ चेव ॥ इत्येषा गाथा अधिका व्र्त्ते। नास्त्येषा गाथा व्याख्याता *सर्वैरपि व्याख्याकृद्भिः॥ 3 लोभं khN0॥ da0kA046
Page #367
--------------------------------------------------------------------------
________________ णिजु चिचु अट्ठमं आयारप्पणिहिअज्झयणं ॥ 18 ॥ कोहं माणं0 गाधा। कोहादयो महाभयाणि चत्तारि, जतो "पढमिल्ल्याण उदए" [Ava0 ni0 | gA0 108] एवमादि जो र्ण्भि। कहं रुंभइ? कोधोदयनिरोधो वा उदयपत्तस्स वा विफलीकरणं, एवं ण्णिजयंसेसेसु वि । सुद्धप्पा सुद्धप्पणिधाणो एसो णोइंदियप्पणिधी ॥ 7 ॥ 201 ॥ दुप्पणिहाणफलमिदंदसका जस्स वि त दुप्पणिहिता होंति कसाया तवं करेंतस्स । लियसुतं सो बालतवस्सी विव गंतण्हातपरिस्समं कुणति ॥ 8 ॥ 202 ॥ जस्स वि त दुप्पणिहिता0 गाधा । जो कोहेण सावदाणत्थं, 'अहं पधाणो तवस्सि' त्ति वा माणेण, अप्पे कवि तवे कते ऽमहातवं कैतं ति माताए, पूया-लाभार्थं लोभेण, एवं जस्स तवं करेंतस्स कसाया दुप्पणिधिता भवंति । णिदरिसणं-सो बालतवस्सी विव पारण-पूयादिसु बहणं सत्ताणं उवरोहेणं गतण्हातपरिस्समं कुणति, पहातुत्तिण्णो गतो पंसहरणेणं अप्पाणमुग्गुंडेति जधा तहा दुप्पणिहियकसायो कसादेहि ॥ 8 ॥ 202 ॥ कहं व सामण्णमणुचरंतस्स कसाया जस्स उक्कडा होति। मण्णामि u~cchuphullamiva निष्फलं तस्स सामण्णं ॥ 9 ॥ 203 ॥ सामण्णमणु0 गाहा । समणभावो सामण्णं तमणुचरंतस्स कसाया जस्स उक्कडा उदयप्पत्ता , एवमहं मण्णामि उच्छफल्लमिव जहा उच्छृण फुल्लाइं णिप्फलाणि भवंति एवं तेसिं कसायुक्कडाणं सामण्णं ॥ 9 ॥ 203 ॥ पसत्थप्पणिधिप्पवत्तणत्थमिमं भण्णति ॥ 18 ॥ 1 तवं चरंतस्स खं0 vI0 pu0 sA0 हात्ती.॥ 2 गयण्हाणपरिदेग् खं0 vI0 पु. सा. हाटी0 ॥ 3 कृतम्' इति मायया ॥ [4 स्नातोत्तीर्णो गजः ॥ 5 क्स्साय्ः॥ 6देग्च्छपुप्फ व खं0 vI0 pu0 / च्छुफुलं va sA0 ॥ Jain Education Interational
Page #368
--------------------------------------------------------------------------
________________ एसो दुविहो पणिधी सुद्धो जदि दोसु तस्स तेसिं च । __ ऐत्तो pasatthamapasatthalakkhaNa'jjhatthaNipphaNNaM // 10 // 204 // ऐसो दुविहो पणिधी0 अद्धगाधा । एसो इति जो अणंतरमुद्दिट्ठो दुविहो [ पणिधी ] इंदिय-णोइंदियभेदेण सुद्धो निदोसो, जदिसद्दो नियमणे, दोसु अज्झप्प-बाहिरेसु इंदिय-णोइंदियगतो, जतिसद्दो सुतिसमाहितो सुद्धो तस्स इंदिय-कसायवयो, तेसिं इंदिय-नोइंदियाणं, चसद्देण उभयमभिसंबज्झति, ubhatassa vi। etss| etto pasatthamapasattha0 गाधापच्छद्धं । एतातो चेव पुवपदरिसियाओ पसत्था-'पसत्थलक्खण-| मज्झत्थनिप्फण्णं सुभज्झवसाणस्स [ पसत्थो, असुभज्झवसाणस्स] अप्पसत्थो ॥ 10 ॥ 204 ॥ एवमज्झत्थनिप्फण्णं पसत्थ-'प्पसत्थलक्खणमज्झत्थनिप्फण्णमुपदिटुं । तत्थ अप्पसत्थं ताव 1 एसा दुविधा पणिही सुद्धा जदि वृद्ध्0॥ 2 एत्तो य पसत्थ-'पसत्थल वृद्ध0 ॥ 3 "एसा दुविहा पणिही0 अद्धगाधा । एसा इति इदाणिं जा भ्न्निया। दुविधा णाम इंदियपणिधी णोइंदियपणिधी y। सुद्धा णाम अदोससंजुत्ता । जैसद्दो असंकिते अत्थे वट्टै । जहा-जै एवं भणेजा तो पसत्था पणिधी भवेज त्ति । दोसु नाम अभितरओ बाहिरओ य, इंदिय0 णोइंदियपणिधी य व त्ति । तस्स नाम इंदियमंतस्स कसायमैतस्स य । तेसिं इंदियाणं । च त्ति चकारो समुचये । किं समुधिणइ ? जहा-'बाहिर-'न्भंतराहिं चिट्ठाहिं इंदिय-कसायमंतेण इंदिय-कसायाणं णिग्गहो पसत्थपणिही भण्णइ' एवं समुचिणइ । इदाणिं पसत्थं अप्पसत्थं च लक्खणं अज्झत्थनिष्पन्न भवै, तत्थ इमं गाहापच्छद्धं, तं जहा-एत्तोय पसत्थ-'पसत्थ0 अद्धगाहा-दुविहं तित्थकरेहिं भणियं, taM0-बाहिरै अभितरं च । जं अभितरं एत्तो पणिधीए पसत्थं अप्पसत्थं च लक्खणनिप्फनं ति, निष्फणं णाम अज्झवसाणप्पं भवति, तं जहा-अपसत्थं पसत्थं *च लक्खणं अज्झत्थनिष्फण्णं भवै ॥ " इति वृद्ध विवरणम् । "eso0 गाहा । व्याख्या-'एषः' अनन्तरोदितः 'द्विविधः प्र्न्निधिः। इन्द्रिय-नोइन्द्रियलक्षणः 'शुद्धः' इति निदोषो भवति । यदि 'द्वयोः' बाह्या-'भ्यन्तरचेष्टयोः 'तस्य च' प्रणिधिमत इन्द्रियाणां कषायाणां च निग्रहो भवति ततः शुद्धः प्रणिधिः, इतरथा त्वशुद्धः । एवमपि तत्त्वनी याऽभ्यन्तरैव चेटेह गरीयसीत्याह । अत एवमपि तत्त्वे 'प्रशस्त' चारु । तथा 'अप्रशस्तं' अचारु लक्षणं प्रणिधेः 'अध्यात्मनिष्पन्न अध्यवसानोगतमिति गाथार्थः ॥ " इति हारि0 वृत्तिः॥ 4 kssaayvtH॥ 5 vi payassa vi etassa mUlAdarza // 80-%80-80%80
Page #369
--------------------------------------------------------------------------
________________ अट्ठमं णिजु माया-गारवसहितो इंदिय-णोइंदिएहिं अप्स्त्थो। धम्मत्थाए पसत्थो इंदिय-णोइंदियप्पणिधी ॥ 11 ॥ 205 ॥ तिचु आयारमायागारव0 गाहा । मायाए पूयापत्तिहेतुं गारवेणं जितिंदियत्तणेणं परं परिभवमाणो भुत्त-भावितत्तं ण्णिजयं प्पणिहिदसका-॥ वा दाएंतो । एवं माया-गारवसहितो इढे सद्दे सुणेमाणो वि ण सुणेति एवमधियासेति; रूवाणि सविलासाणि: गति प्रिया MICR अज्झयगं लियसुत्तं पेक्खणकादीणि णावलोकेति; गंधे विलेवणाति णाऽऽरभते ण वा a~gghAtati; रसं सुरससंपण्णं ण भुंजति त्ति, पक्खा |लिताणि सित्थाणि कणिकायो वा अब्भवहरति; फासेसु फरिसितो वि वेसित्थिकादीहि णिब्वियारलिंगो अच्छति, ॥ 182 ॥ 15/ तेसु राग ण भावेति, अणिद्वेसु क्रंदण-रोयण-हणण-विणासणातिसद्देसु विक्खोभं ण जाति । परमबीभच्छेसु वि रूवेसु गंधेसु मड-कुधियादिसु ण णासिगावरोहं करेति, कडुगरसेसु ण मुहं विकूणेति, सीउण्ह-कसा-लौडादीहिं ण क्खोभं जाति, एवं तु पओसं ण जाति, एस इंदियप्पणिधी । णोइंदिएसु वि माया-गारवसहित एव कुद्धो वि कोधलिंगं ण दरिसेति, माणमवि अप्पमाणं करेति, गारवेणेव तहाणिगूढभावो वि उज्जुयमप्पाणं दरिसेति, लुद्धो । वि बहुतरागमत्थपञ्चतमुप्पाएंतो लोभनिग्गहं कुणति । एवं सुप्पणिहितस्स वि भावदोसेण अप्पसत्थो भावप्पणिधी । संसारहेतुरेव । एस अप्पसत्थो भावप्पणिधी । पसत्थो पुण इमेण गाहापच्छद्धेण भण्णति-धम्मत्थाए पसत्थो0 * अद्धगाधा । जो धम्मनिमित्तं इंदिय-णोइंदियाण पणिधाणं करेति । जधा-सोइंदियप्पयारणिरोधो वा तप्पत्तेसुं वा * राग-दोसविणिग्गहो, कोधोदयनिरोधो उदयप्पत्तस्स वा विफलीकरणं वा, एस पसत्थो पणिधी । अप्पणिधिरपणि। धिजातीओ । धम्मत्थाए भवति पसत्थो, जधा-तित्थकराणं भगवंताणं तूर-णाडगातीपूयासदं सोऊण, उवणचणं |वा विलासवतीहिं सुवण्णवत्थ-चामरादीहिं वा दट्ठण, धूव-विलेवण-फुल्लेहिं वासाणि अग्घातिऊण, रसे फासोऽणुगतो, 182 ॥ 1त्थाय पदेग् वृद्ध0 saa0॥ 2 विकरण सु मूलादर्शे ॥ 3 आजिघ्रति । / 4 अल्पमानम् ॥ 5भवति समत्थो मूलादर्श ॥ 6 वाताणि मूलादर्श ॥
Page #370
--------------------------------------------------------------------------
________________ अधवा रसवद्दव्वेहिं फासुएसणिज्जेहिं साधुपडिलाभण मणुमोदमाणो, फरसे वि मणिभूमिका - पउमकोट्टिमादिसु वेदेमाणो, एताणि परमेण भत्तिवादेण पहरिसितोऽणुभवमाणो वि पणिधितेंदियो । नोइंदिएस वि सासणपडिणीयेसु कोधं भावेमाणो, परवादिपरिभवणे माणं, अभिमाणेण वा संजमे सम्ममुज्जुत्तो, परवादिसु वा छल-हेतुवादे मायं, सुयनाणासंतोसे वा लोभं । अवि य अरहंतेसु य रागो रागो साधूसु वीतरागेसु । एस पसत्थो रागो अज्ज सरागाण साधूण ॥ 1 ॥ एवं एस पत्थ इंदि - गोइंदियप्पणिधी ॥ 11 ॥ 205 ॥ अप्पसत्थो पसत्थो य भावप्पणिधी भणितो । एतस्स पुण दुविहस्स वि जहासंखं फलुद्देसत्थमिमा निज्जुत्तिगाहा अट्ठविधं कम्मरयं बंधति अपसत्थपणिहिमाउत्तो । तं चैव खवेति पुणो पत्थपणिहीसमायुक्त्तो ॥ 12 ॥ 206 ॥ अविधं कम्मरयं0 गाहा । अट्ठ विहा प्रकारा जस्स सो अट्ठविहो, नाणावरणाति कम्ममेव रयो कम्मरयो, तं कम्मरयं बंधति णिकाययति अप्पसत्थे पुव्वभणिते पणिहिम्मि आउत्तो । तं चैव खवेति तं अट्टविधं कम्मरयं खवेति विणासयति पुणो इति सततोवओगेण पसत्थे पुव्वभणिते पणिहिम्मि समायुत्तो ॥ 12 ॥ 206 ॥ पणिधिफलमुपदिङ्कं । तं चैव पुणो कारणत्तेण नियमेंतेहिं भण्णति, जहा वा दुपउत्तो खवेति दंसण नाण चरितं च संजमो तस्स साधणट्ठाए । पणिधी पतिंवणाततणाई च वज्जाणि ॥ 13 ॥ 207 ॥ 1 दंसण-नाण-चरिताणि संजमो खं0 vI0 pu0 sA0 वृद्ध0 ॥ 2 'जियव्वा अणायणा' vI0 / 'जियव्वो अणायणा' pu0 sA0 / जियव्वोऽणाययणा' खं0 ॥
Page #371
--------------------------------------------------------------------------
________________ अट्ठमं दसण नाण चरितं0 गाहा । दसणं नाणं चरित्तं च एस चेव स्ण्ज्मो। तस्स संजमस्स त्तिचु- साधणट्ठाए साहणनिमित्तं पसत्थभावपणिधी प्युण्जित्वो। तस्स संजमाधारभूतस्स पणिधिस्स रक्खणत्थं * | आयारणिजुयं अणाततणाई वजाइं, आययणं थाणं, तत्थ अणाययणं अजोग्गं थाणं, जहा-"खरिया तिरिक्खजोणी0" प्पणिहिदसका- [ओघनि0 gA0 767] एव्मादि। किंच-"खणमवि ण खमं गंतुं अणाययणसेवणा सुविहितान्न्ण्|" [ओघनि0 gA0 768 115 अज्झयणं लियसुत् वजणीयाणि वजाणि ॥ 13 ॥ 207 ॥ अणाययणसेवणे पुण पसत्थपणिधिट्ठाणमसकं, तहा य सो॥183॥ दुप्पणिधियजोगी पुण लंछिन्नति संजमं अयान्न्ण्तो। वीसत्थणिसटुंगो व कंटइल्ले जह पडतो ॥ 14 ॥ 208 ॥ [दुप्पणिधियजोगी0 गाहा] / दुप्पणिधियो जस्स जोगो-काय-वति-माणसिगो सो दुप्पणिधिय25 जोगी। पुणसद्देण दोसावमरिसणं । एवमहाविधं सो कम्मरयं बंधति जतो लंछिजति संजमं अयाणंतो, जधा कोति सव्रणो कीरति एवं जतणमविजाणंतो संजमक्खतं पावति । णिदरिसणं-वीसत्थणिसटुंगो व, वीसत्थो पमातविरहितो, णिसर्ट मुक्कं, वीसत्थं णिसट्टाणि अंगाणि जेण सो वीस्त्थ्न्निस्त्तुण्गो। इवसद्दो उवमाए । | जहा वीसत्थनिसटुंगो कंटकावचिते देसे पवडतो व लंछिज्जति तहा दुप्पणिधियजोगी थी-पसु-पंडगादीहि कंटगेहिं लंछिज्जति ॥ 14 ॥ 208 ॥ पणिधाणगुणो इमोसुप्पणिधितजोगी पुण ण लिप्पती पुब्वभणितदोसेहिं । ॥ 183 ॥ णिद्दहति य कम्माई सुक्खमिव तणं जहा अग्गी ॥ 15 ॥ 209 ॥ 1देग्णि सिटुं khN0॥ 2 सुक्कतणाई जहा खं0 vI0 पु. सा. हात्ती0॥
Page #372
--------------------------------------------------------------------------
________________ सुप्पणिधितजोगी पुण0 गाहा । सुप्पणिधिया जस्स कायादयो जोगा सो सुप्प्न्निहित्जोगी। सो पुण ण लिप्पति जहा अप्पसत्थपणिधिजुत्तो पुव्वभणितदोसेहिं । पुव्वोवचियाणि वि णिद्दहति कम्माइं नाणावरणादीणि । णिदरिसणं-सुक्खमिव तणं जहा अग्गी ॥ 15 ॥ 209 ॥ जतो एवमप्पणिधाणे दोसा, गुणा य सुप्पणिधाणे तम्हा तु अप्पसत्थं पणिधाणं उज्झिऊण समणेणं । पणिधाणम्मि पसत्थे भणितं आयारपणिधाणं ॥ 16 ॥ 210 ॥ // आयारपणिहिणिज्जुत्ती सम्मत्ता ॥ तम्हा तु अप्पसत्थं पणि0 गाधा । तम्हा इति पुव्वभणितकारणावमरिसणं । अतो अप्पसत्थं पणिधाणमुज्झिऊण पसत्थे पणिधाणे भगवता भणितमायारपणिधाणमिति ॥ 16 ॥ 210 ॥ एस णामणिप्फण्णो । सुत्तालावगनिप्फण्णे सुत्तमणुओगहाराणुक्कमेणं । तं पुण इमं370. आयारप्पणिधिं lar3e जहा कातव्व भिक्खुणा । / तं भे उदाहरिस्सामि आणुपुत्विं सुणेह मे ॥ 1 ॥ 370. आयारप्पणिधिं लटुं0 सिलोगो । आयारो पणिधी य पुव्वभणितमुभय, आयारे पणिधी आयारप्पणिधी आयारे सव्वप्पणा अज्झवसातो तं लद्धं पाविऊण जहा कातवं जमायरणीयं तं भे 1 भणिओ आयारपणिहि त्ति खं0 pu0 सा । भणिया आयारपणिहि ति vI0 ॥ 2 एतद्गाथानन्तरं नियुक्त्यादर्शेषुछक्काया समितीओ तिणि य गुत्तीओ पणिहि दुविहा उ । आयारप्पणिहीए अहिगारा होंति चौरेते ॥ | इत्येषा गाथाऽधिका उप्ल्भ्य्ते। नास्तीय गाथा चूर्णी-वृत्तिकृद्भिर्व्याख्याता ॥ Jain Education Interational
Page #373
--------------------------------------------------------------------------
________________ णिजुतिचुण्णिजयं दसका लियसुतं ॥ 184 ॥ 20 | उदाहरिस्सामि, तमायरणीयं भगवतो सयमुवलब्भ सव्वं आगमतो वा, गणहरादीर्णिवयणमिणमंतेवासिचोदणे, तं भे उदाहरिस्सामि कहयिस्सामि । आणुपुव्वि जहापरिवाडिं सुणेह मे ॥ 1 ॥ आयारपणिधीए सुत्ते पुव्वं चरित्तायारो भण्णति, दंसण-नाणायारा जतो तम्मि सण्णिधिता, कहं ? " नादंसणिस्स नाणं0" [ [ उत्त0 a0 28gA0 30] गाहा, चरितं च जीवातिवातवेरमणाति, जीवा पुढविमादयो त्ति तदुद्देसत्थं भण्णति371. पुढवि दग अगणि वाऊ तण रुक्ख सबीयगा । तसा य पाणा जीवति ई वृत्तं महेसिणा ॥ 2 ॥ 379. पुढवि दग0 सिलोगो । पुढवि दगा - 'गणि- वातवो सव्यप्पभेदभिण्णा सूतिया । तृण अप्पकाया वि वणस्सति त्ति जुत्तं भण्णति, रुक्ववयणेण दुवओण्लसविधाण सूयणं, सवीयका इति मूलादिवणस्सतिविकाराण । एते पुढविमादिणो पंच तसा य बेंदियादयो जीवा । इतिसद्दो परिसमत्तीए, एते एव, ण पुण एतव्वतिरित्ता केयि । बितियो इतिसदो प्रकारार्थे सर्वभेदोपसङ्ग्रहाय । वृत्तमुपदि महेसिणा गौरवविधाणत्थं सव्वण्णुणा, ण पिधज्जणेण केणति ॥ 2 ॥ परुविसु सु जीवणिकायेसु तदुपरोधपरिहरणत्थमिदं भण्णति- 372. तेसिं अच्छणजोगेण णिचं भवियवयं सिया । मसा काय वणं एवं भवति संजते ॥ 3 ॥ 1 निर्वचनम् ॥ 2 अगणि मारुय तण खं 3-4 je0 zu0 / अगणि वाऊ तण खं 1-2 acU0 हाटी0 ॥ 73 वायवः ॥ 4 अल्पकायाः ॥ 5 द्वादश भेदाः प्रज्ञापनासूत्रप्रथमपदे 22 सूत्रे यथा - " रुक्खा 1 गुच्छा 2 गुम्मा 3 लता 4 य वही य 5 पब्वगा 6 चैव । तण 7 वलय 8 हरिय 9 ओसहि 10 जलरुह 11 कुहणा 12 य बोद्धव्या ॥ " इति ॥ 6 होयव्वयं खं 1-2-4 je0 zu0 वृद्ध0 / भोयब्वयं खं 3 ॥ 20 अ आयार प्पणिहि अज्झयणं ॥184 ॥
Page #374
--------------------------------------------------------------------------
________________ 372. तेसिं अच्छणजोगेण सिलोगो। तेसिं पुढविमादीण जहुद्दिट्ठाणं छणणं छणः, "क्षणु हिंसायामिति" एतस्स रूवं, छ(क्ष)कारस्स य छगारता पाकते, जधा अक्षीणि अच्छीणि, अकारो पडिसेधे, ण छणः अछणः अहिंसणमित्यर्थः, जोगो संबंधो सो अहिंसणेण, अच्छणो जोगो जस्स सो अच्छणजोगी, तहाविहेण अच्छणजोगेण णिचं भवियव्वं सदा सिया इति नियमोऽयं । सो छण(? अच्छण)जोगो तिविसुद्धो करणीयो |ति भण्णति-मणसा काय बक्केणं तिविहेणं करण-कारणा-'णुमोदणविसुद्धण छ्न्न्जोग्विर्हिए। एवं भवति संजतो एवं सम्मं जतो भवति ॥ 3 ॥ पभेदोपदरिसणेण पुढविक्कायछणजोगनिवारणथमिमं भण्णति373. पुढविं भित्ति सिलं लेखें णेव भिंदे ण संलिहे । तिविहेण करणजोगेण संजते सुसमाहिते ॥ 4 ॥ 373. पुढविं भितिं. सिलोगो। पुढवी इति विक्प्प्विर्हिता। भित्ती त्द्दी। सिला सुविच्छिण्णो । | पासान्नो। लेलू लेत्तुओ। एताणि जधुद्दिट्ठाणि णेव भिंदे दुधा तिधा णेकधा णेव अंगुलि-सलागादीहि sNlihe। पुढवि-तदस्सियपाणसारक्खणत्थं तिविहेण करणजोगेण संजते सुसमाहिते सन् ॥ 4 ॥ ___ पुन्वं कामकारकतनिवारणं । इमं तु साभाविककायचेट्टानियमणत्थं भण्णति374. सुद्धपुढेवीए ण णिसिए ससरक्खम्मि आसणे । पमज्जित्तु णिसीएज्जों जाणित्तु जाइयोग्गहं ॥ 5 ॥ 1 प्राकृते ॥ 2 पुढवि खं 2-3-4 ॥ 3 ढविं न खं 1 ॥ 4 रक्खे य आ खं 1 वृद्ध0 / रक्खे व आ हात्ती0॥ ॥ 5 जा जाइत्ता जस्स ओग्गहं अचू * वृद्ध0 हाटी0 विना । / da0kA047 Jain Education Interational
Page #375
--------------------------------------------------------------------------
________________ णिजुतिचु अट्ठमं 374. सुद्ध्पुद्ध्वीए0सिलोगो। असत्थोवहता सुद्धपुढवी, सत्थोवहता वि कंबलिमातीहि अणंतरिया, ताए ण णिसिए । "एगग्गहणे वि [गहणं] तजातियाण" मिति थाणा-'ऽसणातिनिवारणं । समुद्धतपुढविर- आयरण्णिजयं युग्गुंडितं ससरक्खं, तत्थ सचित्तपुढवीरक्खणत्थं ण न्निसिए। अचित्ताए पुण पमजिऊण निसिएन्जा संडासए प्पणिहिदसका- पुढविं च । जाणित्तु सत्थोवहता इति लिंगतो पंचविहं वा ओग्गहं जाणित्तु तं जाइय अणुण्णवित ॥ 5 ॥ अज्झयणं लियसुत्तं पुढविक्कायाणंतरुद्दिट्ठस्स आउक्कायस्स छणनियोगनिवारणत्थमिमं भण्णति 375. सीतोदगंण सेवेजा सिला वुटुं हिमाणि य । ॥ 185 ॥ उसुणोदगं तत्तफासुयं पडिग्गाहेज संजते ॥ 6 ॥ 375. सीतोदगं ण सेवेजा0 सिलोगो। सीतोदगं तलागादिसु भौमं पाणितं । सिला करग-1 * वरिसं । [वुटुं] वुक्तकालवरिसोदगं । हिमं हिमवति सीतकाले भवति । एतं सव्वमवि ण सेवेज । च-सहेण 25 तुसारादयो वि । णिसेवणे इमा जतणा-उसुणोदगं तत्तफासुयं, तत्तफासुयमिति विससेणं, ण तावणमेत्तेण कफासुयं भवति । जता पुण उव्वत्तो डंडो तता फासुगं, इतरहा मिस्सं, तं पडिग्गाहेज । एतेण पगारेण संजतो भवति एवं विसेसणं संभवति ॥ 6 ॥ इहावि पुव्वं अब्भुवेच्च णिसेधणमाउक्कायस्स । संभवतो पुण भेक्खादिणिग्गतस्स वरिसोदगतिम्मणं उत्तरणेण वा णदीमादीण तत्थ जतणत्थमिमं भण्णति 376. उदओल्लं अप्पणो कायं णेव पुंछे ण संलिहे । ___ समुप्पेहे तहाभूतं णो णं संघट्टए मुणी ॥ 7 ॥ 30 ॥ 185 // 1 सिल खं 4 ॥ 2 उसिणो अचू * विना ॥ 3 समुप्पेह अचू * बृद्ध0 विना । /
Page #376
--------------------------------------------------------------------------
________________ 376. उदओल्लं अप्पणो कायं0 सिलोगो। उदयेण ओलं उदओलं, तं पुण बिंदुसहितं तधाजातीतं ससणिद्धमवि अप्पणो कायमवि, किमुत बाहिरवत्थु ? / तं व पुंछे ण संलिहे, पुंछणं वत्थादीहिं लुहणं, संलिहणमंगुलिमादीहिं णिच्छोडणं । समुप्पेहे उवेक्खेजा परिधारेज्जा तहाभूतमिति उदोल्स्रिस्ण्। ससणिद्धादि परोप्परेणावि गातं गौएण णो णं संघट्टए मुन्नी। तं आउक्कायजीवभावं मुणतीति मुणी ॥ 7 ॥ आउक्कायाणंतरुद्दिट्ठतेउकायोपरोधपरिहरणत्थमिमं भण्णति377. इंगालं अगणिं अच्चि अलातं वा सजोतियं । ___Na उंजेजा ण घट्टेजा णो णं णिव्वावए मुणी ॥ 8 ॥ 377. डंगालं अगणिं0 सिलोगो। परिदड्ढं कट्ठादि जालाविर्हित्मिण्गालो। सव्वावत्थो अग्न्नी। | दीवादिसिहा अपरिच्छिण्णा अची। उम्म्क्म्लात्ण्। सव्वं पगासणसमत्थं जोती। सव्वे एते अगणिभेदा ण उंजेजा ण घट्टेजा णो णं णिव्वावए, उंजणमवसंतुयणं, घट्टणं परोप्परेणं अप्फोडणं, णिव्वावणं विज्झवणं, एताणि न कुजा मुणी करण-कारणा-'णुमोदणभावेणं ॥ 8 ॥ अगणिक्कायाणंतरुद्दिट्ठवायुसमारंभपरिहरणत्थमिदं भण्णति378. तालियंटेण पत्तेण सौधाविधूणणेण वा । ___Na वीये अप्पणो कार्य बाहिरं वा वि पोग्गलं ॥ 9 ॥ 2 साहाविहुयणेण acU0 विना ॥ 3 विएज्ज अप्प खं 2-4 je0 zu0 वृद्ध0 / 1गायं ण णो मूलादर्श ॥ viejja'ppa खं 1-3 ॥ Jain Education Interational
Page #377
--------------------------------------------------------------------------
________________ अट्टम तिचु- णिजुयं दसकालियसुत्तं आयारप्पणिहि अज्झयणं ॥ 186 ॥ 378. तालियंटेण पत्तेण सिलोगो। तालियंटो उक्खेवो। पत्तं पलासादीणं । साधा रुक्खडालं, विधूणणं वीयणं । एतेसिं केणयि ण वीये अप्पणो कायं सरीरं, सरीरवतिरित्तं वा बाहिरं पोग्गलं । सयंकरणपडिसेहेण कारणा-'णुमोदणमवि पडिसिद्धमेव ॥ 9 ॥ वायुसमणंतरं वणस्सतिकायजतणा इति भण्णति379. तण-रुक्खे ण छिंदेजा फलं मूलं व कस्सति । आमगं विविधं बीयं मणसा वि ण पत्थए ॥ 10 ॥ 379. तण-रुक्खे ण छिंदेजा सिलोगो । तणं सेडिकादि, रुक्खा सालादयो । समाणे वैणस्सतिकातते पिधं तणग्गहणं तण-वलत-हरित-ओसहि-जलरुह-कुहणाण अप्पकायाण उपादाणत्थं । रुक्खग्गहणं रुक्ख च्छ-गुम्म-लता-वल्लि-पव्वगाणं महासरीराणं । फल-मूलवयणं क्ण्दातिस्व्व्व्न्न्स्स्तिकायाव्य्व्प्र्सिद्ध्ये। कस्सति त्ति जधाभणितवणस्सतिकायस्स । आमगं जं ण पाकादिपरिणामियं, तं मणसा वि ण पत्थए, किं पुण कारण वायाए वा ॥ 10 ॥ एगिंदियाणं पंचण्ह वि कायाणं जतणत्थं पत्तेयं उवदेसो भ्न्नितो। छह वि कायाण जतणत्थमिमं भण्णति380. गहणम्मि ण चिट्ठज्जा बीएसु हरितेसु वा । उदगम्मि तहा णिचं उत्तिंग-पणगेसु वा ॥ 11 ॥ ॥ 186 // 1रुक्खं ण अचू* विना । "तृण-वृक्षमित्येकवद्भावः, तृणानि दर्भादीनि, वृक्षाः-कदम्बादयः, एतान् न छिन्द्यात्" इति हारि0 | वृत्ती॥ 2 वनस्पतिकायत्वे ॥ 3 काए य वा मूलादर्श ॥ 4 गहणेसु ण अचू * विना ॥ Jain Education Interational
Page #378
--------------------------------------------------------------------------
________________ 380. गहणम्मि ण चिट्ठेजा 0 सिलोगो । गंहणं घणं गंभीरं, एतम्मि ण चिट्ठे [जा] णिसीदणादि सव्वं ण चेएज्जा । गहणं विसेसणं पुण वणस्सतीए, बीत-हरितं, तत्थ बीय - हरितस्स तयालयाणं च तसातीण उपरोधो संभवति । उदगं सभावेणेव गहणं, अंतजले बहुसत्तसंभव इति तस्स उदगस्स दाताण य बहूण वणस्सति-तसादीण उपरोध एव । उत्तिंगो पिपीलिकाघरं तत्थ वि पुढवीत बीयाण, तहेव पणओ उल्ली तथ । कुंथुमादयो बहवे इति तस - वणस्सतिविराहणं । पुढवी - आउ - वणस्सतीसु चेव चिट्ठणाति संभवति, तत्थ एताणि गहणाणि परिहरियव्वाणि ॥ 11 ॥ पसंगतो तसकाथजयणा भणिता । पाहण्णेण पुण उपदेसत्थमिमं भण्णति381, सपाणे ण हिंसेज्जा वाया अदुव कम्मुणा । उवरतो सव्वभूतेसु पासेज्ज विविधं जगं ॥ 12 ॥ 389. तसपाणे ण हिंसेज्जा 0 सिलोगो । तसा बेइंदियादयो ते ण हिंसेज्जा, वाया अदुव कम्मुणा, अहवासदेण मणो वि उवसंगहितं । उवरतो सव्वभूतेसु, उवरतो निवृत्तो सव्वभूताणि तसकायाधिकारो त्ति सव्वतसा । तेहिंतो वधं प्रति उवरतो पासेज्ज विविधं अणेगागारं हीण - मज्झा - 'धिकभावेण जगं लोगो तं, एवं वहोवरतीए पासेज्ज, तथा च दृष्टं भवति । अपि च 1 " तत्थ गहणं गुविलं भण्णइ, तत्थ उष्वत्तमाणो परियत्तमाणो वा साहादीणि घट्टेइ तं गहणं" इति वृद्धविवरणे । " गहनेषु वननिकुञ्जेषु न तिष्ठेत्, सङ्घट्टनादिदोषप्रसङ्गात् " इति हारि0 वृत्तौ ॥ 2 " तत्थ उदगं णाम अनंतवणफई, से भणियं च - " उदए अवए पण सेवाले " [ ] एवमादि । अहवा उद्गग्गहणेण उदगस्स ग्रहणं करेंति, कम्हा ? जेण उदए वणप्फैकाओ अत्थि । " इति वृद्धविवरणे । " अत्र उदकम् अनन्तवनस्पतिविशेषः । यथोक्तम् -- " उदए अवए पणए " इत्यादि । उदकमेवाऽन्ये, तत्र नियमतो वनस्पतिभावात् । " इति हारि0 वृतौ ॥ 3 तदालयानाम् ॥ 4 तसे पाणे खं 1-3 zu0 वृद्ध0 ॥ अदुय खं 1 je0 ॥
Page #379
--------------------------------------------------------------------------
________________ णिज्जुतिचु ण्णिजयं दसकालियसुत्तं ॥ 187 ॥ *** * * * * * * * * मातृवत् परदाराणि परद्रव्याणि लेष्ठुवत् । आत्मवत् सर्वभूतानि यः पश्यति स पश्यति ॥ 1 ॥ ॥ 12 ॥ अविसेसेण तसपाणवधवेरमणमुपदिहं । सदयो लोगो वि थूरसरीरेसु हिंसं परिहरति । सुहुमा वि जाणिऊण ण हिंसितव्त्रत्ति तेसिं जाणणत्थमिदं भण्णति 382. अट्ट सुहुमाई मेधावी पडिलेहेत्तु संजते । दयाधिकारी भूते आस चिट्ठ संयत्ति वा ॥ 13 ॥ 382. अट्ठ सुहुमाइं. सिलोगो । अट्ठेति संखा मुहुमाणि सण्हाणि, सुहुमाणीति नपुंसकनिद्देसो जीवत्थाणाणि अहवा सरीराणि, ताणि गहण -धारणमेराधावणमेधावी पडिलेहेत्तु उवलभिऊण संजते इति । उवलभणतग्गतमाणसो, दया घिणा, अधिकारो तदभिज्झा, दयाए अधिकारो जस्स सो दयाधिकारी, भूतेसु जीवेसु । एवंगते आस उवविस, चिट्ठ उतिउ सय सुवाहि । आसण- त्याण-सयणक्रियासु सव्वावत्थं दयाधिकारी भवेज्जा ॥ 13 ॥ अत्ति उद्दिपइण्णपडिणामं विसेसियाणि । तव्विसेसणत्थं चोदणामुहमुत्थापयंति गुरवो । जधा383. कैर्तमाणि अट्ठ सुहुमाणि ? जाणि पुच्छे णं परो । इमाई ताई मेधावी आदिक्खेज्ज विक्खणो ॥ 14 ॥ 1 'माई पेहाए जाई जाणित्त संजए acU0 विना ॥ 2 सएहि वा acU0 वृद्ध0 हाटी0 विना ॥ वृद्धविवरणे ॥ 4 कराई अदेग् a0 विना ॥ 5 जाई पुळे खं 1-2-3 je0 zu0 / जायं पुखं 4 ॥ इमाई acU0 विना ॥ 7 आइखे 1-2-3 je0 zu0 / आयक्खे खं 4 ॥ 8 विचक्खणे je0 ॥ 13 नास्त्ययं सूत्रश्लोकः 6 'ज संजए । अट्टमं आयार प्पणिहिअज्झयणं ॥ 187 ॥
Page #380
--------------------------------------------------------------------------
________________ 383. कतमाणि अट्ठ सुहुमाणि* सिलोगो । कतमाणीति पडिपुच्छावयणं । अट्टेति जाणि पढममुद्दिट्टाणि । सुहमाणीति भणितं । जाणि पुच्छेन्ज णं परो ति सिस्सवयणं, परेण चोतितेण कतराणि य मया कहयियव्वाणि ? / आयरिया आणवेति-इमाई ताई मेधावी आइक्खेज वियक्खणो, इमाणीति जाणि अणंतरं भणीहामि ताणीति जाणि पुच्छसि मेधावी जधाभणितावधारणक्खमो आदिक्खेज पुच्छमाणाण कहेज वियक्खणो सयमवि लिंगतो वियारणक्खमो ॥ 14 ॥ जमुद्दिटुं "इमाणि" इति तप्पडिसमाणणत्थं भण्णति384. सिणेहं 1 पुप्फसुहुमं 2 च पाणु 3 त्तिंगं 4 तहेव y। पणगं 5 बीय 6 हरितं 7 च अंडसुहुमं 8 च अट्ठमं ॥ 15 ॥ 384. सिणेहं पुप्फसुहुमं0 सिलोगो । सिलोगेणेव उद्दिवाण विभागो-सिणेहसुहुमं पंचप्पगारं, | taM0-ओस्सा हिमए महिया करए हरतणुए 1 / पुप्फसुहुमं च उदुंबरादीणि पुप्फाणि, तस्समाणवण्णाणि सव्वाणि वा सुहमकायियाणि पुप्फसुहुमं 2 / अणुंधरी कुंथ चलमाणा विभाविज्जति, णेतरहा, एतं पाणसुहुमं 3 / उत्तिंगसुहम कीडियाघरगं, जे वा जत्थ पाणिणो दुविभावणिज्जा 4 / पंचवण्णो तव्वसमतावण्णगो पणगो है। पणगसुंहुमं 5 / सरिसवादि सव्वबीयाण वा मिंजाथाणं वितियसुहुमं 6 / अंकुरो हरितसुहुमं 7 / पंचविधमंडसुहमं taM0-उइंसंडे पिपीलियंडे उक्कलियंडे हलियंडे हल्लोहलियंडे । उदंसंडं महमच्छिगादीण । कीडियाअंडगं पिपीलियाअंडं । उक्कलियंडं लूयापडगस्स । हलियंडं बंभणियाअंडगं । सरडिअंडगं हल्लोहलिअंडं 8 ॥ 15 ॥ कधियाणि अट्ठ सुहुमाणि । तप्पडिसमाणणत्थमिदं भण्णति
Page #381
--------------------------------------------------------------------------
________________ णि - Pooject-- त्तिचु अट्ठमं आयारप्पणिहिअज्झयणं -- ण्णिजुयं दसकालियसुत्तं -***orthereach // 188 // 385. एवमेताणि जाणित्ता सव्वभावेण संजते । अप्पमत्ते जए णिच्चं सव्विदियसमाहिते ॥ 16 ॥ 385. एवमेताणि0 सिलोगो। एवमिति पुव्वभणितेण प्रकारेण एताणीति अणंतरभणिताणि जाणित्ता उवलभिऊणं सव्वभावेणं लिंग-लक्खण-भेदविकप्पेणं, अहवा सवभावेण अप्पमत्ते इंदियादिपमादविरधिते संजते इति ण अण्णत्थ अप्पमादो विनति, एवं वा संजते भवति, निचं सता सविदियसमाहिते सदातिसु अरज्जमाणे ॥ 16 ॥ तसाण विसेसेण अण्णेसि पि संभवतो अहिंसणमिदं भण्णति386. धुवं च पहिलेहेजा जोगसा paay-kNblN। ___ सेजमुच्चारभूमिं च संथारं अदुवाऽऽसणं ॥ 17 ॥ 386. धुवं च पडिलेहेजा0 सिलोगो । धुवं नियतमप्पणो पडिलेहणकाले पडिलेहेज tti pddilehnnppphoddnn-pmjnnmupdittuN| जोगसा जोगसामत्थे सति । अहवा "उवौज्जिऊण पुच्चि" [ओघनि0 गा. 288] ति जोगेण जोगसा U~NA-'तिरित्तपडिलेहणवजितं वा, जोगसा जोगरत्ता क्सायी। तहा पायं लाबु-दारुमट्टियामयं, कंबलोपदेसेण तज्जातीयं वत्थादि स्ब्व्मुप्दित्तुण्। पडिस्सओ सेज्जा, तमवि सदाकालं पडिलेहेज्जा । h ootereoflace- // 1 coortooftors 1 matto jae खं 1-2-3-4 je0॥ 2 व्वसभा मूलाद" ॥ 3 विर्हित्ः॥ 4 रभावं च खं 4 ॥ 5 "अहवा जोगसा णाम जं पमाणं भणितं ततो पमाणाओ ण हीणमहितं वा पडिलेहेज्जा, जहा जोगरत्ता साडिया पमाणरत्त त्ति बुत्तं भवति, तहा । पमाणपडिलेहा जोगसा भण्णइ" इति वृद्धविवरणे ॥ .
Page #382
--------------------------------------------------------------------------
________________ उच्चारो सरीरमलो तस्स भूमी उच्चारभूमी, तमवि अणावातमसंलोगादिविहिणा पडिलेहेजा, पडिलेहितपमज्जिते वा आयरेन्ज । संथारभूमिमवि पडिलेहित अत्थुन्नेजा। आसणमवि उवविसमाणो पडिलेहेजा ॥ 17 ॥ छण्ह वि जीवणिकायाण समासतो हिंसापरिहरणथमिमं भण्णति387. उच्चारं पासवणं खेलं सिंघाण जल्लियं । फासुयं पडिलेहित्तुं परिठ्ठावेज संजते ॥ 18 ॥ 387. उच्चारं पासवणं0 सिलोगो। उच्चारो वचं । पस्सवणं पस्सावो । खेलो ससमयाभिधाणेण न्नित्त्त्थ्हो। सिंघाणओ siNghaa। जल्लिया मलो, तस्स य जाव सरीरभेदाए नत्थि उव्वट्टणं । जदा पुण पस्सेदेण गलति गिलाणातिकजे वा अवकरिसणं तदा । एवं उच्चार-पासवण-खेल-सिंघाणाति जल्लियं फासुयं । भूमिप्पदेसं पडिलेहित्तु परिट्ठावेज संजते, एवं परिट्ठवेमाणो वि संजतो भवति ॥ 18 ॥ अडवीए पडिस्सए वा छज्जीवणिकायजतणा भणिता । भिक्खातिगतो पुण388. पविसित्तु परागार पाणत्था भोयणरस वा। __ जतं चिट्ठे मितं भासे णो रूवेसु मणं करे ॥ 19 ॥ 388. पविसित्तु परागारं0 सिलोगो। अगारं गिई, परस्स अगारं परागारं तदंगणाति सव्वमगारं । केण पुण कारणेण ? इति भण्णति--पाणत्था भोयणस्स वा, पाणं आयामादि भोयणं असणाति तदटुं । वासद्देण वत्थादिकज्जेण वा । पवेसे कारणं भणितं । तत्थ किं करणीयं ? जतं चिट्टे, जतो पघयण-संजमो da0kA048 1 आस्तृणुयात् ॥ 2 लेहेत्ता पदेग् acU0 je0 विना ॥ 3 पाणटा acU0 विना ॥ 4ण य रूवेसु acU0 विना ॥ Jain Education Interational
Page #383
--------------------------------------------------------------------------
________________ णिजुतिचु ण्णिजुयं दसकालियसुत्तं ॥ 189 ॥ वघातियं ठाणं वजेऊण । उक्खेव-निक्खेवसोधणटुं अणेसणापडिसेहं पुच्छितो वा किंचि चोदणाए अणवजमेगं अट्ठमं दो वा मितं भासेजा। भेक्खादिप्पदाणं पायो इत्थीसु ततो तासिं सिंगारादीसु णो रूवेसु मणं करे, आयारवणियवच्छकनिदरिसणेण । "एगग्गहणे गहणं समाणजातीयाणं" ति सद्द-रस-गंध-फासेसु वि ॥ 19 ॥ प्पणिहि सो एवं भेक्खादिगतो तिकरणोवयुत्तो वि अवंगुतदुवारेहि उम्मिलितेहि य-बहु सुणेति0 सिलोगो । अज्झयणं पुच्छितो वा वट्टमाणिं एवमियं भासेज वा-अम्हं एसणोवउत्ताणं णत्थि परवावारो, इमो य सिद्धंतोवदेसो 389. बहुं सुणेति कण्णेहिं बहुं अच्छीहिं पासति । ___Na य दिटुं सुयं सव्वं साधू मक्खातुमरुहति ॥ 20 ॥ 389. बहुं सुणेति0 एवं सिलोगो। बहुं पभूतं पसत्था-उपसत्थसहजातं बहुं सुणेति कण्णेहिं । तधा रूवगतं अच्छीहिं पासति । तत्थ न दिटुं सुतं वा सव्वमक्खातुमरुहति साधू । दिढे ताव जति कोति भणेजा-अत्थि ते एतेण ठाणेण पुरिसो णस्समाणो दिट्ठो? सो य वज्झो वा डंडणीयो वा । जीवंतैतित्तिरहत्थगतं वा मेतं मंसत्थी पुच्छेज्जा । सुतं वा भवता को एतस्स पडहगस्स अत्थो ? सो य कस्सति । * उग्गोवणत्थो वा प्रदाणाती वा जणवतोवघातिए 1 / एवमादिए सुते तत्थ ण य दिढे सुयं स्व्व्ण्0| NAM'taM सव्वसद्दो निस्सेसवाची किंतु विसेसे, तेण भगवतो तित्थगरस्स पूया-महिमादि, वादे वा परवादिं परायियं दिहू~, अण्णं वा पवयणुब्भावणकारि सुतं, अवि भगवतो सुसाधुस्स वा कस्सति आगमणाति, एवंविहं पुच्छितो अपुच्छितो वा अक्खातुमरुहति ॥ 30 ॥ 189 ॥ 1 पेच्छइ खं 2-3-4 / पेच्छई zu0 je0 / पेच्छए खं 1 ॥ 2 भिक्खू मक्खाउमरिहै acU0 विना ॥ 3न अयं सर्वशब्दः । /
Page #384
--------------------------------------------------------------------------
________________ एत्थ उदाहरणं-धिजाइतो साधुणा उब्भामगमादरमाणो दिट्ठो । तेण 'मा कस्सति कहेति' ति साधुमारणत्थं पंथो ब्द्धो। पुच्छिओ य णेण-किं ते दिटुं ? / साधुणा भणियं-सावग ! एस सिद्धंतोवदेसो "बहुं सुणेति क्न्न्न्नेहिण्0"| धिज्जातितो मारणवावारातो नियत्तो, धम्म सुणेऊण निक्ख्तो॥ एवं ण di8 सुतं वा सव्वमक्खातुमरुहति ॥ 20 ॥ पुव्वभणितस्स अत्थस्स पडिसमाणणत्थमिमं भण्णति390. सुतं वा जदि वा दिऌ ण लवेजोवघातितं । ण य केणति उवादेण गिहिजोगं समायरे ॥ 21 ॥ 390. सुतं वा जदि वा दिटुं0 सिलोगो। सुतं चोर-पारदारिकादि णो एवं लवेज-किं मए ण सुतो सि जधा एरिसो 1 दिट्ठपुवो वा सि एरिसमायरंतो, एवं ण ल्वेजोव्घातित्ण्। ण य केणति उवादेण केणति प्रकारेण गिहिजोगं गिहिसंसम्गि गिहिवावारं वा गिहिजोगं इमं वा कम्मं करेह ति तदुपदेसं ॥ 21 ॥ गोयरगतस्स सोय-चक्खु-वयणनियमणमुद्दिटुं । इमं तु विसेसेण रसनियमणनिमित्तं भण्णति-- 391. निट्ठाणं रसनिजूढं भदगं पावगं ति वा । पुट्ठो वा वि अपुट्ठो वा लाभा-'लाभ ण णिदिसे ॥ 22 ॥ 391. निट्ठाणं रसनिज्जूढं0 सिलोगो । सव्वसंभारसंभियं सुपागं सुगंधं सुरसतया णिटुं गतं भोयणं । ॥ णिहाणं । अरसविरसमलवणकंजिकादि निग्गतरसं रसनिज्जूढं । तत्थ निट्ठाणे पुच्छितो वा 'किं ते लद्धं ?' अपुच्छितो वा पहरिसितो ऽपेक्खह मिमं लद्ध 'मिति लाभं ण णिदिसे, वरसे वा 'किमेतेण करेमी 'ति अलाभं ण निद्दिसे, 'विरसेण वा किमेतेण karemI'ti अलाभं ण निदिसे ॥ 22 ॥
Page #385
--------------------------------------------------------------------------
________________ ticu oroorkouto-* णिजुयं दसकालियसुत्तं ॥ 19 ॥ वयणेण लाभा-'लाभनिदिसणनिवारणं कतं । चेतसा पुण-- अट्ठमं आयार392. ण य भोयणम्मि गिडो चरे उंछं अय्ण्पुरो। प्पणिहि__ अफासुयं ण मुंजेजा कीतमुद्देसिया-'ऽहडं ॥ 23 ॥ अज्झयणं __ 392. ण य भोयणम्मि giddho0 silogo। Neti pddisehsdo| भोयणं अण्णं, तम्मि ण 20 गिद्धो ण अतिकंखापरो चरे गच्छे उंछं चउव्विहं । णाम-ठवणातो ग्तातो। दवीं; उंछवित्तीणं । भावुर्छ । अण्णातमेसणासुद्धमुपपातियं भावुर्छ, तं च्रे। चडुकम्मादिअजंपणसीलो अय्ण्पुरो। तं उंछ विसेसिजति । अफासुयं न भुंजेज । तं पुण कीतमुद्देसिया-'ऽहडं कीतुद्देसिया-'ऽहडातीणि पिंडणिजुत्तीए । भणिताणि, तेहिं सेसुग्गमदोससूयणं, एवं उग्गमदोसमसुद्धमवि ॥ 23 ॥ 393. सण्णिहिं च ण कुव्वेज्जा अणुमायमवि स्ण्ज्ते। मुधाजीवी असंबर्3हे हैवेज जगणिस्सिते ॥ 24 ॥ 393. सण्णिहिं च ण. सिलोगो। सण्णिधाणं सण्णिधी 'उत्तरकालं भुंजीहामि' ति सण्णिचयकरणमणेगदेवसियं तं ण कुव्वेज । ण केवलं पभूतमेव णिचयं अणुमायमवि थोवमात्रमवि । मुधा अमुल्लेण तधा जीवति मुधाजीवी जहा पिंढमपडेसणाए [सुत्तं 198] / असंबद्धो रसादिपडिबंधेहि जगणिस्सितो इति ण एकं कुलं गामं वा णिस्सितो जणपदमेव ॥ 24 ॥ 30 ॥ 19 // 1 अयंपिरो खं 1-4 acU0 विना ॥ 2'मायं पिसं acU0 विना ॥ 3 भवेज je0॥
Page #386
--------------------------------------------------------------------------
________________ सण्णिधिकरणमणंतरं निवारितं । इह तु तद्दिवसियमवि-- 394. लहवित्ती सुसंतुट्ठो अपिच्छे सुभरे सिया । सुरतं ण गच्छेजा सोचीण जिणसासणं ॥ 25 ॥ 394. लूहवित्ती सुसंतुट्टो * सिलोगो । लूहं संजमो तस्स अणुवरोहेण वित्ती जस्स सो लहवित्ती, अहवा लूहदव्वाणि चणग- निप्फाव - कोद्दवादीणि वित्ती जस्स, ण पुण वैयाइसु खीरादि मग्गंतो हिंडति, जेण । तेण लद्वेण संथरति एवं सुसंतुट्ठो । सुसंतुट्टो वि आहारविसेसोवगरणादिसु वि ण महिच्छो, एवं लहवित्ती सुसंतुट्ठो । अपिच्छो य जो सुहं तस्स भरणं पोसणमिति तथा सिया एवं भवेदित्यर्थः । विसेसेण गोयरगतस्स आमिसत्थिपिंडोलगादीहिंतो अणिट्ठसद्दादिसवणं लाभालाभगतं च कोधकारणमणेगमिति भण्णतिआसुरतं ण गच्छेजा असुराणं एस विसेसेणं ति आसुरो कोहो, तब्भावो आसुरतं तं ण गच्छेजा । सोच्चाण जिणसासणं ति जधा जिणसासणे क्रोधविपाकस्स मंडुक्कलियाखमगादीण वण्णणा, जधा य सति कोधकारणे भगवता आलंबणाणि उपदिट्ठाणि, तं अभावस्मि ॥ 1 ॥ ] ॥ 25 // जहा कोधकारणाति विसेसेण गोयरे संभवति तहा इंदियविसय सुहनिरंतरे लोगे तदणुरत्तेण जणेण समुदीरिताण एतेसिं पि संभवो ति भण्णति-- अक्कोस- हणण-मारण- घम्मब्भंसाण बालसुलभाण । लाभं मण्णति धीरो जहुत्तराणं [ 1 सुहरे खं 1-3 je0 zu0 / सुभरे खं 2 acU0 वृद्ध0 हाटी0 / सुहडे सुया खं 4 ॥ 2 आसुरुतं खं 1-3 ॥ 3 सोच्चाणं acU0 खं 1 विना ॥
Page #387
--------------------------------------------------------------------------
________________ णिज्जु तिचु ण्णिजयं दसकालियसुत्तं *****180 अट्ठमं आयार|प्पणिहिअज्झयणं ॥ 19 ॥ 395. कण्णसोक्खेसु सद्देसु पेमं न्नाभिनिवेसे। ___दारुणं कक्कसं फासं काएणं अधियासए ॥ 26 ॥ 395. कण्णसोक्खेसु0 सिलोगो। कण्णा सोइंदियं, कण्णाण सुधा कण्णसोक्खा, तेसु गेय-हास-विलासातिसु पेमं णाभिनिवेसए प्रीति णाभिनिवेसेज, बलादवि सुणणं संभवति । दारुणः । कष्टः तीव्रः, सीउण्हातितं कक्कसो, वयत्थो वयत्थाए जो फासो सो वि वयत्थो, तं पुण रच्छादिसंकडेसु विपणिमग्गेसु वा फरिसितो तमवि काएणं अधियासए सहे, ण तत्थ दोसं रागं वा भयेज्जा । अहवा अतीव कक्कसो दारुणो कसा-लकुलादिसु तमवि अहियासए । एवमेते पंचण्डं सोतादीणं इट्ठा-'णिट्ठभैदेण राग-दोसकारणभूता विसया, तत्थ जधा "आदिरंतेण सह" इति एवमिहापि आयंतवयणेण सव्वेसिमभिधाणं ति ॥ सव्वविसए अधियासए ॥ 26 ॥ गोतरगतस्सेव असति लाभे केणति वा बाहिजमाणस्स इमं पि संभवति ति । तदहियासणत्थं भण्णति 396. खुहं पिपासं दुस्सेजं सीउण्हं अरती भयं । __ अधियासए अव्वहितो देहे दुक्खं महाफलं ॥ 27 ॥ 396. खुहं पिपासं दुस्सेजं. सिलोगो। बुभुक्खा खुधा । पातुमिच्छा पिपासा। विसमादिभूमिसु दुक्खसयणं दुस्सेजा। सीतमुण्डं वा रितुविकारकतं । अरती अधिती। भयं उव्वेगो सीह-सप्पातीतो । ॥ 19 ॥ doodoodoot 1सोक्खेहिं सहहिं खं 1-2-3-4 je0 zu0 वृद्ध्0॥ 2 पेम्म ख 3-4 ॥ 3 ताद वि मूलादशैं ॥ 4 गोचरगतस्यैव ॥ 5 अहियासे खं 4 acU0 विना ॥ Jain Education Interational
Page #388
--------------------------------------------------------------------------
________________ एताणि अधियासए सहेज अव्वहितो अविक्कवो होऊण । देहो सरीरं तम्मि उप्पण्णं दुक्खं एवं सहिज्जमाणं मोक्खपज्जवसाणफलत्तेण महाफलं, भवतीति वयणसेसो ॥ 27 ॥ एतं गोयरग्गगतस्स लाभादिसु अधियासणं । कालनियमेण पुण 397. अत्यंगतम्मि आइच्चे पुरत्या वा अणुग्गते । ___ आहारमतियं सव्वं मणसा वि ण पत्थए ॥ 28 ॥ ___ 397. अत्यंगतम्मि आइच्चे0 सिलोगो । आइच्चादितिरोभावकरणपञ्चयो अत्थो, खेत्तविपकरिसभावेण वा अदरिसणमत्थो, तं गते, पुरत्था वा पुवाए दिसाए अणुग्गते अणुट्ठिए दिणकरे, आहारमतियं सव्वं, आहारमैयं चउविधमाहारं सव्वं असेसं 'कहं कतो वा लभीहामि ?' ति एवं मणसा वि, किमु वाताए । 'देही' ति मग्गणं ?, 'उदिते वा भुंजीहामि' ति उपादाणं ण पत्थए णाभिलसेज ॥ 28 ॥ अकाले आहारोपादाणं पडिसिद्धं । सति पुण उपादाणकाले398. अतिन्तिणे अचवले अप्पवादी मियासणे । असंभवे पभूतम्स थोवं लटुंण खिसए ॥ 29 ॥ 398. अतिन्तिणे अचवले. सिलोगो । तेंबुरुविकट्टडहणमिव तिणित्तिणणं तिंतिणं, तहा अरसादि ण हिलिमित्थति ति अतिंतिणे । चवलो तरसकारी, तन्निवारणमचवल इति । अप्पवादी जो कारणमत्तं 1 'त्थाय अदेग् acU0 विना ॥ 2 अप्पभासी मियासणे । हवेज्ज उयरे दंते थोवं acU0 विना । भवेज्ज je0 वृद्ध0 / उदरे खं 4 ॥
Page #389
--------------------------------------------------------------------------
________________ अट्ठमं त्तिचु आयारप्पणिहिअज्झयणं णिज- ॥18॥ जायणाति भासति । मियासणो मितमाधारयति, एवं जहाभणितोवदेसकारी भवेज । असंभवे पभूतस्स थोवं दायारं सण्णिवेसं वाण खिंसए, खिंसणं किलेसणमेव ॥ 29 ॥ णिजयं गोयरे सन्वावत्थं वा चावल्लणिवारणाणंतरं गव्वनिवारणमिमं भण्णतिदसकालियसुत्तं 399. ण बाहिरं परिभवे अप्पाणं ण समुक्कसे । सुतेण लाभेण लज्जाए जच्चा तवस बुद्धिए ॥ 30 ॥ ॥ 192 // ___399. ण बाहिरं परिभवे0 सिलोगो । णेति पडिसेहसदो । अप्पाणवतिरित्तो बाहिरो तं ण बाहिरं 20 परिभवे । ण वा अप्पाणं समुक्कसणं उक्करिसणं । तं पुण इमेहि-सुतेण अहमेव बहस्सुतो, किमेते वरागा जाणंति 1 / लाभेण अहमेव लद्धिसंपण्णो, अण्णे निष्फिडिताऽऽगता । लज्जा संजमो तेण वा, अहं उग्गविहारो, अण्णे जहातधा वा। जच्चा जातीए, अहं उग्गजातीतो, ण सेसा । तवसा वा को मम तुल्लो? ति । बुद्धीए जहा अहं परियच्छामि णेवं कोति । अहवा बाहिरो जो सुतादीहिं असंपुण्णो ण पुण अवतिरित्तो चेव तं 25 ण परिभवे ॥ 30 ॥ जता पुण सरागतया पुव्वभणिताण समायट्ठाणाण संभवो तदा खलितपडिसंधणत्थमिदं भण्णति 400. से जाणमजाणं वा कटु आहम्मितं पदं । संवरे खिप्पमप्पाणं 'बितियं तं ण समायरे ॥ 31 ॥ ॥ 192 // 1 मितमाहारयति ॥ 2 अत्ताणं acU0 विना ॥ 3 सुय-लामे ण मज्जेज्जा जच्चा तवस्सि बुद्धिए acU0 वृद्ध0 विना ॥ 4 जाया त नं 4 ॥ 5 जाणं अजाणं खं 4 जे. shu0॥ 6 बीयं खं 1-2-4 zu0 ॥
Page #390
--------------------------------------------------------------------------
________________ 400. से जाणमजाणं वा. सिलोगो। से इति वयणोवण्णासे । नाणं जाणंतो कामकारेण । अजाणं अणाभोगेण । वासद्दो एवमेवं वा कट्ट आहम्मितं करेतूण आधम्मितं अधम्मेण चरति जं, पयसद्दो अत्थवयणो, जधा-उच्चारपदेण प्त्थितो। तमाधम्मियमत्थं काऊण अहम्मागमनिवारणत्थं संवरे खिप्पमप्पाणं संवरणं पिधणं खिप्पं सिग्धं । बितियं पुण तं अत्थं ण समायरे ॥ 31 ॥ संवरणं पायच्छित्तादि गुरूवदेसेण भवति ति तं भण्णति401. अणायारं परक्कम्म णं गूहे ण व निण्हवे । सूती सदा विगडभावो असंसत्तो जितिंदिओ ॥ 32 ॥ 401. अणायारं परकम्मा सिलोगो। अणायारो अकरणीयं वत्थु, तं परकम्म पडिसेविऊण । तमालोए गुरुसगासे । आलोएमाणो सयं लज्जादीहिं ण गूहे ण किंचि पडिच्छाएज्जा, ण वा पुच्छितो निण्हवे, सूती ण "आकंपतित्ता अणुमाणतित्ता." [स्थानाङ्ग स्था0 10 sU0 733 पत्रं 484-1] / सदा विगडभावो । ॥ सव्वावत्थं जधा बालो जंपतो तहेव विगडभावो । असंसत्तो दोसेहिं गिहत्थकजेहिं वा। जितसोतादिदिओ, | ण पुण [a]तहाकारी, एवं संदरिसितसव्वसब्भावो ॥ 32 ॥ अणायारविसोधणत्थं जं आणवेंति गुरवो तं 402. अमोहं वयणं कुज्जा आयरियाणं म्ह्प्प्न्नो। तं परिगिज्झ वायाए कम्मुणा उववातए ॥ 33 ॥ 402. अमोहं वयणं कुजा. सिलोगो । अमोहं अवंझं वयणं जं ते आणाति कुन्जा एवं करणीयं । 1णेव गूहे ण नि acU0 बृद्ध0 विना ॥ 2 आयरियस्स मह acU0 वृद्ध0 हाटी0 विना ॥ द.kA049
Page #391
--------------------------------------------------------------------------
________________ तिचु णिजुयं दसकालियसुत्तं 68-ओर्द् ॥ 193 ॥ आयरिया आयारोवदेसगा नाणादीहि संपण्णा । महं अप्पा जेसिं ते महप्पाणो तेसि महप्पणो, तं 'इच्छामि ॥ ॥ अट्ठमं खमासमणो!' त्ति वायाए परिगेण्डिऊण, ण वायामत्तेण, कम्मुणा वि जहा आणवेन्ति तहा उववातए । आयारौववातणं तहाणुट्ठाणं ॥ 33 ॥ अणायाणविणियत्तणं जमादिसंति गुरवो तं ण रायवेडिमिव मण्णमाणो किंतु अप्पणो प्पणिहिएवमुपकारबुद्धी अज्झयणं 403. अधुवं जीवितं णच्चा सिद्धिमग्गं वियाणिया । 'विणिविजेज भोगेसु आउं परिमितमप्पणो ॥ 34 ॥ 403. अधुवं जीवितं णच्चा0सिलोगो । अधुवं असासतं जीवितं प्राणधारणं णचा जाणिऊण, | नाण-दसण-चरित्ताणि सिद्धिमग्गं विविधं जाणिऊण वियाणिया, सिद्धिमग्गस्स अविराहणत्थं विणिविजेज भोगेसु सद्द-फरिस-रस-रूव-गंधेहिंतो भोगेहिं । जतो आउं परिमितमप्पणो कतिपदाणि दिणाणि विघातबहलं च ॥ 34 ॥ इमेण य आलंबणेण विणिविजेज भोगेसु जधा 404. जरा जाव ण पीलेति वाधी जाव ण वड्ढती । जाविंदिया ण हायंति ताव धम्मं समायरे ॥ 35 ॥ ॥ 193 // 1 "आयरिया पसिद्धा, महप्पणो नाम महंतो अप्पा सुयादीहिं जेसिं ते महप्पाणो, तेसि महप्पणो" इति वृद्धविवरणे । "आचार्याणां महात्मनां श्रुतादिभिर्गुणैः" इति हारि0 वृत्तौ ॥ 2विणियहेज acU0 विना । विणिव्विसेज्जा वृद्ध्0॥ 3 एतत्सूत्रश्लोकानन्तरं सर्वेष्वपि सूत्रादर्शेषु अवचूआ~ च एकः सूत्रश्लोकोऽधिको दृश्यते, तथाहि-बलं थामं च पेहाए सद्धामारोग्गमप्पणो । | खेत्तं कालं च विण्णाय taha'ppANaM निजंजए ॥ इति । निजोजए खं 3-4 je0॥ 4 कतिपयानि ॥ 5 जाव जरा न vR0॥ 6 जावेंदि खं 3 ॥ Jain Education Interational
Page #392
--------------------------------------------------------------------------
________________ 404. जरा जाव ण पीलेति0 सिलोगो। जाव इति कालावधारणं, जावंतं कालं जरा ण । पीलेति, दुक्खं जराभिभूताण संजमकरणमिति । जाव य वात-पित्त-सिंभ-सण्णिवातसमुत्थो वाधी ण वडढती, जातिपयत्थिकमेकवयणं । जाविंदिया सोतादी ण हायंति ताव धम्म समायरे ॥ 35 ॥ तस्स य धम्मस्स विग्धभूता दुजिण्णाहारविसत्थाणीया पढमं णीहरितव्वा कसाया इति भण्णति405. कोषं माणं च मायं च लोभं च पाववड्ढणं । वमे चत्तारि दोसे तु इच्छंतो हितमप्पणो ॥ 36 ॥ 405. कोचं माणं च मायं ca0 सिलोगो। पदविभागाणंतरमत्थविवरणं । असमासकरणं पब्वतरा। यिप्पभितीण उदाहरणाणोपादाणाय । तिण्णि चसद्दा पत्तेयं गतिमादिनिदरिसणाय । एते चत्तारि कोधादयो वयणेणेव उद्दिट्ठा, किं पुणो युग्गहणं ? ति भण्णति-एगेगस्स चतुधा अणंताणुबंधादिभेदत्थं । ते वमे तधाआरोग्गत्थिणेव दोसा ॥ 36 ॥ एतेसिं च अणिग्गहे इहेवामी दोसा 406. कोधो पीतिं पणासेति माणो विन्न्य्न्नास्न्नो। __माया मित्ताणि णासेति लोभो सव्वविणासणो ॥ 37 ॥ 406. कोधो पीतिं पणासेतिक सिलोगो। कोधो रोसो, सो य दाणादीहि सुबद्धामवि पीति । प्न्नासेति। माणो वि गव्वाभिभूतस्स माणारिहे अप्पडिमाणितस्स विणयणासणो भ्व्ति। माया वि कवडसमायरणेण कुलपरंपरागताणि वि मित्ताणि णासेति । लोभो पुण एतेसिं पीति-विणय-मित्ताणं कुल 1 दोसाई इच्छं खं 1-3 ॥ 2 चतुर्ग्रहणम् ॥ Jain Education Interational
Page #393
--------------------------------------------------------------------------
________________ अट्ठमं तिचु णिजु- ॥ ॥ संथितिप्पभितीण य गुणाणं सव्वेसिं विणासणो ॥ 37 ॥ जतो इहभवे एते दोसा धम्मचरणविग्घत्तणेण य परभवे दुक्खपरंपराकारिणो अतो आयारण्णिजुयं 407. उवसमेण हणे कोहं माणं मद्दवता जिणे । प्पणिहिदसका अज्झयणं मायं च जवभावेण लोभं संतुट्ठिए जिणे ॥ 38 ॥ लियसुत्तं 407. उवसमेण सिलोगो । खमा उवसमो, तेण कोधोदयनिरोधादिक्कमेण हणे कोहं । अगव्वो ॥ 194 ॥ मद्दवता, ताए गन्वितेसु वि अगवितो माणं जिन्ने। रिजुता अजवं, तेण उज्जुभावेण मायं जिणे इति । वट्टति । संतोसो संतुही, तीए उदयप्पत्तविफलीकरणोदयनिरोधेण लोभं जिणे ॥ 38 ॥ एवमेते परभवे दुक्खपरंपरमारभंते । जहा408. कोहो य माणो य अणिग्गिहीता, माया य लोभो य विवड्ढमाणा । ____ चत्तारि एते कैसिणा कसाया, सिंचंति मूलाणि पुणब्भवस्स ॥ 39 ॥ 408. कोहो य माणो ya0 वृत्तम् । कोहो य माणो य अणिग्गिहीता अणिवारिता, माया । लोभो य विवडूढमाणा अप्पणो कारणेहि समुज्जलिता विविधं वड्ढमाणा । दोण्हं पिणिद्देसो कोहो माणो य दोसो, माया लोभो य रागो, एतस्सोवदरिसणत्थं । ते एवं राग-दोसाभिभूतस्स जीवस्स चत्तारि वि एते कसिणा पडिपुण्णा पुणब्भवो संसारो तस्स पुणब्भवरुक्खस्स परमकडुफलविवागस्स ते कोधादयो मूलाणि सिंचंति । एवं सो समप्पाइयमूलो विवड्ढति ॥ 39 ॥ 30 ॥ 194 // 1संतोसओजिण खं 1-2-4 zu0 हात्ती0॥ 2अणिग्गही खं 1 जे. acU0 विना ॥ 3 कसिणे खं 1-2-3-4 / 4 pRthgnirdeshH|| 5 समाप्यायितमूलः । /
Page #394
--------------------------------------------------------------------------
________________ foodoodoctor उवसमादीहि कोधादिविजयं करेमाणो तनयोवदेसकेसु तज्जयपरेसु409. राइणिएसु विणयं पयुंजे, धुवसीलयं संततं णं हावेज्जा। कुम्मेव अल्लीण-पलीणगुत्ते, paira'kkamejjA तव-संजमम्मि ॥ 40 ॥ 409. राइणिएसु विणयं0 वृत्तम् । रातिणिया पुवदिक्खिता, तेसु अब्भुट्ठाणादिकं विणयं जे । इमं च धुवसीलयं सततं ण हावएज्जा धुवं सततं सीलं अट्ठारससहस्सभेदं, धुवसीलस्स [भावो] धुवसीलता तमवि न परिभवेज । सततं सीलजुत्ते कुम्मेव अल्लीण-पलीणगुत्ते, कुम्मो कच्छभो, जधा सो सजीवितपरिपालणत्थमंगाणि कभल्ले संहरति, गमणातिकारणे य सणियं पसारेति; तहा साधू वि संजमकडाहे इंदियप्पयारं कायचेटुं निरंभिऊण अल्लीणगुत्तो, कारणे जतणाए ताणि चेव पवत्तयंतो पलीणगुत्तो, गुत्तसद्दो पत्तेयं परिसमप्पति । एतेण विधिणा para'kamajjA परा कोधादयो अकमेज तव-संजमम्मि थितो ॥ 40 ॥ इंदियपमादविरहितेण अल्लीण-पलीणगुत्तेण अण्णाणि वि पमादट्ठाणाणि परिहरितव्वाणीति भण्णति 410. णिदं च णं बहुमण्णज्जा संपहासं विवज्जए । मिधुकहाहि ण रमे संज्झायम्मि रओ सदा ॥ 41 ॥ 410. णिदं च ण बहुमण्णेजा. सिलोगो । णिद्दा प्रतीता, तं ण बहुमण्णेजा बहुमतं प्रियं ण तत्थ प्रीतिमाधरेज्ज । समेच समुदियाणं पहसणं सइतिरालावपुव्वं संपहासो तं विवजए । विकधा-पमाद 1 समयं भाव वृद्ध्0॥ 2णो je0 ॥ 3 कुम्मो ब्व अदेग् खं 1 acU0 विना ॥ 4 परक्क acU0 विना ॥ 5तं सचितं परि मूलादर्शे ॥ 6ण हुमण्णे खं 4 ॥ 7 सप्पहासं acU0 विना॥ 8मिधोक acU0 वृद्ध0 विना ॥ 9 अज्झयणम्मि je0 वृद्धः । सज्झाणनिरए खं 3 ॥ 10 स्वैरालापपूर्वम् ॥ 11 विवाप मूलादर्श । विकथा-प्रमादपरिवर्जनार्थम् ॥
Page #395
--------------------------------------------------------------------------
________________ * तिचु ****** णिज्जु- ॥15 परिवजणत्थं मिधुकहाहि ण रमे मिधुकहाओ रहस्सकधाओ इत्थीसंबद्धाओ तहाभूतातो वा तायो वजेत्ता ॥15॥ अट्ठमं । सज्झायम्मि पंचविहे रओ तचितो सदा सव्वकालं ॥ 41 ॥ विकहाविरहितो सज्झायादिकमणेगविधं आयारण्णिजयं 411. जोगं च समणधम्मस्स मुंजे अणलसो धुवं । प्पणिहिदसका अज्झयणं लियसुत्तं जुत्तो य समणधम्मम्मि अत्थं लभति अणुत्तरं ॥ 42 ॥ 411. जोगं च समणधम्मस्स0 सिलोगो। जोगो तिविहो। समणधम्मस्स अत्थे जधाजोगं ॥ 195 ॥ 20 मणो-वयण-कायमयाणुप्पेहण-सज्झाय-पडिलेहणादिसु पत्तेयं समुच्चयेण वा चसद्देण नियमेण भंगितसुते तिविध मवि मुंजे अणलसो सौज्जमो अप्पणो काले अण्णोण्णमबाहंतं धुवं । समणधम्मजोगसकलफलोवदरिसणथमिमं भण्णति-जुत्तो य समणधम्म silogo [pcchddhN]| जुंजे इति उपदिटुं, जुत्तो पुण दसविधे समणधम्मम्मि अत्थसद्दो इह फलवाची तं लभति । णत्थि जतो उत्तरतरो विसिठ्ठतरो सो अणुत्तरो ॥ 42 ॥ कहमणुत्तरं?412. इहलोग-पारत्तहितं जेण गच्छति सोग्गतिं । बहुस्सुतं पज्जुवासेज्ज puccheja'tthaviNicchayaM // 43 // 412. इहलोग-पारत्तहितं0 [सिलोगो]| इहलोगे धम्मेण समणधम्मे एगदिवसदिक्खितो वि विणएणं । वंदिजते य पूतिन्जए य अवि राय्रायीहिण्॥ ॥ 195 ॥ 1 ताः ॥ 2देग्म्मम्मि जुं acU0 विना ॥ 3देग्णलसे खं 1 ॥ 4 अत्थो सद्दो मूलादर्श ॥ Jain Education Interational
Page #396
--------------------------------------------------------------------------
________________ लोए सुकुलसंभवादि । जेणं धम्मेण गच्छति [सोग्गति] / सव्वस्सेयस्स उवलभणत्थं बहुस्सुतं पज्जुवासेन्ज । पज्जुवासमाणो puccheja'tthaviNicchayaM अत्थविनिच्छयो तब्भावनिण्णयो तं पुच्छेज वियारेज ॥ 43 ॥ पज्जवासणे अयं विधी413. हत्थं पायं च कायं च पणिहाय जितिदिए। अल्लीणगुत्तो ऽणिसीएं सगासे गुरुणो मुणी ॥ 44 ॥ 413. हत्थं पायं च कायं ca0 सिलोगो। हत्थ-पाय-काया कर-चरण-सरीराणि ताणि पणिहाय हत्थणट्ट-पादकुहडि-सरीरमोडणाति परिहरंतो, कायाभिधाणे हत्थ-पादवयणं तप्पहाणा चे? ति । जिताणि इंदियाणि जेण सो जितेंदियो, अल्लीणो णाइदूरमणासण्णे [गुत्तो] मणसा गुरुवयणे उवयुत्तो वायाए कजचोदणपरो |णिसीए उवविसे सकासे समीवे गुरू आयरियादि तस्स । मुणी इति एवं नाणी भवति ॥ 44 ॥ | सुप्पणिहित हत्थ-पादेण जितिदियेण गुरुसुस्सूसणपरेण कतरे पदे से द्वातियव्वं? ति तस्स थाणनियमणमिमं414. ण पक्खतो ण पुरतो व किच्चाण पित्त्त्थ्तो। ण य ऊरु समासज्ज चिटेजा गुरुणंतिए ॥ 45 ॥ 414. न पक्खतो न पुरतो. सिलोगो । समप्पहप्पेरिया सद्दपोग्गला कण्णबिलमणुपविसंतीति । 15 कण्णसमसेढी पक्खो , ततो ण चिट्टे गुरुणमंतिए, तथा अणेगग्गता भवति । अविणतो वंदमाणाण विघातो । 15 1णिसिए acU0 वृद्ध0 विना ॥ 2देगे वा स खं 4 ॥ 3न पक्खओन पुरओ नेव किच्चाण पित्तुओ। न जुंजे ऊरुणा ऊरुं सयणे नो पडिस्सुणे ॥ इत्युत्तराध्ययनसूत्रे a0 1 gA0 18 ॥
Page #397
--------------------------------------------------------------------------
________________ अट्ठमं आयारप्पणिहिअज्झयणं णिज्जु-॥ त्ति सममग्गतो पुरतो ण चितुजा । अविणयदोस इति समं पच्छतो पिट्ठतो ण चिढे । तधा ऊरुगमूरुगेण त्तिचु- ॥ संघट्टेऊण एवमवि ण ciddh'e। अंतियं अब्भासं ॥ 45 ॥ ण्णिजुयं सरीरेण एताणि त्थाणाणि परिहरंतेण वायाए इमं परिहरितव्वंदसका 415. अपुच्छितो ण भासेजा भासमाणस v'ntraa। लियसुत्तं पिट्ठीमंसं ण खाएज्जा मायामोसं विवज्जए ॥ 46 ॥ / 196 // 415. अपुच्छितो ण भासे0 सिलोगो। आयरिएहि अणिउत्तो ण भासेन्ज । भासमाणस्स वा गुरुणो वदमाणस्स य मज्झे, जहा-खमासमणो ! ण भवति एतं एवं जहा तुब्भे वदह, जधा है भणाणि था। हैअवण्णवयणं जमसरीरमंसभक्खणं तं परम्मुहस्स पिट्ठीमंसं ण खाएज्जा । मायासहितं मोसं मायामोसं तं विव्ज्जे। जं पुण लुद्धगमादीहि पुच्छिताण मृगादीण अकहणं ण तं मातासहितं, धम्मसहितमिति अतो वदेज ।25॥ ॥ 46 ॥ असमक्खमवण्णवयणं निवारितं । समक्खमवि 416. अप्पत्तियं जेण सिया आसु कुप्पेज वा प्रो। सव्वसो तं ण भासेज्जा भासं अएण्धितगामिणी ॥ 47 ॥ 416. अपत्तियं जेण सिया0 सिलोगो । अपत्तियं अप्रीतिः णातिफुडलिंग कालंतरावत्थाति॥ कोवकरणं तं जेण भवति तं ण भासेज । आसु सिग्धं कुप्पेज वा जेण तक्खणं मारणाति समारभेजा परो ॥ 196 ॥ 1 "स्स यंतदेग् हाटी । स्स अंत सर्वासु सूत्रप्रतिषु ॥ 2 पिट्ठीमंसं acU0 विना । / 3 गुरुणैवदणस्सधणस्स य मूलादर्श ॥ 4मायासहितम् ॥ 5 अहियगा acU0 विना॥ 6 गामिणि ख 2 je0 zu0 वृद्ध्0॥
Page #398
--------------------------------------------------------------------------
________________ सतू सव्वो वा अप्पाणवैरित्तो, सव्वसो सव्वप्पगारं तं ण भासेजा। अधितो संसारो तं गमयति अधितगामिणी ॥ 47 ॥ एवं ताव अणंतरभणितं ण भासेज । इमं पुण भासेज 417. दिटुं मितं असंदिद्धं पंडिपुण्णं वियं जितं । अयपुरमणुव्विग्गं भासं 'णिसिरे अत्तवं ॥ 48 ॥ 417. दिटुं मितं0 सिलोगो । सयं चक्खुणा उवलद्धं दिहूं। अणुचं कन्जमत्तं च मितं । असंकितं असंदिद्धं । सर-वंजण-घोसेण अहीणं पडिपुण्णं । विभाविजमाणमत्थतो वियं व्यक्तं । जितं ण वामोह्क्र्म्न्नेकाकार्ण्। अजंपणसीलो अयंपुरो, थास्भाव्म्य्ण्पुर्ण्। अभीतमणुव्विग्गं । एतेण विधिणा भासा पुव्वभणिता तं णिसिरे विसज्जते । नाण-दसण-चरित्तमयो जस्स आया अत्थि सो अत्तवं, एवं वा भासमाणो । अत्तवं भवति ॥ 48 ॥ परपरिभवाद्यनेकदोसं हासमिति तस्सहितं दिवादिगुणोवेतमवि णिवारयंतेहिं भण्णति 418. आयार पण्णत्तिधरं दिट्ठिवादमधिज्जगं । ___ वयिविक्खलितं णच्चा ण तं अवधसे मुणी ॥ 49 ॥ 418. आयार-पण्णत्तिधरं0 सिलोगो। आयारधरो भासेजा तेसु विणीयभासाविणयो, विसेसेण का पण्णत्तिधरो, तं वयिविक्खलितं [णचा ण अव्ह्से। दिढिवादमधिजगं दिविवादमज्झयणपरं, [तम्मि] 1पडप्पन्नं वृद्ध0 ॥2viyNjitN वृद्ध0 ॥ 3 अयंपिर' खं 2-3 zu0 ॥ 4 निसिर सर्वेषु suutraadshessu // 5 "वियंजितं णाम वियंजितं ति वा तत्थं ति वा एगट्ठा" इत्येकपदत्वेन व्याख्यानं वृद्धविवरणे ॥ 6 आया नत्थि मूलादर्शे ॥ 7 वैवि खं 1-2-3 zu0 / वयवि खं 4 je0 ॥ 8णेवं उव je0 ॥ 9 उवहसे acU0 वृद्ध0 विना ॥ da0kA050 Jain Education Interational
Page #399
--------------------------------------------------------------------------
________________ णिज्जु तिचु अट्ठमं आयारप्पणिहिअज्झयणं णिजुयं दसकालियसुत्तं ॥ 197 ॥ अधीते सव्ववतोगतविसारदस्स नत्थि खलितं, एतं वयण-लिंग-वण्णविवज्जासे ण अवधसे । 'जति तेर्सि पि खलितं । भवति किं पुण सेसाणं ?' ति सेसे वि णावहसे मुणी इति भणितं ॥ 49 ॥ परिहासादि जधा वायिगो दोसो परिहरियव्वो तथा अय्म्वि। जहा419. णक्खत्तं सुमिणं जोगं णिमित्तं मंत भेस्ज्ण्। *गेहीण तं ण आतिक्खे भूताधिकरणं पदं ॥ 50 ॥ 419. णक्खत्तं सुमिणं0 सिलोगो । णक्खत्ताणि कित्तिकादीणि, तेसिं अज अमुकं णक्खत्तं ति एवं |णाऽऽतिक्खे । तहा सुमिणमवि 'एतस्स इमं फलं' ति । एवं जोगो ओसहसमवादो तमपि । णिमित्तं वा रठ्ठपघाति । तहा विच्छिंकोमजणाति मंतमसाधणं, एवंजातीयं वा विजाविसेसं । भेसजं ओसहं वातातिसमणं । | सव्वमपि एतं गेहीण न्नाऽऽतिक्खे। भूताधिकरणं भूताणि उपरोधक्रियाए अधिकयंते जम्मि तं भूता धिकरणं पदं थाणं ॥ 50 ॥ 25 वतिगुत्तिसमणंतरं मणगुत्ती, सा य थाणगुणतो भवति ति सुणिलयणोवदेसे ima- annnnh0| अधवा पदसद्दो थाणवाची, "भूताहिकरणं पद "मिति वत्थुमत्तं, इमं तु थाणमेव, अतो भण्णति420. अणट्ठप्पगडं लेणं भयेज्ज सयणा-'ऽसणं । उच्चारभूमिसंपण्णं इत्थी-पसुविवज्जितं ॥ 51 ॥ ॥ 197 // 1 सर्ववचोगतविशारदस्य ॥ 2 गिहिणो तं acU0 वृद्ध0 हाटी0 विना ॥ 3 समवायः ॥ 4 वृश्चिकापमार्जनादि ॥ 5 | अधिक्रियन्ते ॥ 6 अण्णटुं पग खं 1 acU0 विना ॥ 7 लयणं खं 2 shu0॥
Page #400
--------------------------------------------------------------------------
________________ 15 420. अण्णट्टप्पगडं0 सिलोगो । अण्णट्टप्पगडं अण्णस्स ण साधुणो परिनिमित्तं, पकरिसकतं पगतं परिनिट्ठितमेव, लीयंते जम्मि तं लेणं णिलयणमाश्रयः, तं अण्णट्टप्पगडं लेणं भयेज्ज सेवेन । सयणं संथारो ऽआसणं कपीढकादि, सयणासणमवि तहाविधमेव भयेज्ज । उच्चारभूमीए संपण्णं सा जत्थ सुलभा, सव्वं मुञ्चरति पासवणादि [त] मुच्चारः । इत्थीहिं विवज्जितं, ण तासिं समीवे, विसेसवज्जितमिति तज्जातीएहिं णपुंसकेहिं विवज्जियं, पसूहिं अमिलादीहि विवज्जितं तं भयेज्ज इति वट्टति ॥ 51 ॥ थी-पसु-पंडगविवज्जिते लयणे संदंसणादिदोसकारणविवज्रणत्थमिमं परिहरेज्जा421. विवित्ताय भवे सेज्जा णारीणं णं कधे कहं । गिहिसंथवं न कुज्जा कुज्जा साधूहिं संथवं ॥ 52 ॥ 421. विवित्ताय भवे सेज्जा 0 सिलोगो । इत्थमादीहि वियुता विवित्ता । एवंगुणा जदि भवे सेज्जा । लयणमेव सेज्जा । तत्थ जैतिच्छोवगताण वि णारीणं सिंगारातिगं विसेसेण [ण] कधे कहं । तहा गिहिसंथवं न कुज्जा तेहिं संसरिंग परिहरे, आयरियादि- चरित्तसारक्खणत्थं कुज्जा साधूहिं संथवं ॥ 52 ॥ को पुण निब्बंधो जं विवित्तलयणत्थितेणावि कहंचि उपगताण नारीण कहा ण कथणीया ? भण्णति - वत्स !, नणु चरितवतो महाभयमिदं इत्थीणाम कहं-- 422. जहा कुक्कुडपोतस्स निच्चं कुललयो भयं । एवं खु बंभचारिस्स इत्थीविग्गहतो भयं ॥ 53 ॥ 1 न लवे कहं सर्वेषु सूत्रादर्शेषु ॥ 2 यदृच्छोपगतानामपि ॥
Page #401
--------------------------------------------------------------------------
________________ णिजु तिचु *ओछछोर्गोतोछोओलिअची णिजुयं दसकालियसुत्तं ॥ 198 ॥ 422. जहा कुक्कुडपोतस्स0 सिलोगो । कुक्कुडो पक्खिविसेसो, तत्थ वि पोतो अजातपक्खो, तस्स ॥ अट्टमं जहा निचं सव्वकालं कुललयो मज्जारातो भयं प्मादो। एवं एतेण प्रकारेण खु इति भयनिरूवणे बंभव्य- आयारतचारिस्स इत्थीविग्गहतो विग्गहो सरीरं ततो, रूव-रूवसहगताणेगविकप्पं ति विग्गहग्गहणं, भयं ॥ 53 ॥ प्पणिहि- णिचं जतो इत्थिविग्गहतो सव्वावत्थं भयं तम्हा अज्झयणं 423. चित्तभित्तिं ण णिज्झाए णारिं वा सुंतलंकितं । __ भक्खरं पिर्व दट्टणं दिट्टि पडिसमाहरे ॥ 54 ॥ 423. चित्तभित्तिं ण णिज्झाए. सिलोगो। चित्तभित्तिं ण णिज्झाए "इत्थिविग्गहतो भय" मिति अधिकारो तेण जत्थ इत्थी लिहिता तहाविधं चित्तमित्तिं ण णिज्झाए ण जोएज्जा। णारिं वा सुतलंकितं आभरणेहि सुविभूसितं । जता पुण चक्खुपहमागच्छति तदा भक्खरं पिव तं दहणं दिडिं प्द्दिस्माह्रे। जहा तिव्वकिरणजालेणमादिचं दट्टण तेयसा विकुंचिता दिट्ठी साहरिजति तथा चित्तभित्तिगतं सुयलंकितं वा णारिं दट्ठण दिट्ठिपडिसमाहरणं करणीयं ॥ 54 ॥ चित्तभित्तिगतमलंकितं वा ण णिज्झाए ति भणितं । सेसासु कहं ? भण्णति-एतमवत्थं पि-- 424. हत्थ-पातपलिच्छिण्णं कण्ण-णासविकप्पितं । अवि वाससतिं णारिं बभयारी विवजए ॥ 55 ॥ ॥ 198 // d orffortiorgegori- 1 1000%20toriactiootooftocriter 1 सुअलं सर्वेषु सूत्रादर्शेषु । सुयलंदेग् वृद्ध0 / सुवलंदेग् शुपा0 ॥ 2 पिय ख 3 ॥ 3 विगप्पियं खं 1-2 zu0 / देग्वियप्पियं खं 3-4 / विगत्तियं जे. हाटी* av0॥ 4 सई NA खं 1-2 je0 zu0 वृद्ध0 / सयं NA खं 3-4 ॥
Page #402
--------------------------------------------------------------------------
________________ #order Borgo-go-go-go- -5 4--00*oratorgar- 1 424. हत्थपातपलि. सिलोगो। हत्था पादा परिच्छिण्णा जीसे सा हत्थ-पादपरिच्छिण्णा, तमवि व्जे। कण्ण-णासविकप्पितं, जीसे सओट्ठउडं समुक्तं तं पि कण्ण-णासविकप्पितं । वयसा हि अवि वाससतिं णारिं बंभयारी विवजए, अपिसंदा एवं संभावयति-तहागतामपि किं पुणमविगलं तरुणिं वा ॥ 55 ॥ "णारं [वा] सुअलंकितं ण णिज्झाए" [सुत्तं 423] ति भणितं । सरीरविभूसाए इत्थिसंसग्गादिसु य कारणेसु पंचवातोपदरिसणत्थं भण्णति425. विभूसा itthisaMsa~ggI penniitrsbhoynnN| Narassa'ttagavesissa विसं तालौडं जधा ॥ 56 ॥ 425. विभूसा इत्थिसंसग्गी0 [सिलोगो] / अलंकरणं विभूसा । वडुकहातिकहणमित्थिसंसग्गिं । णेह-लवणसंभारातीहि प्रकरिसेण सुरसत्तं णीतं पणीतरसं, पणीतरसस्स भोगो पणीयरसभोयणं । Narassa'ttagavesissa अप्पणो हितगवेसिस्स, अप्पहितगवेसणेण अप्पा गविट्ठो भवति । तस्स अत्तगवेसिस्स विभूसादीणि विसं तालौडं जधा तालपुडसमयेण मारयतीति तालौडं, जधा जीवितढिस्स तं अधितं । एवमेताणि अत्तगवेसिणो अधियाणि ॥ 56 ॥ जधा विभूसादीणि विसत्थाणीयाणि तहा इदमपीति भण्णति 426. अंग-पच्चंग-संठाणं चारु लवित-पहितं । इत्थीणं तं ण णिज्झाए कामरागविवड्ढणं ॥ 57 ॥ torror-*-*-1818goriorfo 980-80-*-fooooor o 1 वयमादि अवि मूलादर्शे ॥ 2 सत्ता एवं मूलादर्शे ॥ 3 प्रत्यपायोपदर्शनार्थम् ॥ 4 संसग्गो हात्ती0॥ 5पणीयं रस खं 1-2-3-4 je0॥ 6 चारल्लवित सर्वात सूत्रप्रतिषु ॥ lorffortal
Page #403
--------------------------------------------------------------------------
________________ तिचु ण्णिजयं दसकालियसुतं । 199 ॥ 426. अंग-पच्चंग0 सिलोगो । अंगाणि हत्थादीणि, [पञ्चंगाणि] णयण-दसणादीणि, संठाणं 15 अट्ठमं समचतुरंसादिसरीररूवं । अहवा अंग-पचंगाणि संठाणं अगं--पच्चंगसंठाणं, चारु दरिसणीयं । चारुसद्दो मज्झे आयारठितो उभयमवेक्खये, अंगादि पुन्वभणितं, वक्ष्यमाणं च लवितं भासितं समंजुलादि, पेहितं सांवंगं णिरिक्खणं । प्पणिहिएतं सव्वं पि इत्थीणं ण णिज्झाए । जतो कामरागविवडूढणं कामम्मि रागं व ढेति ति कामरागविवड्ढणं अज्झयणं ॥57॥न्न् केवलं चक्खुगतेसु । सव्विंदिएसु चेव427. विसएसु मणुण्णेसु पेम' णाभिणिवेसए । अणिच्चं तेसि विण्णांतं परिणाम पोग्गलाण ये ॥ 58 ॥ 427. विसएसु मणुण्णेसु0 सिलोगो । सद्दादिसु विसएसु मणाभिरामेसु पेमं णाभिणिवेसए । तधा अमणुण्णेसु वि दोसं । किं पुण हियएण अत्थं वलंबिऊणं ? इमं-अणिचं तेसि विण्णातं तेसिं इंदियविसयाण मणुण्णो अमणुण्णो वा परिणामो जतो अणिचो भणितो-"ते चेव सुब्भिसद्दा पोग्गला दुन्भिसद्दत्ताए परिणमंति, एवं दुन्भिसद्दा वि दुन्भिसद्दत्ताए परिणमंति, एवं रूवादयो" [ज्ञाताधर्म0 zru0 1 0 12 sU0 92 पत्रं 174] / अहवा ग्राहकविसेसेण परिणमंति, जधा-मणुण्णा वि अमणुण्णा, [अमणुण्णा] वि य मणुण्णा अधितिसमावण्णस्स । जं कण्णसोक्खेसु सद्देसु पेमं [सुत्तं 395] ति तं लेसाभिधाणमादिरंतेण सहेति । जं विसएसु मणुण्णेसु पेमं ति दुम्मेहपडिबोहणत्थं फुडतरमिदं, तहिं च सोइंदियावसरो, इह चक्टुंदियावसरेण सव्विंदियगतं अतो ण पुणरुत्तं एवमिति ॥ 58 ॥ ॥ 199 // 1 सापाङ्गम् ॥ 2 पेम्मं खं 3-4 ॥ 3 विण्णाय acU0 विना ॥ 4 उ खं 4 zu0 वृद्ध0 हात्ती0॥ 5 वलिंपिऊणं मूलादर्श । avlmby॥ Jain Education Interational
Page #404
--------------------------------------------------------------------------
________________ 428. पोग्गलाणं परिणामं तेसिं णच्चा जधा तधा । ___ विणीयतण्हो विहरे सीतभूतेण अप्पणा ॥ 59 ॥ 428. पोग्गलाणं परिणामं0 सिलोगो । स्व-रस-गंध-फरिस-सद्दमंतो अत्था पोग्गला, तेसि ॥ परिणामो परिणती भावंतरगमणं । तेसिं पुव्वुद्दिवाणं णच्चा जाणिऊणं जधा तथा सर्वप्रकारं विणीयतण्हो 5 सद्दातिविगतविसयतिसो एवं विहरति । सीतभूतेण सीतो उवसंतो, जधा निसण्णो देवो, अतो सीतभूतेण उवसंतेण अप्पणा ॥ 59 ॥ जधा णवे सद्धासमुत्थाणे विणीयतण्हो आयारप्पणिहिं पडिवजति तधा अपडिपडितसद्धेण सव्वकालं भवितव्वमिति भण्णति 429. जाए सहाए णिक्खंतो परियायत्थाणमुत्तमं । तमेव अणुपालेज्जा गुणे आयरियसम्मते ॥ 6 ॥ 429. जाए सद्धाए निक्खंतो0 सिलोगो । जाए ति निक्खमणसमकालं भण्णति, सद्धा धम्मे आयरो, निक्खंतो धम्मं पुरतो काऊणं जं घरातो निग्गतो । परियाओ पव्वजा एव मोक्खसाहणभावेण थाणमुत्तमं । तमेवेति तं सद्धं पव्वज्जासमकालि]i अणुपालज्जा, पच्छादपि, सा य मूलगुण-उत्तरगुणाणु 1सीईभूखं 2 zu0 वृद्ध0 हाटी0 / सीयभूखं 1-2-4 je0॥ 2 यायद्वाण zu0 वृद्ध0 / याए ट्ठाण खं 1-2-3-4 जे.॥ 3देग्सम्मतं हारि0 वृत्तौ पाठान्तरम् ॥ 4स इव मूलादर्श ॥ 5"तमेव परियायट्ठाणमणुपालेज्जा, तं च परियायट्ठाण मूलगुणा उत्तरगुणा य, ते गुणे अणुपालेजा आयरियसम्मओ त्ति आयरिया नाम तित्थकर-गणधराई, तेसिं सम्मए नाम सम्मओ त्ति वा अणुमओ त्ति वा एगट्ठा ॥ " इति वृद्धविवरणे । "तामेव' श्रद्धामप्रतिपतिततया प्रवर्द्धमानामनुपालयेद् य्त्नेन्। व? इत्याह-गुणेषु' है मूलगुणादिलक्षणेषु 'आचार्यसम्मतेषु' तीर्थकरादिबहुमतेषु । अन्ये तु श्रद्धाविशेषणमेतदिति व्याचक्षते-'तामेव' श्रद्धामनुपालयेद् गुणेषु, किम्भूताम् ? आचार्यसम्मताम् , न तु स्वाग्रहकलङ्कितामिति सूत्रार्थ्ः|" इति हारि0 वृत्ती॥ Jain Education Interational
Page #405
--------------------------------------------------------------------------
________________ णिजुतिचुण्णिजयं दसकालियसुत्तं ॥ 200 ॥ 5 80808 पालणेण पालिता भवति अतो गुणे आयरियसम्मते गुणे अणुपालेज्जा [आयरिया] सामिणो तित्थकर - गणधरादयो तेसिं सम्मता इट्ठा ॥ 60 ॥ तस्स मूलुत्तरगुणाणुपालणलक्खणस्स आयारप्पणिधिस्सेमं फलं-- 430. तंवं चिमं संजमजोगयं च, सज्झायजोगं च सदा अधिट्ठए । सूरो व सेणा समत्तमायुधी, अलमप्पणो होति अलं परेसिं ॥ 61 ॥ 430. तवं चिमं संजम0 वृतम् । तवं अणसणादिकं बारसभेदं. इमम्मि ति इमम्मि सासणे उपदिट्टं, ण बालतवं, सत्तरसविधं संजमजोगं च सज्झायजोगं च सदा अधिट्ठए । बारसव वे अंतग्गतो वि सज्झायजोगो पुणो विसेसेण भण्णति पाघण्णातो, जधा-साधुणो आगता सयं खमासमणा य, 20 साधुभावे समाणे वि पाघण्णेण खमासमणाण विसेसेणं संभवति । अवि य - बारसविधम्मि वि तवे सभितर - बाहिरे कुसलदिट्ठे । ण वि अत्थि ण वि य होही सज्झायसमं तवोकम्मं ॥ 1 ॥ [ कल्पभाष्ये gA0 1169 ] निदरिसणं भण्णति-स एवमधियं सूरो व सेणाए समत्तमायुधी, सूरो विक्रान्तः, इवसद्दो उवमाए, सुरे इव सेणाए सेणा वाहिणी, तीए परिवुडो पंच वि आउधाणि सुविदिताणि जस्स सो समत्तमायुधी । एवं सो सेणाए मज्झे समत्तमायुधी होंतो अलमप्पणो पजतो रक्खणातिसु । एवंगुणो अलं परेसिमवि रक्खणादावेव । अहवा अलं परेसिं, परसदो एत्थ सत्तूसु वट्टति, अलंसदो विधारणे, सो अलं परेसिं धारणसमत्थो सत्तूण ॥ 61 ॥ तस्सेवं तव संजम-सज्झायजोगमधिमा 1 तवं तिमं खं 4 ॥ 2 'माउहे, a' खं 1-2-3-4 je0 zu0 हाटी0 / 'मायुधे, अदेग् वृद्ध0 ॥ अमं आयार प्पणिहि अज्झयणं 1120011
Page #406
--------------------------------------------------------------------------
________________ da0 का 0 51 431. सज्झाय-सज्झाणरतस्स तातिणो, अपावभावस्स तवे रयरस । विसुज्झती जें से रयं पुरेकडं, समीरियं रुप्पमलं व जोतिणा ॥ 62 ॥ 431. सज्झाय-सज्झाणरयस्स0 वृत्तम् । सज्झाये पंचविहे सज्झाणे धम्म-सुक्के रतरस सज्झायसज्झाणरतस्स । तातिणो पुव्वभणितस्स । पावो दुट्ठो भावो, अपावो भावो जस्स सो अपावभावो, तस्स अपावभावस्स, तवे रयस्स । तस्सेवंविधस्स सतो विसुज्झती जं से रयं पुरेकर्ड, विसुज्झती- प ति विगच्छति, रयो मलो पावमुच्यते, तं तस्स रयो पुरेकडं तव- सज्झायजोगेण विसुज्झति, संजमतो णवं ण बज्झति । कहं विसुज्झति ? एत्थ दितो - समीरियं रुप्पमलं व जोतिणा, सं ईरियं समीरियं खित्तं, रुष्पं सुवण्णं रययं वा, तस्स मलो रुप्पमलो । जधा रुप्पमलो धम्ममाणमग्गिणा समुदीरियं विगच्छति एवं तस्स भगवतो अपावभावस्स पुव्वकडं रजो विसुज्झति ॥ 62 ॥ तस्सेवं पुव्ववण्णियायारपणिधिसमाधिजोगजुत्तस्स रजसि विसुद्धे किमवत्थंतरं संभवति ? इति भण्णति - 432. से तारिसे दुक्खसहे जितिंदिए, सुतेण जुत्ते अममे अकिंचणे । विज्झती पुव्वकडेण कम्मुणा, कसिणब्भपुडावगमे व चंदिम ॥ 63 ॥ तिमि ॥ 1 जं सि मलं पुरे acU0 विना । से zu0 ॥ 2 विमुच्चती पुण्यकडेण कम्मुणा, कसिण वृद्ध0 / विरायई कम्मघणम्मि अवगए, कसिण सर्वासु सूत्रप्रतिषु हाटी0 ava0 च ॥ 3 एतदनन्तरम् - तेवट्टि सुत्ताइं गाथामाणेण संखियं । आयारप्पणिही नाम aTThama'jjhayaNaM तु सम्मत्तं ॥ 1 ॥ इति खं 3 ॥
Page #407
--------------------------------------------------------------------------
________________ णिञ्ज तिचु ण्णिजयं दसका लियसुत्तं ॥ 201 / / ॥ यारपणिही नाम 'ज्झयणं अट्टमं समत्तं ॥ 8 ॥ 432. से तारिसे दुक्खसहे जितिंदिए * वृत्तम् । से इति जस्स तं विसुज्झति जं से रतं पुरेकर्ड तारिसे इति जहोववण्णितगुणो दुक्खं सारीर-माणसं सहतीति दुक्खसहो । जितसोतादींदियो जितिंदियो । दुवालसंगेण सुतनाणेण सुतेणं । णिम्ममते अममे । दव्वकिंचणं हिरण्यादि, भावकिंचणं तग्गतो लोभो, तं किंचणं जस्स णत्थि सो अकिंचणो । विसुज्झती पुव्वकडेण कम्मुणा, विसुज्झति विमुञ्चति पुव्वकडेण पुव्वनिबद्धेण अट्ठविहेण णाणावरणादिणा कम्मुणा । जं पुव्वभणितं "विसुज्झती जं से रयं पुरेकडं " [सुतं 431] 20 इमस्स य एस विसेसो- तत्थ दव्वकम्मस्स रजसो, विसेस (से) णं तं अवगच्छति विसुज्झति, इह पु ( ? )व्विरहितस्स तस्स 20 भगवतो पुव्त्रकतकम्मविरहितो परमविसुद्धप्पा एवं सोभते - कसिणन्भपुडावगमे व चंदिमा, कसिणं असे अम्भस्स पुढं बलाहतादि, कसिणस्स अब्भपुडस्स अवगमो कसिणन्भपुडावगमो हिम- रजो तुसार- धूमिगादीण वि अवगमो, एवं कसिणब्भपुडावगमे व चंदिमा चन्द्रमा, जधा सरदि विगतघणे णभसि संपुण्णमंडलो ससी शोभते तधा सो भगवं ॥ 63 ॥ बेमि त्ति तव । णता य ॥ आयारे पणिधाणं करणीयं सोय वण्णितो बहुधा । आयरप्पणिधीये अज्झयणत्थो समासेण ॥ 1 ॥ ॥ अत्थसमासतो आयारप्पणिधी समत्ता ॥ 8 ॥ 1 धम्मत्थकामा सम्मत्ता ॥ इति पुष्पिका je0 ॥ 2 अधिगमो मूलादर्शे ॥ अट्टमं आयार प्पणि हिअ ज्झयणं ॥ 201 ॥
Page #408
--------------------------------------------------------------------------
________________ [णवमं विणयसमाहिअज्झयणं] [पढमो उद्देसओ] आयारप्पणिधाणवता उवदेसोवलंभहेतुभूतो सव्वपयत्तेण विणएव ताव जाणितव्वो, णातूण य विणयारुहेसु पौंजियव्वो-त्ति एतेणाभिसंबंधेणाऽऽततस्स अज्झयणस्स चत्तारि अणिओगद्दारा जधा आवस्सए । णवरं णामणिप्फण्णे विणयसमाधी । विणयो समाधी य दो प्दा। taM0 विणयस्स समाधीय य दोण्ह वि निक्खेवतो चउक्को y। दव्वविणयम्मि तिणिसो सुवण्णमिच्चादिदव्वाणि ॥ 1 ॥ 21 ॥ विणयस्स समाधीय य दोण्ह वि निक्खेवतो चउक्को y। तत्थ विणयस्स ताव चउक्कनिक्खेवो भण्णति-णाम-ट्ठवणा-दव-भावविणयो ति । णाम-ट्ठवणातो ग्तातो। दव्वे दव्वविणयम्मि तिणिसो, दव्वस्स इच्छितपरिणामजोग्गता दव्वविणयो, जधा तिणिसस्स इच्छितरहंगपरिणामणं, सुवण्णादीण वा कुण्डलादिपरिणतिखमया दव्वविणयो ॥ 1 ॥ 210 ॥ भावविणयो पंचविहो इमाए गाहाए भण्णति । taM0 1देग्माहीए णिक्खेवो होइ दोण्ह वि चुक्को। दव खं0 vI0 pu0 sA0 / माहीएस्थाने माहीय य खं0 ॥ 2देग्मिच्चेवमाईणि sA0 ॥ 3 वा जुण्हला मूलादशैं ॥ .
Page #409
--------------------------------------------------------------------------
________________ णिजुतिचु । णवम विणय समा ण्णिजुयं दसकालियसुत्तं हिअज्झयण पढमो उद्देसो ॥ 202 ॥ लोगोवयारविणयो 1 अत्थाणिमित्तं 2 च कामहेउं 3 c। भयविणय 4 मोक्खविणयो 5 विणयो खलु पंचहा होइ ॥ 2 ॥ 211 ॥ लोगोवयारविणयो0 गाधा । भावविणयो पंचविहो, taM0-लोगोवयारविणयो 1 अत्थविणयो 2 कामविणयो 3 भयविणयो 4 मोक्खविणयो 5 ॥ 2 ॥ 211 ॥ तत्थायं लोगोव्यार्विन्न्यो। taM0 अब्भुटाणं अंजलि आसणदाणं च अतिधिपूया y। लोगोवयारविणयो देवतपूया य विभवेणं ॥ 3 ॥ 212 ॥ अन्भुटाणं अंजलि. गाहा। अब्भुट्ठाणारिहस्साऽऽगतस्साभिमुहमुट्ठाणमन्भुट्ठाणं । उहितेणाणुट्टितेण वा अण्ज्लिक्र्न्न्ण्। जधारहमासणस्स दान्न्मास्न्न्दान्न्ण्। अतिधिस्स एगाधिकाति सत्तितो पूय्न्न्म्तिधिपूया। इह देवताविसेसस्स बलि-वैसदेवादिस्स विभवाणुरूवं पूयणं देव्त्पूया। एस लोगोव्यार्विन्न्यो॥3॥ 212 ॥ अत्थविणयो पुण अब्भासवित्ति छंदाणुवत्तणं देस कालदाणं च । अब्भुट्ठाणं अंजलि आसणदाणं च अत्थ्क्ते॥4॥213॥ अब्भासवित्ति छंदाणुवत्तणं0 गाहा। अत्थनिमित्तं रायादीण विणयकरणं अत्थ्विन्न्यो। अब्भासं आसण्णं, तम्मि वत्तणमब्भासवित्ती, जधा रायादीण अत्थत्थं किंकरा आणत्तियापडिच्छणत्थमच्छंति । अभिप्पायो छंदो, तस्साणुवत्तणं छ्ण्दान्नुव्त्त्न्न्ण्। ॥ 202 / / 1 मुक्ख' bI0 पु. saa0॥ 2त्तणा देख0 vI0 pu0॥ 3 अत्थनिवत्तं मूलादर्श । /
Page #410
--------------------------------------------------------------------------
________________ छंदाणुवत्तिणो समक्खं रण्णा भणितं-अवदव्वं वातिंगणातिं । तेण भणितं-छड्डणत्यमेतसिं वेंटातिं । अण्णदा ॥ केणति कहापसंगेण रण्णाऽभिधितं-विसिद्धं सालणगं वार्तिगणं । छंदाणुवत्तिणा भणितं-रायं ! एते अहड्डा लावगा एव्मादि। देस-कालदाणं जं सुठु अत्थित्ते सति जं पि ओलग्गगादीसरादीण अन्भुट्टाणं करेंति । एवमंजलिकम्ममवि जो देव0 ति क्रेण्ति। आसणदाणं पि उव्विस्न्न्काले। एताणि अब्भासवत्तियादीणि अत्थनिमित्तं जं करेंति एस अत्थ्विन्न्यो॥4॥213॥ कामविणओ भयविणओ य इमेण गाहापुवर्तण भण्णति एमेव कामविणयो भये य णेयव्वो आन्नुपुवीए। एमेव कामविणयो0 अद्ध्गाहा। जधा अत्थनिमित्तमभासवत्तिमादीणि करेंति तहा कामनिमित्तं भय। निमित्तं c। तत्थ कामनिमित्तमित्थीणं अब्भासवत्तणं करेंति, जतो वल्लिसमागधम्माओ इत्थीओ आसण्णमणुगच्छंति । तथा "माधुज्जेण हीरति mahilAjaNo"ti छंदाणुवत्तणं । देस-कालदाणमवि वेसादिसु । अब्भुट्ठाण-अंजलिपग्गह-आसणदाणेहिं उवयारहरणीयो गणिकाजणो हीरति । तधा भयविणएण दासप्पभितयो अब्भासवत्तिमाति क्रेण्ति। कामविणयो भयविणओ य भाणतो । मोक्खविणयो इमो । taM0 मोक्खम्मि वि पंचविधो परूवणा तस्सिमा होति ॥ 5 ॥ 214 ॥ मोक्खम्मि वि पंचविधो0 गाहाप्च्छ्द्ध्ण्। पंचविहो मोक्ख्विन्न्यो। तस्स इमा परूवणा ॥ 5 ॥ 214 ॥ taM0 1 यत्रमाणु bI0 ॥ 2 महासवत्ति मूलादर्शे ॥ 3 पंचविधो विणओ खलु होइ नायव्वो khN0॥
Page #411
--------------------------------------------------------------------------
________________ णिज्जु णवमं दसण 1 नाण 2 चरित्ते 3 तवे 4 य तह ओवयारिए 5 चेव । एसो उ मोक्खविणयो पंचविहो होइ णायव्वो ॥ 6 ॥ 215 ॥ दसण नाण चरित्ते. गाधा। पंचविहो मोक्खविणयो, taM0-नाणविणयो 1 दंसणविणयो 2 चरित्तविणयो 3 तबविणयो 4 ओवयारियविणयो 5 ति ॥ 6 ॥ 215 ॥ 'णादंसणिस्स णाणं चरितं च भवति' इति सणविणयो पुव्वं भण्णति विणयसमा ण्णिजयं दसकालियसुत्तं हिस ज्झयणं पढमो उद्देसो ॥ 203 ॥ दव्वाण सव्वभावा उवदिट्ठा जे जहा जिन्न्व्रेहिण्। ते तह सद्दहति णरो दंसणविणयो भवति तम्हा ॥ 7 ॥ 216 ॥ दव्वाण सव्वभावा0 गाहा। दवा दुविहा-जीवदव्वा अजीवदव्वा y। तेसिं दव्वाण सव्वभावा, सवभावा पुण सव्वपज्जाया, ते दबतो खेत्ततो कालतो भावतो जे [जहा] जेण प्रकारेण जिणवरेहिं उवदिट्ठा ते तह सद्दहति जम्हा णरो दंसणविणयो भवति तम्हा ॥ 7 ॥ 216 ॥ नाणविणयो इमो नाणं सिक्खति नाणं गुणेति णाणण कुणति किच्चाणि । नाणी णवं ण बंधति नाणविणीयो भवति त्म्हा॥8॥217॥ 203 ॥ नाणं सिक्खति. गाधा। जं नाणं पुबमधीते एवं णाणं सिक्ख्ति। नाणं गुणेति जं सिक्खियमब्भसति । णाणेण कुणति किच्चाणि स्ण्ज्माधिकारिकान्नि। नाणी नाणोवउत्तो अट्ठविधं कम्मं णवं ण बंधति, जतो पोराणं च णाणप्पभावेण निजरेति । नाणविणीयो भवति तम्हा ॥ 8 ॥ 217 ॥ चरित्तविणओ पुण Jain Education Interational
Page #412
--------------------------------------------------------------------------
________________ अढविधं कम्मचयं जम्हा रित्तं करेति ज्य्मान्नो। णेवमण्णं च ण बंधति चरित्तविणयो भवति तम्हा ॥ 9 ॥ 218 ॥ अट्ठविधं कम्मचयं0 गाधा। अठ्ठप्रकारमठ्ठविधं, कम्मस्स चयो कम्मचयो, तं जम्हा रित्तं करेति । ॥ कहं व रितं करेति ? णणु जीवं तदपकरिसेण रितं करेति ? भण्णति-उभतगतं रेयणं, आधारगतमाधेयगतं च, जधा घडं 5 रेचयति पाणियं रेयेति। चरिते जयमाणो णवं च अण्णं ण ब्ण्ध्ति। चरित्तमेव [चरित्तविणयो] भवति तम्हा ॥ 9 ॥ 218 ॥ इमो तवविणयो । taM0 अवणेति तवेण तमं उवणेति य मोक्खमग्गमप्पाणं । तव-णियमणिच्छितमती तवोविणीयो भवति तम्हा ॥ 10 ॥ 219 ॥ अवणेति. गाहा। अवणेति जीवातो फेडेति तवेण बारसविधेण तमं अविन्न्न्नान्न्ण्। उवणेति य । समीवेणं Neti ya mokkhmggmppaannN| tava-णियमणिच्छितमती, एस तवोविणीयो भवति तम्हा ॥ 10 ॥ 219 ॥ उवयारविणयो भण्णति अंध ओवगारिओ पुण दुविधो विणओ समासतो होति। प्द्दिरूव्जोग्जुण्ज्ञ्नोन्न्चासात्न्नाविन्नो॥11॥220॥ 1 रित्तीकरेति खं0 ॥ 2 णवमं(?गं) चेव ण खं0 ॥ 3 य सग्ग-मोक्खमप्पाणं खं0 vI0 mu0 pu0 हाटी0 ॥ 4 मणिच्छयम vI0 mu0 हाटी0 ॥ 5 अह ओवयारिओ खं0 vI0 pu0 mu0॥ 6देग्ण तह य अणासायणा खं0 मु.| देग्ण तहेव अणसायणा vI0 ॥ Jain Education Intemational
Page #413
--------------------------------------------------------------------------
________________ णिञ्जत्तिचुण्णिजयं दसका लियसुत्तं ॥ 204 ॥ अध ओवगारिओ पुण0 गाधा । अधसदो अणंतरे, तवविणयातो अणंतरं ओवयारियो । सो य दुविहो - पडिरूव जो गजुंजणाविणयो अणच्चासातणाविणओ य ॥ 11 ॥ 220 ॥ तत्थ पडिरूवजोगजुंजणाविणयो, taM0 uismat are fart कायियजोगे 1 य वाय 2 माणसिओ 3 / वह दुविहो परूवणा तस्सिमा होति ॥ 12 ॥ 229 ॥ अ पडिवो खलु विणयो0 [ गाधा ] | पडिरूत्रविणयो तिविहो, taM0 - कायियो 1 वायियो 2 माणसियो 3 / तत्थ कायियो अट्ठविधो, वायियो चतुव्विहो, माणसिओ दुविहो । एतस्स तिविहस्स वि परूवणा इमा होति । / 12 / / 221 / / काइयस्स ताव परूवणा इमा अन्भुट्ठाणं 1 अंजलि 2 आसणदाणं 3 अभिग्गह 4 किती 5 य । सुस्सूण 6 मैणुगच्छण 7 संसाधण 8 काय अट्ठविहो ॥ 13 ॥ 222 ॥ अभुट्ठाणं अंजलि गाहा । सो इमो अट्टविहो कायियविणयो, taM0 - अन्मुट्टाणं 1 अंजलि 2 आसणदाणं 3 अभिग्गहो 4 कितिकम्मं 5 सुस्सूसणा 6 अणुगच्छणा 7 संसाहण 8 त्ति । अभिमुहमागच्छंतस्स उड्डाण। मन्भुद्वाणं 1 / हत्थुस्सेहकरणमंजली 2 | कट्ट- पीढ- कप्पातिदाणमासणदाणं 3 | आयरियादीण भत्ताणयणातिवत्थुस्स नियमग्गहणमभिग्गहो 4 / वंदणं कितिकम्मं 5 / ठितस्स णातिदूरे ठितेणं पज्जुवासणं सुस्सूसणा 6 / आगच्छंतस्स पग्गच्छणमनुगच्छणं 7 / गच्छमाणस्साणुव्वयणं संसाधणा 8 / एस कायिगो ॥ 13 ॥ 222 ॥ वायिगो पुण 1 अण ओवरियायो । सो मूलादर्शे ॥ 2 अणिच्चा मूलादर्शे ॥ 5 सुस्सा आर्ग मूलादर्श ॥ 3 अपुग vI0 ॥ 4 सुरसणा मूलादर्शे ॥ णवमं विणय समा हिअ ज्झयणं पढमो उद्देसो ॥ 204 ॥
Page #414
--------------------------------------------------------------------------
________________ da0 kA0 52 हित 1 मित 2 अफरुसं भासी 3 अणुवीती भासि 4 वायियो विणओ । हित - मित0 अद्धगाहा । हितभासी 1 मितभासी 2 अफरुसभासी 3 अणुवीतिभासी 4 / जं आयरियादि अपच्छभोजणादिनिवारणं करेंति एतं इहलोगहितं सीतंतस्स चोयणा परलोगहितं 1 / तं चैव परिमितमणुञ्चसदं च मितं 2 | तं चैव सामपुव्वं ' वरं सि मया णिद्धेण भणितो, ण परेण' इति सिणेहपुव्वमुलाविंतो अफरुसवायी 3 | देस - कालादिमणुचिंतिय भासमाणो अणुवीतिभासी 4 / एस वाथिको । मणविणयो पुणाकुसलमणोनिरोहो 1 कुसलमणउदीरणा 2 चैव ॥ 14 ॥ 223 ॥ अकुसल * गाहापच्छद्धं । अकुसलमणनिरोहो 1 कुसलमणउदीरणं 2 च । दुविहो माणसियो । / 14 / / 223 // सव्वो विएस पडरूवो खलु विणयो पराणुवत्तीपरो मुणेयच्वो । अप्पडिवो वियो णायव्वो केवलीणं तु ॥ 15 ॥ 224 ॥ पडिरूवो0 गाधा। जधावत्थुअणुरूवो पडिरूवविणयो अब्भुडाणादि पराणुवत्तीपरो छदुमत्था । पराणुवत्तिविरहिताण अप्पडिरूवो विणयो केवलीणं । पराणुवत्ती पुण पुव्वपवत्तं अणाभिण्णा ण हावेंति, णाता पुण करेंति ॥ 15 ॥ 224 ॥ अतिक्कं पञ्चवमरिसणेण पुणो उवदंसिजति एसो भे परिकहितो विणयो पडिरूवलक्खणो तिविधो । बावण्णविधिविधाणं beMta'NaccAsAtaNAviNayaM / / 16 / / 225 / / 1 'सवाई अणु खं0 vI0 pu0 mu0 हाटी0 ॥ 2 एतं हितलोग मूलादर्श ॥ 3 'लचित्तनि' vI0 mu0 ॥ 4 वित्तमओ मुखं0 / णुवन्तिमदओ मु' vI0 / 'अन्तिमइओ मु mu0 ॥ 5 बेंति अणासात खं0 vI0 pu0 mu0 ॥
Page #415
--------------------------------------------------------------------------
________________ णिजुत्तिचुणिजयं दसका लियसुतं ॥ 205 ॥ ******/%/****** एसो भे परि0 गाहा । एसो जोऽणुकंतो परिकहितो पडिरूवलक्खणो [तिविधो] विणयो । अणञ्चासातणाविणयं पुण बावण्णविधिविधाणं तित्थगरा भगवंतो बावण्णं (1ण्णविहं) बेंति कहयंति । / 16 / / 225 / / ते बावण्णभेदा इमेहिं तेरसहिं [पदेहिं] -- तित्थकर 1 सिद्ध 2 कुल 3 गण 4 संघ 5 किरिय 6 धम्म 7 नाण 8 नाणीणं 9 / आयरिय 10 थेरु 11 वज्झाय 12 गणीणं 13 तेरस पदाणि ॥ 17 ॥ 226 ॥ तित्थकर - सिद्ध-कुल0 गाहा । तित्थकरा 1 सिद्धा 2 कुलं 3 गणो 4 संघो 5, किरिया - अत्थित्तं, taM0 'अत्थि जीवा' एवमादि 6, धम्मो 7 नाणं 8 नाणी 9 आयरिया 10 थेरा 11 उवज्झाया 12 गणी 13 / एतेसिं तित्थ करादीणं गणिपज्जवसाणाणं तेरसहं पदाणं [ अणासातणा - ] भत्तिमादीणि चत्तारि कारणाणि अणच्चासातणाविणयो बावण्णविहो भवति ॥ 17 ॥ 226 / / ते य [ अणासातणा - ] भत्तिमादी इमे-- अणसातणा 1 य भत्ती 2 बहुमाणो 3 तह य वण्णसंजलणा 4 / तित्थगरादी तेरस चतुग्गुणा होति बावण्णा ॥ 18 ॥ 227 ॥ 1 अणसातणा य भत्ती0 गाधा । अणासातणा 1 भत्ती 2 बहुमाणो 3 वण्णसंजला 4 / एतेहिं चौहिं कारणेहिं बावण्णा भवति । taM0 - तित्थगराणं अणासातणा जाव गणीणं, एको तेरसतो अणच्चासातणाए 30 गतो 1 / भत्ती भण्णति, taM0 - तित्थकराणं भत्ती जाव गणीणं बितिओ तेरसओ, दो वि मिलिता छव्वीसा 2 / बहुमाणे वि तेरस चेव, taM0 - तित्थगरेसु बहुमाणो जाव गणीसु ततियो तेरसतो, छव्वीसाए मेलितो जाता एगूण णवमं विणय समा हिअ ज्झयणं पढमो उद्देसो ॥ 205 ॥
Page #416
--------------------------------------------------------------------------
________________ चतालीसा 3 / वण्णसंजलणाए वि तेरस चेव, वण्णसंजलणा गुणुवित्तणा, तित्थकराण वण्णसंजलणा जाव गणीणं, पुविल्ला एगूणचत्तालीसा एते य तेरस, एसा बावण्णा 4 ॥ 18 ॥ 227 // अणचासातणाविणयो समत्तो, ओवयारि। यविणओ य समत्तो, मोक्खविणयो य समतो, समत्तो विन्न्यो। समाधी भण्णति--सा चुविधा। णाम-ढवणातो गतातो । दव्वसमाही पुण-- दव्वं जेण व दव्वेण समाधी आधितं च जं दव्वं । दव्वं जेण व दवेण0 अद्ध्गाधा। दव्वसमाधी समाधिमत्तादि, जेण दव्वेण भुत्तेण समाधी भवति, | आधियव्वं जं दव्वं आधितं समारोवितं, जेण दव्वेण तुलारोवितेण[ण] कतो वि णमति समतुलं भवति सा द्व्व्स्माधी। भावसमाधी पुण इमेण गाधापच्छद्धेण भण्णति___भावसमाधि चउविध सण 1 नाणे 2 तव 3 चरित्ते 4 ॥ 19 ॥ 228 // ||विन्न्य्स्माहीए णिज्जुत्ती स्म्म्त्ता॥ भावसमाधि0 अद्ध्गाहा। चतुविहा भावसमाधी, taM0-दसणसमाधी 1 नाणसमाधी 2 तवसमाधी 3 चरित्तसमाधि 4 त्ति ॥ 19 ॥ 228 ॥ नामनिप्फण्णो ग्तो। सुत्तालावगनिप्फण्णे सुत्तमुच्चारेतव्वं, जहा अन्नुओग्द्दारे। तं च सुत्तं इमं, taM0 433. थंभा व कोधा व मय प्पमादा, गुरूण सगासे विणयं ण ciddh'e। सो चेव तूं तस्स अभूतिभावो, फलं व कीयस्स वहाय होति ॥ 1 ॥ 1 वुत्तेण मूलादर्श ॥ 2 गुरुस्सगासे खं0 1-2-3-4 je0 zu0 // 3 विणए अगपा0 वृद्ध0 ॥ 4ण सिक्खे खं । 1-2-3.4 je0 zu0 हाटी av0| ण चिट्टे हाटीपा0 अव्पा0॥ 5U खं 1-2-3 / ओ तस्स खं 4 je0 shu0॥
Page #417
--------------------------------------------------------------------------
________________ णिजुतिचु णवम विणयसमाहिअ ण्णिजयं दसकालियसुत्तं 20 ज्झयणं 433. थंभा व कोधा va0 वृत्तम् । थंभणं थंभो अभिमाणो गब्बो, सो य जातियातीहिं संभवति , ततो थंभातो ऽउत्तमजातीओ ha'miti जो गुरूणं सकासे विणयं न चित्थे। कोहा वा रोसेण वा विणयं ण चिद्वेज्। मय इति मायातो, एत्थ आयारस्स हस्सता, सरहस्सता य लक्खणविजए(?विचए) अत्थि, जधा " इस्वो नपुंसके प्रातिपदिकस्य" [pA0 1 / 2 / 47], पागते विसेसेण, जधा एत्थेव वासहस्स, एवं मायाए वि गिलाणलक्खेण अब्भुट्ठाणाति गुरूण ण करेति । पमायादिति सव्वप्पमादमूलमिति लोभ एवाभिसंबज्झति, अप्पणो लाभमाकंखमाणो गुरूण सगासे विणयं ण cir3हे, इंदिय-निदा-मज्जादिप्पमादेण वा। वासद्दो विकप्प-समुच्चयार्थः, एतेसिमेगतरेण दोहिं समुदिएहिं वा गुरूणं सगासे विणये ण चिट्ठे विणए ण द्वाति दुविहे आसेवण-सिक्खाविणए । सो चेव । तू तस्स अभूतिभावो, सो इति सो अविणयो, भूतिभावो रिद्धी, भूतीए अभावो अभूतिभावो, तस्स अवि। णीयस्स स एवाविणयो अभूतिभावो । अभूतिभावो अभूतिभवणं । जधा कस्स किमभूतिभावः 1 इति, दिर्सेतो भण्णतिफलं व कीयस्स वहाय होति, कीयो वंसो, सो य फलेण सुक्खति । उक्तं च पढमो ॥ 206 ॥ उद्देसो पक्षाः पिपीलिकानां, फलानि तल-कदलि-वंशपत्राणाम् । ऐश्वर्यं चाविदुषामुत्पद्यन्ते विनाशाय ॥ 1 ॥ जधा कीयस्स फलमेव[म]विणयो तस्स अविणीयस्स अभूतिभाव इति ॥ 1 ॥ एवमातगतेहिं समुक्करिसकारणे[हिं] ॥ ॥ 206 ॥ अविणीयो भवति । जथा पुण परगतेहिं परिभवकारणेहिं गुरुसगासे विणए ण चिढे तधा भण्णति 1 पराते मूलादर्श । /
Page #418
--------------------------------------------------------------------------
________________ 434. जे यावि मंदे त्ति गुरुं विदित्ता, डहरे इमे अप्पसुते त्ति न्न्च्चा। हीलेंति मिच्छं पडिवजमाणा, करेंति आसातण ते गुरूणं ॥ 2 ॥ 434. जे यावि मंदे त्ति गुरुं0 वृत्तम् । जे इति सामण्णवयणं । चसद्दो पुव्व्भ्न्नितान्नुक्रिस्न्ने। अविसदो स्ण्भाव्न्ने। जति ताव अत्तुक्करिसणमत्तमभूतिभावो परपरिभवो सुत्थुत्र्म्भूतिभावो। मंदो च्तुविहो। [दव्वमंदो दुविहो-] उवचए [अवचए] य । तत्थ उवचये जधा मरट्ठाण थूलसरीरो मंदो, अवचये पुण तणुयसरीरो म्ण्दो। भावमंदो वि दुविहो-उवचये अवचए य । अवचये जस्स थूला बुद्धी सो मंदबुद्धी, उवचये पुण सण्हा बुद्धी । एत्थ [दव्व-भावेहिं अधिकारो, सेसा उच्चारितसरिस ति प्रूविता। 'आयरियलक्खणोववेयो' ति गुरुपदे थावितो मंद [?दो बुद्धीए कहंचि वा सरीरेण तं हीलेंति देऽपयंति अहियालेति मिच्छं असचं उवदेसादण्णधा पडिवजंता सूताए-अवदेसेण जधा-जति । अम्हे वि एवंबुद्धिसंपण्णा होता तो भणंता, असूताए-फुडमेव--किं तुभ मंदबुद्धीण उलावितेण ? / डहरं वयसोपकमेव सूताए-किं अम्हं चेडरूवाण भणितेणं ?, असूताए वि-बालो ताव तुमं, किं ते भणितेणं 1 / eva'ppasutamavi ते हीलेंता करेंति आसात्न्न्। आसातणं पुण गुरुतस्स निजराआयस्स सातणं अधिक्खिवणं गुरुगुणसातणं तं करेंति ॥ 2 ॥ मिच्छं पडिवजमाणा करेंति आसातणमिति भणितं । को पुण गुरूण [विणए] गुणो आसातणे वा दोसो जतो तदासातणं परिहरितव्वमिति ? भण्णति 435. पगतीए मंदा वि भवंति एगे, डहरा वि य जे सुत्-बुद्धोव्वेता। __ आयारमंता गुणसुट्टितप्पा, जे हीलिता सिहिरिव भास कुजा ॥ 3 ॥ 1 मंद त्ति je0 zu0 / / 2 सूचया इत्यर्थः ॥ 3 असूचया इत्यर्थः । / 4 गुरुकस्य निर्जराऽऽयस्य । / 5पगतीय je0 वृद्ध0 / /
Page #419
--------------------------------------------------------------------------
________________ णिजुतिचु णिजयं दसकालियसुतं ॥ 207 ॥ 435. पगती मंदा0 वृत्तम् । स्वभावो पगती, तीए मंदा वि णातिवायाला उवसंता एगे केति । तधा डहरा वि [जे] सुत-बुद्धोववेता, जति वि डहरा वयसा तहावि बहुसुता पंडिता । एवं आयारमंता णाणातिणा आयारेण संगहोवग्गहादिगुणसुट्टितप्पाणो । निदरिसणं-जे हीलिता सिहिरिव भास कुज्जा, सिही अग्गी । तेण तुल्ला, जधा सो समुज्जलितो महंतमवि तण - कट्ठरासी छारीकरेति एवं ते हीलिता भासं कातुं समत्था, अतो हीलेज्जा ॥ 3 ॥ भणितो आसातणपञ्चवातो । तमेव पुणो वैतोविसेसेण दिट्टंतंगं दरिसंतेहिं भणति 436. जे यावि नागं डेहरे ति णच्चा, औसादए सो अहिताय होति । एवाऽऽयरियं पि हु हीलयंतो, णिच्छती जाति-वधं खु मंदे ॥ 4 ॥ 436. जे यावि नागं [ डहरे] ti0 वृत्तम् । जे इति अनिस्सि वयणं । चसो पुव्वभणितसमुच्चये । अपिसद्दो ऽकिमुत महलं ?' इति संभावणे । णागो सप्पो तं आसादए परिभवंतो अंगुलिविघट्टणाहिं । सो णागो तस्सेवमासादेंतस्स समुदीरितरोसविसो डसंतो मारणातिअहिताय संभवति । जधा तं एवाऽऽयरियं पि हु हीलयंतो णिगच्छति जाति-वधं जाती समुप्पत्ती वधो-मरणं, जम्म-मरणाणि णिगच्छति, अधवा " जातिपधं" जातिमग्गं संसारं । खु इति अवधारणे, जधा एतं खु ते अवत्थं एवमयं पञ्चवातावधारणे, एवमायरियं पि हु अयमवि खु मंद इति बुद्धिहीणो ॥ 4 ॥ डहरणागासातणातो इमं गुरुतरं गुरुणमासातणं ति दरिसंतेहिं भण्णति-- 1 वयोविशेषेण । / 2 डहरं ति ण खं 3 zu0 ॥ 3 आसायर से a' acU0 विना ॥ 4 नियच्छई acU0 विना । / 5 जातिपहं acU0 विना । जातिपधं अचूपा0 ॥ 6 अट्ठेसिवयणं मूलादर्शे ॥ 7 णागो अप्पेतं मूलादर्शे ॥ 8 गुरुसमा मूलाद ॥ मं विगय समा हिअ ज्झयणं पढमो उद्देसो ॥ 207 ॥
Page #420
--------------------------------------------------------------------------
________________ 437. आसीविसो यावि परं सुरुट्ठो, किं जीतणासातो परं नु कुजा ? / आयरियपादा पुण अप्पसण्णा, अबोधि आसातण नत्थि मोक्खो ॥ 5 ॥ 437. आसीविसो यावि0 वृत्तम् । आसीविससप्पस्स दाढा आसी, तीए विसं जस्स सो आसीविसो, स चावि पधाणं रोसत्थाणं सुठु गतो परं सुरुट्ठो किं जीतणासातो परं नु कुज्जा ? जीतणासातो अण्णं ण किं.च वि काउं स्म्त्थो। आयरियपादा पुण अप्पसण्णा अबोधिआसातणे सति, अबोहितो य नत्थि मोक्खो, दिक्खाविफलता य एवं ॥ 5 ॥ 'णागासायणातो आयरियासातणं पावं' ति समत्थितं । सिहिणिदरिसणातो वि पावतरमिति समत्थयंतेहिं भण्णति 438. जो पावकं जलितमवक्कमेजा, आसीविसं वा वि हु कोवेज्जा। जो वा विसं खातति जीवितट्ठी, एसोवमाऽऽसातणता गुरूणं ॥ 6 ॥ 438. जो पावकं वृत्तम् । जो इति अन्निद्दित्त्त्त्ग्घ्न्न्ण्। पुणाति आणारंभकुयातो (1) पावको अग्गी, तं जो । जलितमवक्कमेन्ज । आसीविसं वा अकुवितं कोवेजा। जो वा [जीवितट्ठी] जीविताभिकंखी विसं । पभूतं खात्ति। अवि ताव हेतुत्तणेण पावगसमक्कमणातितुल्ला एसोवमाऽऽसातणता गुरूर्ण ॥ 6 ॥ पावकाऽऽसीविससंजोगेहिंतो गुरुहीलणं नियमेण विणासकतरमिति दरिसंतेहिं भण्णति 1 आवि खं 3 / वा वि खं 2 ॥ 2 जीवणा acU0 वृद्ध0 विना । जीयणा' वृद्ध0 / / 3-4 जीवनाशात् । /
Page #421
--------------------------------------------------------------------------
________________ णिजुतिचु ण्णिजयं समा दसका लियमुत्तं पढमो ॥ 208 ॥ 439. सियाय से पावत णो डहेजा, आसीविसो वा कुवितो ण भ्क्खे॥ णधर्म विणयसिया विसं हालहलं ण मारे, ण यावि मोक्खो गुरुहीलणाए ॥ 7 ॥ 439. सियाय से पाव0 वृत्तम् । सियायसदो आस्ण्कावाची। से इति जलितमिति जो भणितो ॥ | हिअपावतो मंत-तव-सच-देवतापरिग्गहेण णो द्धेज्। आसीविसो बंधादीहिं ण खाएज । मंतादीहिं वा विसं ज्झयणं हालहलं ण मारे। हालहलमिति जातिविसेसो, तं विसेसेण मारगं । सितात एताणि अविणासगाणि, ण यावि मोक्खो गुरुहीलणाए आसातणाए, गुरूणं आसातणादोसेहि ण मुच्चति [ति ॥ 7 ॥ इमाणि वि पावकक्कम उद्देसो णातितुलाणि, यथा य एतेहिंतो वि पंचवतरा गुरुहीलणा तं भण्णति440. जो पव्वतं सिरसा भेत्तुमिच्छे, सुत्तं व सीहं प्द्दिबोहेज्जा। जो वा दए सत्तिअग्गे पहारं, एसोवमाऽऽसातणता गुरूणं ॥ 8 ॥ ___440. जो पव्वतं0 वृत्तम् । जो इति तहेव, पव्वतं सिरसा भेत्तुमिच्छे। जो वा सीहं सुहप्प- ॥ ॥ सुत्तं पडिबोहएज्ज । सत्ती आयुधं तस्स परमतिक्खे [अग्गे जो वा पाणितलेण पहारं देजा। जधा पव्वत भेदणादि विणासगमेगंतेण एतेहिं तुला एसोवमाऽऽसातणता गुरून्न्ण्॥8॥ अवि य पव्वतभेदणातीण सुकरता, तेहिंतो वा णिरवायता संभवति, ण य हीलणातो गुरूणं सुहमत्थि ति भण्णति-- 441. सियाय सीसेण गिरिं पि भिंदे, सिया व सीहो कुवितो ण भक्खे । ॥ 208 ॥ सिया ण भिंदेज व सत्तिअग्गं, ण यावि मोक्खो गुरुहीलणाए ॥ 9 ॥ 1 सिया हु से खं 1 खं 2 zu0 हाटी0 बृद्ध0 ॥ 2 प्रत्यपकरा । / 3-4 सिया हु सी acU0 विना । /
Page #422
--------------------------------------------------------------------------
________________ 60 kA0 53 441. सियाय0 वृत्तम् । कयायि विज्जादिबलेण पव्वतं सिरसा भिंदेज्जा । पडिबोहितो वा सीहो थंभणि-मोहणातिपभावेण ण भक्खेन । सत्थबंधणादीहिं वा ण भिंदेज सत्तिअग्गं । ण यावि गुरुहीलणोवतियरस कम्मबंधस्स मोक्खो ॥ 9 ॥ एवं च पावककमणादीहिंतो आयरियासातणा पावतरी समासेणोवदंसिज्जति । जधा 442. आयरियपादा पुण अप्पसण्णा, अबोधि आसायण णत्थि मोक्खो । तम्हा अणाबाहसुहाभिकंखी, गुरुप्पसादाहिमुहो रमेज्जा ॥ 10 ॥ 442. आयरि0 वृत्त्म्। आयरियपादा पुण अविणर्यविराहिता अप्पसण्णा । सैव अबोधी । तेसिमेवा'' सायणाओ णत्थि मोक्खो । जतो एवं तम्हा अणाबाहसुहाभिकखी गुरुप्पसादाहिमुहो रमेज्जा, अणाबाहो मोक्खो, तत्थ जं सुहं तं अणाबाहसुहं, तं अभिमुहमाकंखितुं सीलं जस्स सो अणाबाधसुहाभिकखी । सो अणाबाहसुहनिमित्तं गुरुप्पसादाभिमुहो रमेज्जा ॥ 10 ॥ जधा परमेणादरेण गुरुप्पसादाभिमुहेण भवितव्वं तं सणिदरिसणं भण्णति 443. जहाऽऽहिअग्गी जलणं णमंसे, णाणाहुती- मंतपदाभिसित्तं । एवाऽऽयरियं उवचिट्ठएज्जा, अनंतनाणोवगतो वि संतो ॥ 11 ॥ 1 'यविरहिता मूलादर्शे ॥
Page #423
--------------------------------------------------------------------------
________________ णिञ्ज त्ति - प्णिजयं दसका लियसुत्तं ॥ 209 ॥ 121 विणय 443. जहाऽऽहि0 वृत्तम् । जेण प्रकारेण आहिअग्गी, एस वेदवादो जधा - " हव्ववाहो सव्वदेवाण 15 णवमं हव्वं पावेति" अतो ते तं परमादरेण हुणंति, तेणेदं निदरिसणं । जलणं णमंसं (से)ति अभिथुणं(णे)ति । णाणाहुती * NANA अणेगविधं घतादयो आहुतिविसेसा मंतपदेहिं अभिमुहं सित्तं जो जस्स देवताविसेसरस मंतो तेन्न्। नाणासद्दो उभयाणुसारी - णाणाहुतीहिं नाणामंतपदेहिं । एवं एतेण प्रकारेण आयरियं उवचिट्ठएज्जा उवचरेना महतीमवि विभूतिं पप्पा । कथं ? अनंतनाणोवगतो वि संतो अनंतं जेण णज्जति तं अनंतनाणं, तमवि उवगतो सुस्सूसेज गुरुं ॥ 11 ॥ एवाऽऽयरियं उवचिट्ठएज ति दिक्खागुरूण विणतो भणितो । नाणो वदेत्थ पाहणेण इमं भण्णति, न केवलं जेण दिक्खितो, किंतु 20 444. जैस्संतियं धम्मपदाणि सिक्खे, तरसंतियं वेणइयं पैतुंजे । सकारए सिरसा पंजलीतो, काय ग्गिरा भो ! मणसा य णिच्चं ॥ 12 ॥ 444. जस्संतियं धम्म0 वृत्तम् । जस्सेति उवज्झायादीण कस्सति अंतिए धम्मोवदेसपदाणि सिक्खे तस्संतियं विणयस्स भावो वेणइयं तं पर्तुजे । तमेवं पजुज्ज सक्कारए सिरसा पंजलीतो । सिरसा पंजलितो ति एतेण पंचगिर्तेस्स वंदण [स्स] गहणं । "ते धम्मपतो वदेसए पुव्त्रभणितेण अन्भुट्टझणादिणा विणएण सक्कारए, इमेण य पंचंगितेण वंदणएण जाणुजुवलं पाणितलदुतं सिरं च भूमीए णिमेऊण, एवं कारण । गिराए ' मत्थरण वंदामि त्ति भणमाणो । भो इति सीसामंतणं, मणसा एगग्गेण, निच्चं एव सव्वं कालं ॥ 12 ॥ 4 1 जस्संतिए acU0 वृद्ध0 बिना ॥ 2 तस्संतिए acU0 बुद्ध0 विना ॥ 5 तान् धर्मपदोपदेशकान् ॥ 6 पाणिततणदुतं मूलादर्शे ॥ 3 पौंजे अचूक विना ॥ 4 पञ्चाङ्गकस्य ॥ समा हिअ ज्झयणं पढमो उद्देसो ॥209 ॥
Page #424
--------------------------------------------------------------------------
________________ धम्मपयप्पविभागोवदरिसणत्थं भण्णति 445. लज्जा दया संजम बंभचेरं, कल्लाणभागिस्स विसोधिठाणं । जे मे गुरू संततमणुसासयंति, ते हं गुरू सतयं पूययामि ॥ 13 ॥ 445. लज्जा दया. वृत्तम् । अकरणिज्जासंकणं ल्ज्जा। सत्ताणुकंपा द्या। सत्तरसविहो स्ण्ज्मो। 5 मेहणोवरती ब्ण्भ्चेर्ण्। "एगग्गहणे samANajAtIyaggahaNa"miti बंभचेरग्गहणेण मूलगुणुत्तरगुणग्गणं । एतं समुदितं कल्लाणं मोक्खो तस्स आभागी, तस्स कल्लाणभागिस्स विसोधिठाणं । एतेसु सीतमाणं जे मे गुरू सततमणुसासयंति जधा एतेसु न सीतितव्वं, ते हं गुरू तमुपकारमुद्दिस्स [स]तयं णिचं पूय्यामि। जस्संतिए धम्मपदाणि सिक्खे त्ति उपकारमुदिस्स विणयप्पयोगो भणितो ॥ 13 ॥ 446. जहा णिसंते tata'ccimAlI, पभासती भारहं केवलं तु। एवाऽऽयरियो सुत-सील-बुद्धिए, विरांयती सुरमझे व इंदो ॥ 14 ॥ 1 भाइस्स खं 4 ॥ 2 सयय अणु शुपा0 ॥ 3 सययं acU0 विना ॥ 4 वाच्चि खं 2-3-4 / vaNa'cci | खं 1 je0 zu0 हाटी0 av0॥ 5 केवल भारहं तु acU0 वृद्ध0 विना ॥ 6 विराजते acuupaa0॥ Jain Education Interational
Page #425
--------------------------------------------------------------------------
________________ गिञ्जतिचुण्णिजयं दसका लियसुत्तं ॥ 210 ॥ ******* णवमं |विणय 446. जहा णिसंते. वृत्तम् । जेण प्रकारेण जधा । णिसा रत्ती, तीसे अंते णिसापरिसमत्तिकाले दिवस तवति पदीपयति । रस्सीओ-अच्चीओ, तासिं माला अचिमाला, सा जस्स अस्थि सो अच्चिमाली, तवंतो य पभासती भारहं केवलं तु, पभासति उज्जोवेति भारहं सव्वदक्खिणं जंबुद्दीववरिसं तं पभासति समाकेवलं असेसं । तुसदो विसेसेति, कमेण सव्वं जंबुद्दीवं । एवमिति ओमितो अत्थो भण्णति-आयरियो * हिअपुव्ववण्णितो सुतेण सीलेण बुद्धीए अश्चिमालात्थाणी एहिं विरायति सोभती । सुरमज्झे व इंदो जधा 15 ज्झयणं । सामाणियातीण देवाण मज्झगतो इंदो शोभते एवमायरियो गणपरिवुडो शोभते ॥ 14 ॥ पढमो उद्देसो .. विराजते सुरमज्झे व इंदो इति परोक्खेणोवमाणं कृतं । इमं तु पञ्चवक्त्रेण 447. जधा ससी कोमुदिजोगजुत्तो, णक्खत्त-तारागणपरिवुडप्पा । खे सोभते विमले अब्भमुक्के, एवं गणी सोभति भिक्खुमज्झे ॥ 15 ॥ 447. जधा ससी0 वृत्तम् । जेण प्रकारेण जधा । ससी चंदो । कुमुदाणि - उप्पलविसेसो, कुमुदे हिं प्रहरणभूतेहिं क्रीडणं जीए सा कोमुदी, कुमुयाणि वा संति, सा पुण कत्तियपुण्णिमा, कोमुदीए जोगो कोमुदीजोगो, तेण जुत्तो कोमुदिजोगजुत्तो । णक्खतेहिं कत्तियादीहिं तारागणेहि य परिवुडो अप्पा [जस्स] सो णक्खत्ततारागणपरिवुडप्पा । खं आकासं तम्मि विमले धूमिकादिविरहिते अन्भेहि बलाहकादीहि मुक्के । जधा सो ससी कोमुदिजोगजुत्तो णक्खत्त-तारा [गण] परिवृतो वे विमले अन्भमुक्के सोभते एवं गणी सोभति भिक्खुझे ॥ 15 | ऐवमाइतेहिं सोभाविसेसेहिं जुत्ता 1 सीसमज्झे वृद्ध0 / / 2 एवमादिकैः ॥ | ॥ 210 ॥
Page #426
--------------------------------------------------------------------------
________________ 448. महागरा आयरिया महेसी, समाधिजोगाण सुत्-सील्-बुद्धिए। संपावितुकामो अणुत्तराणि, उवट्टितो तोसए धम्मकामी ॥ 16 ॥ को 448. महागरा Aya0 वृत्तम् । महतामाकराते महाकरा च्तुविहा। णाम-ट्ठवणातो ग्तातो। दव्वमहाकरा रयणागरा स्मुद्दा। भावमहाकरा णाणादिरयणागरा आय्रिया। तेहि त इधाधिकारो। महेसी म्ह्रिस्तो। ते य महागरा समाधिजोगाणं सुतस्स त बारसंगस्स सीलस्स य बुद्धीए य, अधवा सुत-सील-बुद्धीए समाधिजोगाणं म्हाग्रा। ते एवंगुणे आयरिए अणुत्तराणि अतिसयमादीणि संपावितुकामो कामो इच्छा, संपाविउ कामो जस्स सो स्ण्पावितुकामो। उवट्टितो उव्न्न्यो। सो एवं अणुत्तराणि संपाविउकामो उवट्टितो ते आयरिये तदटुं तोसेजा धम्मकामी, ण वृत्तिहेतुं ॥ 16 ॥ जाणि आयरियगुणोववण्णणं प्रति एतम्मि उद्देसए भणिताणि एयाणि449. सोच्चाण मेधावि सुभासिताणि, सुस्सूसए आय्रियेऽप्प्म्त्तो। आराधयित्ताण गुणे अणेगे, से पावती सिद्धिमणुत्तरं ति ॥ 17 ॥ बेमि ॥ ॥विन्न्य्स्माधीए पढमुद्देसओ सम्मत्तो ॥ 9-1 ॥ 2 सुहासियाई, सुखं 2-4 ॥ 3 देग्रिएऽप्प खं 2-4 ॥ 1 राणि, आराहए तोस acU0 वृद्ध0 बिना ॥ 4 राहइत्ता acU0 विना ॥
Page #427
--------------------------------------------------------------------------
________________ णिजु तिचु - 449. सोचाण मेधा. वृत्तम् । सुणेऊण सोचान्न्। मेधावी पुव्व्भ्न्नितो। सोभणाणि भासिताणि ॥ णवमं [सुभासिताणि । एताणि सोऊण मेधावी सुस्सूसणं जधाभणिताणुट्ठाणेण सोतुमिच्छात सुस्सूसए आयरियं घिणयपुव्वभणितं । णिद्दादिपमादविरहितो अप्प्म्त्तो। सो एवं अप्पमादी सुस्सूसमाणो आराधयित्ताण गुणे अणेगे समा जधाभणिते से पावति सिद्धिमणुत्तरं ति सो य मोक्खो तं पावति तम्मि वा भवे, सावसेसेण वा कम्मुणा लियमुत्तं ॥ सुहपरंपरेण अट्ठभवंतरे पावति सिद्धिमणुत्तरं ॥ 17 ॥ इति बेमि तित्थगरोवदेसेण ॥ ज्झयणं बीओ ॥ 211 ॥ ॥ विणयसमाधीए पढमुद्देसो ॥ 9-1 ॥ ण्णिजुर्य दसका उद्देसो [विणयसमाहीए वीउद्देसो|] 80-880--08-08 पढमुद्देसे विणयनिमित्तमाराधणमिति पसाधिते भवेदयं सीसस्साभिप्पायो, जधा-धम्मो मंगलप्पभिति धम्मसंसाधणे पत्थुए किमप्पणो उपकारनिमित्तमायरिया विसेसेण विणयं वण्णयंति ? उत तित्थगरवयणमेव ? एवमासंकामुहेण भगवंतो आणवेंति-धम्माधारभूत एव विणयो । जतो भण्णति 450. मूलातो खंधो पभवो दुमस्स, खंधातो पच्छा समुति सोला। साह-प्पसाहा विरुहंति पत्ता, ततो से पुप्फ च फलं रसो य ॥ 1 ॥ ॥ 21 ॥ 1 श्रोतुमिच्छया ॥ 2 खंधप्पभवो acU0 वृद्ध विना ॥ 3 साहा खं 2.3.4 zu0 हात्ती0॥
Page #428
--------------------------------------------------------------------------
________________ 450. मुलातो खंधो0 वृत्तम् । मूलं पतिट्ठा ततो द्धपतिट्ठस्स मूलातो सूव्विद्धो खंधो, एस पभवो दुस्स । खंधातो पच्छा तदणंतरं समुर्वेति जायंति साहापतिट्टाणा साला । ततो य साः-प्प्साहा। अणुक्कमे विरुति पत्ता । समुज्जातपत्तस्स ततो पुष्कं । चसदेण तदणंतरं फलं । ततो तित्तादिअणेगविधो रसो ॥ 1 ॥ जहा एसो मूलादिरसपज्जवसाणो दुमो 451. एवं धम्मस्स विणओ मूलं, परमो सो' मोक्खो । जेण 'कित्तिं सुतं संग्धं, निस्सेसमधिगच्छति ॥ 2 ॥ 451. एवं धम्मस्स0 वृत्तम् । आदिप्पभिति उत्रवणितस्स जिणोवदिट्ठस्स एतेण प्रकारेण एवं धम्मदुमस्स विणयो मूलं, परमो सो मोक्खो परमो पधाणो, मोक्खप्पधाणो धम्मो, अपरमो देवलोगादिफलादि । स एव धम्मो अपरमेण वि धम्मफलेण दरिसिजति -- जेण कित्तिं सुतं सग्धं निस्सेसमधिगच्छति, जेण धम्मेण कित्तिमधिगच्छति, तज्जातीयं जसमवि । तत्थ पंडितेहिं संसद्दिज्जमाणा वित्थरति जा सा कित्ती, विभवादिसमुत्थितं 10 विदियत्तणं जसो । सुतं च संग्धं साघणीयमधिगच्छति । णिस्सेयसं च मोक्खमधिगच्छति ॥ 2 ॥ विणयगुणा उवदिट्ठा । अविणयदोसकतमिमं । उभए कहिते सुहं दोसभीरू अविणयं परिहरति, गुणाकंखी य विणए उज्जमिही, ते इमे दोसा 1 से खं 4 acU0 विना ॥ 2 कित्ती खं 1 je0 ॥ नीसेसं चाहि खं 2 / निस्सेसमभिग वृद्ध0 ॥ 3 सिग्नं खं 4 शुपा0 ॥ 4 निस्सेसं चाभिगदेग् खं 1-3-4 je0 zu0 / 5 श्लाध्यं लाघनीयम् ॥
Page #429
--------------------------------------------------------------------------
________________ णिजु 452. जे य चंडे मिते थढे दुव्वाती णियडीसढे । त्तिचु-| वुज्झति से अविणीयप्पा कटुं सोतगतं जहा ॥ 3 ॥ णिजुयं दसका 452. जे य चंडे0 सिलोगो। जे इति [अनिद्दित्त्त्त्ग्घ्न्ने]| चसद्दो चंडातिकारणसमुच्चये । चंडो रोसणो, लियसुत्तं सो किंचि भणितो रोसेण अविणीतो भवति । मंदबुद्धी मितो, सो उपदेसमपडिवजमाणो भवति अविणीयप्पा । ॥ 212 ॥ जातिमदादीहि गवितो थद्धो कोति तथा अविणीयो भ्व्ति। दुव्वाती अकारणे वि फरुसाभिधाती एवमविणीयो [भवति] / नियडी माता तीए सढो णियडीसढो, गिलाणलक्खादिमायाए अविणीयो भवति, सव्वेहिं वा 2 चंडादीहिं स्द्धो। एवमविणयबहुलो वुज्झति से अविन्नीय्प्पा। कथमिव ? कटं सोतगतं जहा, जहा कई * णदीसोतगतं महासमुदं पाविजति एवं सोऽविणीयो सोतसा संसारमहासमुद्दमुवणिज्जति ॥ 3 ॥ चंडादीहिं अविणयकारणेहि समधिद्वितो णवमं विणयसमाहिअज्झयणं बीओ उद्देसो S008- 0 8 - 453. विणयं पि से उवाएक चोदितो कुप्पती न्न्रो। दिव्वं से सिरिजंती दंडेणं pddisedhe॥4॥ negotallection // 212 // 1दुवायी णि जे. वृद्ध्0॥ 2 वुज्झई से खं 1 जे. shu0| बुभई से खं । वुभई अदेग् खं 3-4 वृद्ध्0॥ 3 सेऽविणी खं 1 ॥ 4 सोयं गयं खं 1 / सोयगयं खं 2-3-4 shu0| सेयगयं je0॥ 5 सो वृद्ध्0| जो खं । | 1-2.3.4 je0 zu0 हात्ती0॥ 6 एणं खं 1-2 ॥ 7 चोइओ ac0 वृद्ध0 बिना ॥ 8 सो खं 1-2 je0 zu0 वृद्ध्0॥ 9 सिरिमेज्जतिं खं 1-2 shu0| सिरीमेज्जंती वं 4 / सिरिमेजंती खं 3 / सिरिमेयंति je0॥ 10 डंडेहिं पखं 4 ॥ Jain Education Intemational
Page #430
--------------------------------------------------------------------------
________________ 453. विणयं pi0सिलोगो। विणयो पुव्ववण्णितो, तं विणयं पि से इति जो एतेहिं दोसेहिमभिभूतो उवाएण देस-कालोववणं हितं मितं च, एवमवि चोदितो कुप्पति णरो इति पुरिस्काराभिमान्नी। एवमविणीयो दिव्वं से सिरिमेजंती दिव्वं लच्छि आगच्छंती दंडेण प्द्दिसेधे। एत्थ उदाहरणं दसारप्पमुहे सूरे सुधम्मागते परिणय[व]तित्थिवेसा सिरी उवगंतूण 'तवाहं रूवुम्मादियाऽऽगता, इच्छ मए' ति एगमेगं भ्न्न्ति। सव्वेहिं दंडेण निवारिता। वासुदेवण 'ण एसा पागत 'त्ति, उत्तमपगती वा सो सव्वं ण निच्छोभेति, अतो तेण अभिलसिता, दिव्वरूवा तमणुपविट्ठा ॥ जधा ते भोज्जा सिरिं अविण्णाणण चुक्का, एवमविणीया इह-परलोए सिरि ण पावेंति । विणीया पुण जधा वासुदेवो तहा पार्वति ॥ 4 ॥ पञ्चक्खमवि जधा तिसु वि गतीसु अविणीयस्स अणिट्ठफलविपाकदोसा, विणयगुणा य कल्लाणफलविपाका, तदिदं भण्णति 454. तेहेव अविणीयप्पा उर्ववज्झा हता ग्ता। दीसंति दुहमेहंता अभिओगमुवागता ॥ 5 ॥ 454. तहेव avi0 सिलोगो। तेण प्रकारेण तहा, दंडेण प्द्दिसेहिता। एवसद्दो प्रकारावधारणे, एवं । | अविणीयो अप्पा जेसिं ते अविन्नीय्प्पा। उप्पेध (? उवेच्च) सव्वावत्थं वाहणीया उववज्झा, हता अस्सा, | 1 'तिसृष्वपि गतिषु' तिर्य्ग्-म्नुस्स्य्-देव्रूपासु। नारकाणां परवशत्वेनात्रागमनाभावाद् लोकेऽसंव्यवहार्यत्वात्, तत्र भूम्ना । सर्वभावानामशुभत्वाच्च नात्राधिकार्ः॥ 2 454.55 गाथे वृद्ध0 हाटी क्रमव्यत्यासेन व्याख्याते स्तः, सूत्रप्रतिषु अवचूआ~ च अगस्त्यव्याख्यातक्रमेणैव वर्तेते ॥ 3 ओववज्झा je0 हाटी0 ॥ 4 हया गया acU0 विना ॥ 5 आभिओग' acU0 विना ॥ 10kA054 Jain Education Interational
Page #431
--------------------------------------------------------------------------
________________ णवमं विणयसमा। हिअज्झयणं बीओ उद्देसो णिज-॥ गता हत्थी, ते अंकुस-कसा-लता-रज्जुमादाह ताडता पञ्चक्खं दीसंति दुहमेहंता दुक्खमणुभवमाणा अभित्तिचु-15 ओग्मुवाग्ता। जधा एते तिरिक्खजोणिगा सत्ता [तधा] परभवकतस्स अविणयस्स फलसूयगं दुक्खमणुभवमाणा ण्णिजयं इहावि दुस्सीलादयो अविणीया भवंति, अविणयफलं च कसघातादीहिं सविसेसमणुभवंति ॥ 5 ॥ दसकालियसुत्तं 455. तधेव सुविणीयप्पा उववज्झा हता ग्ता। दीसंति सुहमेहंता इंडिप्पत्ता महाजसा ॥ 6 ॥ / 213 ॥ 455. तधेव सु. सिलोगो। तधा इति जधा अणंतरुद्दिटुं अविणयस्स फलमणुभवंति तथा जे भण्णि(?वि)हिंति सुविणीयप्पा ते विणयस्स क्ल्लान्न्फ्ल्म्न्नुभ्व्ण्ति। एवसद्दो पूर्ववत् । सुट्ट विणीयो अप्पा जेसिं ते सुविणीयप्पा । रायादीण गमणकाले सुहजाणत्तणेण संगामितत्तणेण य उववज्झा हत-गतादयो इट्ठजवस-जोग्गासणातिभोगेण दीसंति सुहमेहंता, विभूसणातिभोगेहिं इडिप्पत्ता, लोगविदिता 'अमुगो आसो हत्थी वा सव्वपधाणो' त्ति महाजसा ॥ 6 ॥ एवं ता तिरिएसु अविन्न्य्-विन्न्य्फ्ल्मुप्दित्तुण्। मणुएसु वि जं परिच्चयणीयं तं पुवमविणयफलमुवदिस्सति । तं च इमं 456. तधेव अविणीयप्पा लोगंसि न्न्र्-न्नारिओ। दीसंति दुहमेधंता ते छायाविगलिंदिया ॥ 7 ॥ ॥213 ॥ 1 ओववज्झा je0 हाटी0 ॥ 2 इडीपत्ता खं 4 ॥ 3 लोगम्मि खं 2-4 ॥ 4देग्ता छाया विगलितेंदिया अचूपा0 | हाटी0 ava0 / तिदिया अचूपा0 / ता छाया ते विगलिंदिया सर्वामु सूत्रप्रतिषु वृद्ध0 ॥
Page #432
--------------------------------------------------------------------------
________________ 456. तधेव. सिलोगो। तधेति जधा तिरियाणं पञ्चक्खमवि सिद्धमविणयफलं भणितं तहा मणुएस, एबसद्दो तधेव, अविणीयो जेसिं अप्पा ते अविन्नीय्प्पा। लोगंसि इति मणुस्ससमुदाये चेव णर-णारीओ । पुव्वमविणयभावे पेसत्तमुवगता, इह य वंकभावेण अणिट्ठा । ते दीसंति [दुहमेधंता] दुक्खाणि-सारीर-माणसाणि अणुभवमाणा छायाविगलिंदिया छाया शोभा, सा पुण सरूवता सविसयगहणसामत्थं वा, छायातो विगलिंदियाणि जेसिं ते छायाविगलिंदिया काणंध-बधिरादयो भ्त्त्त्त्च्छायेण्दिया। अहवा-छाया छुहाभिभूता, "विगलितिंदिया" विरंगितिंदिया । एवं दीसंति दुहमेहंता ॥ 7 ॥ 457. दंड-सत्थपरिजूणा असब्भवयणेहि y। कलुणा विवण्णछंदा खं-पिवासाए परिगता ॥ 8 ॥ 457. दंडसत्थ0 सिलोगो। दंडेहिं लकुल-लता-कप्पडादीहिं, असि-परसु-पट्टसादीहि य सत्थेहिं, एतेहिं । ताडिज्जमाणा वि परिजूणा प्रिगिलान्न्-दीन्न्प्पा। अक्कोसादीहि य असम्भवयणेहिं प्रिजून्ना। कलुणा 10 घिणाकारिणो । छंदो इच्छा, विवण्णो छंदो जेसिं ते विवण्णछंदा प्राय्त्ता। खु-पिवासाए परिगता वेरियादीहि सव्वधा वा निरुद्धा[हारा] परिमितभत्त-पाणा वा। एवमविणयफलमणुभवंति । पुव्वसिलोगे छाया, ते पुण अप्प-लूहाहारा; इह पुण परिगता इति समंततो खु-प्पिवासाणुगता, यदुक्तं न्निरुद्धाहारा। तत्थ य पाढविकप्पेण, इह मूलपाढत्थ एवेति ॥ 8 ॥ इमं पुण विणयफलं 1 परिजुण्णा खं2-3-4 je0 zu0 वृद्ध0 / परिज्जुण्णा खं 1 ॥ 2 'पणछाया खुखं 1 ॥ 3 खु-प्पिवा acU0 वृद्ध0 विना॥
Page #433
--------------------------------------------------------------------------
________________ णिज्जु । णवमं तिचुणिजुयं दसकालियसुत्तं 458. तहेव सुविणीयप्पा लोगंसि न्न्र्-न्नारिओ। दीसंति सुहमेहंता रिद्धिपत्ता महाजसा ॥ 9 ॥ 458. तहेव सुवि0 सिलोगो। तहेवेति पुव्वभणितसारिस्सं । सुट्ट विणीयप्पा सुविन्नीय्प्पा। लोए पुव्व्भ्न्निते। णर-णारीओ पुव्वभवविणएण [दीसंती सुहमेधंता] रायाइभाव्मुव्ग्ता। पेसत्तणे वि सेवासु विणीया भोगाभागसुविभत्ता रिद्धिपत्ता, कम्मण्णयाए लोए पंडिता महाजसा ॥ 9 ॥ मणुस्सेसु विणयफलमुपदिढे । देवेसु वि पुव्वमविणयफलं भण्णति विणयसमाहिअज्झयणं । 214 ॥ विडओ उद्देसो 459. तधेव अविणीयप्पा देवा जक्खा य गुज्झ्गा। दीसंति दुहमेहंता अभियोगमुवत्थिता ॥ 10 ॥ 459. त्धेवासिलोगो। तहा एव ति भणितं, अविणीयप्पा y। जोतिस-वेमाणिया य देवा, वाणमंतरा जक्खा , भवणवासी गुज्झगा, अहवा देवाण एते प्ज्जाया। एते तित्थकरकाले एरावणादयो पञ्चक्खमेव दीसंतिक अभियोगमुवत्थिता दुक्खाणि पावमाणा, विजातीहि वि अभिउत्ता दीसंति ॥ 10 ॥ अविन्न्य्फ्ल्मुव्दित्तुण्। विणयफलं तु देवेसु भण्णति ॥ 214 ॥ पत्ता खं1-2-3 je0 zu0 वृद्ध0 हाटी । "ता इड्डी पत्ता खं 4 ॥ 2 कर्मण्यतया । आभिओग acU0 विना ॥
Page #434
--------------------------------------------------------------------------
________________ 460. तहेव सुविणीयप्पा देवा जक्खा य गुज्झ्गा। ___ दीसंति सुहमेहंता इट्टिप्पत्ता महाजसा ॥ 11 ॥ 460. तहेव सुवि0 सिलोगो। तहेव सुविणीयप्पा देवा जक्खा य गुज्झगा इति भणितं । / दीसंति.तित्थकरकालमधिकरेऊण भणित, इंद-सामाणिकादयो तम्मि काले पच्चक्खं दीसंति ॥ 11 ॥ तिरिय-मणुयदेवेसु अविणय[-विणय]फलं भणितं । णरएसु पुण सव्वमसुभमेव, ण य पञ्चक्खा, उवदेसतो छउमत्थेहिं उवलब्भंति, अतो ण संववहारो तेहिं । एवं tA loge। louttare पुण जस्स विणओ मूलं तस्स फलमिमं इहलोए 461. जे आयरिय-उवन्झायाण सुस्सूसा-वयणंकरा । तेसिं सिक्खों विवइंति जलसित्ता व पादवा ॥ 12 ॥ 431. जे आयरिय-उवज्झायाण सिलोगो। जे इति उद्देसो। आयरिय-उवज्झाया ससिद्धंतप्पसिद्धा, तेसिं जे सुस्सूसा-वयणंकरा सोतुमिच्छा सुस्सूसा, तं करेंति सुस्सूसकरा, वेयावच्चादिविणयं(? वयणं) करा । य, तेसिं आसेवण-गहणसिक्खा विविण्ति। णिदरिसणं-जलसित्ता व पादवा जधा जलसित्ता पादवा आसु विवडुति पुप्फ-फलप्पदा य भवंति तहा सुस्सूसा-बयणकरणजलसित्ता तेसिं सिक्खापादवा वड्रेति । सिक्खादिगस्स ॥ महतो फलस्स लाभहेतुं धम्मायरिया सुस्सूसणीया ॥ 12 ॥ जति ताव लोगिगा अप्पस्स फललाभस्स कारणा सुस्सूसंति, ते ya1 क्खा पर्व acU0 वृद्ध0 विना ॥ 2त्ता इव पादेग् acU0 वृद्ध0 विना ॥
Page #435
--------------------------------------------------------------------------
________________ णिञ्जतिचुण्णिजयं दसका लियमुत्तं ॥ 215 ॥ ********श्रीक 462. अप्पणट्ठा परट्ठा वा सिप्पा णेपुंणिताणि य । गिहिणो उवभोगट्ठा इहलोगस्स कारणा ॥ 13 ॥ 462. अप्पणट्ठा0 सिलोगो । अप्पणट्टा अप्पणो जीविगाणिमित्तं, परट्ठा 'सयण-परिजणोपकारिणो भविस्सामो ऽति सिप्पाणि सुवण्णकारादीणि णेपुणिताणि ईसत्थसिक्खाकोसलादीणि गिहिणो असंजता भोयण-'च्छादणनिमित्तं उवभोगट्ठा तुच्छकालीणस्स इहलोगस्स कारणा ॥ 13 ॥ ते य इहलोगोपभोगसुहत्थिणो वि सिक्खणकाले फलमिहलोगसुहं उज्झति । जधा-- 463. जेण बंधं वधं घोरं परितावण दारुणं । सिक्खमाणा नियच्छंति जुत्ता ते ललितेंदिया ॥ 14 ॥ 463. जेण बंधं0 सिलोगो । जेण त्ति जेण गुरुणा सिक्खाविज्ञमाणो बंधं णिगलादीहिं वधं लकुलादीहिं घोरं पासत्थिया भयाणगं परितावणं अंगभंगादीहिं दारुणं तीव्रं सिक्खमाणा आदावेव एयाणि नियच्छंति उवणमंति । एवंणियोगमुवगता जुत्ता, ते इति सिक्खगसमुक्करिसवयणं । ललिताणि नाडगातिसुक्खसमुदिताणि सिं रायपुत्तप्पभितीणं ते ललितेंदिया । लालितेंदिया वा सुहेहि, लाकारस्स स्सादेओ ॥ 14 ॥ इहलो सुहाभिलासिणो जेण सिक्खाविज्जमाणा बंधादी णिगच्छंति 1 नेउणियाणि सर्वासु सूत्रप्रतिषु ॥ 2 परियावं च दा सर्वासु सूत्रप्रतिषु हाटी0 ava0 / परितावं सुदा वृद्ध0 ॥ 3 ललींदि' सर्वासु सूत्रप्रतिषु ॥ णवमं विणय समा हिअ ज्झयणं बीओ उद्देसो । ॥ 215 ॥
Page #436
--------------------------------------------------------------------------
________________ 464. ते वि तं गुरुं पूंयेति तस्स सिप्परस कार्न्ना। सक्कारेंति समाणेति तुट्टा णिदेसवत्तिणो ॥ 15 ॥ 464. ते वि तं गुरुं0 सिलोगो। ते इति ते तहाललितेंदिया, अविसदा किं पुण जे तदूणा ?, तं बंधादिकारणं गुरुं पूयति अत्थसंविभाग-दाणादीहिं तस्स सिप्पस्स कारणा तं सिक्खोवदेसं बहुमण्णमाणा, न केवलं वृत्तिदाणेण भोयण-'च्छादण-गंध-मल्लेण य सक्कारेंति, थुतिवयण-पादोवफरिस-समयक्करणादीहि य समाणेति तुट्ठा होतूण, ण A(1 a)कामं दायव्वमिति सव्वमाणत्तियं करेमाणा णिद्देसवत्तिणो ॥ 15 ॥ जदि ताव ते इहलोगोवकारिविण्णाणत्थमेवं करेंति465. किं पुण जे सुतग्गाही अन्न्ण्त्सुह्कामे। आयरिया जं वदे भिक्खू तम्हा तं णातिवत्तए ॥ 16 ॥ 465. किं पुण je0 सिलोगो। 'किं puNa'saddo इहलोगोपकारातो इमस्सोपकारस्स अणेगेहिं गुणेहिं स्मुक्क्रिस्न्न्त्थो। किं पुण जे सुतग्गाही सुतग्गाहगा अणंतमोक्खसुहं तं कामयंतीति अणंतसुहकामए ? / से एवं । अणंतसुहकामए होतूण भिक्खू जतो तं बंधादीणि अकरेंता [आयरिया जं वदे] इह-परलोगहितमुपदिसंति तम्हा तं गुरुं विणएण णातिवत्तए णातिक्कमेज । जं वदे तं णातिवत्तए ति गुरूण वयणं कातव्वं ॥ 16 ॥ 1 पूर्णति खं 3 / पूइंति खं 1 je0| पूयंति खं 2-4 shu0॥ 2 नमंसंति सर्वासु सूत्रप्रतिषु वृद्ध0 हाटी* ava0 ॥ 3 तहितका acU0 विना । / Jain Education Interational
Page #437
--------------------------------------------------------------------------
________________ णिजु *** त्तिचु-15 णिजुयं अभणितमवि विणयोवगतेणमणेगविधं करणीयमतो भण्णति466. णीयं सेजं गतिं ठाणं णीयं च आसणं तहा । णीयं च पादे वंदेजा णीयं कुजा य अंजलिं ॥ 17 ॥ णवमं विणय|समाहिअज्झयणं बीओ दसकालियसुत्तं ॥ 216 ॥ ****-*-*-*131* उद्देसो 466. णीयं सेजं0 सिलोगो। सेज्जा संथारयो तं णीयतरमायरियसंथारगाओ कुजा । गतिमवि ण आयरियाण पुरतो गच्छेज्जा, एवं णीता भवति । ठाणमवि जं "ण पक्खतो ण पुरतो0" [उत्तरा0 a0 1 gA0 18] | एवमादि अविरुद्धं तं णीतं तहा कुजा । एवं पीढ-फलगादिकमवि आसणं । तहा णीयं च पादे व्ण्देजा। अंजलिमवि ओणओ होऊण णीयं कुज्जा ॥ 17 ॥ कायिको विणयो उव्दित्त्त्थो। अयं तु वायिको। अधवा णीयमवि पादवंदणादि करेंतस्स जति तग्गतो कोति ऐयारो भवेजा तस्स नियमणत्थं भण्णति 467. संघट्टइत्ता काएण तधा उबंधिणा अवि । खमेह अवराध मे वदेज ण पुणो त्ति य ॥ 18 ॥ 467. saMghadRittA सिलोगो। saMghadRittA छिविऊण हत्थादिकाएण, वासकप्पादिणा वा उव्धिन्ना। अविसदेण अचासण्णगमणवायुणा वा । इमेण उवारण [अवराधं खामेज पादपडितो-मिच्छा मि दुकडं, अवरद्धो है, ण पुण एवं करेहामि ॥ 18 ॥ विणये चेत्त्त्ताग्त्म्न्नेग्मुप्दित्तुण्। असकं सव्वं भणितुं ति उदाहरणमत्तमेतं, अतोऽपरमवि बुद्धिमता लोग-लोगुत्तराविरुद्धं समतिवियारेण वट्टितव्वं । मंतिविधूणो पुण ॥ 216 ॥ 1 आसणाणि य acU0 वृद्ध0 विना । / 2 अंजलीखं 4 ॥3देग्त्त्त्त्यित्ता खं 3 ॥4देग्व्हिन्ना मवि सर्वास सूत्रप्रतिषु ॥5म्तिविहीन्ः॥
Page #438
--------------------------------------------------------------------------
________________ da0kA0 55 मैं लै लै नहीं की की 468. दुग्गवो व पंतोद्रेण चोदितो वहति रधं । एवं दुब्बुद्धि किच्चाणं वुत्तो वृत्तो पइयुंजति ॥ 19 ॥ 468. दुग्गवो व. सिलोगो । कुत्सितो गौः दुग्गवो गलिबलेदो, स इव पतोदेण पतोदो तुत्ततो, तेण चोदितो तुत्तियो, ततो रधाती वहति जधा, एवं सो दुब्बुद्धी आयरियकरणीयाणि वयणप्पयोगेण वृत्तो वृत्तो पजति तथा मतिमता ण कायव्वं, अचोदिएणेव पवत्तियव्वं ॥ 19 ॥ दुब्बुद्धी वयणेण करणीयाणि पडिवज्जति त्ति भणितं । वयणमंतरेण पुण कथं पडिवज्जितव्वाणि ? इति भण 469. कालं छंदोवयारं च पडिलेहेत्ताण हेतुहिं । "तेहिं तेहिं उवाएहिं तं तं संपडिवात ॥ 20 ॥ 469. कालं छंदोवयारं ca0 सिलोगो । कालं कालं प्रति वैरिसा - सीतुब्भेसु कालेसु तिसु, सरतादिसु वा रितुसु जधाकालं जोग्गं भोयण-सयणा -'ऽसणादि उवणेयं । छंदो अभिप्पायो, ततो विकस्साय किंचि इट्ठ भवति । जधा - 1 दुग्गओ वा पदेग् a0 हाटी0 विना ॥ 2 पओएण खं 1 je0 zu0 / पयोपण वृद्ध0 / पओगेण सं 2-3-4 ॥ 3 दुब्बुद्धि 2 / दुबुद्धि खं 1-3-4 je0 zu0 ॥ 4 पकुब्बई acU0 विना ॥ 5 तोत्रकः ॥ 6 तोत्रितः ॥ 7 कणणीसाणि मूलादर्श ॥ 8 एतत्सूत्रश्लोकात् प्राक् खं 2 प्रतिं विहाय सर्वास्वपि सूत्रप्रतिषु अयं सूत्रश्लोकोऽधिक उपलभ्यते - आलवंते लवंते वा न निसेश्2आर पडणे । मोत्तृणं आसणं धीरो सुस्साए पडिस्सुणे । नायं सूत्रश्लोकः अगस्त्यचूर्णो वृद्धविवरणे हारि0 वृत्तौ अवचूर्या च व्याख्यातोऽस्तीति प्रक्षिप्त एव सम्भाव्यते ॥ 9 तेण तेण उवारणं खं 1-2-3 वृद्ध0 हाटी0 ava0 / तेणं तेणं उचाहिं zu0 / तेहिं तेहि उवापहि पाठः खं 4 je0 प्रत्योरपि वर्त्तते ॥ 10 वर्षा-शीत-उष्मसु ॥
Page #439
--------------------------------------------------------------------------
________________ ticu colorforgeorgotter Niju अण्णस्स पिता छासी, मासी (सासी) अण्णस्स आसुरी किसरा । अण्णस्स घारिया पूरिता य बहुलोहलो लोगो ॥ 1 ॥ [ णिजुयं दसका-| उवयारो ANA, कोति आणत्तियाए तूस्ति। ते एतेहिं काल-छंदोवयारादीहिं पडिलेहेत्ताण हेतूहिं लियसुत्तं 18 कार[णु]ववत्तितो णातूण तेहिं तेहिं उवाएहिं जो जस्स वत्थुस्स संपादणे उवायो तेण तेण तं तं संपडिवातए । ॥ 20 ॥ अविणयस्स अकुसलं विणयस्स कुसलं फलमणेगधा वण्णितं । तस्सोवसंहरणत्थं भ्न्न्न्न्ति॥217॥ 470. विवत्ती अविणीयस्स संपत्ती विणियस्स ये। जस्सेयं दुहतो णातं सिक्खं से अभिगच्छति ॥ 21 ॥ Parlorfor-8-Rocio-8-2 णवर्म विणयसमाहिअज्झयणं । बीओ उद्देसो 470. विवत्ती avi0 सिलोगो। विवत्ती क्ज्ञ्नासो। संपत्ती क्ज्ज्लाभो। विवत्ती अविणीयस्स 20॥ जधा हेट्ठा भणितं-तहेव अविणीयप्पा0 [सुत्तं 454 आदि] एव्मादि। संपत्ती जधा-दीसंति सुधमेहंता [सुत्तं 455 आदि] एवमादि । जस्सेयं दुहतो णातं जस्स विणयवतो दुहतो उभयमवि विणयाऽविणयफलं णातं, आसेवणा-गहणसिक्खं से अभिगच्छति पावति । सिक्खाए य परमं सिक्खाफलमधिगच्छति मोक्खं ॥ 21 ॥ ॥ 217 // उभतो णातमिति विणयपरिण्णाणसफलता भ्न्निता। अविण्णाणदोसो पुण 1 प्रिया ॥ 2 बहुडोहलो वृद्ध्0॥ 3 uje.॥ Jain Education Intemational
Page #440
--------------------------------------------------------------------------
________________ 471. जे यावि चंडे मैतीड्ढिगारवे, पिसुणे णरे साधस हीणपेसणे । अदिठ्ठधम्मे विणए अकोविए, असंविभागी ण हु तस्स मोक्खो ॥ 22 ॥ 471. जे यावि0 वृत्तम् । जे इति तधेव । चसद्दो स्मुच्च्ये। अपिसद्दो एवं संभावयति-दुल्लभमवि लभिऊण धम्म एवं करेति चंडो कोध्न्नो। मतीढिगारवे जो मतीए इड्ढिगारवमुव्वहति । पीतिसुण्णकारी पिसुन्नो। रभसेणाकिच्चकारी साध्सो। पेसणं जधाकालमुपपादयितुमसत्तो हीन्न्पेस्न्नो। अजाणतो अदिध्म्मो। विणये जहोवदिटे अकोवितो अप्ण्द्दितो। असंविभयणसीलो अस्ण्विभागी। एतस्स जहोववण्णितस्स ण हु तस्स मोक्खो ॥ 22 ॥ एवमविणयो मोक्खसाधणं ण भवतीति भणितं । जधा पुण विणयो मोक्खसाधणं भवति तमुपदिस्सति 472. निद्देसवत्ती पुण जे गुरूणं, suta'tthadhammA विणए य कोविता। तरित्तु तोओधमिणं दुरुत्तरं, खवेत्तु कम्मं गतिमुत्तमं गत ॥ 23 ॥ त्ति बेमि ॥ ॥ विणयसमाधीए बितिओ उद्देसओ स्म्म्त्तो॥ 1 मयइड्ढि खं 1 ॥ 2 दीण je0॥3 sutta'tya खं 1-4 ॥ 4 विणए अ को खं 4 / विणयम्मि को खं 4 acU0 वृद्ध0 विना ॥ 5 तरित्तु तोओधमिणं इति तरित्तु तोओघमिणं इति च पाठद्वयं अचूः । तरित्तु ते ओघमिणं खं 2 / तरित्तु ते ओहमिणं खं 2 विना सर्वास सूत्रप्रतिषु । तरंति (? तरित्तु) ते ओघमिणं वृद्ध्0॥ 6 गयमुत्त खं 4 ॥ Jain Education Intemational
Page #441
--------------------------------------------------------------------------
________________ णिजुतिचु ण्णिजयं दसका लियसुतं ॥ 218 ॥ 472. निद्देसवत्ती पुण0 वृत्तम् । निद्देसो ANA तम्मि वट्टंति निद्देसवत्तिणो । पुणसद्दो विसेसणे । गुरूणं भणितं उवज्झायादीण वि अणुरूवो करणीयो । जे इति उद्देसो । गुरुणो आयरिया । सुतो अत्थधम्मो जेहि ते सुतत्थधम्मा, ते पुण गीतत्था । कोवितो पंडितो । विणये जधारिहप्पयोगे कोविता विणीतविणया । विणयफलेण तरित्त तोओधमिणं दुरुत्तरं दव्वतरणेणं तियमभिसंबज्झति - तरओ तरणं तरितव्वं, तरतो पुरिसो, तरणं णावादि, तरियव्वं समुद्दादि । एवं भावे वि तरओ साधू, तरणं नाण-दंसण-चरिताणि, तरियव्वो संसारसमुद्दो । अतो तरितु तोओघो संसार एव चातुरंतो तं । विणएणेव खवेत्तु नाणावरणादि कम्मं गतिमुत्तमं गता मोक्खगतिं । पुव्वं तरितु कथं पच्छा खवेत्तु कम्मं ? भण्णति - राग - दोस - मोहणीयसलिलसंपुण्णं बंधवादिसिणेहजातआसपाससमाचितं दुरुत्तरमविणीय- कातरपुरिसेहिं घरावासकिले ससमुदं निक्खमंता तरित्तु ततो खवेत्तु 20 कम्ममिति ण विरुज्झति । गता इति कधमतीतकालो ? भण्णति - जधा गता तथा विदेहादिसु भण्णति । | गमिस्संति य कम्मभूमिसु सावसेसकम्माणो सुहपरंपरएण तदेव । अहवा ण एत्थ संदेहो जे एवं विणीयविणी (ण) या गता एव ते ॥ 23 ॥ बेमि सदो जधा पुव्वं ॥ ॥ विणसमाधीए वितियो उद्देसओ समत्तो ॥ 9-2 ॥ 1. " आह - विखविन्तु कम्ममिति वक्तव्वे कहं तरितु ते ओहमिणं दुरुत्तरं ति पुव्वं भणियं ? / आयरिओ आह-'पच्छादीवगो णाम एस सुत्तबंधो' त्ति काऊण न दोसो भवै । " इति वृद्ध विवरणे पृ. 317 ॥ णवमं विणय समा हिअ ज्झयणं bir3अओ उद्देसो ॥ 218 ॥
Page #442
--------------------------------------------------------------------------
________________ [viNayasamAdhIe taio uddesao] Soodoodoosaster पढम-बितिउद्देसभणितविणयसावसेसपडिवादणत्थमुद्देसो ततियो वि भण्णति, जतो [पढमुद्देसे] विणयविहाणं बहुविहं, बितिए विसेसेण विणयफलमुवदिटुं, इह तु "स पूज्यः" इति इमम्मि चेव लोगे कित्तिमयं फलं परभवे बहुतरगुणमिति ttiyuddessNbNdho| tassa इमं आदिसुत्तं473. Ayariya'ggimivA''hiaggI, सुस्सूसमाणो पडिजागरेज्जा । आलोइतं इंगितमेव णच्चा, जो छंदमाराधयती स पुज्जो ॥ 1 ॥ 473. Ayariya'ggimivA''hiaggI. वृत्तम् । सुत्त-'त्थ-तदुभयादिगुणसंपण्णो अप्पणो गुरूहिं गुरुपदे त्थावितो आयरियो, तं अग्गिमिवाऽऽहिअग्गी जधा आधितग्गी परमेण आदरेण सुस्सूसमाणो मंताऽऽहुतिविसेसेहि 'मा vijjhAhiti'tti पडिजग्गति एवमायरियं प्द्दिजाग्रेजा। इमेण पुण विधिणा-आलोइतं इंगितमेव णच्चा, आलोइयं इसि ति निरिक्खितं, जं आलोइयं वत्थु, जधा सीतवेलाए पाउरणं, तेण छंदमाराधयति, छंदो इच्छा तामाराधयति । अभिप्पायसूयकमाकारितमिगितं । यथा इङ्गिताकारितैश्चैव क्रियाभिर्भाषितेन च । नेत्र-वक्त्रविकाराभ्यां गृह्यतेऽन्तर्गतं मनः ॥ 1 ॥ [ 1 इय इंगि खं 1-2-4 je0॥ Jain Education Interational
Page #443
--------------------------------------------------------------------------
________________ णिजु णयम णिजुयं दसकालियसुत्तं विणयसमाहिअज्झयणं तइओ ॥ 219 ॥ उद्देसो एतेण विधिणा जो छंदमाराधयति स पूयारुहो सपक्ख-परपक्खातो ति स पुजो। चोदगो भणति-किमुदाहरणसमुच्छेदो वट्टति ? जतो जधाऽऽहिअग्गी [सुतं 443] इति भणिते पुणो आयरिय अग्गिमिवाऽऽहिअग्गी इति ? / आयरिया भणंति-जधाऽऽहिअग्गी जलणं णमंसे [सुत्तं 443] एत्थ आदरपडिवत्ती, आयरियं अग्गिमिवाऽऽहितग्गी एत्थ आलोइत-इंगितादीतस्साबज्झापतन्त इव (1) सततपडियरणीयता, एस विसेसो ॥ 1 ॥ विणयप्पओगे कारणमुवदिसंतेहि भण्णति474. आयारमट्ठा विणयं पौंजे, सुस्सूसमाणो परिगिज्झ वकं । जहोवदिढं अविकंपमाणो, जो छंदमाराधयती स पुज्जो ॥ 2 ॥ 474. आयारमट्टा. वृत्तम् । पंचविधस्स नाणातिआयारस्स अट्टाए एवं विणयं पौंजे । तमुपदेसं सुस्सूसा सोतुमिच्छा । एवं विणयक्कमण [परि] समंता गेण्डितुं वकं गुरूणं जहोवदि8 अणूणमधितं एवं वक्कपरिग्गरं काऊणं, वक्कं पुण वयणसमुदायो, तदुपदेसातो अविचलमाणो अविकंपमाणो तेसिं गुरूणं छंदं अभिप्पायं जो आराधयाति संसाहयति स भवति पुज्जो ॥ 2 ॥ विण्णाणं विणयकारणमुद्दिस्स भणितं । इदं पुण चरित्त। पडिवत्तिप्पधाणमुपदिस्सति, जधा 475. रओणिणिएसु विणयं पयुंजे, डहरा वि य जे परियायजेट्ठा । णियत्तणे वट्टति सच्चवादी, ओवायवं वक्ककरे स पुज्जो ॥ 3 ॥ * ॥ 219 // 1 पडिगिज्झ je0॥2 अभिकंखमाणो गुरुं तु नासाययै स acU0 वृद्ध0 विना ॥ 3 रातिणि वृद्ध । रायणी खं 4 ॥ 4 यागजे खं 3 ॥ 5नीयत्तणे खं 1-3-4 ॥ .
Page #444
--------------------------------------------------------------------------
________________ 475. राइणिएसु विणयं पयुंजे. वृत्तम् । आयरियोवज्झायादिसु सव्वसाधुसु वा अप्पाणातो पढमपव्वतियेसु जाति-सुतथेरभूमीहितो परियागथेरभूमीमुक्करिसेंतेहि विसेसिज्जति-डहरा वि जे वयसा परियायजेट्ठा पव्वजामहल्ला णीयं सेज्जं गती0 [सुत्तं0 466] एवमादि जधाभणितणियत्तणे वद्दति, जधाभणितविणयपडिवत्तीए सच्चवादी, आयरियआणाकारी ओवायवं, वयणे वयणे 'इच्छामो' 'तध ति' वकं करेमाणो वक्ककरे, एस य पुज्जो ॥ 3 ॥ विणयविसेस एव गुरूणं इच्छितभत्तादिसमुपणयणं वेयावच्चं, तं इमेण विधिणा करणीयं 476. अण्णायउंछं चरती विसुद्ध, जवणट्ठता समुदाणं च निच्चं । अलडुयं णो परिदेवएज्जा, लहूं मैं विकंथयई स पुज्जो ॥ 4 ॥ 476. अण्णायउंछं0 वृत्तम् । अण्णातं जं ण मित्त-सयणादि[णातं] / दव्बुंछं तावसादीणं । भावुछ । जहासंभवमप्पे प्रभूते वा लाभे संतुट्ठस्स । चरति तं गच्छति भक्खयति वा । उग्गमादिदोसवजितं विसुद्धं । संजमभरुव्वहण-सरीरधारणत्थं जवणट्ठता, समेच उवादीयते समुदाणं, निच्चमिति सदा । भेक्खवित्ती तमुंछं चरमाणो अलद्धयं वा असति लाभे पुण 'किं करेमि मंदभग्गो ? अलद्धिगो aha'miti एवं णो परिदेवेज्ज । लद्धण वा। 'इमं मया विसिटुं दव्वं लद्धं, एवमहं सलद्धिग' इति ण विकथयति । जो एवं भवति स एव पुज्जो ॥ 4 ॥ लामे सति जधा अविकंथणेण तथा अमहिच्छेणावि भवितव्यमिति भण्णति 477. संथार-सेज्जा-'ऽसण भत्त-पाणे, अप्पिच्छता अवि लाभे वि संते । 1 तु खं 1 ॥ 2ण विकत्थय खं 3-4 वृद्ध0 ॥ 3 ऐलामे खं 2-3 हाटी* av0॥
Page #445
--------------------------------------------------------------------------
________________ णिज्जुतिचु ण्णजयं दसकालियसुत्तं ॥ 220 ॥ जो evamappArNa'bhitosaejjA, संतोसपाहण्णरतो स पुज्जो ॥ 5 ॥ 477. संथारसेज्जा 0 वृत्तम् । अड्ढाइज्जहत्थाऽऽयतो सचौरंगुलहत्थवित्थिष्णो संथारो, सव्वंगिका सेज्जा, संथार एव वा सेज्जा संथारसेज्जा, आसणं पीढकादि, एतम्मि संथारसेज्जा - 'ऽसणे । तधा भत्त-पाणे अपिच्छता लभमाणेसु वि ण महिच्छो भवति । अविसद्देण लाभे जधा अपिच्छता तथा अलाभे वि अविसातो । 20 जो एवं अप्पाणं अभितोसएज्जा जेण व तेण व स्ण्तूसेज्जा। संतोसे पाहण्णेण रतो संतोसपाहण्णरतो स । पुज्जो ॥ 5 ॥ अण्णातौंछं चरमाणस्स जहा अलाभो दुरहियासो, अप्पिच्छया य सति लाभे दुक्करा, तदमवि दुक्कर करणीयमुपदिस्सति 478. सक्का सहितुं आसाए कंटगा, अतोमता उच्छहता नरेण । अणास जो उ सहेज्ज कंटए, वयीमए कण्णसरे स पुज्जो ॥ 6 ॥ 478. सक्का सहितुं0 वृत्तम् । सक्कणीया सक्का सहितुं मरिसेतुं लोभो आसा ताए कंटगा बब्बू- 25 लपभितीणं । जधा केति तित्थादित्थाणेसु लोभेण ' अवस्समम्दे धम्ममुद्दिस्स कोति उत्थावेहिति 'त्ति कंटकसयणमारूढा ततए धणासाए सक्का सहितुं । तथा अतोमता वि पहरणविसेसा संगामादिसु सामियाण पुरतो घणासाए चेव उच्छहता 'मणुस्सेसु उच्छाहसामत्थ 'मिति नरेण । एताओ इमं दुक्करं ति भण्णति - अणासए जो उ इहभवधणासामणुतिस्स अणासता (तो) जो उ जो इति उद्देस्वयणं, पुव्वक्रियातो दूरेणातिदुस्सहविसेसणे तुसद्दो, 1 मभि खं 4 वृद्ध0 ॥ 2 सहेउं खं 2 zu0 / सहिउं खं 1-3-4 je0 वृद्ध0 ॥ 3 आसाय खं 1 ॥ 4 अओमया acU0 विना ॥ 5 ततया विस्तृतया ॥ णत्रमं |विणय समा हिअ ज्झयणं तइओ उद्देसो ॥ 220 ॥
Page #446
--------------------------------------------------------------------------
________________ *-*- *-*-*----- सहेज क्ण्त्ते। किम्मए पुण ? वयीमए अक्कोस-फरुस-कडुगवयणमए, कण्णं सरंति पावंति कण्णसरा, अधवा जधा सरीरस्स दुस्सहमायुधं सरो तहा ते कण्णस्स, एवं कण्णसरा ते । वायामए कण्णाण सरभूते धणासामणुदिस्स जो सहेज स पुजो॥6॥ एवं च सक्का ते सहितुं कंटगा, वायाकंटगा पुण असक्का, जतो 479. मुहुत्तदुक्खा हु~ भवंति कंटगा, अंतोमता ते धि तओ सूद्धरा । वायादुरुत्ताणि दुरुद्धराणि, वेराणुबंधीणि महब्भयाणि ॥ 7 ॥ 479. मुहुत्तदुक्खा हु. वृत्तम् । मुहुत्तं दुक्खं जेसिं संजोगेण ते मुहुत्तदुक्खा । हुसद्दो वयणादिसए, * अप्पकालदुक्खा इति मुहुत्तदुक्खा हु भवंति कंटगा, अतोमता दृढा इति । ते धि तओ ते हि साहाकंटकेहितो ततो वा वणदेसायो सुहम( ? सुहमप)यत्तेण उद्धरिजंतीति सूद्धरा, वणपरिकम्मणादीहि दुरुद्धरणदोसातो वि सूद्ध्रा। वायादुरुत्ताणि पुण सुसण्हाणि हिदयाणुसारीणि दुरुद्धराणि वेराणुबंधीणि, अओ महब्भयाणि ॥ 7 ॥ कण्णसरे इति भणितं, ण पुण कण्णे खता समुपलब्भंतीति कस्सति बुद्धी हवेज, तत्थ ण एते कण्णदारम। भिताडयंति, कण्णदारमतिगता पुण हिदयभेदिणो भवंतीति विसेसणत्थमिदं भण्णति 480. समावयंता वयणाभिघाता, कण्णं गता दुम्मणियं a~NetA । धम्मो त्ति किच्चा परमग्गसूरे, जितिंदिए जो सहती स पुज्जो ॥ 8 ॥ - - --- -*-*--- 1u खं 2 zu0 ॥ 2 हवंति खं 2-3 zu0 / भवेज खं 1 ॥ 3 अओमया ते वि ततो acU0 विना । अयोमया वृद्ध0 / / ॥ 4 महाभया खं 1 ॥5दुद्ध्व्न्न्दोसावोवि मूलादर्शे ॥ 6 दुम्मणयं je0॥7 जणंति acU0 विना । da0kA056 *-*-80 Jain Education Interational
Page #447
--------------------------------------------------------------------------
________________ णिञ्जतिचुण्णिजयं दसकालियमुत्तं ॥ 221 ॥ 480. समावयंता 0 वृत्तम् । एकीभावेण आवयंता समावयंता । समावयंता वयणेहि अभिहणणाणि ह्रिदयस्स वयणाभिघाता कण्णं गता कण्णमणुपविट्टा दुम्मणस्समुप्पाएंति दुम्मणियं जणेंता [2 . ॥ 8 ॥ जधा वयणाभिघाता ] परप्पयुत्ता अम्हमादीण दुस्सधा तहा अम्हेहि पउज्जमाणा अण्णेसिं ति णाऊण481. अवण्णवायं च परम्मुहस्स, पच्चक्खतो पंडिणीयं च भासं । ओर्धारिणि अप्पियकओण्रिणि च, भासं ण भासेज्ज सता स पुज्जो ॥ 9 ॥ 481. अवण्णवायं ca0 वृत्तम् । अकित्तिपगासणं अवण्णवायो, तं परम्मुहस्स, पच्चक्खतो चोर20 पारदारियवायाति पडिणीयं च भासं ओधारिणि असंदिद्धरुवं संदिद्धे वि । भणितं च - " से णूणं भंते! मण्णा - 20 मीति ओधारिणी भासा0 " [ प्रज्ञापना, पद 11, सूत्र 161, पत्र 246 ] आलावतो । अदेस- कालप्पयोगेण करणतो वा अप्पियमुप्पादेति अप्पियकारिणी । एतं जहुदिहं भासं ण भासेज सता स पुज्जो ॥ 9 ॥ अवण्णवायादि ण भासेज्ञ त्ति भासाविणयणमुपदि । इमं तु मणोविणयणं 1 मूलादर्शेऽत्राऽगस्त्यचूर्णिपाठो गलित इति स्थानपूर्त्यर्थमत्र वृद्धविवरणव्याख्यापाठ उधियते । तथाहि - " समावयंता 0 वृत्त्म्। समावयंता नाम अभिमुहमावयताणि वयणाणि कडुग-फरुसाणि पोहविवज्जियाणि अभिघाता व्य्न्नाभिघाता। कन्नं गया दुम्मणियं जणंति त्ति । दुम्मणियं नाम दोमणस्सं ति वा दुम्मणियं ति वा एग्त्त्त्था। वयणाभिघाए कोयि असत्तिओ सहै कोइ धम्मो त्ति । जो पुण धम्मो त्ति काऊण सहै सो य परमग्गसूरे भवै । परमग्गसूरे णाम जुद्धसूर- तवसूर दाणसूरादीणं सूराणं सो धम्मसद्धाए सहमाणो परमग्गं भवै, सव्वसूराणं पाहण्णयाए उवरिं वह त्ति वृत्तं भवति । जींदिप त्ति साहुस्स गहणं । जो एवं ते वयणाभिघाए सहै सो पूयणिज्जो भवै त्ति ॥ 8 ॥ एते वयणदोसे णाऊण अवण्णवाद0 वृत्त्म्|" [ पत्र 321 ] ॥ 2 पडणीयं खं 1-3-4 ॥ 3 भासी खं 4 ॥ 4 ओहारणी je0 ॥ 5 कारणि सं 2-3 ॥ णवमं विणय समा हिअ ज्झयणं तइओ उसो । ॥ 229 ॥
Page #448
--------------------------------------------------------------------------
________________ 482. alolue akuhae अमादी, अपिसुणे यावि अदीणवित्ती । भाव णो विभावितप्पा, अकौहल्ले य सदा स पुज्जो ॥ 10 ॥ 482. अलोलुए. वृत्तम् । आहार-देहादिसु अपडिबद्धे अलोलुए। इंदजाल - कुहडगादीहिं ण कुहावे ण वि कुहाविजति अकुहे। अजवजुते अमादी । अवे (भे) दकारए अपिसुणे । आहारोव हिमादीसु विरूवेसु लब्भमाणेसु अलब्भमाणेसु वा ण दीणं वत्तए अदीणवित्ती । घरत्थेण अण्णतित्थिएण वा मए लोगमज्झे गुणमंतं भावेज्जासि त्ति एवं । णो भावदे, तेसिं वा कंचि अप्पणा णो भावए । अहमेवंगुण इति अप्पणा वि ण भावितप्पा । डट्टकादि अकोहल्ले य । चसद्दोपुव्वभणितपुज्जताकारणसमुच्चयत्थो । एवंगुणो य सदा स पुज्जो ॥ 10 ॥ जे एते उद्देसादावारम्भ भणिता पुज्जताकारिणो एतेहिं 483. गुणेहिं साधू arguNehi'sAdhU, गेहाहि साधूगुण muMca'sAdhU । वियाणिया अप्पगमप्पण, जे राग-दोसेहिं समे स पुज्जो ॥ 11 ॥ 483. गुणेहिं साधू0 वृत्तम् । छंदोसमाराधणादीहिं हेट्ठा य भणितेहि बहुविहेहिं गुणेहिं जुतो साधू भवति, तव्विवरीयो पुण जे य चंडे मिए थद्धे0 [सुत्तं 452 ] एवमादीहिं अगुणेहिं जुत्तो असाहू । सिस्सो भण्णति-वत्स ! एवं जाणिऊण गेण्हाहि साधुभावसाधगा जे गुणा साधव एव ते गुणा, ते गेण्हाहि । मुंचा 1 अक्र्कुहए acU0 वृद्ध0 बिना ॥ 2 अमाई acU0 विना ॥ 3 भावए acU0 विना ॥ 4 अगुणेऽसा खं 1-2-4 ॥
Page #449
--------------------------------------------------------------------------
________________ 15 णिजु- साधू, गुणा इति वयणसेसो, मुंच असाधुगुणा इति, एत्थ ण समाणदिग्धता किं तु पररूवं कतं, तवदिति । एत्थ य ॥ णवर्म त्तिचु-15 गुणसद्दो पज्जववादी, अण्णे वा असाधुदोसा इति भणेज्ज । वियाणिया अप्पगमप्पएणं जाणिऊण अप्पगं अप्प- विणयण्णिजयं एणेव जे राग-दोसेहि समे सम इति ण राग-द्दोसेहिं वट्टति स पुज्जो। वियाणिया अप्पगं अप्पएणेति समादसका- भण्णति तं गुणाण अणण्णभावणत्थं, ण जधा वेसेसियातीण गुणा अत्यंतरभूता ॥ 11 ॥ हिअलियसुत्तं जे राग-दोसेहिं समे इति भणितं, सा पुण समया इमा ज्झयणं तइओ ॥ 222 ॥ 484. तहेव डहरं व महल्लगं वा, इत्थी पुमं पव्वैयं गिहिं वा । उद्देसो ____No हीलए णो वि य खिसएज्जा, थंभं च कोहं च चए स पुज्जो ॥ 12 ॥ 484. तहेव डहरं0 वृत्तम् । तहेवेति अवण्णवायादितुल्लता । तरुणो डहरो, थेरो महल्लो, वासदेण मज्झिममवि सव्वमवि । इत्थी पुमं, एत्थ वि वासदो उवयुज्जति । तमवि पव्वैयं गिहिं वा। पुव्वदुच्चरितादिलज्जावणं हीलणं । अंबाडणातिकिलेसणं खिंसणं । तं णो हीलए णो वि य खिण्सेज्ज्। सव्वधा हीलणखिसणाण कारणभूतं थंभं च कोहं च चए स पुज्जो ॥ 12 ॥ इत्थी-पुरिस-पव्वैय-गिदिसु अविसेसेण थंभ-कोधपरिच्चागो भ्न्नितो। इमं पुण गुरूसु485. जे माणिया सततं माणयंति, जत्तेण कण्णं व निवेसयंति । ते माणए माणरुहे तवस्सी, जितिंदिए सच्चरते स पुजो ॥ 13 ॥ ॥ 222 // 1"गंधलाघवत्थमकारलोवं काऊण एवं पडिज्जइ जहा-'muMca'sAdhu' ति" इति वृद्धविवरणे ॥ 2इत्थि खं 3-4 ॥ 3 माणरिहे acU0 विना । /
Page #450
--------------------------------------------------------------------------
________________ 485. जे माणिया सततं. वृत्तम् । जे इति उद्देसवयणं । पूयविसेसेहि पूतिया माणिया सततं माणयंति अञ्चंताऽऽयहितोवदेसकरणेहिं । जत्तेण कण्णं व निवेसयंति कुलत्थितिवृद्धिनिमित्तं बालभावप्पभिति लालितं रक्खितं च [कण्णं माता-पिता] अणुरूवकुलपुत्तप्पभितिप्पदाणविवाधधम्मेण महता पयत्तेण निवेसयंति जधा, एवं गुरवो सिक्खापदगाहणादिपयत्तेण Ayariyapade tthaavyNti| विणयविसेसेहिं जधोवदिद्वेहिं ते माणए, अरुहो जोग्गो, माणस्स ते अरुहा अतो ते माणए माणरुहे । बारसविहे तवे रतो त्व्स्सी। जितसोतादिदिए [जितिदिए]| सच्चं संजमो, तम्मि जधाभणितविणयसच्चकरणे वा रते स्च्च्र्ते। स एव पुज्जो भवति ॥ 13 ॥ ते माणए माणरिहे इति पूयणमुपदिटुं । पूयाणंतरं सुणणमिति भण्णति 486. तेसिं गुरूणं गुणसागराणं, सोचाण मेधावि सुभासिताणि । चरे मुणी पंचजते तिगुत्ते, चतुक्कसायावगतो स पुज्जो ॥ 14 ॥ 486. तेसिं गुरूणं0 वृत्तम् । तेसिमिति जे जत्तेण कण्णं व णिवेसयंतीति भ्न्निता। गुरूणं ति 10 आयरियाणं, आयरियगुणेहिं समुद्दभूताणं गुणसागराणं, सोचाण सोऊण, मेधावी पुव्वभणितो, सोभणाणि । भासिताणि [सुभासिताणि], सुभासितोवदेसेण चरे मुन्नी। एवं चरेमाणो मुणी भवति पंचमहव्वतजते तिगुत्तिगुत्ते, अवगता चत्तारि कोधादयो कसाया जस्स सो च्तुक्क्सायाव्ग्तो। एवं जहोवदिट्ठगुणो स पुज्जो ॥ 14 ॥ उद्देसादावारब्भ "स पूज्यः" इति भणितं । ण पूज्यताफलमेव विणयकरणं, किंतु सगलमिदमस्स फलं 1 सुभासियाई acU0 विना। सुहासि खं 4 ॥ 2पंचरते acU0 वृद्ध0 विना ॥ Jain Education Interational
Page #451
--------------------------------------------------------------------------
________________ णिजु तिचुण्णिजयं दसकालियसुत्तं ॥ 223 ॥ 487. गुरुमिह सततं पडियरिय मुणी, जिणंवयणणितुणे अभिगमकुसले । णवम विणयधुणिय रय-मलं पुरेकुडं, भासुरमतुलं गतिं गय ॥ 15 ॥ त्ति बेमि ॥ स्मा॥ विणयसमाहीए तइओ उद्देसओ सम्मत्तो ॥ 9 ॥ 3 ॥ हिअ ज्झयणं 487. गुरुमिह सततं0 वृत्तम् । गुरुमिध गुरू आयरियो तं इहेति इह मणुयलोगे कम्मभूमी पाविऊण ॥ ॥ तइओ सततमामरणादविच्छेदेण जधाजोगं सुस्सूसिऊण pddiyriy। viditaveditavve मुणी जिन्न्व्य्न्न्न्नितुन्ने। | उद्देसो जहारिहं विणयेणाभिगंतुं कुसले अभिग्म्कुस्ले। अभिगमकुशलस्सन् धुणिय रय-मलं अभिगमकुसलत्तणेण रय-मलधूणणे कुशलः धुणितुं धुणित, रय-मलविसेसो-आश्रवकाले रयो, बद्ध-पुट्ठ-णिकायियं कम्मं म्लो। तं कुसले धुणित रय-मलं पुव्वकतं पुरेकडं, कुसलभावेणेव णवकम्मागमं pi hNtuN। भासुरं-अतुलगुणेहिं । दिप्पतीति भासुरं, गुणेहिं तुलितुमण्णेण असक्का अतुलं, तं भासुरमतुलं सिद्धिगतिं गय ति। स पूज्य इति पराधिकारवयणं । एवंगुणो सिद्धिगतिं गच्छति ति सदा प्रवृत्तकाले वर्तमाननिर्देशो पाव्ति। अहवा ण एत्थ संदेहो इति निरूविज्जति-गत एवासौ जो एवंगुणो भ्व्ति। एतं अभिलसंतेण एतं कातव्वमिति सीसोपदेसनियमणं ॥ 15 ॥ बेमि तहेव ॥ ॥ 223 ॥ ॥ इति ततियो स्म्त्तो॥9॥3॥ 1जिणमयणिउणे खं 1-3-4 हात्ती। जिणवयणिउणे खं 2 je0 shu0| हाटी0 ताडपत्रीयप्राचीनप्रत्यन्तरे जिणवयण णिउणे पाठस्य व्याख्यानं दृश्यते ॥ 2 गई वइंति । त्ति बेमि वृद्ध0 ॥
Page #452
--------------------------------------------------------------------------
________________ [विणयसमाहीए चउत्थो उद्देसओ] विणयसमाधीए पढम-बितिय-ततियुद्देसेसु विणयोववण्णणं कतं । ततियुद्देसे य भणितं "आयारमट्ठा विणयं पौंजे" [सुत्तं 474] त्ति समुलिंगणमायारस्स । विणयपुव्वं पुण सुतं तवो आयारो य । एतेसिं विसेसपरूवणं चतुत्थुद्देसे, अतो तस्सावसरो । एतेण संबंधेणाऽऽगतस्स चतुत्थुद्देसगस्स इमं आदिसुत्तं 488. सुतं मे आउसं ! तेणं भगवता एवमक्खातं-इह खलु थेरोहिं भगवंतेहिं चत्तारि विणयसमाधिट्ठाणा पण्णत्ता ॥ 1 ॥ 488. सुतं मे आउसं ! तेणं भ्ग्व्ता0| एवं जधा छ्ज्जीव्न्नियाए। इहेति इहलोगे सासणे वा । खलसद्दो अतीताऽणागतथेराण वि एवं पण्णवणाविसेसणथं । थेरा पुण गणधरा भगवंत इति जसंसिणो तेहिं । चत्तारीति संखा, विणयस्स विणये विणएण वा समाधी विणयसमाधी, ठाणं अवकासो, परूविता पण्णत्ता ॥ 1 ॥ तेसिं विभागपडिपुच्छणत्थमाह सिस्सो489. कतरे खलु ते थेरेहिं भगवतेहिं चत्तारि विणयसमाधिट्ठाणा पण्णत्ता? ॥ 2 ॥ 489. कतरे खलु जाव पण्णत्ता ॥ 2 ॥ वक्ष्यमाणं विभागविभागमंगीकरेतूणं आयरियो आह
Page #453
--------------------------------------------------------------------------
________________ णिज्जुतिचुण्णिजयं दसकालियसुतं ॥ 224 ॥ 490. इमे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाधिट्ठाणा पण्णत्ता । तं जधा - विणसमाधी 1 सुतसमाधी 2 तवसमाधी 3 आयारसमाधी 4 ॥ 3 ॥ 490. इमे खलु जाव पण्णत्ता, तं जधा - विणयसमाधी सुतसमाधी तवसमाधी आयारसमाधी विणय-सुत-तवा - 'ऽयारा उवरि विसेसेण भण्णिहिन्ति ॥ 3 ॥ एस पदबद्धो अत्थो सिलोगेण संघेप्पति, taM0 - 491. विणये सुते तत्रे या आयारे णिच्चं पंडिता । अभिरामयंति अप्पाणं जे भवंति जितिंदिया ॥ 4 ॥ 491. विणये सुते तवे या [ आयारे ] णिच्चं0 सिलोगो । उद्दिट्ठस्स अत्थस्स फुडीकरणत्थं सुभणणत्थं सिलोग्ब्ण्धो। उक्तं च गद्येनोक्तः पुनः श्लोकैर्योऽर्थः समनुगीयते । स व्यक्तिव्यवसायार्थं दुरुक्तग्रहणाय च ॥ 1 ॥ [ अहवा पुव्वमुद्देसमत्तं सिलोगे विसेसिज्जति - [ विणये सुते तवे या आयारे,] एतेसु णिचं पंडिता एतेसिं पडिविसेसजाणता जे ते एतेसु चेव अभिरामयंति अप्पाणं, एवं पुण जे जितिंदिया भवंति, एवं वा जितिंदिया जे ते एतेसु अप्पाणं अभिरामयंति । विणयमूलो धम्मो, विणयातो य सुतादिपडिवत्ती भवतीति ॥ 4 ॥ 1 निच्चपंडिया खं 1-3 ॥ 15 णव मं विजय समा हिअ ज्झयणं * cauttho 20 uddeso // 224 //
Page #454
--------------------------------------------------------------------------
________________ 30kA0 57 विणयसमाधीवित्थरोवण्णासो इमो 492. चतुविधा खलु विणयसमाधी भवति । तं जधा - अणुसासिज्जंतो सुस्सूसंति, j विणयसमाधीए पढमं पदं 1 / सम्मं पडिवजइति, विणयसमाधीए विणयसमाधीए ततियं पदं 3 विनयसमाधीए चउत्थं पदं भवति बीयं पदं 2 / वेदमाराधयति, य भवति अत्तसंपगहिए, / ण 492. चतुव्विधा खलु विणयसमाधी भवति । चतुष्प्रकारा चतुव्विहा । खलुसदो पत्तेयविधाणनियमणत्थं वा छिद्रप्रतिपूरणे वा, एवं सव्वत्थ । विणयस्स समाधी विणयसमाधी जं विणयसमारोवणं, विणएण वा जं गुणाण समाधाणं एस विषयसमाधी भवतीति । चतुव्विहाणनियमण [त्थं] तमिति वैयविण्णासो । जधा इति विहाणुद्देसो । अणुसासिज्जंतो सुस्सूसति पढमसासणाओ सीयमाणस्स पच्छासासणमणुसासणा । विणयपडिचोदणाए पडिचोतिज्जमाणो ऽममेतं हित 'मिति आयरिय-उवज्झाए तिव्वेण विणयाणुरागेण सुस्सूसति । एतं पढमं विणय समाधिट्ठाणमिति पढमं पदं 1 / सम्मं इति एस णिवातो पसत्थाभिधाणो, पडिचोदणमेव सोभणेण विधिणा पडिवज्जति 'एवमेवं' ति, बीयं विणयपदं 2 / वेदमाराधयति विदंति जेण अत्थविसेसे जम्मि वा भणिते विदंति सो वेदो, तं पुण नाणमेव, तं जधाभणियजाणणाणुआणेण वेदं आराधयति, ततियं विणसमाधी - ॥ 5 ॥ 1 सति पढमं विणय समाधीए पदं 1 वृद्ध0 ॥ 2, 5, 7, 9 एतचिहान्तर्गतः पाठः सर्वासु सूत्रप्रतिषु हाटी0 a0 नास्ति ॥ 3 सम्मं संपडि. खं 4 acU0 विना ॥ 4 'जति त्ति बितियं [विणयसमाधीए ] पदं 2 वृद्ध0 ॥ 6 राहत ततियं [विणयासमाधीए] पदं 3 वृद्धः ॥ 8गाहिए, चउत्थं [विणयसमाधीए ] पर्यं भवति 4 वृद्ध0 ॥ 10 पदविन्यासः ॥
Page #455
--------------------------------------------------------------------------
________________ णिजु- तिचु पदमिमं 3 / ण य भवति अत्तसंपग्गहिए संपग्गहितो गव्वेण जस्स अप्पा सो अत्तसंपग्गहितो, तथा ण । भवति । 'अहो हं विणीयो विणये गुरूहिं संभावितो, महतो थाणस्स जोगोऽति एवमत्तसंपग्गहिते [ण] भवति । विणयसमाधाणस्स इमं चउत्थं पदं भवति 4 ॥ 5 ॥ णिजुयं दसकालियसुत्तं *#444444 णवर्म विणयसमाहिअज्झयणं चउत्थो उद्देसो । 225 ॥ 493. भवति चेत्थ सिलोगो वीहेति हिताणुसासणं, सुस्सूसए तं च पुणो अहित्त्त्थे। ण य माणमदेण मज्जती, विणयसमाधीए आययहिते ॥ 6 ॥ 493. विणयसमाधिसुत्तत्थाणे इमो भवति चेत्थ सिलोगो, भवति चेत्थ इति सव्वस्स एतस्स पडिसमाणणत्थं । वीहेति हिताणुसासणं, सुस्सूसए तं च पुणो अहित्त्त्थे। ण य माणमदेण मज्जती, विणयसमाधीए आय्य्हिते॥ ___अभिलसति पत्थयति वीहेति । इह परभवे य हितस्स अणुसासणं हिताणुसासणं तं वीहेति। सुस्सूसति य परमेणाऽऽदरेण आय्रियोव्ज्झाए। 'तं च' हितोवदेसं हिताणुट्ठाणक्रियाए अहिट्ठए तिजधा भणितं करेति । ण य विणयसमाधिटाणे अप्पाणमसमाणं मण्णमाणो माण एव मतो माणमतो तेण मज्जति 'विणयकुसलोऽह 'मिति 25 ॥ 225॥ डचे 1 भवै य एत्थ सर्वासु सूत्रप्रतिषु वृद्ध ॥ 2 पेहेइ acU0 विना ॥ 3देग्माधीआय खं 1-3-4 je0 zu0 अचूपा0 वृद्धपा0 ॥
Page #456
--------------------------------------------------------------------------
________________ विणयसमाधिमतेण । विणयसमाधीए आतयं अट्ठाणविप्पकरिसतो मोक्खो, तेण तम्मि वा अत्थी आययत्थी. स एव । आय्य्त्थीक्ः। अहवा आययी आगामी कालो तम्मि सुहत्थी आययत्थी । विणयसमाधीए वा सुट्ट आदरेण । अत्थी विर्णयसमाधीआययट्ठी ॥ 6 ॥ एसा विणयसमाधी 1 / इदाणीं 494. चतुविधा खलु सुतसमाधी भवति । तं जधा-सुतं मे भविस्सति त्ति अज्झातितव्वं भवति, सुतसमाधीए पढमं पदं 1 ~ / एगग्गचित्तो भविस्सामि त्ति अज्झातितव्वं भवति, सुतसमाधीए बितियं पदं 2~ / सुंहमप्पाणं धम्मे ठावयिस्सामि त्ति अज्झातितव्वं भंवति, सुतसमाधीए ततियं पदं 3> / थितो परं धम्मे थावैस्सामि त्ति अज्झातितव्वं भवति, सुतसमाधीए >> चतुत्थं पदं भवति 4 ॥ 7 ॥ 494. चतुविधा खलु सुतसमाधी भवति तं जधा-सुतं मे भविस्सति त्ति अज्झातितव्वं भ्व्ति। दुवालसंगगणिपिडगं सुतणाणं, तं सुतं मे भविस्सति त्ति एतेण आलंबणेण सदा वि साधुणा अज्झातियव्वं भवति । सुतसमाधीए एतं पढमं पदं 1 / एगग्गचित्तो अव्वाकुलो। सो है सुतोवदेसेण 1 विनयसमाध्यादृतार्थी ॥ 2 भवति, पढमं सुतसमाधीए पदं 1 वृद्ध0 ॥ 3, 5, 8, 11 एतचिह्नान्तर्गतः पाठः सर्वासु सूत्रप्रतिषु हाटी0 ava0 नास्ति ॥ 4 भवति, वितियं सुयसमाधीए पदं 2 वृद्ध्0॥6 अप्पाणं ठाव acU0 विना ॥ 7 भवति, तैयं सुयसमाहीए पदं 3 वृद्ध0 ॥ 9ठिओ परं ठाव acU0 विना ॥ 10 भवति, चउत्थं सुयसमाहीए पयं भवति 4 वृद्ध0 ॥ 80000 Jain Education Intemational
Page #457
--------------------------------------------------------------------------
________________ णयमं तिचु ण्णिजयं दसकालियसुत्तं एगग्गचित्तो भविस्सामि त्ति तेणावि आलंवणेण साधुणा अज्झातितव्वं भवति । सुतसमाधीए चेव एतं बितियं पदं भवति 2 / णाणोवदेसेण सुहमप्पाणं धम्मे ठावयिस्सामि त्ति एतेणावि आलंबणेण साधुणा अज्झातितव्वं भवति । सुतसमाधीए चेव एतं ततियं पदं भ्व्ति3| तथा धम्मे सयमवत्थितो णाणोवदेसेण परमवि घितिदुब्बलं धम्मे थावैस्सामि त्ति एतं पि आलंबणमालंबिऊण साधुणा अज्झातितव्वं भवति । सुतसमाधीए चतुत्थमिमं पदं भवति 4 ॥ 7 ॥ विणयसमाहिअज्झयणं चउत्थो उद्देसो । 226 ॥ 495. भवति येऽत्थ सिलोगो नाणमेगग्गचित्तो तु ठितो ठावयती परं । सुताणि य अधिजित्ता रतो सुतसमाधिए ॥ 8 ॥ 495. भवति यत्थ सिलोगो नाणमेगग्गचित्तो तु ठितो ठावयती प्र्ण्। सुताणि य अधिज्जित्ता रतो सुतसमाधिए । अज्झातिए नाणी भवति । तेण य णाणगुणेण एगग्गचित्तो भवति । एगग्गचित्तो य धम्मे गिरिवि निप्पकंपो भवति । सयं च सुहितो समत्थो परमवि धम्मे ठावेऊण । सुताणि य अधिज्जित्ता नाणाविधाणि तप्पभावेणेव रतो सुतसमाधीए ॥ 8 ॥ एस सुतसमाधी 2 / सुतसमाधिसमणंतरं ॥ 226 ॥ 1 य पत्थ सर्वासु सूत्रप्रतिषु वृद्ध0 ॥ 2 य je0 acU0 वृद्ध0 विना । /
Page #458
--------------------------------------------------------------------------
________________ * koritorga r eAler*-*- *-*-*-*-- 496. चतुविधा खलु तवसमाधी भवति । तं जधा-णो इहलोगट्ठताए तवमहिढेजा, रा तवसमाधीए पढमं पदं 1 / णो परलोगट्ठताए तवमहिटेजा, तवसमाधीए बितियं पदं । / णो कित्ति-वण्ण-सह-सिलोगट्ठताए तवमहिढेजों, तवसमाधीए ततियं पदं 3 / Na'NNattha णिजरट्ठताए तवमहिद्वैजा~, र तवसमाधीए > चतुत्थं पदं भवति 4 ॥ 9 ॥ 496. चतुविधा खलु तवसमाधी भवति वारसविहो तवो । तं जधा-कामभोगाण इहलोइयाण । पूयाहेतुं वा णो इहलोगट्ठताए तवमहिढेज्जा, धा धम्मिलेण अहित्त्त्तितो। एवं तवसमाधीए पढमं पदं 1 / देवलोएसु चक्कवट्टिमादिसु वा जति एवंविहो होजामि ति [णो परलोगट्ठताए तवमहिढेज्जा], जधा वा ब्ण्भ्द्त्त्न्नाधिद्दितो। बितियमिदं तवसमाधिपदं 2 / परेहिं गुणसंसदणं कित्ती, लोकव्यापी जसो वण्णो, लोकविदितया सद्दो, परेहिं पूरणं (? पूयणं) सिलोगो। एते उद्दिस्स णो कित्ति-वण्ण-सह-सिलोगट्ठताए तवमहिढेज्जा । एतं ततियं तवसमाधिपदं 3 / णण्णत्थ णिज्जरहताए तवमधिटेज्जा, 1जा , पढमंतवसमाधीए पदं 1 वृद्ध0 ॥2<>एत्च्चिलान्त्र्ग्त्ः पाठः सर्वासु सूत्रप्रतिषु हाटी0 ava0 नास्ति ॥ 3. ज्जा, बितियं तवसमाधीए पदं 2 वृद्ध0 ॥ 4,6,8 > एतच्चिह्नान्तर्गतः पाठः सर्वासु सूत्रप्रतिषु हाटी0 ava0 नास्ति॥ 5 जा, ततियं तवसमाधीए पदं 3 वृद्ध्0॥7देग्जा, चउत्थं तवसमाधीए पदं भवति 4 वृद्ध्0॥9"था णो कित्ति-वण्ण-सद्द-सिलोगट्टयाए तवमहिद्वेजा कित्ति-वण्ण-सह-सिलोगट्टया एगट्ठा, अञ्चत्थनिमित्तं आयारनिमित्तं च पौंजमाणा पुणरुत्तं न भ्व्तीति|" इति वृद्धविवरणे पत्र 328 / "न कीर्ति-वर्ण-शब्द-श्लाघार्थ मिति सर्वदिग्व्यापी साधुवादः कीर्तिः, एकदिग्व्यापी वर्णः, अर्धदिग्व्यापी शब्दः, तत्स्थान एव shlaaghaa|" इति श्रीहरिभद्रसूरिवृत्तौ पत्र 257-2 ॥ *- **-*-*-*-*-*-*-*
Page #459
--------------------------------------------------------------------------
________________ णिजु णवम त्तिचु घिणयसमाहिअज्झयणं चउत्थो उद्देसो णण्णत्थ ति परिवज्जणसद्दो कम्मनिज्जरणं मोतूण, Na'NNahA । तवसमाधीए चतुत्थं पदं भवति 4 ॥ 9 ॥ ण्णिजयं 497. भवति ya'ttha सिलोगोदसका विविहगुण-तवोरये य निच्चं, भवति निरासए निज्ज्र्त्त्त्थिते। लियसुत्तं तवसा धुणति पुराणपावगं, जुत्तो सदा तवसमाधिए ॥ 10 ॥ ॥ 227 // 497. भवति ya'ttha सिलोगो विविहगुण-तवोरये य निच्चं, भवति निरासए निजरहिते । तवसा धुणति पुराणपावगं, जुत्तो सदा तवसमाधिए ॥ विविहेसु गुणेसु तवे य रते णिचं भवति । निरासए निग्गताप्पसत्थासए निरासए । निजराए य । ।20॥ ठिते निज्र्हिते। तवसा बारसविधेण धुणति पुराणपावगं अट्ठविधं सदा तवसमाधिजुत्ते ॥ 10 ॥ 498. चतुविधा खलु आयारसमाधी भवति । तं जधा-णो इहलोगट्ठताए आयारमहिढेजां, आयारसमाधीए पढमं पदं 1> / णो परलोगट्ठताए आयारमहिढेज्जा, आयारसमाधीए बितियं पदं 2 / णो कित्ति-वण्ण-सद्द ॥ 227 ॥ 1देग्सा ओणय पुरा je0॥ 2ज्जा , पढमं आयारसमाधीए पदं 1 वृद्ध्0॥ 3,5 सूत्रप्रतिषु हाटी0 अव नास्ति ॥ 4ज्जा बितियं आयारसमाहीए पयं 2 युद्ध0 ॥ > एतच्चिकान्तर्गतः पाठः सर्वासु Jain Education Interational
Page #460
--------------------------------------------------------------------------
________________ / सिलोगट्ठताए आयारमहिढेज्जा, आयारसमाधीए ततियं पदं 3: / णडण्णत्थ आरहंतिएहिं हेतूहिं आयारमहिढेज्जा, 2 आयारसमाधीए > चतुत्थं पदं भवति 4 ॥ 11 ॥ 498. चउबिहा वि तवसमाधी भणिता जधा तधा आयारसमाधी चतुविवहा णिव्विसेसा भाणियव्वा । 5 णवर-Na'NNattha आरहंतिएहिं हेतूहिं आयारमहिढेजा, एतम्मि आलावए सिलोगे य विसेसो-जे अरहंतेहि ॥ 6 अणासवत्त-कम्मनिजरणादयो गुणा भणिता आयिण्णा वा ते आरहंतिया हेतवो- कारणाणि भवंति, ते ॥ मोत्तणण्णस्स(1 स्थ) कारणे [ण] मूलगुण-उत्तरगुणमतं आयारमहिढेजा ॥ 11 ॥ 499. सिलोगो पुण एत्थ जिणवयणमते अतिंतिणे, पडिपुण्णाततमाययट्ठिते । आयारसमाहिसंवुडे, भवति य दंते भावसंधए ॥ 12 ॥ 499. सिलोगो पुण एत्थ जिणवयणमते अतिंतिणे, प्द्दिपुन्न्न्नात्त्माय्य्हिते। 1ज्जा , ततियं आयारसमाहीए पयं 3 वृद्ध0 ॥ 2,4<> एतचिह्नान्तर्गतः पाठः सर्वासु सूत्रप्रतिघु हाटी0 ava0 नास्ति ॥ 3ज्जा , चउत्थं आयारसमाहीए पयं भवति 4 वृद्ध0 ॥ 5 आरुहंतिपहिं मूलादर्शे ॥ 6 गुणमयम् ॥ 7 भवै ya'ttha सिलोगो-जिण सर्वासु सूत्रप्रतिषु ॥ 8देग्णरए acU0 विना । / Jain Education Interational
Page #461
--------------------------------------------------------------------------
________________ णिज्जु *-*-*-*- णवमं र ण्णिजयं दसकालियसुतं आयारसमाहिसंवुडे, भवति य दंते भाव्स्ण्धे॥ जिणाण वयणं जिणवयणं, मतं अभिरुयियं, तं जिणवयणं मतं जस्स से जिन्न्व्य्न्न्म्ते। तिंतिणो । पुवभणितो, तस्स पडिसेहो अतिण्तिन्नो। निरवसेसं जं एतं पडिपुण्णं, आयतं आगामिकालं, सव्वमागामिणं कालं । प्द्दिपुन्न्न्नाय्त्ण्। तम्मि आयतहिते एत्थ आयतवयणं धणितार्थम् , धणितमायारसमाधीए अत्थी आयतट्टिते आयारसमाधीए संवुडो आयारसमाधिसंवुडे । आयारसमाधीए करणभूताए संवरियासवे आयारसमाधिसंवुडे । आयारसमाधीसंवुडे सन् भवति य दंते इंदिय-णोइंदियदमेण द्ण्ते। अतिदमेण भवति य खादिकादिभाव्साधे। चसद्दो अन्नाणि एताणि कारणाणि समुचिणोति, समुदितेहि एतेहि भावसंधणं ॥ 12 ॥ विणय-सुत-तवा-'ऽयारसमाधीए भावसंधाणस्स फलमिदमुपदिस्सते विणयसमाहिअज्झयणं चउत्थो उद्देसो ॥ 228 ॥ 500. अंधिगतचतुरसमाधिए, सुविसुद्दो सुस्माधिय्प्प्यो। विपुलहित-सुहावहं पुणो, कुवति से पदखेममप्पणो ॥ 13 ॥ 500. अधिगतचतुरसमाधिएक वृत्तम् । अविसेसमहिगताओ चतुरो समाधीओ जस्स सो अधिगतचतुरसमाधितो । मण-वयण-कायजोगेहिं सुट्ट विसुद्धो सुविसुद्धो । दसविधे समणधम्मे सुट्ठ समाधितो अप्पा जस्स सो सुस्माधिय्प्प्यो। विपुलं विसालं, हितं आयतिक्खमं, सुहं सातं, हितं सुहं च हित-सुहं, विउलं हित-सुहमावहति विउल्हित्सुहाव्ह्ण्। पुणोसद्दो सेससुहातिरेगेण मोक्खसुहविसेसणे वट्टति । कुव्वति करेति, 1 क्स्सायिकादि-॥ 2 अभिगय वृद्धः । अभिगम्म खं 2 acU0 वृद्ध0 विना ॥ 3 चतुरो समाहिओ सर्वासु सूत्रप्रतिषु hATI0 av0॥ ॥ 228 // Jain Education Interational .
Page #462
--------------------------------------------------------------------------
________________ से इति जं प्रति उवदेसो भण्णति, पदं थाणं, खेमं णिरवातं अप्पणो, वयणं जो करेति स एवाणुभवति कहंचि ॥ अविणट्ठो ॥ 13 ॥ जं विउलहित-सुहावहं पदं भणितं तस्स सरूवनिदेसत्थं भण्णति 501. जाति-मरणातो मुच्चति, इत्थत्तं च जहाति svvso। siddhe vA bhavati सासते, देवे वा अप्परते महिड्ढिते ॥ 14 ॥ त्ति बेमि विणयसमाधीए चउत्थो उद्देसो समत्तो ॥ 4 ॥ विणयसमाही संमत्ता ॥ 9 ॥ 501. जाति-मरणातो. वृत्तम् । जाती समुप्पत्ती, देहपरिच्चागो मरणं, अहवा जातीमरणं संसारो, | ततो मुच्चति । इत्थत्तं च जहाति सव्वसो अयं प्रकार इत्थं, णारग-तिरिय-मणुय-देवादिप्रकारनिद्देसो इत्थं, तस्स भावो इत्थत्तं, तं जहाति परिचयति सव्वसो सव्वपज्जवेहिं, ण जधा भवंतरादौ, सव्वहा । किं बहुणा ? सिद्धे वा । भवति सास्ते। सिद्धे इति भणिते पुणो सासयवयणं न विजातिसिद्धे, किं तर्हि ? सव्वदुक्खविरहिते सासते । देवे वा अप्परते अप्पकम्मावसेसे अणुत्तरातिसु माहि 14 ॥ त्ति बेमि । णयवयणं जधा पढमज्झयणेसु ॥ ॥ चतुत्थुद्देसतो विणयसमाहीए चुण्णी समासपरिसमत्तं ॥ 4 ॥ 1 जाई-जरा-मरणाओ खं 2 ॥ 2 इत्थत्थं च acU0 विना ॥ 3 चयाइ स खं 1-3-4 हाटी0 ava0 / चयै खं 2 je0 shu0॥4 समत्ता ॥ 9 ॥ पसा विणयसमाही चौहि उद्देसरहिं स्ण्खाया। असिईइ समहियाए गंथग्गेणं प्रिस्म्त्ता॥ खं 2॥5'प्र्थामाध्य्य्नेस्सु' पूर्व्व्याख्यातेस्स्व्ध्य्य्नेस्स्वित्य्र्थ्ः॥ दका058
Page #463
--------------------------------------------------------------------------
________________ णिजु णवर्म पढमिल्लद्देसत्थो विणयेणाऽऽराहणं गुरूणं ti1| अविणयफलं अणिटुं बीउद्देसस्स पिंडत्थो 2 ॥ 1 ॥ ततियस्स इहेव भवे विणयफलं जेण एस पुज्जो ti3| सुत-तव-आयाराणं विणयो मूलं चतुत्थे तु] 4 ॥ 2 ॥ घिणय णिजुर्य विणयसमाधीए चुण्णी समत्ता इति ॥ दसकालियसुत्तं समाहिअज्झयणं cauttho uddeso // 229 // // 229||
Page #464
--------------------------------------------------------------------------
________________ ** / / 10 [दसमं सभिक्खुअज्झयणं ] [पढमो उद्देसओ] इह कंचि विणय-मति-धम्मसाहणे जोग्गं पुरिसं प्रति पढमज्झयणे धम्मो पसंसितो 1 | धम्मसाहणत्थमेव बितिए [धिती ] 2 / धितीमतो य धम्मे ततिये आयारसमासो 3 / आयरो विदितजीवनिकायस्स भवतीति चतुत्थे जीवपरिण्णा 4 विदितजीवस्स धम्मसाहणसरीरधारणत्थं पिंडसोही पंचमे 5 / कतसरीरधारणस्स छट्ठे महती आयारकधा 6 / आयारसुत्थियस्स परोवदेसणत्थं सत्तमे वयणविभत्ती 7 / विदियवयणविणियोगस्स मणोविसोधणमट्टमे आयारप्पणिधी 8 / सुप्पणिधियस्स गुरुसमाराधणत्थं नवमे विणयो 9 / एवं णवाज्झयणाणुक्कमेण विणीयचेट्टो जो दसमज्झयणगुणाणुक्करिसणे नियमिति पुणो स भिक्खू इति एस सभिक्खुआभिसंबंधो । तस्स चत्तारि अणिओगद्दारा जधा आवस्सए । नामनिप्फण्णो सभिक्खू, सगारो निक्खिवितव्वो, भिक्खू य । सकारस्स निक्खेवो णामादि चउव्विहो । णाम- ट्ठवणातो गतातो । जाण सरीरदव्वसगारो य जहा सामाइए। जाणगसरीरभवियसरीरवतिरित्तो दव्वसगारो इमेण गाहापुव्वज्रेण भण्णतिनिद्देस पसंसाए अत्थी भावे य होति तु सकारो । निदेस पसाए0 / सकारो तिसु अत्थेसु वट्टति -- निद्देसं 1 पसंसाए 2 अस्थिभावे 3 y। निद्देसे जधा एत्थ 1 निद्देस 1 पसंसा 2 अस्थिभावो 3 य मूलादर्शे ॥
Page #465
--------------------------------------------------------------------------
________________ | दसम णिजुतिचु नदीकूलं भित्त्वा कुवलयमिवोत्पाट्य सुतरून् , मदोद्वत्तान् हत्वा कर-चरण-दन्तैः प्रतिगजान् । जरां प्राप्याऽनायर्या तरुणिजनविद्वेषणकरी, स एवायं नागः सहति कलभेभ्यः परिभवम् ॥ 1 ॥ सभिक्खु अज्झयणं ण्णिजयं दसकालियसुत्तं पढमो उद्देसो ॥ 230 ॥ पसंसाए जहा-सप्पुरिसो स्ज्ञ्नो। अत्थित्ते जधा--सभावो एस । गतो द्व्व्स्गारो। सगारोवयुत्तो जीवो भाव्स्गारो॥ निद्देस पसंसाएं य वट्टमाणेणं अधिगारो ॥ 1 ॥ ॥ 230 // निद्देस पसंसाए0 गाधापच्छद्धं । एतम्मि दसमज्झयणे निद्देस पसंसाए [य] वट्टमाणेण अधिकारो * ॥ 1 ॥ 230 ॥ कहं ? जेण जे भावा दसकालियसुत्ते करणिज वण्णित जिणेहिं । तेसिं समाणणम्मी जो भिक्खू इति भवति स भिक्खू ॥ 2 ॥ 231 ॥ जे भावा दसकालियसुत्ते0 [गाधा। जे भावा दसकालियसुत्ते] करणिज्जा इति वण्णिता जिणेहिं तेसिं समाणणम्मि कते ततो [जो] भिक्खू [इति] एवं भवति, जेण एते गुणा समाणिता स ॥ 230 ॥ 1 ए अधिकारो एत्थ अज्झयणे खं0 vI0 pu0 sA0 हात्ती0॥ 2 एत्थ दव्वसगारो मूलादर्शे ॥ 3 दसवेयालियम्मि कर खं0 vI0 pu0 सा. वृद्ध0 हाटी0 ॥ 4 सण्णिय वृद्ध0 ॥ 5 समाणणम्मी सो-भिक्खू भण्णइ स भिक्खू वृद्ध । समावणम्मी भिक्खू ई भण्णइ स भिक्खू हात्ती। समाणणम्मी जो भिक्खू ते (त्ति) भन्नै स भिक्खू खं0 / समाणणम्मि जो भिक्खू ई भन्नै स भिक्खू vI0 / समाणणम्मि ति जो भिक्खू भन्नै स भिक्खू sA0 ॥
Page #466
--------------------------------------------------------------------------
________________ भिक्खू, एस निदेस्स्कारो। सोमणो सो भिक्खू भवति, एस पसंसाए । समाणणं पुण जं तेसिं गुणाणं आयरणं ॥ 2 ॥ | ॥ 231 // सगारो भ्न्नितो। भिक्खू भण्णति । तस्स इमा दारगाधा भिक्खुस्स य णिक्खेवो 1 णिरुत्त 2 एगट्टियाणि 3 लिंगाणि 4 / अगुणहिए ण भिक्खु त्ति 5 अवयवा पंच 6 दाराइण्॥3॥232॥ भिक्खुस्स य निक्खेवो * गाहा । भिक्खुस्स निक्खेवो भाणितव्वो 1 / तधा निरुत्तं 2 एगट्ठियाणि । ॥ 3 लिंगाणि 4 अगुणेसु ठितो ण भवति भिक्खू गुणेसु ठितो भवति 5 / पंच य अवयवा 6 / एताणि दाराणि ॥ 3 | ॥ 232 ॥ तत्थ इमो निक्खेवो नामं ठवणा भिक्खू दवभिक्खू य भावभिक्खू y। दवम्मि आगमादी अण्णो वि य पज्जयो इणमो ॥ 4 ॥ 233 ॥ नाम ठवणा भिक्खू0 गाहा । चउव्विहं परूवेऊण नाम-ठवणातो ग्तातो। दबभिक्खू इमो, taM0दव्वम्मि आगमादी दव्वभिक्खू दुविहो taM0-आगमतो णोआगमतो y। आगमतो जाणते अणुवउत्ते । णोआगमतो तिविहो, taM0-जाणगसरीरदव्वभिक्खू 1 भवियसरीरदव्वभिक्खू 2 जाणगसरीरभवियसरीरवतिरित्तो दव्वभिक्खू 3 / [भिक्खुपदत्याधिगारजाणगस्स सरीरं] मतं वा भिक्खुसरीरं जाणगसरीरदव्वभिक्खू , जधा-अयं घयकुंभे आसी 1 / भवियसरीरदव्वभिक्खू जो जीवो भिक्खुपदत्थाधिकारं जाणिधिती जधा-अयं घयकुंभे भविस्सति 2 / जाणगसरीरभवियसरीरवतिरित्तो दव्वभिक्खू तिविहो, taM0-एगभवियो बद्धाउओ अभिमुहणामगोतो । जो 1 पज्जवो सर्वासु नियुक्तिप्रतिषु । /
Page #467
--------------------------------------------------------------------------
________________ णिञ्जत्ति - ण्णजयं दसकालियसुत्तं ॥ 231 ॥ अणंतरं उव्वट्टिऊणं भिक्खू भविस्सति सो एगभविओ । भिक्खूसु जेण आउयं निबद्धं सो बद्धाउओ । जेण पदेसा निच्छूढा सो अभिमुहनामगोतो 3 / अण्णो वि एतस्स भिक्खुणो इणमो इमो अण्णो वि पज्जयो ॥ 4 ॥ 233 ॥ taM0- भेदतो भेदणं चेव भिंदितव्यं तहेव य । एतेसिं तिहं पि य पत्तेय परूवणं वोच्छं ॥ 5 ॥ 234 ॥ भेदतो भेदणं चेव0 गाहा । दव्वं भिंदतीति दव्वभेदतो परूवेयव्वो 1 दव्यभेदणं परुवेतव्वं 2 दव्वभेत्तव्वं परूवेतव्वं 3 | तं परूवणमेतेसिं तिन्हं पि पत्तेय वोच्छामि ॥ 5 ॥ 234 ॥ सा परूवणा इमा ज दारुकम्मका भेदण-भेत्तव्वसंजुतो भिक्खू । अण्णे वि दव्वभिक्खू जे जातणका अविरता य ॥ 6 ॥ 235 ॥ जघ दारुकम्मकारो0 गाधा । जधासदो उद्देस्वयणे । दारुकम्मकारो रहकारो सो भेततो । भेदणं परसू । भेत्तत्र्वयं कई । सो दारुकम्मकारो एतेहिं भेदण- भिंदियव्वेहिं संजुत्तो भवति, दव्वभिक्खू । तधा अणे विदव्वभिक्खूण दारुकम्मकार एव दव्वभिक्खू भवति, किंतु अण्णे वि दव्वभिक्खू जे पाणातिवाता - [दी ]हिंतो अविरता जांतणका य ते असंजता लोगमुवजीवमाणा दव्वभिक्खुणो भवंति ॥ 6 ॥ 235 ॥ ते य दुविहा- गहत्था लिंगिणोय । गिहत्था जधा 1 याजनका याचनका वा इत्यर्थः । दसमं भिक्खु अज्झयणं पढमो उद्देसो ॥ 231 ॥
Page #468
--------------------------------------------------------------------------
________________ गिहिणा विसयारंभग उज्जुप्पण्णं जणं विम्ग्ग्ण्ता। जीवणिय दीण किवणा ते विज्जा दव्वभिक्खु त्ति ॥ 7 ॥ 236 ॥ गिहिणो विसयारंभय0 गाधा। गिहिणो वि होति पंचेंदियविसयारंभगा बंभणा, 'लोगाणुग्गहत्थं अम्हे हि अवयरिया' एवं उज्जुप्पण्णं उज्जुबुद्धी जणं नाणाउवादेहिं विविधं मग्गंता विमग्गंता दवभिक्खवो भवंति । अण्णे जीवणियानिमित्तं कप्पडिकादयो दीणा सरेण किवणा जातणेण ते विजा विज्ञेया दव्वभिक्खु त्ति ॥ 7 ॥ 236 ॥ तधा कुपासंडिणो वि मिच्छादिट्टी तस-थावराण पुढवादि-बेंदियादीणं । णिचं वधकरणरता अबंभचारी य संचइया ॥ 8 ॥ 237 ॥ मिच्छादिट्टी0 गाधा । रत्तवडादयो मिच्छादिट्टिणो तस-थावराण [पुढवादि-बदियादीणं । वधकरणे र्ता। अबंभचारिणो कावालियादयो रत्तवडादयो य संचइया । एवमादयो दवभिक्खु(क्ख)वो भवंति ॥ 8 ॥ 237 ॥ जे वि तेसिं 'सीलं रक्खामो' पडिवण्णा ते वि एवमबंभचारिणो भवंति दुपय-चतुप्पय-धण-धण्ण-कुविय तिग-तिगपरिग्गहे निर्ता। सच्चित्तभोति पयमाणगा य उद्दिट्ठभोती y॥9॥238॥ दुपय-चतुप्पय0 गाहा । दुपयाण दासिमादीण चतुप्पदाण य महिसिमादीणं परिग्गहेण तग्गयमेधुणप्प 1 गिहिणो वि सयारंभग इति पदच्छेदेन श्रीहरिभद्रसूरिपादैर्व्याख्यातमस्ति ॥ 2 नानोपायैः ॥ .
Page #469
--------------------------------------------------------------------------
________________ दसमं णिञ्जुतिचु सभिक्खु अज्झयणं पढमो उद्देसो योगनिसेवणेण अबंभाणुमोदइणयो अबंभचारिणो भवंति । संचयिया धण[-धण्ण-कुविय [तिगतिग]परिग्गहे निरता, धणं हिरण्णादि, धण्णं सालिमादि, कुवितं उवक्खरो कंस-दूसादि । सच्चित्ता-'चित्त-मीसाण दव्वाण ण्णिजयं मण-वयण-कायजोगेहिं तिग-तिगपरिग्गहे निर्ता। सच्चित्तं पाणियादि भुंजंता पयमाणगा य, सतमपतंता वि दसका-॥ उद्दिट्ठभोतिया ॥ 9 ॥ 238 ॥ तिगतिगपरिग्गहे णिरता य एवं--- लियसुत्तं करणतिए जोगतिए सावजे आयहेतु पर उभए । ॥ 232 ॥ अट्ठा-ष्णट्ठपवत्ते ते विजा दव्वभिक्खु त्ति ॥ 10 ॥ 239 ॥ करणतिए0 गाहा । करण-कारणा-'णुमोदणं मण-वयण-कायजोगेहिं आरंभे आयहेतुं सरीरोवभोगनिमित्तं, मित्त-सयणादीण परट्ठा उभयट्ठा वा । अट्ठा सरीरादीण अणट्ठाए परिहासादीहि पवत्तमाणा ते विजा दव्यभिक्खु त्ति ॥ 10 ॥ 239 ॥ एस दव्वभिक्खू । भावभिक्खू इमेण गाधापुव्वद्धेण भण्णति, taM0 आगमतो उवउत्ते तग्गुणसंवेदए तु भावम्मि । आगमतो उवउत्ते. अद्धगाहा । भावभिक्खू दविहो, taM0-आगमतो णोआगमतो य । आगमतो जाणए । उवुत्ते। णोआगमतो तग्गुणसंवेदए भिक्खुगुणसंफासओ त्ग्गुन्न्स्ण्वेदो। तेन्नाधिकारो। भावभिक्खू स्म्त्तो॥ भिक्खूनिक्लेवो इति गतं 1 / बितियं निरुत्तमिति दारं । taM0 तस्स निरुत्तं भेदग-भेदण-भेत्तव्वएण तिधा ॥ 11 ॥ 24 ॥ 232 // 1 अब्रह्मानुमोदनात् ॥ 2 मोदमोदणयो अबंभ मूलादर्शे ॥
Page #470
--------------------------------------------------------------------------
________________ तस्स निरुत्तं भेदग0 गाहापच्छद्धं । तस्स पुन्वभणितस्स भिक्खुणो निरुत्तमेवं तिधा-भेदक* भेदण-भेत्तव्वएण ॥ 11 ॥ 240 ॥ एतेसिं तिण्हं पि इमं निदरिसणं । taM0 भेत्ताऽऽगमोवयुत्तो दुविह तवो भेदणं च भेत्तव्वं । अट्ठविधं कम्मखुहं तेण णिरुत्तं स भिक्खु त्ति ॥ 12 ॥ 241 ॥ भेत्ताऽऽगमोवयुत्तो0 गाहा । आगमोवयुत्तो साधू [भेत्ता] भेदयो । बाहिर-'भतरो तवो दुविहो भेदणं । भेत्तब्वमहविधं कम्मं तं च खुह, जम्हा तं भिंदति अतो निरुत्तं स भिक्खु त्ति॥12॥241 / / निस्तावसरे एगहिताणि य से भिंदतो यावि खुधं भिक्खू जतमाणतो जती भवति । संजमचरयो चरयो भवं खवेंतो भवंतो तु ॥ 13 ॥ 242 ॥ भिंदंतो यावि खुधंगाहा । जधा खुहं भिदंतो भिक्खू भवति तथा जतमाणतो जती भवति । सत्तरसविधं च संजमं चरमाणयो चरयो भवति । भवमवि चतुप्पगारं खमाणो भवंतो भवति ॥ 13 ॥ 242 ॥ अधवा भिक्खुसदस्स इमेण पन्जायंतरेण निरुतं भण्णति । अप्पसंगेण खमण-तवस्सीसघाण निरुतं । तं जधा जं भिक्खमेत्तवित्ती तेण व भिक्खू खवेति जं व अणं । तव-संजमे तवस्सि त्ति वा वि अण्णो वि प्ज्जायो॥14॥243 ॥ 60kA059 1 यजह खुहं खं0 vI0 saa0॥ Jain Education Interational
Page #471
--------------------------------------------------------------------------
________________ णिञ्जतिचु णिजयं दसका लियसुतं ॥ 233 ॥ / 20 जं भिक्खमेत्तवित्ती0 गाहा । जम्हा भिक्खमेत्तवित्ती भवति अतो भिक्खू भण्णति । अणं कम्मं, 15 दसमं जम्हा य अणं खवयति तम्हा खवणो भण्णति । तव -संजमे वट्टमाणो तवस्सी भण्णति । तस्सेव भिक्खुसद्दस्स अण्णो एसो खवण-तवस्सीमादी णिस्तपज्जायो भवति ॥ 14 ॥ 243 ॥ णिरुतं भणितं 2 / एगडिताणि भिक्खुणो तिहिं गाहाहिं इमाहिं भणति सभिक्खु अज्झयणं पढमो उद्देसो तिणे ताती दविए वती य खंते य दंत विरते य । मुणि तावत पण्णवगुज्जु भिक्खु बुद्धे जति विदूय ॥ 15 ॥ 244 ॥ पव्वयिये अणगारे पासंडी चरय बंभणे चेव । पारिव्वाये समणे निग्गंथे संजते मुत्ते ॥ 16 ॥ 245 ॥ साधू लूहे यतधा तीरट्ठी होति चैव गातवे । णामाणि एवमादीणि होति तव-संजमरताणं ॥ 17 ॥ 246 ॥ तिणे ताती दविए0 गाहा । पव्वयिये aNa0 गाधा । साधू लूहे0 गाधा । जम्हा संसारसमुद्द तरति तरिस्सति वा अतो तिण्णे । जम्हा त्राएति संसारसागरे पडमाणे जीवे तम्हा तायी । राग - दोसविरहित इति दवि । वयाणि से संतति वती । खमतीति खंतो । इंदिय कसायदमणेण दंतो । पाणवधादीणियत्तो विरतो । विजाणतीति मुणी, सावज्जेसु वा मोणवतीति मुणी । तवे ठितो ताव्तो। पण्णवतीति प्न्न्न्न्व्यो। मातरहितो 1 तावस खं0 vI0 sA0 वृद्ध0 हाटी0 ॥ 2 परिवायगे य समणे vI0 sA0 ॥ 3 मौनव्रतीति ॥ 4 मायारहितः ॥ ॥ 233 ॥
Page #472
--------------------------------------------------------------------------
________________ संजमे वा ठितो उज्जु । भिक्खू पुव्वभणितो । बुज्झतीति बुद्धो । जतणाजुत्तो जती । णांणासति ति (1त्ति) विदू ॥ 15 ॥ 244 ॥ एगाए गाधाए अत्यो भणितो । बितियाए पुण वैधादीयो पावादी व्रजितो पव्वयितो । अगारं गृहं, तं से णत्थि अणगारो । अट्टविधकम्मपासातो डीणो पाखंडी । तवं चरतीति चरयो । अट्ठारसविधं वंभं धारयतीति बंभणो । भिक्खणसीलो भिक्खू । पावपरिवज्जणेण पारिव्वायो । सममणो समणो । बाहिर - 'भंतरग्गंथविरहितो निग्गंथो । अहिंसादीहिं संजते । ते[ हिं ] चेत्र बाहिर डब्भंतरेहिं गंथेहिं विप्मुको मुत्तो ॥ 16 ॥ 245 ॥ बितियाए गाधाए अत्थो भणितो । ततियाए पुण णेव्वाणसाधए जोए साधयतीति साधू । अंत-पंतेहि लूहेहि जीवतीति लूहे, अधवा राग-सिवि हे । संसारसागरस्स तीरं अत्थयति - मग्गतीति तीरट्ठी, संसारसागरस्स वा तीरे ठितो तीरट्ठी ॥ 17 ॥ 246 ॥ एताणि भिक्खुणो एगडिताणि 3 / लिंगाणि पुणो से इमाहि दोहिं गाहाहिं भण्णंति । taM0 संवेगो निव्वेगो विसयविरागो सुसीलसंसग्गी । आराधणा तवो णाण दंसण चरित्त विणओ य ॥ 18 ॥ 247 ॥ खंती य maddava'jjava विमुत्तया तह अदीणय तितिक्खा । आवस्सगपरिसुद्धी य होंति भिक्खुस्स लिंगाणि ॥ 19 ॥ 248 ॥ 1 नानास्मृतिरिति ( ? ) ॥ 2 वधादितः पापात् ॥ 3 यविवेगो खं0 vI0 sA0 वृद्ध0 हाटी0 ॥
Page #473
--------------------------------------------------------------------------
________________ *IRI णिजुतिचु दसमं सभिक्खु अज्झयणं पढमो णिजयं दसकालियसुत्तं * स्ण्वेगोनिब्बेगोगाधा। खंती य म्द्द्व्ज्व्गाहा। जिणपणीए धम्मे कहिज्जमाणे पुव्वा-'वरविरुद्धेसु परसमएसु दूसिज्जमाणेसु संवेगगमणं, सो तस्स संवेगो भिक्खुलिंगं । गन्भे वा णरगादिभयेसु निव्वेगगमणं nivvego bhikkhumaavliNg| tadA sadAtivisayavirAgo bhikkhuliNgN| तहा सुसीलेहिं संसग्गी भिक्खुलिंगमेव । तधा इहलोग-परलोगाराधणा भावभिक्खुलिंगं । एवं तवो बाहिर्-'न्भ्त्रो। आभिणिबोहियणाणादि पंचविधं न्नान्न्ण्। सम्म। इंसणं दुविहं णिसग्गज[मधिगमजं c। चरितं अट्ठारससीलंगसहस्समयं । विणओ य विणयसमाधीए पुवभणियो । एते सव्वे वि भेया भिक्खुणो लिंगाणि भवंतीति । एगाए गाहाए अत्यो ग्तो॥18॥247॥ अक्कोसादिखवणं खंती भावभिक्खुलिंगं । तधा मद्दवं भावभिक्खुसाहणं । एवमज्जवमवि । आहारादिसु विमुत्तया । आहारतं(?स्स) अलाभे अदीन्न्ता। एवं बावीसपरीसहतितिक्खणं । अवस्सकरणीयजोगाणुट्ठाणं ॥ 19 ॥ 248 ॥ जधा भिक्खू भवति ण भवति वा एत्थ पंचावयवा । taM0 ॥ 234 ॥ अज्झयणगुणी भिक्खू, ण सेस, इति एस णे पतिण्ण त्ति 1 / अगुणत्ता इति हेतू 2 को दिटुंतो? सुवण्णमिव 3 ॥ 20 ॥ 249 // अज्झयण गाधा। 'जे एतम्मि अज्झयणे भिक्खुगुणा भण्णिहिन्ति तेहिं गुणेहिं जुत्तो भावभिक्खू, ण सेसा' इति एसणे एसा अम्हं पतिण्णा 1 / हेतू दिटुंतो य इमेण गाहापच्छीण भण्णति-[अगुणत्ता इति हेतू0 गाहाप्च्छ्र्छ्|] पुव्वं पतिण्णा, तयत्थसाधणत्थमयं हेतु भण्णति-अगुणजुत्तया अण्णसिं अभिक्खुभावे कारणं । दिटुंतो सुवणं ॥ 20 ॥ 249 ॥ दिटुंतयाए उवण्णत्थस्स सुवण्णस्स इमे अट्ठ गुणा भवंति । तं जधा ॥ 234 ॥ 1 इति णे पाइन्न, को हेऊ ? / अगु खं0 pI0 sA0 buddha0 hATI0 // Jain Education Interational
Page #474
--------------------------------------------------------------------------
________________ विसघाति 1 रसायण 2 मंगलंत्त 3 विणिए 4 पयाहिणावत्ते 5 / गुरुए 6 अडज्झ7'कुच्छे 8 अ सुवण्णे गुणा भणिता ॥ 21 ॥ 250 ॥ विसघाति रसायण गाधा। विसपातितं 1 रसायणता 2 मंगलता 3 जधाभिप्पेतकुंडलादिपरिणतिसामत्थं विणीयता 4 आवट्टमाणस्स पदाहिणावत्तया 5 गुरुता 6 अदहणिज्जता 7 अकुहणं 8 एते सुवण्णगुणा ॥ 21 ॥ 250 ॥ उवसंहारो भण्णति चतुकारणपरिसुद्धं कस-छेदण-ताव-तालणाए ये । जं तं विसघाति-रसायणादिगुणसंजुतं होति ॥ 22 ॥ 251 ॥ चतुकारण0 गाहा । चतुहिं कारणेहिं-णिहस-च्छेद-तार्व-तालणाहिं परिसुद्धं सुवणं भण्णति । जं च । एतेहिं परिसुद्धं तमेव विसघाति-रसायण-गुरुय-मडज्झ-अकुधणादिगुणसंजुतं भवति ॥ 22 ॥ 251 ॥ 10 किंच--- ते कसिणगुणोवेतं होति सुवण्णं, ण सेसयं जुत्ती। ने य नाम रूवमत्तेण एवमगुणो भवति भिक्खू ॥ 23 ॥ 252 ॥ तं कसिणगुणोवेतं. गाहा। जधा तं कसिणेहिं गिरवसेसेहि गुणेहि उववेतं सुवण्णं भवति, ण 1 लत्थ 3 विणि खं0 vI0 sA0 हाटी0 ॥ 2 हति khN0॥3 य । तं विसघाय रसायण गुरुगमडझं अकुच्छं च khN0॥ 4-अललिहिं परि मूलादर्शे ॥ 5 तं निहसगुणोवेयं वृद्ध्0॥ 6ण वि णाम खं0 vI0 / न हि नाम सा. हात्ती0॥
Page #475
--------------------------------------------------------------------------
________________ णिजु दसमं सभिक्खु अज्झयणं पढमा उद्देसो पुण सेसं जुत्ती कतसुवण्णपडिरूवगं सुवण्णं भवति । जधा सुवण्णपडिरूदगं सुवण्णं न भवति तथा [न य नामत्तिचु-15 रूवमत्तेण भिक्खुगुणेहिं अजुत्तो भिक्खू भवति ॥ 23 ॥ 252 ॥ किंचण्णिजुयं जुत्तीसुवण्णगं पुण सुवण्णवण्णं तु जति वि कीरजा । दसकालियसुत्तं ण हु होति तं सुवणं सेसेहि guNeha'saMtehiM // 24 // 253 // जुत्तीसुवण्णगं पुण0 गाथा । तं जुत्तीसुवण्णगं आरकूडगादि तं जति विकेणति उवातेण सुविन्न्न्न्]॥235॥ | वणं कीरजा तथा वि ण हु होति तं सुवण्णं सेसेहिं णिहसादीहि गुणेहि असंतेहिं ॥ 24 ॥ 253 ॥ तधा जे अज्झयणे भणिता भिक्खुगुणा तेहि होति सो भिक्खू । वण्णेणं जच्चसुवण्णगं व संते गुणनिहिम्मि ॥ 25 ॥ 254 ॥ जे अज्झयणे भणिता0 गाधा। जे एतम्मि अज्झयणे भिक्खुगुणा भणिता तेहि उववेतो सो होति भिक्खू । जेण य सव्वदेव सुद्धाऽणवज भिक्खवित्ती अतो। अण्णेसु गुणेसु संतेसु चेव वण्णप्पधाणेण सोभणवण्णमिति सुवणं । ण पुण भिक्खणमेतेण भिक्खू ॥ 25 ॥ 254 ॥ जो भिक्खूगुणरहितो भेक्खं हिंडति ण होति सो भिक्खू । वण्णणं जुत्तिसुवण्णगं व असती गुणणिधिम्मि ॥ 26 ॥ 255 ॥ // 235 // 1 "सु वि वण्ण मूलादर्श ॥ 2देग्क्खं गेण्हइ न खं0 sA0 / "भिक्षामटति" इति हाटी0 / /
Page #476
--------------------------------------------------------------------------
________________ जो भिक्खू गुणरहितो0 गाधा । जो भिक्खूगुणविरहितो भेक्खं हिंडति ण सो भिक्खमेत्तेण भिक्खू भ्व्ति। कथं ? जधा वण्णण जुत्तमवि जुत्तीसुवण्णगमसुवणं, असति निहसादिसुवण्णगुणवित्थरे ॥ 26 ॥ 255 ॥ 'भिक्खणसीला सव्वे भिक्खवो' ति मण्णंते उवालभंतेहि भण्णति उद्दिकडं भुंजति छक्कायपमहणो घरं कुणति । पच्चक्खं च जलगते जो पियति कधण्णु सो भिक्खू ? ॥ 27 ॥ 256 // उद्दिट्टकडं गाधा । जो उद्दिकडं भुंजति, पुढविमादिछक्कायपमहणेण जो घरं कुणति, पञ्चक्खं च जलगते पूतरगादि पिबति । कधंसदो पुच्छार, णुसदो वितके । प्रकारवितक्केण पुच्छति-केण प्रकारेण उद्दिठ्ठादिभोयिणो भिक्खुगा? ॥ 27 ॥ 256 ॥ उवसंहाराणंतरं णिगमणं भण्णति तम्हा जे अज्झयणे भिक्खुगुणा तेहि होति सो भिक्खू । तेहि य सौत्तरगुणेहि चेव सो भाविततरो उ ॥ 28 ॥ 257 ॥ तम्हा जे अज्झयणे0 गाधा । जतो गुणेहि भिक्खू भवति तम्हा जे एतम्मि दसमज्झयणे मूलगुणा भणिता तेहिं समग्णितेहिं समणुगतो भिक्खू भवति । पिंडविसोधि-समितिमादि उत्तरगुणा, तोहि य सौत्तरगुणेहिं चेव सौत्तरगुणेहिं भिक्खुभावेण [सो] भाविततरो भवति ॥ 28 ॥ 257 ॥ नामनिप्फण्णो निक्खेवो ग्तो। सुत्ताणुगमे सुत्तं उच्चारतव्वं जधा अणियोगद्दारे । तं च सुत्तं इमं 1 मन्यमानान् ॥ 2देग्मद्दओ घरं sA0 hATI0 ॥ Jain Education Interational
Page #477
--------------------------------------------------------------------------
________________ दसम तिचु णिजुयं दसकालियसुत्तं सभिक्खु अज्झयणं पढमो उद्देसो ॥ 236 ॥ 502. णिक्खम्ममाणांए बुद्धवयणे, निच्चं चित्तसमाहितो भ्वेजा। इत्थीण वसं ण यावि गच्छे, वंतं णो पंडियायियती स भिक्खू ॥ 1 ॥ 502. णिक्खम्ममाणाए. वृत्तम् । वैतालिकजातिः । निक्खम्म निक्खमिऊण । निग्गच्छिऊण गिहातो आरंभातो वा ANA वयणं संदेसो ताए निक्खम्ममाणाए । वुद्धा जाणगा तेसिं वयणं बुद्धवयणं दुवालसंग गणिपिडगं, तत्थ आणाए निक्खम्म पुव्वं, पच्छा [निचं चित्तसमाहितो भवेज्जा, पच्छा सत्तीए बुद्धवयणे एव निर्च सव्वकालमेव चित्तं मणो तं समाहितं जस्स सो चित्तसमाहितो तथा भ्वेज्। चित्तसमाधाणविग्घभूता विसया, तत्थ वि पाहण्णेण इत्थिग ति भण्णति-इत्थीण वसं ण यावि गच्छे वसो छंदो, विसयाणुरागा ण इत्थिवसगतो होन्। अपिसदो ऽएत्थ दढव्यतो सेसेसु दढव्वतोऽति संभावेति तासिं अवसगतो वंतं असंजमं ण पंडियायियति अतो ण गच्छे, अपडिगमणेण य ण पडियातियते । जो एवं चित्तसमाहितो इत्थीण बसमगच्छमाणो वंतं ण पडियापिबेत् स भिक्खू, एस निदेसे। पसंसाय सोहणो भिक्खू सभिक्खू । चोदगो भणति--'निक्खम्ममाणाय बुद्धवयणे सभिक्खू' इति च वयणेण सभिक्खू एस? आयरिया भणंतिणणु दवभिक्खू भिक्खुत्तणेण निवारितो, जधा उद्दिट्टकडं भुंजति छक्कायपमद्दणो घरं कुणति । ॥ 236 ॥ 1 णाय बुखं 2-3 je0 zu0 वृद्ध0 अचूपा0 ॥ 2 पडियावियई स खं 1-2 / पडियातियति स वृद्धपडियायई जे स shu0| पडिआयए स खं 3 / पडियाइ स खं 4 je0| श्रीमद्भिरगस्त्यसिंहपादैः पडियायियति पाठः प्राकृतभाषासम्बन्धिव्यञ्जनविकारसम्भावनया पडियातियते इति पडियापिबेत् इति च प्रकारद्वयेनापि व्याख्यातोऽस्ति । श्रीहरिभद्रवृत्ती अवचूर्या च प्रत्यापिबति इति व्याख्यातमस्ति । वृद्धविवरणकृता पुनः पडियातियति इत्येतावन्मात्रमुल्लिखितमस्ति ॥ 3 पडियायिति मूलादर्श । /
Page #478
--------------------------------------------------------------------------
________________ पञ्चक्खं च जलगते जो पिबति कहण्णु सो भिक्खू ॥ 1 ॥ [निज्जुत्तिगा0 256] तप्परिचागेण भावभिक्खुणा अधिगारो। तदुवदेसतो वि ण भावबुद्धो, जतो छक्काये तेसिं जयणं [च] ण जाणति । भावबुद्धो पुण तित्थगरो, जेण भावभिक्खुलक्खणमणेग[विह]मुपदिटुं, तम्हा ण दोसोऽयं ॥ 1 ॥ उत्तमवि भावबुद्धस्स भावभिक्खुणो य णियामकमिमं छक्कायदयावयणं । तत्थ पढमुद्दिट्ठस्स पुढविकायस्स ताव भण्णति 503. पुढविं ण खणे ण खणावए, सीतोदगं णे पिबे ण स्मार्भेजा। अगणिसत्थं जधा सुणिसितं, तं ण जले ण जलावए स भिक्खू ॥ 2 ॥ 503. पुढावें ण खणे0 वृत्तम् । आराभागेण अंतरियाण तस-थावराण विणासणमिति पुढविं सयं ण खणे, परेण ण खणावए, तज्जातियाण गहणमिति अण्णं खणंतमवि ण स्म्न्नुजान्नेजा। सीतोदगं ण पिबे ण समारभेजा, अविगतजीवं सीतोदगं, तं ण पिबे, ण वा हत्थादिधोवणादिकजे समारभेजा मण-वयण-कायजोगेण करण-कारणा-'णुमोदणेण वा । अगणि सत्थं जधा सुणिसितं ति जधा खग्ग-परसुछुरिगादिसत्थमणुधारं छेदगं तथा समंततो दहणरूवं, तं न जले सयं, ण जलावए परेण, [परं] न्नान्नुमोदे। जो एवं पुढविमादिदयापरो स भिक्खू । सीसो भणति-छज्जीवणिकाए वि एस अत्थो, जहा से पुढविं वा भित्तिं vA0 [सुत्तं 49] एवमादि, पिंडेसणाए वि पुढविजीवे ण(? वि)हिंसेज्जा [सुत्तं 567] तहा उदओल्लेण हत्थेण [सुत्तं 116] एवमादि, धम्मत्थकामाए वि वयछक्क [निज्जुत्तिगा0 170] आयारप्पणिधीए वि पुढविं kA060 1ण पिए ण पियावे। अगणि acU0 वृद्ध. विना ॥ 2देग्मिति अखणं मूलादर्श । / Jain Education Interational
Page #479
--------------------------------------------------------------------------
________________ त्तिचु पढमो णिज्जु- 18 भित्तिं [सुत्तं 373] एवमादि, सेसेसु अज्झयणेसु वि पायो छक्कायपरिहरणमेव, किं पुणो दसमज्झयणे काया चेव 1 39 दसमं कधं एतं पुणरुतं ? / आयरिया आह-अवीसरणत्थं सीसस्स पुणोपुणोवयणं, विदेसगमणे सुतहितोवदेसवत् । सभिक्खु ण्णिजयं अपि च अज्झयणं दसका "अनुवादा-'ऽदर-वीप्सा-भृशार्थ-विनियोग-हेत्वसूयासु । ईषसम्भ्रम-विस्मय-गणना-स्मरणेष्वपुनरुक्तम् ॥ 1 ॥ लेयसुत्तं । आदरोपदरिसणत्थमिह, अतो कायव्वयोवदेसे ण पुणरुत्तं ॥ 2 ॥ पत्थुयं कायुद्देसाणुपुव्वीए भ्न्न्न्न्ति237॥ 504. अणिलेण ण वियावए ण वीए, hariyA~Ni ण छिंदावए ण छिण्दे। बीयाणि सदा विवजयंतो, सच्चित्तं णाऽऽहारए स भिक्खू ॥ 3 ॥ उद्देसो 504. अणिलेण Na0 वृत्तम् । अणिलो वायू तेण अप्पणो कायं बाहिरं वा पोग्गलं परेण ण वियावए सयं ण विए। अण्णेसु ठाणेसु पढमं सयं करणं पच्छा परेण कारणं, इह पुण विवरीयं, कध पुण इदं ? भण्णतिचित्रोपदेशं सूत्रं भगवत इति तदत्थमिदं वयणं । समाणजातीयसवणेण अणुमोदणमवि । हरियाणि ण छिंदावए ण छिंदे हरितवयणं सव्ववणस्सतिसूयगं, करण-कारणा-'णुमोदणाणि तहेव । बीयाणि सदा विवजयंतो, बीयवयणं कंदादिसव्ववणस्सतिअवयवसूयकं । सचित्तवयणं पत्तेय-साधारणवणस्सतिगहणत्थं, एवं सव्ववणस्सति सच्चित्तं णाऽऽहारए । एवंगुणसंपण्णो स भिक्खू भवति ॥ 3 ॥ पुढविमादीण प्त्तेय्मुप्रोध्प्रिह्र्न्न्मुप्दित्तुण्। तेसिं पुणो सव्वेसिं एगिदियादीणं परिहरणनिमित्तं भण्णति ॥ 237 ॥ 1देग्मादि से अज्झ मूलादर्श ॥ 2. लम्भृशमविस्मय मूलादर्शे ॥ 3न वीए न वियावए हरि' acU0 वृद्ध0 विना । | 4 याणि न छिदे न छिंदावए । बी acU0 विना ॥
Page #480
--------------------------------------------------------------------------
________________ 505. वहणं तस थावराण होइ, पुढवि- दग कट्टणिस्सियाणं । तहा उद्देसियं ण भुंजे, णं पए ण पयावाइं स भिक्खू ॥ 4 ॥ 505. वहणं तस-धावराण0 वृत्तम् । वधणं मारणं तं तसाण 'बितिंदियादीण थावराण य पुढविमादीणं उद्देसिए संभवति । जतो वधणपरिहारी तम्हा उद्देसियं ण भुंजे, ण पए ण पयावए । उद्देसिय परिद हरणेणाणुमोदणं निसिद्धमेव । अण्णेण वि लोगजत्तातिणा केणति कारणेण ण पए ण पयावए स भिक्खू ॥ 4 ॥ उद्देसियपरिहरणं भगवतैवोपदिट्टं, ण परेण, अतो सव्वहा-- 506. रौतिय णायपुत्तवयणं, अंत्तसमे मण्णेज्ज छप्पि काए । पंच य फासे महव्वताणि, पंचासव संवरे स भिक्खू ॥ 5 ॥ 506. रोतिय णायपुत्त0 वृत्तम् । रुयिं उप्पायेऊण अप्पणो रोयिय णातकुलुप्पण्णस्स णातपुत्तस्स भगवतो वद्धमाणसामिणो वयणं तं रोयेऊण अत्तसमे मण्णेज्ज अप्पणो तुल्ले "जध मम पियंण दुक्खं " [अनुयोग-पत्रं 256] एवमण्णेसामवीति एवं मण्णेज्ज जाणेज्जा, मण्णमाणो य आ ( 1 का ) तवधं परिहरेज्जा, छप्पि पुढवि 1 पुढवित कट्टु खं 1 acU0 वृद्ध0 विना ॥ 2 णो वि पए acU0 वृद्ध0 विना ॥ 3e जे स खं 3-4 je0 acU0 वृद्ध0 विना ॥ 4 द्वीन्द्रियादीनाम् ॥ 5 रोइयनायपुत्तवयणे सर्वासु सूत्रप्रतिषु ॥ 6 अप्पसमे zu0 ॥ 7 " पंचासवसंवरे णाम पचिंदियसंवुडे" इति वृद्धविवरणानुसारेण श्रीहरिभद्रपादादिभिः "पञ्चाश्रवसंवृतश्च" इति व्याख्यातं सम्भाव्यते । संवरए जे स खं 2-4 zu0 / संवरए य जे स खं 1-3 ॥
Page #481
--------------------------------------------------------------------------
________________ दसमं तिचु सभिक्खु अज्झयणं पढमो उद्देसो णिजु-॥ मादी। तधामण्णमाणो पाणातिवायवेरमणादीणि पंच य फासे महब्वताणि, फासणं आसेवणं । पंचासवदाराणि * इंदियाणि, ताणि आसवा चेव, ताणि संवरे । कहं ? ण्णिजयं सद्देसु त भद्दय-पावएसु सोतविसयं उवगतेसु । तुट्टेण व रुद्वेण व समणेण सया ण होयव्वं ॥ 1 ॥ " दसका [णायाधम्म0 zru0 1 0 17 प्रान्ते] लियसुत्तं । एवं सव्वेसु एवंगुणो भवति स भिक्खू ॥ 5 ॥ भणिता मूलगुणा । उत्तरगुणा पुन्न्।238॥ 507. चत्तारि वमे सदा कसाये, धुवजोगी य भवेज बुद्ध्व्य्न्ने। अधणे णिजायरूंव-रयते, गिहिजोगं परिवज्जएं स भिक्खू ॥ 6 ॥ 507. चत्तारि वमे सदा कसाये0 वृत्तम् । पंचसु महव्वएसु ठितप्पा कोधादी वमे चत्तारि सदा क्साए। धुवजोगी य भवेज्ज बुद्धवयणे वुद्धा जिणा तेसिं वयणं वुद्धवयणं तम्मि । जोगो काय-वात-20 मणोमतं कम्मं, सो धुवो जोगो जस्स सो धुवजोगीति, जोगेण जहाकरणीयमायुत्तेण पडिलेहणादिओ जोगो तत्थ णिचजोगिणा, ण पुण कदादि करेति कदायि न क्रेति। भणितं च-"जोगे जोगे जिणसासणम्मि दुक्ख." [ओघ0 ni0 gA0 277] / बुद्धवयणे दुवालसंगे गणिपिडए धुवजोगी पंचविधसज्झायपरो । धणं चउप्पदादि तं जस्स नत्थि से अह्न्नो। अकृतकं सुवर्णं जातरूवं, रयतं रुप्पं, निग्गतो जातरूव-रययातो तदुपादाणेण निग्गतो जतो स भवति न्निज्जाय्रूव्-र्य्ते। गिहिजोगो जो तेसिं वावारो पयण-पयावणं तं परिवजए स भिक्खू ॥ 6 ॥ धम्मोवएसणप्पभिति स्म्मिण्स्न्न्मुव्दित्तुण्। तस्स वामोहका[रण]बोहणत्थं भण्णति ॥ 238 ॥ 1धुयजो je0॥ 2 रूय-रखं 1 je0॥ 3देगे जे सखं1-2 shu0॥ 4 काय-वाग्-मनोमयम् ॥ 5पुण कादि मूलादर्श । / Jain Education Interational
Page #482
--------------------------------------------------------------------------
________________ 508. सम्मट्ठिई सदा अमूढे, अस्थि हु णाणे तवे य संजमे y। तवसा धुणति पुराणपावगं, मण-वति-कायसुसंडे स भिक्खू ॥ 7 ॥ 508. सम्मद्दिट्ठी सदा. वृत्तम् । सम्भावसद्दहणालक्खणा [सम्मा,] सम्मा दिट्ठी सा जस्स सो । स्म्म्दित्त्त्ती। परतिथिविभवादीहिं सदा अमृढे । एवं च अमूढे अत्थि हुणाणे, तस्स फले, तवे य बारसविहे सफले, सत्तरसविहे य संजमे, ताणि य इमम्मि चेव जिणसासणे । एवं मणसा सुणिच्छितेण तवसा धुणति पुराणपावगं अणेगभवसतोवतियं पापं णवकम्मासवणिरोधहेतुं । मण-वति-कायसुसंवुडे मणसा अकुसलमणनिरोधो कुसलमणउदीरणं वा, वायाए जधा वक्कसुद्धीए उवदिटुं तहा भासणं मोणं वा, कारण अजुत्तचेट्ठानिरोहो । एवं एतेहिं संवुडे स भिक्खू ॥ 7 ॥ सति सम्मदंसणे आहारनियमो भिक्खुभावोपपादण इति भण्णति 509. तहेव असणं पाणगं वा, विविहं खाइम साइमं ल्भित्ता। होहिति अट्ठो सुते परे वा, तं ण णिहे ण णिहावए~ स भिक्खू ॥ 8 ॥ 509. तहेव असणं0 वृत्तम् । तहेवेति पुव्वभिक्खुभावसाधगं कारणसारिस्सत्थं । असण-पाण-खाइमसाइमाणि पुब्वभणिताणि । तेसिं अण्णतरं सव्वाणि वा लभिऊण उवयुत्तसेसं सरसं वा लोभेणं होहिति अट्ठो छुहाए अण्णस्त अत्थित्तं सुते कल्ले परे ततो परतरेण । एतेण पणिधाणेण तं सयं ण णिहे परेण ण णिहावए स 1. हु जोगे नाणे य संदेग् वृद्ध्0॥ 2 वुडे जे स खं 1-2 shu0॥3स्मा दिट्ठी मूलादर्शे ॥ 4 सोमदिट्ठी मूलादर्शे ॥ ॥5पाए णव मूलादर्श ॥ 6 होही अदेग् सर्वासु सूत्रप्रतिषु ॥ 7देगे जे स खं 1-2 shu0॥
Page #483
--------------------------------------------------------------------------
________________ णिञ्जु दसमं तिचु णिजुयंदसकालियसुत्तं ॥ 239 ॥ भिक्खू ॥ 8 ॥ भिक्खुभावप्पसाधगमेव आहारसंविभागकरणं सपक्खे भण्णति510. तहेव असणं पाणगं वा, विविहं खाइम साइमं लभित्ता । सभिक्खु अज्झयणं छंदिय साधम्मियाण मुंजे, भोच्चा सञ्झायरते य जे स भिक्खू ॥ 9 ॥ पढमो 510. तहेव असणं0 वृत्तम् । तहेवेति भिक्खुत्तणे कारणस्स निरूवणं । असण-पाण-खाइम- IT उद्देसो साइमाणि लभित्ता छंदिय साधम्मियाण मुंजे छंदो इच्छा, इच्छाकारेण जोयणं छंदणं, एवं छंदिय, साधम्मिया समाणधम्मिया साधुणो जति गेण्हंति तेसिं दाऊण । सेसं अगहिते कतविणयो सव्वं एतेण कमेण भुंजिऊण ण विकधा-विसोत्तियारते, किंतु पंचविहे सज्झायरते य जे स भिक्खू ॥ 9 ॥ आहारसमुप्पाइयप्राणो सुधं विकहा-विग्गहेहि अच्छति तन्निवारणत्थं भण्णति511. ण य विग्गहियं कधं कहेजा, ण य कुप्पे णिहुतिदिए पसंते । संजमधुवजोगजोगजुत्ते, उवसंते अएण्विहेढएं स भिक्खू ॥ 10 ॥ 511. [ण य विग्गहियं0 वृत्तम् । ] भुत्तुत्तरकालं ण य विग्ग[हियं क]हं ण इति पडिसेहसदो । विग्गहकधानिवारणत्थं । चसदो पुव्वकारणसमुच्चयत्यो । विग्गहो कलहो, तम्मि तस्स वा कारणं विग्गहिता25 जधा-अमुगो एरिसो राया देसो वा, एत्थ सज्जं कलहो समुप्पज्जति । जति वि परो कहेज तथा वि 'अम्हं रायाणं देसं वा ॥ 239 ॥ 1 विकथा-विश्रोतसिकारतः ॥ 2 सुखम् ॥ 3 बुग्गहियं सर्वासु सूत्रप्रतिषु ॥ 4देग्वजोगजुत्ते acU0 विना ॥ 5 अविहेडए खं 4 acU0 विना ॥6देगे जे स खं 1-2 je0 shu0॥ Jain Education Interational
Page #484
--------------------------------------------------------------------------
________________ * ****091510-08- 0 jiMdasi'ti ण कुप्पज्जा । वादादौ वा सयमवि कहेजा विग्गहकह, ण य पुण कुप्पेज्जा । तं कजत्थमेव निहतसोतातींदियो karenja । kodhAdiaNuddhate psNte| संजमे धुवजोगो तदवस्सकरणीयाण, संजमधुवजोगे कायावाया-मणोमतेण जोगेण जुत्ते स्ण्ज्म्धुव्जोग्जोग्जुत्ते। लोगविग्गहकधातो वि उवेच्च संते uvsNte। pare विग्गहविकधापसंगे सुसमत्थो विण तालणादिणा विहेढयति एवं अविहेद्धे। उपसंते अविहेढए वा स भिक्खू ॥ 10 ॥ ण य कुप्पेज ति से(स)हणमुपदिटुं । इदमपि भिक्खुभावसाधगं संधणमुपदिस्सति 512. जो सहै हु गामकंटके, अक्कोस-पहार-तज्जणाओ y। भय-भेरव सद्द संपहासे, समसुह-दुक्खसहे य जे स भिक्खू ॥ 11 ॥ 512. जो सहै hu0 वृत्तम् । जो इति उद्देसवयणं, सहति मरिसेति, सोतादींदियसमवादो गामो, | | तस्स कंटका इव कंटका अन्नित्त्त्थ्विस्या। ते य इमे विसेसेण-अक्कोसा पहारा य तजणा य, मादि-सगारादि अक्कोसा, कसातीताडणं पधारा, धि!-मुंडितादिअंबाडणं तजणा, पञ्चवायो भयं, रौद्रं भेरवं, वेतालकालिवा(?या)दीण सद्दो, भय-भेरव-सद्देहि समेच्च पहसणं bhy-bherv-स्द्द्स्ण्फासो। तम्मि समुवत्थिते समं सुहेण दक्खं तं जो सहति सो समसुह-दुक्खसहे अहवा पुव्वभणिते य भय-भेरवे सद्दे, हसित-गीय-सिंगार माइ], संपहसणे संपहासे, एत्थ एगम्मि समसुहे एगम्मि समदुक्खे विपरीतं जहाखं पुण सुहे दुक्खे वा समे चेव जे एवं स भिक्ख ॥ 11 ॥ सज्झसंज(ग)ते सति भिक्खुभावपसाधगमिमं सुकरं भवति तस्स 8-08-11- 8580888 1 nibhRtshrotraadiindriyH|| 2 मनोमयेन ॥ 3 विदुवेच्च मूलादर्शे ॥ 4-5 सहनम् ॥ 6 सप्पहासे acU0 विना ॥
Page #485
--------------------------------------------------------------------------
________________ णिजुतिचुण्णिजयं दसकालियमुत्तं ॥ 240 ॥ ***** / / 513. पडिमं पडिवज्जिता सुसाणे, ण य भाती भय-भेरवाणि दैहु~ / विविधगुण-तवोरते य णिच्चं, ण सरीरं अभिकंर्खेती स भिक्खू ॥ 12 ॥ 513. पडिमं पडिवजिता * वृत्तम् । पडिमाओ अणेगहा सिद्धते वण्णितातो, तासिं अण्णतरं पडिवजिता । भयत्थाणमिदमिति विसेसिज्जति सुसाणे तं पुण सबसयणं सुसाणं, तम्मि पडिमं पडिवजिता ण य भाति ण बिभेति पुव्वभणिताणि भय-भेरवाणि दट्ठूण । जति पुण कस्सति मती भवेज, जधा - सक्कभिक्खूण एस उबदेसोमासाणिगेण भवितव्वं, ण य ते तम्मि बिति, तम्मतिणिसेधणत्थं उत्तमवि विसेसिज्जति - विविधमूलुत्तरगुणे बारसविधतवोरते य णिचं ण सरीरं उवसग्गादीहिं बाधिजमाणमभिकखती स भिक्खू ॥ 12 ॥ अणंतरमुवदिट्ठा भिक्खुभावप्पसाधणी क्रिया । तीसे अभिक्खणमारंभोवदेसत्थं भण्णति-- 514. असतिं वोसट्ट-चत्तदेहे, अक्कुट्ठे व हते व लूसिते वा । पुढवीसमए मुणी भवेज्जा, अणिदाणे अकुतूहले स भिक्खू ॥ 13 ॥ 514. असतिं vo0 वृत्तम् । असतिं अभिक्खणं पुणो पुणो, वोसो पडिमादिसु विनिवृत्तक्रियो, व्हाणाणुमद्दणातिविभूसाविरहितो चत्तो, सरीरं देहो, वोसट्टो चत्तो य देहो जेण सो वोस - चत्तदेहो । एवं 1 मसाणे acU0 वृद्ध0 विना ॥ 2 णो भायई खं 2 | णो भायए खं 1-3-4 je0 / णो भाए zu0 ॥ 3 दिस्स खं 4 acU0 वृद्ध0 विना ॥ 4 अभिकंखयई खं 1 / अभिकखई खं 1 acU0 वृद्ध0 विना ॥ 5देग्खई जे स खं 3 je0 acU0 वृद्ध0 विना ॥ 6 आकुट्ठे je0 ॥ 7देग्समे मुणी acU0 विना ॥ 8 अकौहल्ले य जे स खं 1-2-4 je0 शुपा0 वृद्ध0 / अकोहल्ले य जे स खं 3 zu0 ॥ दसमं भिक्खु अज्झयणं पढमो उद्देसी ॥ 240 ॥
Page #486
--------------------------------------------------------------------------
________________ वोस?-चत्तदेहे अकुठे वा मादि-सगारादीहिं, हते कसातीहिं, लूसिते पादकड्ढणिमादीहि, एवं कीरमाणे वि पुढवीसमए जघा पुढवी अक्कोसादीहिं ण विचलति तथा सो पुढविसमो तथा भ्वेजा। दिव्वादिविभवेसु अणिट्ठद्धचित्ते अणिदाणे, णचणगादिसु अकुतूहले, स भिक्खू॥13॥ पुढवीसमए मुणी भवेज ति अणंतरमुद्दिटुं, ण तत्थ अविण्णाणरूवं समाणीकन्नति, किंतु 515. अभिभूत काएण परीसहाई, समुहरे जाति-वधातो अप्पगं । विदित्त जाती-मरणं महब्भयं, भवे रते सामणिए स भिक्खू ॥ 14 ॥ 515. अभिभूत कारण वृत्तम् । अभिमुहं भविऊण अभिभूत जिणिऊण, कायो सरीरं तेण, छुधादीणि बावीस परीसहाणि । छुहा-पिवासा-सी-उण्हादयो परीसहा पायेण कायसहणीया अतो कायेणेति भ्न्न्न्न्ति। जे वा बौद्धादयो "चित्तमेव NiyaMtavya"miti तप्पडिसेधणत्थं काय्व्य्न्न्। समुद्धरे एकीभावेण उद्ध्रे। जातिवधो पुवभणितो tato, appgN। दुस्सहपरीसहसहणे इमं आलंबणं-विदित्तु जाती-मरणं महब्भयं जाणिऊण जम्म जाती, मरणं मचू, तमुभयं जाणिऊण महाभयं भवे रते सामणिए समणभावो सामणियं तम्मि रतो भ्वे। एवं भवति स भिक्खू ॥ 14 ॥ भवे रते सामणिए इति साम्न्निय्मुप्दित्तुण्। तस्स सरूवनिदेसत्थं भण्णति 1जाइपहाओ acU0 वृद्ध. विना। "जातिग्गहणेण जम्मणस्स गहणं कयं, वधगहणेण मरणस्स गहणं कयं" इति वृद्धविवरणे ॥ 2 तवे रते सर्वासु सूत्रप्रतिषु hATI0 ava0 ॥ kA061 Jain Education Interational
Page #487
--------------------------------------------------------------------------
________________ णिञ्जतिचुणिजुर्यं दसका लियसुत्तं ॥ 241 ॥ 516. हत्थसंजते पायसंजते, वायसंजते संजतिदिए । अज्झ परंते समाहितप्पा, सुत्तत्थं च विजाणएं स भिक्खू ॥ 15 ॥ 516. हत्थसंजते 0 वृत्तम् । हत्थेहिं णच्चणाइ अकरेमाणे [हत्थ] संजते । पाएहि वग्गणाति [ अकरे माणे पायसंजते । ] अकुसलवैनिरोधादिणा वायसंजते । इंदियविसयप्पयारनिरोषेण इंदियप्पत्तविसयरागदोसनिग्गहेण संजतिंदिए । अप्पाणमधिकरेऊण जं भवति तं अज्झप्पं, तं पुण सुहज्झाणमेव । नाण- दंसणचरितेसु सुड्डु आहितप्पा समाहितप्पा । सुत्तं अत्थं च तदुभयं पि एतदेव तं विजाणए । एवं जधोवदिट्ठकारणेहिं भवति स भिक्खू । / 15 / / हत्थ -पाद- वाया - इंदियाण संजमो उवदिट्ठो । गोइंदियं मणो तस्स संजमणत्थमुवदिस्सति- 517. उवधिम्मि अमुच्छिते अगढिते, ण्णाउंछपुलाए णिपुलाये । कय- विक्कय-संणिधीहिंतो विरते, सव्वसंगावते स भिक्खू ॥ 16 ॥ 517. उवधिम्मि amu0 वृत्तम् । वत्थ - पत्तादि उवधी, तम्मि अमुच्छिते, जधा मुच्छावसगतो अचेतणो भवति एवं लोण एस मुच्छित इव मुच्छितो, तधा जो ण भवति सो अमुच्छितो । जो पुण तप्पडिबंधेण ण विहरति बद्ध इव अच्छति सो गढितो, तधा य जो ण भवति स अगढिते । अधवा मुच्छितो गढित इति 1देग्रते सुसमा acU0 विना ॥ 2deg5 जे स acU0 वृद्ध0 विना ॥ 3 अगिद्धे, a' acU0 वृद्ध0 विना ॥ 4 aNNAtau~cha पुल निला acU0 विना ॥ 5 'सणिहिओ वि' acU0 विना ॥ 6 गए य जे स खं 2-3-4 je0 zu0 / 'गए जे स खं 1 ॥ 20 दसमं सभिक्खु अज्झयणं ॥ 241 ॥
Page #488
--------------------------------------------------------------------------
________________ समाणमिममादरत्थं भ्न्न्न्न्ति। अण्णाउंछपुलाए णिप्पुलाये, उंछं चउविहं परिबेतूण णाम-ठवणातो गतातो, दव्बुंछं तावसादीणं, उग्गमुप्पायणेसणासुद्धं अण्णायमण्णातेण समुप्पादितं भावुछमण्णाउंछं, तं पुलएति-तमेसति एस अन्न्न्नाउण्छ्पुलाए। पुलाए चुबिहे। नाम-ठवणातो ग्तातो। दव्वपुलाओ प्ल्ण्जी। मूलुत्तरगुणपडिसेवणाए निस्सारं संजमं करेति एस भावपुलाए, [ण] तधा णिप्पुलाए । मुल्लस्स पडिमुल्लेण गहणं दाणं वा कय-विक्कयो, सण्णिधाणं स्न्न्न्निधी। एतेहिंतो कय-विक्कय-सण्णिधीहिंतो विरते अण्णाउंछपुलाए ति "विधिसेसा न्निसेधा"| सव्वधा जे उवधिमुच्छादयो भणिता अभाणिता य ते सव्वे संगा अवगता जस्स से सव्वसंगावगते । संगो यु "जत्थ सज्जंति जीवा जरहत्थी इव क्द्मे"| एतेहिं भिक्खुभावसाधगेहिं गुणेहिं वट्टमाणे स भिक्खू ॥ 16 ॥ उवगरणे गेहीनिवारणमुपदि8 'उवधिम्मि अमुच्छिते', आहारगेदिनिवारणत्थमिदं भण्णति--- 518. अएण्लोलु भिक्खू ण रसेसु गिद्धे, उंछं चरे जीवित णांवकंखे । ईड्ढी सक्कारण पूयणं वा~, जहे ठितप्पा अंणिहे स भिक्खू ॥ 17 ॥ 518. अलोलु भिक्खू0 वृत्तम् । अपत्तरसपत्थणं लौल्यम् , ण तथा इति अलोले । भिक्खू जो एत्थ चेव । 20 | अधिकृतो। तित्तादिसु पत्तेसु वि ण रसेसु गिद्धे। उंछं जघा वण्णितं, तं च्रे। अण्णाउंछपुलाए [सुत्तं 517] | 1 अण्णोतं उंछं पुल्न्निलाये। उंछ मूलादर्शे ॥ 2 अण्णायमण्णतेण मूलादर्श । वृद्धविवरणे अण्णायमण्णातेण इत्येव पाठो वर्तते ॥ 3 सते संगा मूलादर्श ॥ 4 अलोलो shu0| अलोल खं2 वृद्ध्0॥ 5 णाभिकंखे je0 वृद्ध0 हाटी0 ava0 / णाभिकंखी shu0॥ 6 इढि खं 1-2-3 shu0॥ 7 च acU0 विना ॥ 8 अणिण्हे अचूपा0 ॥
Page #489
--------------------------------------------------------------------------
________________ णिजु दसमं सभिक्खु अज्झयण त्ति एत्थं उवधि प्रति, इमं पुण आहारं, तेण ण पुणरुतं । 'सुहं चिरं वा जीवेजामिति एवं जीवितं नावकंखे । त्तिचु । किञ्च-इड्ढी सकारण पूयणं वा, इड्ढी विउव्वणमादि, सकार-पूयणविसेसो जधा विणयसमाधीए ण्णिजयंत(बि)तियुद्देसए [सुत्तं 4...] / सव्वाणि एताणि जहे "ओहाक त्यागे" इति प्रिच्ये। नाण-दसण-चरित्तेसु ठितप्पा दसका- 15/ अणिहे अकुडिले, अणिण्हे वा पंचेंदिएसु, अणिहे वा असरिसे, स भिक्खू ॥ 17 ॥ अलोले भिक्खू लियसुत्तं । ण रसेसु गिद्धे इति जिभिदियनियमणमुपदिटुं । रस[ण] तेण तस्सेव वपणत्तेण णियमणत्थं भ्न्न्न्न्ति॥242॥ 519. ण परं वदेज्जासि अयं कुसीले, jeNa'NNo कुप्पेज ण तं वेजा। जाणिय पत्तेय पुण्ण पावं, अत्ताणं ण समुक्कसे स भिक्खू ॥ 18 ॥ 519. ण परं वदेज्जासिक वृत्तम् । परो पव्वतियस्स अपव्वतियो, तं अपत्तियादिदोसभयतो ण । वदेज्ज अयं कुसीलो घरत्थसीलपरिभट्ठो, कदायि सपक्खे चोदेज अतो परग्गहणं, सव्वहा jeNa'NNo कुप्पेज्ज जम्म-मम्म-कम्मादिणा ण तं वदेज्ज । केण पुण आलंबणेण न वदेजा? जाणिय पत्तेय जं जस्स पुण्णं पावं वा स एव तस्स फलमणुभवति । जधा अण्णम्मि य पक्खुलिते एवं जाणिय ण परं वदेज्ज अयं कुसीले । एतेणेव आलंबणेण गव्वेण अत्ताणं ण समुक्कसे स भिक्खू ॥ 18 ॥ अत्ताणं ण समुक्कसेज्ज त्ति भणितं । | अत्तसमुक्कसे कारणमुहेण नियमिज्जति जधा ॥ 242 ॥ 1"अणिण्हे णाम अकुडिले त्ति वा अणिहे त्ति वा एगट्टा" इति वृद्धविवरणे ॥ 2 अनिभः sN0॥ 3 कसे जे स खं । 3 acU0 वृद्ध0 विना । /
Page #490
--------------------------------------------------------------------------
________________ 520. ण जातिमत्ते ण य रूवमत्ते, ण लाभमत्ते ण सुतेण मत्ते । मताणि सव्वाणि विवजयित्ता, धम्मज्झाणरते य जे स भिक्खू ॥ 19 ॥ 520. ण जाति0 वृत्तम् । 'उत्तमजातीयोह' मिति एवं ण जातिमत्ते bhave iti vynnseso| तधा । 'सुरूवो ह' मिति एवं ण य रूव्म्त्ते। 'लाभसंपण्णो ह' मिति य ण लाभमत्ते । तधा 'बहुस्सुतो ह' मिति ण है। सुतेण मत्ते । अणुद्दिट्टपडिसमाणणत्थं भण्णति-इस्सरियादीणि मताणि सव्वाणि विवज्जयित्ता धम्मज्झाणंपुववणितं तम्मि रते ध्म्म्ज्झान्न्र्ते। एवं जहाभणितगुणे जे स भिक्खू ॥ 19 ॥ माणजतोवदेसाणंतरं मायानिमित्तं भण्णति 521. पवेयए अजवयं महामुणी, धम्मे ठितो ठावयती परं पि । णिक्खम्म वजेज कुसीललिंगं, ण यांवि हएण्रसक्कुहए स भिक्खू ॥ 20 ॥ | 521. पवेयए अज्जवयं0 वृत्तम् । पवेदणं कहणं, [अज्जवयं] रिजुभावं दरिसिज्ज त्ति, एवं वि- 2 सुद्धप्पा भवति म्हामुन्नी। एवं च सुहं परो वि धम्मे पडिवादेतुं भवति । सुतधम्मे चरित्तधम्मे य सब्भावण ठितो ठावयति परं पि, जतो अद्वितो ण ठवेति परं । धम्मोवएसणं च निजरणाकारणं, कई ? 1 मयाणि खं 3 विना सर्वासु सूत्रप्रतिषु । मयाई खं 3 / मदाणि वृद्ध0 ॥ 2 विवज्जयंती खं 2-3 je0 zu0 / विगिंच धीरे वृद्ध0 ॥ 3 अज्जपयं खं 4 acU0 विना ॥ 4 आवि वृद्ध्0॥ 5हासं कुहए खं 3 विना सर्वासु सूत्रप्रतिषु । हासकुहय वृद्ध0 ॥
Page #491
--------------------------------------------------------------------------
________________ णिजुतिचु दसमं सभिक्खु अज्झयण णिजुयं दसकालियसुत्तं निक्खित्तसत्थमुसलो सोता जति भवति किंचि वी काल । सोतुं च जति नियत्तति कहगस्स वि तं हितं होति ॥ 1 ॥ [ ] एवमजवतापवेदणं । निक्खम्म वजेज कुसीललिंगं निक्खम्म घरातो गिहत्थभावातो वा निक्खम्म निक्कारणे पंडरंगादीण कुसीलाण लिंगं वजेज्जा, अणायारादी वा कुसीलस्स लिंगं ण र्क्खे। किं च ण यावि हस्सकुहए हस्समेव कुहगं तं जस्स अस्थि सो हस्सकुहतो तधा न भवे, हस्सनिमित्तं वा कुहगं हस्सकुहगं, तधा करेति परस्स हासमुप्पज्जति, एवं ण यावि हस्सक्कुहए स भिक्खू । सदम्मि अज्झयणे भिक्खुसद्दो भवति, सद्दजोगी एसा सद्दत्थधम्मता ॥ 20 ॥ निक्खम्ममाणाए [सुत्तं 502] अतो पभितिं भिक्खुभावपसाधगा बहुगुणा भणिता । तस्सेवंगुणसमुदयपसाहितस्स भिक्खुभावस्स सगलफलोपद रिसणेण नियमणत्थमिदं भण्णति ॥ 243 ॥ - 522. तं देहवासं असुतिं असासतं, सदा जहे निच्चैहिते त्थित्प्पा। छिदित्तु जाती-मरणस्स बंधणं, उवेति भिक्खू अपुणागमं गतिं ॥ 21 ॥ ति बेमि॥ ॥ सभिक्खु अज्झयणं दसमं सम्मत्तं ॥ ॥ 24 ॥ 1दा चए acU0 वृद्ध विना॥ 2 चहियट्ठियप्पा acU0 हाटी0 बिना ॥ 3ग्य्॥ त्ति बेमि खं 3-4 je0 / | गयं ॥ ति बेमि खं 1 ॥
Page #492
--------------------------------------------------------------------------
________________ 522. तं देहवासं0 वृत्तम् । तं देहवासं तमिति पुव्वपत्थुताभिसंबंधणं, तेण भिक्खुभावपसाहगो देहोऽभिसंबज्झति, सो यण अण्णत्थ भिक्खुभाव इति मणुस्सदेहो, तम्मि वासो देह्वासो। विरागनिमित्तं तस्सभावो भण्णति-असुति अणिट्टगंधादिपरिणामो अस्ती। भणितं च थाणं बीज[म]वटुंभो णिस्संदो निहणं था। देहस्साणिट्ठरुवाणि तेणायमसुती म्तो॥1॥[ असूयीसभावत्ते पुणो असासतं खणमत्तभंगुरं । आध यकायो सपञ्चवायो समागमा विप्प्योग्विर्स्र्सा। उप्पादजुतं सव्वं विणासिमवि णस्थि स्ण्देहो॥1॥ सदा सव्वकालं जहे परिच्चये, जहे ण एक्कपयपरिच्चागेण, किंतु तदिट्ठलालणाविसेसपरिच्चागेण । णिच्चहितं मोक्खो तस्साधणे निच्चं ठितो अप्पा जस्स सो निच्चहिते ठितप्पा । सो एवंविधो छिंदित्तु जाती-मरणस्स बंधणं जातीमरणं संसारो अट्टविधं वा कम्मं तं जेण बज्झति तं जातीमरणस्स बंधणं, तं पुण रागो य दोसो य, एतं कम्मस्स निबंधणं, तं छिंदित्तु वीतरागतामुपगतो उवेति उवागच्छति भिक्खू इति सगलदसवेतालितत्थनिद्दिट्टगुणनिव्वत्तियो दसमज्झयणभणितगुणसमुदयनिरूवणनिद्दिट्ठो स भिक्खू अपुणागमं गतिं पुणरागमणं । आजवंजवीभावो, तविरहिता अपुणागमा, सा य सिद्धी संसारदुक्खविणिवित्ती, तं उवेति भिक्ख अपुणागमं गतिं ॥ 21 ॥ ति बेमि ॥ णया य पूर्ववत् ॥ 1 आह च ॥ 2 परित्यजेत् ॥
Page #493
--------------------------------------------------------------------------
________________ णिज्जु तिचु दसम धम्मो ससाधणो जं पडुच्च भणितो Nava'jjhayaNasuddho / तस्स निरूवणहेतुं दसमज्झयणं स भिक्खु त्ति ॥ 1 ॥ सभिक्खु अज्झयणं णिजुयंदसकालियसुत्तं सभिक्खुगचुण्णी समत्ता ॥ ॥ 244 ॥ ॥ 244 //
Page #494
--------------------------------------------------------------------------
________________ [पढमा रैवका चूलिया] धम्मादि नेव्वाणफलपज्जवसाणं विणीयमतिपुरिसबुद्धिबोधणत्थं समाणितं दसवेतालियसत्थं । तस्साऽऽदावुपण्णत्थं " पढमे धम्मपसंसा" [णिज्जुत्तिगा. 4] तदणु धम्मसाधणोपकाराणुपुव्वीए समाणीतं "एस भिक्खु" त्ति । तस्स भिक्खुभावस्स साधगं गुणसमुज्जतस्स मतिविकप्पणिसेहातोपदिस्सति चूलादुयं रतिवकं चूलिका y। सत्थे अणुपसंगहितस्स तदोपधिगस्स उपसंगहत्थं चेदमुत्तरं तन्त्रम् , जधा उत्तरगमायणादीणि । तत्थ जं सामण्णं चूलावयणं तस्स वक्खाणथमिमा णिज्जुत्तिगाधा --.. दव्वे खेत्ते काले भावम्मि य चूलियाय निक्खेवो। तं पुण उत्तरतंतं सुतगहितत्थं तु संगहणी ॥ 1 ॥ 258 ॥ दब्वे खेत्ते काले भावम्मि ya0 गाधा । छव्विहनिक्खेवस्स णाम-ठवणातो ग्तातो। तं पुण चूलितादुतं । उत्तरतंतं जधा आयारस्स पंचचूला उत्तरमिति । जं उवरि सत्थस्स जं अवण्णितोवसंगहत्थं सुतगहितत्थं सुते जे गहिता अत्था तेसिं कस्सति फुडीकरणत्थं संगहणी ॥ 1 ॥ 258 ॥ दव्वचूलादीण विभागो--- दव्वे सच्चित्तादी कुक्कुद्द्चूला-म्न्नी-म्यूरादी। खेत्तम्मि लोगनिक्खुड मंदरचूला य कूडा y॥2॥259 ॥ - द.kA062 1 अनुपसाहीतस्य ॥ 2 कूटादी खं0 vI0 sA0 हाटी0 ॥
Page #495
--------------------------------------------------------------------------
________________ पढमा रैवका चूलिया णिज्जु-15 देव्वे स्च्चित्तादीगाधा। दव्वचूला तिविधा-सञ्चित्ता अचिता मीसा । तत्थ सच्चिता कुक्कुडमत्थगचूला मंसमता, अचित्ता चूलामणी, मीसा मयूरस्स mNspiNchaarddhaa| एसा द्व्व्चूला। खेत्ते पुण-खेत्तम्मि लोगनिक्खुड0 ण्णिजयं पच्छद्धगाहा । खेत्तचूला लोगणिक्खुडाणि मंदरचूला कूडा य एवमादि ॥ 2 ॥ 259 ॥ कालचूला पुणदसकालियसुत्तं अतिरित्त अधिगमासा अधिगा संवच्छरा य काल्म्मि। भावे खयोवसमिये इमाउ चूलाउ णेयव्वा ॥ 3 ॥ 26 ॥ ॥ 245 // अतिरित्त0 अद्ध्गाहा। अतिरित्ता अधिगमासा अधिसंवच्छरा y। भावचूला भावे खयोवसमिये [खयोवसमिये] भावे सुतनाणमिति एताओ चूलाओ ख्योव्स्मिय्भाव्चूलाओ॥3॥26॥ तत्थ पढमं चूलज्झयणं रतिवकं । तस्स चत्तारि अणिओगद्दारा, जधा आव्स्से। णवरं नामनिष्फण्णो रतिवर्क । दो पदा-रती वकं च । रतीए चउक्कओ निक्लेवो । णाम-ट्ठवणातो गतातो ॥ इदाणिं दव्वरती । ॥ 245॥ 1"दव्यचूला इमेण गाधापुव्वद्धेण भ्न्न्न्नि। तं जहा-दब्वे सञ्चित्तादी0 अद्धगाथा । [दब्वे सच्चित्तादी तिविहा] / taM0| सचित्ता अचित्ता मीसिया । तत्थ सचित्ता कुकडस्स चूला, सा मत्थए भवै । अचित्ता चूलामणी, सा य सिरे कीरी। मीसिया मयूरस्स भवति । एवमादि दव्वचूला भ्न्निया। इदाणिं खेत्तचूला भण्णइ-खेत्तम्मि लोगनिकुड0 गाहापच्छद्धं । खेत्तचूला लोगणिक्कुडाणि, मंदरस्स पव्वयस्स चूला, कूडा य, एवमादि खेत्तचूला भ्न्न्न्नि। अहवा अहेलोगस्स सीमंतओ, तिरियलोगस्स मंदरो, [उड्ढलोगस्स ईसीपब्भार ति]|" इति वृद्धविवरणे पत्र 350 ॥ ""द्रव्ये' इति द्रव्यचूडा आग्म्-noaagmjnyshriiretraadi| व्यतिरिक्ता त्रिविधा 'सचित्ताद्या' सचित्ता अचित्ता मिश्रा च । यथासंख्यं दृष्टान्तमाह-कुकुट चूडा सचित्ता, चूडामणिरचित्ता, मयूरशिखा मिश्रा । 'क्षेत्रे' इति क्षेत्रचूडा लोकनिष्कुटा अध-उपरिवर्तिनः, मन्दरचूर्3A च पाण्डुकम्बला, कूटादयश्च तदन्यपर्वतानाम् , क्षेत्रप्राधान्यात् । आदिशब्दादधोलोकस्य सीमन्तकः, तिर्थग्लोकस्य मन्दरः, ऊर्वलोकस्येषत्प्राग्भारेति गाथार्थः ॥ " इति हारिभद्रीवृत्ती पत्र 269-70 ॥ 2 इमा उ चूला मुणेयव्या खं0 bI0 / इमा उचूडा मुणेयया saa0॥ 08 /
Page #496
--------------------------------------------------------------------------
________________ दव्वरती खल दुविहा कम्मरती चेव न्नो-y-क्म्म्र्ती। कम्म रतिवेदणीयं णोकम्मरती तु सद्दादी ॥ 4 ॥ 261 ॥ सद्द-रस-रूव-गंधा-फासा रैकारगाणि द्वान्नि। दव्वरती भावरती उदए एमेव अरती वि॥5॥262॥ | दवरती0 [गाहा । सद्दरस0 गाहा। दवरती दुविहा-कम्मदव्वरती णोकम्मदव्वरती य । कम्मदव्वरती रतिवेदणिज्जं कम्मं बद्धं, न ताव उदिज्ज्ति। नोकम्मदव्वरती इट्टा सद्द-फरिस-रस-रूव-गंधा रतिकारगाणि दवाणि । भावरती पुण उदये भवति रतिवेदणिज कम्मं जाहे उदिण्णं भवति । एसा भाव्र्ती। विपक्खतापसंगेण अरती वि भण्णति-तधेव चउविधा । णाम-ट्टवणातो ग्तातो। दव्वारती दुविधा-कम्मदव्वारतीणोकम्मदव्वारती य । कम्मदव्वारती अरतीवेदणिज्ज कम्मं बद्धमणुदिण्णं । णोकम्मदव्वारती अणिहा स्द्दाद्यो। अरतिवेदणिज कम्ममुदिण्णं भावारती ॥ 4-5 ॥ 261-262 // रती भ्न्निता। वक्कावसरे वक्कं, तं जधा वक्कसुद्धीए तहेव । रतीए हेतुभूतं रतये वकं रतिवक्कं । अरती पुव्ववण्णिता जाधे परीसहाण उदयेण उप्पज्जेजा ताहे 1 न खल्वेते नियुक्तिगाथे साम्प्रतीनेषु नियुक्त्यादर्शेषु उप्ल्भ्येते। केवलं स्तम्भती यशान्तिनाथताडपत्रीयभाण्डागारसत्कनियुक्तिप्रतौ केनापि विदुषा तदानीन्तनादर्शान्तरेषु उपलब्धे बहिरुल्लिखिते लब्धे इति तत इह लिखिते स्तः । वृद्धविवरणकृता एते एव गाथे आदृते स्त इत्याभाति। श्रीमद्भिहरिभद्राचार्यपादैस्तु साम्प्रतीनेष्वादशेषूपलभ्यमाना एतदर्थसङ्ग्राहिका एकैव गाथाऽढता व्याख्याता चास्ति । सा चेयम् दव्वे दुहा उ कम्मे णोकम्मरती उ स्द्द्द्व्वाई। भावरई तस्सेव उ उदए एमेव अरई वि॥ अस्याः नियुक्तिगाथायाः पूर्वार्धस्य खं0 प्रतौ दव्वेयरवेणियं नोकम्मे सद्दमाइ रिज्ञ्न्गा। इति पाठान्तरं दृश्यते ॥
Page #497
--------------------------------------------------------------------------
________________ तिचु पढमा रैपक्का चूलिया णिज्जु-॥ सरीरपीडाकरी वि णिच्छयतो हि तमहितासणं ति अहियासेतव्वा । एत्थ दिटुंतोणिजुयं जध नाम आतुरस्सिह सिव्वण-छेन्जेसु कीर्मान्नेसु। दसका जंतणमवच्छकुच्छाऽऽमदोसविरुती हितकरी तु ॥ 6 ॥ 263 / / लियसुत्तं ___ जध नाम0 गाहा। जह नाम प्रकारसदो य आतुरो रोगी सो त वणेण आगंतुणा सरीरसमुत्थेण वा होजा। ॥ 246 ॥ | इहेति इह सुहनिमित्तं दुक्खसहणं-सिब्वण-छेज्जेसु कीरमाणेसु जंतणमवच्छकुच्छाऽऽमदोसविरुती हितकरी तु, जंतणं आयासातिपरिहरणं । पागवेदणाकारीण अवच्छदव्वाण दुगुंछणं अव्च्छ्कुच्छा। आमसमुत्थो दोसो आमदोसो ततो विणियत्तणं विरुती आम्दोस्विरुती। अहवा आमविरुयी दोसाण य विरुती । अपि चवणे श्वयथुरायासात् स च रागश्च जागरात् । तौ च रुक् च दिवास्वप्नात् ते च मृत्युश्च मैथुनात् ॥ 1 ॥ [सुश्रुत, सूत्रस्थान, अध्याय 19, श्लो. 36] एताणि उत्तरकालहितकराणि तस्स जधा ॥ 6 ॥ 263 ॥ तहेव अट्ठविहकम्मरोगाउरस्स जीवस्स तवतिगिच्छाए । धम्मे रती अधम्मे अरती गुणकारिता होति ॥ 7 ॥ 264 ॥ // 246 // 1 तदध्यासनम् ॥ 2 सीवण खं0 vI0 सा॥3देग्न्न् अवत्थक वृद्ध्। णमपत्थक vI0 sA0 / देग्णमपच्छक khN0॥ ॥ 4 विरती खं0 vI0 sA0 हाटी0 वृद्ध्0॥ 5 दिवास्वापात् ताश्च मृ इति निर्णयसागरप्रकाशिते सुश्रुते ॥ 6 तह तिगि खं. वी. सा. वृद्ध0 हाटी0 ॥
Page #498
--------------------------------------------------------------------------
________________ अट्ठविहकम्म0 गाधा । णाणावरणादिअट्ठविहकम्मरोगेण आउरस्स जीवस्स तवतिगिच्छाए कम्मदोसविसोधणीए कीरमाणीए बावीसपरीसहा सुस्सधा, अव्वाबाधसुहनिमित्तं सहमाणस्स दसविधसमणधम्मे रती तविवरीए अधम्मे अरती जा संभवति सा तस्स गुणकारिता भ्व्ति॥7॥264॥ सा पुण एतेसुं धम्म- साहणेसु रती सज्झाय संजम तवे वेयावच्चे य झाणजोगे y। जो रमति ण रमति असंजमम्मि सो पावए सिद्धिं ॥ 8 ॥ 265 / / सज्झाय0 गाधा । वायणादिते पंचविहे सज्झाए, सत्तरसविधे य संजमे, तवे व वारसविधे, वेयावच्चे ॥ | | य, झाणजोगे दुविहे धम्मे सुक्के य । एतेसु जो रमति, हिंसादिविधाणेण ण रमति असंजमम्मि, कम्मरोगविरहितो परमणीरोगभावं सो पावए सिद्धिं । तवोवयणेण सिद्धे सज्ज्ञाय-बेयावच-ज्झाणाण गहणं पहाणभावोवदरिसणत्थं ॥ 8 ॥ 265 ॥ जतो एवं धम्मे रती अधम्मे अरती सिद्धिगमणकारणं तम्हा धम्मे रतिकारगाणि अरैकारगाणि य अहम्मे । ठाणाणि ताणि जाणे जाई भणिताणि अज्झयणे ॥ 9 ॥ 266 ॥ तम्हा धम्मे0 गाधा । तम्हा दुक्खक्खयमिच्छता जधाभणिते धम्मे रतिकारगाणि अधम्मे य॥ अरतिकारगाणि ठाणाणि ताणि जाणे, थाणसद्दो अत्थवयणो, अट्ठारस अत्थवत्थूणि जाणितव्वाणि, जाणि र इहेव तुज्झ उदिसिहिति ॥ 9 ॥ 266 ॥ गतो नामनिप्फण्णो । सुत्तालावगणिफण्णे सुत्तं उच्चारतव्वं जधा। 1 मुसहाः ॥ 2 वच्चती सिदि खं0 / वच्चई सिद्धि vI0 sA0 ॥
Page #499
--------------------------------------------------------------------------
________________ णिञ्ज तिचुण्णिजयं दसका लियसुत्तं ॥ 247 ॥ 20 अणियोगद्दारे । तं च इमं जधा 523. इह खलु भो ! पव्वयियेणं उप्पण्णदुक्खेण संजमे अरतिसमावण्णचित्तेण ओहाणुपेहिणा अणोहावितेण चैव हयरस्सि - गतंकुस - पोतपगारभूताइं इमाई अट्ठारस ठाणाणि सम्मं पडिलेहितव्वाणि भवंति ॥ 1 ॥ 523. इह खलु भो ! पव्वयियेणं0 / इहेति इह जिणप्पवयणे पञ्वयियेणं, खल्लुसो णवधम्मथिरीकरणत्थं तं विसेसेति, भो ! इति आमंतणसद्दो सव्वस्स एवं समुप्पण्णवत्थुगस्स अभिधाणे, पावातो पवत्तो अवक्कमितुं पव्यतितो तेण । सारीरं सी- उण्हादिनिमित्तं, माणसं इत्थि-सक्कारादिनिमित्तं, उप्पण्णमिदं उभयं दुक्खं जस्स तेण उपदुक्खेण । सत्तरसविधे संजमे, अरती पुव्वभणिता, समावण्णं उवगतं, मती-बुद्धीविष्णाणं चित्तं, संजमे अरतिं समावण्णं चित्तं जस्स सो संजमे अरतिसमावण्णचित्तो, तेण संजमे अरतिसमावण्णचित्तेण । ओधाणं अवसप्पणं अवक्रमणं । तं कतो अवधा[व]णं ? जेण संजमे अरतीस मावण्णचित्तेणेति पत्तं अतो संजमात अवधावणं । तं अणुपेहेतुं सीलं जस्स सो अवधावणाणुप्पेधी, अव इति एतस्स पागते ओकारो भवति एवं ओहाणुप्पेधी, तेण ओहाणुप्पेहिणा । एवं कयसंकप्पेण पढमं ओहावणाओ अणोहावितेण । " एवसदो अवधारणे, णियमादणोहाइतेण, पच्छाचिंतणमवत्थं ( 1 मणत्थगं ) / अट्ठारस द्वाणाणि चिंतणीयाणि । ताणि य अणुचारेऊण तेसिं पभावोवदरिसणत्थं भण्णति-- हयरस्सि-गतंकुस पोतपडागारभूताईं हतो अस्सो तस्स 9 'पडागाभूयाई acU0 वृद्ध0 बिना ॥ 2 सम्मं सुप्पडिदेग् सं 1 हाटी0 / सम्मं संपडिदेग् खं 2-3-4 je0 zu0 ॥ केह पढमा रैवका चूलिया ॥ 247 ॥
Page #500
--------------------------------------------------------------------------
________________ -8:08-9-3 0 6 रस्सी खलिणं, सो त सुदप्पितो वि खलिगेण नियमिजति, हत्थी गतो तस्सावि लोहमयं मत्थयक्खणणमंकुसो, तेण सुमत्तो वि विणयं गाहिन्नति, जाणवत्तं पोतो, तस्स पडागारो सीतपडो, पोतो वि सीतपडेण विततेण वीचीहिं ण खोभिजति इच्छितं च देसं पाविज्ज्ति। हयादीण रस्सिमादयो नियामगा अतो पत्तेयं ते हि सह पढिनंति हयरस्सिगतंकुस-पोतपडागारा, भूतसद्दो इवसद्दसारिस्सवाची, जधा। "कोलाहलगब्भूतं महिलाए Asi pvtNtmmi|" [उत्तरा0 bha0 9 gA0 5] अतो य भूताणि तस्स सरिस्साणि, एवं ह्य्र्स्सि-ग्त्ण्कुस्-पोत्प्द्दागार्भूताई। इमाई अट्ठारस इमाणीति जाणि इह भणीहामि ताणि हिदए काऊण पच्चक्खाणि भण्णंति, अट्ठारस इति संखाभिधाणं प्रतीतम् , ठाणाणीति सदो वि अत्थवादी, तेण अट्ठारस ठाणाणि अट्ठारस अत्था, जहा अण्णत्थ वि इच्चेतेहिं "चतुहिं ठाणेहिं जीवा णेरैगत्ताए कम्मं पकरेंति" [स्थानाङ्ग स्था0 4 सूत्र 373] / अतो इमाइं अट्ठारस हाणाइं जहा हयादीण रस्सिमादीणि णियामकाणि तधा जीवस्स ओहावणकुचेट्ठातो नियत्तेऊण पुवभणिते भिक्खुभावे थावगाणि सम्म इति एस णिवातो प्स्ण्साए। सम्मं पडिलहितव्वाणि संविमसितम्बाई, अतो पसत्थमेगीभावेण वियारणीयाणि भ्व्ण्ति॥1॥ 524. तं जहा-हंभो ! दुस्समाए दप्पजीवं 1 / लहुस्सगा इत्तिरिया गिहीणं कामभोगा 2 / भुज्जो ये सादीबहुला मणुस्सा 3 / ईमे य मे दुक्खे णचिरकालोवठ्ठाती भविस्सति 4 / ओमजणपुरकारे 5 / वंतस्स र्वं पडियांइयणं 6 / अधरगतिवासो 1 स्ण्विम्र्स्सित्व्यानि॥ 2 दूसमा ख 3 ॥ 3 दुप्पजीवी acU0 विना ॥ 4 इत्तरिया shu0॥ 5 य सातिब खं 4 बृद्धः । य सायब खं 1-2-3॥6म्न्नूसा खं 1 ॥ 7 इमं च मे दुक्खं खं 3 acU0 वृद्ध विना ॥ 8 य acU0 विना ॥ 9 यावियणं खं 1-2 ॥ याइणं जे । यायणं shupaa0॥ 10 गयवा" je0॥ Jain Education Intemational
Page #501
--------------------------------------------------------------------------
________________ णिजुतिचु पढमा रैवक्का चूलिया णिजुयं दसकालियसुत्तं वसंपदा 7 / दुल्लभे खलु भो! गिहीणं धम्मे गिहवासमझे वसंताणं 8 / आयके से वैधाए होति, संकप्पे से वैधाए होति, सोवकेसे गिहवासे 9 / णिरुवक्केसे परियाए 10 / बंधे गिर्हवासे 11 / मोक्खे परियाए 12 / सावज्जे गिहवासे 13 / अणवज्जे परियाए 14 / बहुसाधारणा गिहीणं काम-भोगा 15 / पत्तेयं पुण्ण-पावं 16 / अणिच्चे मणुयाण जीविते कुसग्गजलबिंदुचंचले 17 / बहुं च खलुं पावं कम्मं पगडं, पावाणं च खलु भो ! कडाणं कम्माणं पुब्बि दुच्चिण्णाणं दुप्परकंताणं वेदयित्ता मोक्खो, नत्थि अवेयैत्ता, तवसा वा झोसइत्ता, अट्ठारसमं पदं भवति 18 ॥ 2 ॥ ॥ 248 // 1 दुल्लंभे je0 ॥ 2 श्रीअगस्त्यसिंहपादविहितव्याख्यानुसारेण इदं नवमं पदं त्रिपदात्मकं व्र्त्ते। वधस्य केशसमानजातीयत्वात् क्लेशस्तु क्तशोऽस्त्येवेति त्रिपदात्मकेऽस्मिन् नवमे पदे न कोऽपि विरोध इति । सम्प्रत्यनुपलभ्यमानप्राचीनवृत्तावपि इत्थमेव पदविभागो निर्दिष्ट आसीदिति श्रीअगस्त्यसिंह-श्रीवृद्धविवरणकारोल्लिखिततद्गाथाकदम्बकान्तस्तथादर्शनाद् ज्ञ्याय्ते॥ 3-4 वहाय acU0 विना । / .5-6-7 गिहिवासे shu0॥ 8 अणिञ्चे खलु भो! मणु acU0 वृद्ध0 विना ॥ 9खलु भो! पावं खं 3-4 हाटी0 ava0 ॥ 10 दुप्पडिक खं. 1-2-3 zu0 / दुप्परिकं खं 4 je0 ॥ 11 श्रीअगस्त्यसिंहपाद श्रीवृद्धविवरणकारश्रीहरिभद्रसूरिचरणैः स्वस्वव्याख्यायाम् अवधावनाभिमुखनिर्ग्रन्थैः समचिन्तनीयानामेतेषामष्टादशानां पदानां विभागो भिन्नभिन्नप्रकारेण विहितोऽस्ति । तत्रागस्त्यसिंहपादैः स्वचूणी सम्प्रत्यनुपलभ्यमानप्राचीनतमदशवैकालिकसूत्रवृत्त्यनुसारेणाष्टादशानां पदानां विभागो विहितोऽस्ति श्रीवृद्धविवरणकृद्भिः तत्पक्षपातिभिश्च श्रीहरिभद्राचार्यैः समानरूपेण पदविभागो विनिर्मितोऽस्ति । अपि च श्रीहरिभद्रपादैः स्ववृत्तावन्याचार्यांयसम्मतः पदविभागोऽपि निर्दिष्टोऽस्ति । एषोऽन्याचा-यपदविभागः प्राचीनतमवृत्त्यनुसारविहिताद् ॥ 248 ॥ Jain Education Interational
Page #502
--------------------------------------------------------------------------
________________ roofo *oogoogolorgeorgeogarlgolagacarr अगस्त्यसिंहसूरिकृताद् भिन्न एवेति न ज्ञायते ऽक एते अन्याचार्याः ?' इति । किञ्च श्रीहरिभद्रसूरिनिर्दिष्टोऽन्याचाईयमतः श्रीअगस्त्यसिंहचूर्णी वृद्धविवरणे च निर्दिष्टो न दृश्यते । श्रीहरिभद्रसूरिपादोल्लिखितः पदविभागभिन्नतावेदकस्तवृत्तिगतः पाठोऽयम् "तथा 'प्रत्येकं पुण्य-पापम्' इति माता-पितृ-कलत्रादिनिमित्तमप्यनुष्ठितं पुण्य-पापं 'प्रत्येकं प्रत्येकं' पृथक् पृथग् येनानुष्ठितं तस्य कर्तुरेवैतदिति भावार्थः, एवमष्टादशं स्थानम् 18 / एतदन्तर्गतो वृद्धाभिप्रायेण शेषग्रन्थः स्म्स्तोऽत्रैव्। अन्ये तु व्याचक्षते--'सोपक्लेशो गृहिवासः' इत्यादिषु षट्सु स्थानेषु सप्रतिपक्षेषु स्थानत्रयं गृह्यते, एवं च बहुसाधारणा गृहिणां कामभोगाः' इति चतुर्दशं स्थानम् 14 प्रत्येकं पुण्यपापमिति पञ्चदशं स्थानम् 15 / शेषाण्यभिधीयन्ते तथा 'अनित्यं खलु' अनित्यमेव नियमतः 'भो!' इत्यामन्त्रणे 'मनुष्याणां' पुंसां 'जीवितम्' आयुः, एतदेव विशेष्यते-कुशाग्रजलबिन्दुचञ्चलं सोपक्रमत्वादनेकोपद्रवविषयत्वादत्यन्तासारम् , तदलं गृहाश्रमेणेति सम्प्रत्युपेक्षितव्यमिति षोडशं स्थानम् 16 / तथा 'बहु च खलु भोः! पापं कर्म प्रकृतम्' बहु च, चशब्दात् क्लिष्टं च, खलुशब्दोऽवधारणे, 'बढेव पापं कर्म' चारित्रमोहनीयादि 'प्रकृतं' निर्वर्तितम् , मयेति गम्यते, श्रामण्यप्राप्तावप्येवं क्षुद्रबुद्धिप्रवृत्तेः, नहि प्रभूतक्लिष्टकर्मरहितानामेवमकुशला बुद्धिर्भवति, अतो न किञ्चिद् गृहाश्रमेणेति सम्प्रत्युपेक्षितव्यमिति सप्तदशं स्थानम् 17 / तथा 'पापानां च' इत्यादि, 'पापानां च' अपुण्यरूपाणां चशब्दात् पुण्यरूपाणां च 'खलु भोः! कृतानां कर्मणां खलुशब्दः कारितानुमतविशेषणार्थः, 'भोः' इति शिष्यामन्त्रणे, 'कृतानां' मनो-वाक्-काययोगैरोघतो निर्वतिताना 'कर्मणां ज्ञानावरणीयाद्यसातवेदनीयादीनां 'प्राक्' पूर्वमन्यजन्मसु 'दुश्चरितानां' प्रमाद-कषायजदुश्चरितजनितानि दुश्चरितानि, कारणे कार्योपचारात् , दुश्चरितहेतूनि वा दुश्चरितानि, कार्ये कारणोपचारात् , एवं 'दुष्पराक्रान्तानां' मिथ्यादर्शना-'विरतिजदुष्पराक्रान्तजनितानि दुष्पराक्रान्तानि, हेतौ फलोपचारात् , दुष्पराक्रान्तहेतूनि वा दुष्पराक्रान्तानि, फले हेतूपचारात् , इह च दुश्चरितानि मद्यपाना-'श्लीला-'नृतभाषणादीनि, दुष्पराकान्तानि तु वध-बन्धादीनि, तदमीषामेवम्भूतानां कर्मणां 'वेदयित्वा' अनुभूय, फलमिति । वाक्यशेषः, किम् ? 'मोक्षो भवति' प्रधानपुरुषार्थों भवति, 'नास्त्यवेदयित्वा' न भवत्यननुभूय, अनेन सकर्मकमोक्षव्यवच्छेदमाह, इष्यते च स्वल्पकर्मोपेतानां कैश्चित् सहकारिनिरोधतस्तत्फलादानवादिभिस्तत् , तदपि नास्त्यवेदयित्वा मोक्षः, तथारूपत्वात् कर्मणः, स्वफलादाने कर्मत्वायोगात् , 'तपसा वा क्षपयित्वा' अनशन-प्रायश्चित्तादिना वा विशिष्टक्षायोपशमिकशुभभावरूपेण तपसा प्रलयं नीत्वा, इह च वेदनमुदयप्राप्तस्य व्याधेरिवानारब्धोपक्रमस्य क्रमशः, अन्यानिवन्धनपरिक्रशेन, तपःक्षपणं तु सम्यगुपक्रमेणानुदीर्णोदीरणदोषक्षपणवदन्यनिमित्तप्रक्रमेणापरिक्लेशमिति, अतस्तपोऽनुष्ठानमेव श्रेय इति न किञ्चिद् गृहाश्रमेणेति सम्प्रत्युपक्षिप्तव्यमिति 'अष्टादशं पदं भवति' अष्टादशं स्थानं भवति 18 ॥ " दशवै. हरिभद्रवृत्तिः पत्र 273-74] उपर्युल्लिखितवृत्त्यंशसमीक्षणेन एतदपि प्रतिभाति, यत्-श्रीमतां हरिभद्रसूरिपूज्यानां वृद्धविवरणकृद्विहितपदविभागानुसारेण व्याख्यानेऽपि नैव सम्यक्सन्तोष इति, अत एव अन्याचाईयपदविभागनिर्देशव्याजेनातनपदव्याख्यानानुसन्धानमिति ॥ o o lhirof8800180%80-80-8080-80808080880000808:08. tkool 80-8arliamoradongreio dakA063 Jain Education Interational
Page #503
--------------------------------------------------------------------------
________________ णिजु 524. तं जहेति व्य्न्नोव्न्नासे। हिंभो ! इत्यादि । गणधरादीण जे वो सीसजुत्ते आयरिया तेसिं सीयमाणसीसामंतणमिमं, "हं! भो! हे! हरे! हंघो!" इति जं आमंतणपदं ण तस्स पयोगो, हंभो! इति सिस्सामंतणं काऊणं संहितया उच्चारणं, दुस्समाए दुपजीवं समा संवच्छरो, कुच्छिता समा दुस्समा, तस्समुदायो कालविसेसो दुस्समा, तीए दुस्समाए दुप्पजीवं दुक्खं एत्थ पजीवसाधणाणि संपातिजति ईसरेहिं, किं पुण सेसेहिं ? / पढमा रैवका चूलिया त्तिचुणिजुयं दसकालियसुत्तं रायादियाण चिंताभरेहिं वणियाण मंडविणएहिं । सेसाण पेसणेहिं पजीवसंपादणं दुक्खं ॥ 1 ॥ ॥ 249 // सुहसाधणस्स य विभवस्स अभावे मंदसुहेणं किं अधम्मसाधणघरत्थभावेण ? इति अधम्मसाहणभावे एवं अरती । करणीया, सेयो इहभवे परभवे य जिणदेसितो धम्मो त्ति धम्मे र्ती। एतं धम्मे रतिनिमित्तमुपदेसवयणं पढमं च । पदं ॥ 1 ॥ तधा लहुस्सगा इत्तिरिया गिहीणं ते ण संपुण्णे वि पुरिसाउसे तधाविधा, किमुत इमे पडुच्च ? समयत्तणओ । रतो वि बहुविघातो, जतो य लहुसगा इत्तिरिया अतो आसेविजमाणा वि ण तण्हीकरेंति, जतो य एवं तम्हा धम्म एव रती करणीया । तत्थ-कामा थीविसया, [भोगा स्द्दादिविस्या|] अवि य लहुसा इत्तरकाला कयलीगब्भवदसारगा जम्हा । तम्हा गिहत्थभोगे चतिऊण रतिं कुणह धम्मे ॥ 1 ॥ बितियं ठाणं ॥ 2 ॥ किंच 249 ॥ 1 वा सजुत्ते मूलादर्शे ॥ 2 "हं! ति भो! ति सम्बोधनद्वयमादराय" इति वृद्धविवरणे ॥ 3 किं घरत्थभावेणेति अधम्मसाधणघ मूलादर्श ॥
Page #504
--------------------------------------------------------------------------
________________ भुजो य सादी बहुला मणुस्सा । भुज्जो इति पुणो पुणो साति कुडिलं बहुलमिति पायोवृत्ति, पुणो पुणो कुडिलहियया प्रायेण । भुजो य सातिबहुला मणुस्सा काम भोगनिमित्तं निद्धेसु वि भाति - पिति पुत्तपभितिसु सातिसंपओगपरा अविस्संभिणो य । अविस्सत्थहिययाण य किं सुहमिति धम्म एव रती करणीया । लहुसगभोगनिमित्तं परातिसंघणपरा जयो मणुया । विस्संभसुहविमुक्का य तेण धम्मे रतिं कुह ॥ 1 ॥ ततियं ठाणं 3 ॥ तहा "इमे य मे दुक्खे णचिरकालोवद्वाती भविस्सति । गुरवो संदिसंति - वत्स ! एवं चिंतय, इमेय मे इमेइति जं सारी माणसं परीसहोदयेण दुक्खमुप्पण्णं तं पञ्चक्खं काऊन्न्। चसद्देण इमं दुक्खमायतिसुहेण विसेसयति । मे इति अप्पाणं निद्दिसइ । दुक्खं अरतिकारगं, चिरं पभूतो कालो, ण तथा णचिरं, [णचिरं ] कालमुपट्ठाणं जस्स तं चिरकालोवट्ठाणं । तं च कथं ? अब्भासजोगोपचितेण धितिबलेण परीसहाणीयं जिणिऊण विजितसामंतमंडल इव राया सुहं संजमरज्जपभुत्तं करेति । इह पुण परीसह पराजितस्स णरगादिसु दुक्खपरंपरा एव अतो धम्मे रमितव्वं । दुक्खं परीसहकतं नवधम्माणं विसेसतो जम्हा । तम्हा दुक्खमणागतमणिच्छमाणा रमह धम्मे ॥ 1 ॥ ऐका ॥ किञ्च - ओमजणपुरकारे । ओमो ऊणो, जणो लोगो, ओमो जणो ओमजणो, सक्कार एव पुरक्कारो, ओमजणस्स ओमजणेण वा पुरक्कारो ओमजणपुरक्कारो । धम्मे ठितो पभूण वि पुज्जो, ततो चुओ पुण ओमजणमवि अन्भुट्टाणा - 'सणपदाण - अंजलिपग्गहादीहिं सेवाविसेसेहिं पुरेकरेति, एतं ओमजणपुरकरणं । अहवा अग्गतो करणं 1 अत्राष्टादशपदचूर्णि सन्दर्भे श्रीमद गस्त्यसिंहपादाः तत्तत्पदसमाप्तिस्थाने प्रचलितान् 4, 5, 6, 7, 8, 9 प्रभृतीनङ्कान् विहाय का, र्ट, फ, ग्रह, उ प्रमुखैरक्षराद्वैस्तत्तत्स्थानसङ्ख्यां निर्देक्ष्यन्तीति नात्रार्थे भ्रान्तिराधेया । अत्र एका अक्षरेण चतुःसङ्ख्या ज्ञेया । एवमग्रेऽपि यथाक्रममक्षराङ्केण पदसङ्ख्या ज्ञेयेति ॥
Page #505
--------------------------------------------------------------------------
________________ पढमा रैवका चूलिया णिज्जु-16 पुरस्कारो, धम्मभट्ठो रायपुरिसेहिं पुरतो कातुं विट्ठिमादीणि कारिजति, एवं ओमजणाओ वि परिभवकतं पुरतोक्कारं त्तिचु- पावति, एस ओमजणातो पुर्स्कारो। ण्णिजयं ओमजणपुरक्कारो धम्मातो चुतस्स जेण संभवति । परपरिभव परिहरणा य तेण धम्मे रतिं कुब्जा ॥1॥र्तृ॥ दसका तहा-वंतस्स व पडियाइयणं । अण्णमब्भवहरिऊण मुहेण उग्गिलियं वंतं, तस्स पडिपियणं ण कयायि लियसुतं हितं भवति, तं आयीयरसं ण बल-वण्ण-उच्छाहकारि, विलीणतया य पडिएति, वग्गुलिवाहिं वा जणयति, कोढं वा उव्॥25॥ रिभागसमावृत्तदोसस्स, गरहितं च तहागतस्स पाणं वंतस्स य प्द्दियातिय्न्न्मिति। एत्थ इवसदस्स अत्थो-पव्वय णकाले सव्वहा परिचत्ताण भोगाण पुणरासेवणं वंतभोयण-पाणसरिसं गरहादिदोसदूसियं । सुलसाकुलप्पसूता अगंधणा रोसवससमुग्गिणं । उच्चिद्वं न भुयंगा पिबंति पाणचए वि विसं ॥ 1 ॥ अतो वंतपडियातियणसरिसं भोगाभिलासं मोत्तण धम्मे रती करणीया फ्रे॥ तहा य पमादिणो-- अध्र्ग्तिवासोव्स्ण्प्दा। अधो गतिः अधरगतिः, जत्थ पडते कम्मादिभारगौरवेण ण सक्का धारेतुं सा अधरगतिः, सा पुण णरगगतिरेव, तत्थ वासो अधरगतिवासो, तं उक्सप्प संपन्जणं उवसंपज्जणं अधरगतिवासो- 25 व्स्ण्प्या। सा कधं? पुत्तदारस्स कते हिंसादीणि कूरकम्मादीणि अधरगतिमुवसंपज्जति, इहावि सी-उण्ह-भय-परिस्सम। विप्पयोग-पराधीणत्तणादीणि णारगदुक्खसरिसाणि वेदेति । णरयाउयं निबंधति णरयसमाणि य इहेव दुक्खान्नि। पावति गिही वरागो जं तेण वरं रती धम्मे ॥ 1 ॥ ॥ प्रायेण णरकगतिजोग्गकम्मकारीण दुल्लभे खलु भो ! गिहीणं धम्मे गिहवासमझे वसंताणं । ॥250 ॥ 1र्तृ पञ्चेत्यर्थः ॥ 2 षडित्यर्थः ॥ 3 या सप्तेत्यर्थः ॥
Page #506
--------------------------------------------------------------------------
________________ | दुक्खं लभते दुल्लभो पमादबहुलत्तणे सति । भो! इति तधेवाऽऽमंतणं । गिहाणि संति जेसिं ते गिहिणो तेसिं । दुग्गतिपतणधारणातो धम्मो दुल्लभो पुणबोधिरूवो । धम्मालाभे य दुक्खपरंपरा इति सुहनिमित्तं धम्मे रती क्र्न्नीया। दुलहो गिहीण धम्मो गिहत्थवासे पमादबहुलम्मि । मोत्तूण गिहेसु रति रतिपरमा होह धम्मम्मि ॥1॥है॥ अयमवि गिद्दवासमज्झावसंताणं दोसो। तं जहा आयंके से वधाए होति । सूलादिको आसुकारी सरीरबाधाविसेसो आतंको । समाणजातीयवयणेण रोगोपादाणमवि, सो पुण कुट्ठादिको दीहो रुयाविसेसो। सो य गिहवासमज्झावसंताणं आहार्-विस्म्ज्व्रादि-भार्व्ह्न्नायासा-'सील्न्निसेव्न्नातो। आयंके से वधाए होति । रोगा-'ऽतंका य ऐहिकसुखाणुभवणविग्घभूता इति धम्मे रतेण भ्वित्व्व्ण्। दुलभं गिहीण धम्मे सुहमातंकेहि विग्धितसमग्धे । तम्हा धम्मम्मि [रति] करेध विरता अहम्मातो ॥ 1 ॥ किञ्च-संकप्पे से वधाए होति। आतंको सारीरं दुक्खं, संकप्पो माणसं । तं च पियविप्पयोगा-5 णिट्ठसंवास-सोग-भय-विसादादिकमणेगहा संभवति । इट्ठाण वि सण्णेज्झे sdd-pphris-rs-ruuv-ग्ण्धान्न्ण्। का मणुयसुहम्मि रैती अर्ति-भ्य्-विओय्विर्स्म्मि॥1॥ एवं च विसेसेण धम्मे रती करणीया, जतोसोवक्केसे गिहवासे । सह उवक्केसेहिं [ सोव्क्केसे]| उवक्केसा पुण-सी-उण्ह-भय-परिस्सम-किसि-पसुपाल 1 ह अस्स्त्तावित्य्र्थ्ः॥ 2 रती माण-भय वृद्ध0 ॥
Page #507
--------------------------------------------------------------------------
________________ पढमा RA णिज्जुत्तिचुण्णिजयं दसकालियसुत्तं रैवका चूलिया ॥ 25 ॥ 88881819-08-08-28-01 - वाणिज-सेवादयो णेह-लवण-तंडुला-'ऽच्छादणसमुप्पायणे बहवे परिक्वेसा इति सोवक्केसे गिहवासे । तमेवंगतं जाणिऊण धम्मे रती क्र्न्नीया॥ वित्तिविधाणनिमित्तं सोवक्केसो जतो घरावासो । मोत्तृण धरावासं तम्हा धम्मे रतिं कुज्जा ॥1॥AUM॥ ततो विरुद्धधम्मे य णिरुवकेसे परियाए । निग्गतो उवक्केसो जतो सो णिरुवकेसो पुव्भ्न्नितोव्क्केस्विर्हित्त्या। सव्वतो आतो परियातो, समंतयो पुण्णागमणं । पव्वज्जासहस्सेव अवन्भंसो परियातो, तत्थ उवक्केसो ण संभवतीति [धम्मे] रती क्र्न्नीया। णिरुवक्केसायासो परियायो जं इहेव पच्चक्खं । परियाते तेण रतिं करेह विरता अध्म्माओ॥1॥ले दुल्लभधम्मे य सदारंभपरे बंधो गिह्वासो। बंधणं बंधो । गिहेसु वासो गिहवासो । गिहं पुण दारमेव, दारभरण-पोसणनिमित्तमसुहकम्मपवत्तस्स कोसकारकीडगस्सेव कोसगेण अट्टविहमहाकम्मकोसेणं संभवति बंधो, अतो तेण बंधहेतुभूतातो गिहवासातो विरतेण सदा धम्मे रती क्र्न्नीया। घरचारगबंधातो कम्मट्ठगबंधहेतुभूतातो । विरमह रतिं च धम्मे करेह जिणवीरभणितम्मि ॥ 1 ॥ ले 1 ॥ परिचत्तसव्वारंभे य-मोक्खे परियाए । विमोत्ती मोक्खो। परियातो पुव्व्भ्न्नितो। तम्मि परियाए सति अट्ठविधकम्मणिगलसंकलासु झाणपरसुप्पयोगविषयासु जीवस्स सतो भवति णिरवायो mokkho priyaae। -3-800-rectorate // 25 // 1 OM नवेत्यर्थः ॥ 2 la0 दशेत्यर्थः ॥ 3 लु 1 एकादशेत्यर्थः ॥ 4 ध्यानपरशुप्रयोगविहतासु ॥
Page #508
--------------------------------------------------------------------------
________________ घरवासम्मि य बंधो मोक्खो संभवति जेण परियाए । मोक्खत्थं तेण रैं धम्मे जिणदेसिए कुणह ॥1॥rl2॥ एवं च तत्थ बंधो संभवति जतो-सावजे गिह्वासे। सह अवजेण सावजं । अवजं पुण गरहितं । |तं च पाणवध मुसावादे अदत्त मेहुण परिग्गहे चेव । एतमर्वजं भणितं सह तेण उ होति सावजं ॥ 1 ॥ 5 अधवा "मिच्छत्तं अविरति."गाधा ॥ 2 ॥ ले 3 ॥ ततो वैधम्मेण-अणवज्जो प्रियायो। पाणातिवातादिअवजविरहितो अणवजो प्रियायो। सावज्जो गिहवासो अणवज्जो जेण होति प्रियाओ। तेणाणवज्जमोक्खत्थताए धम्मे रतिं कुणह ॥1॥ल्का॥ किंच-जेसि कते कम्मबंधणमिच्छति ते--बहुसाधारणा गिहीणं कामभोगा । सामण्णं साधारणं, बहहि चोर-'ग्गि-तक्कर-रायकुलादीहि सामण्णा बहुसाधारणा, एवंविधा गिहीणं काम्भोगा। न य तित्तिकरा भोगा बहुजणसाधारणा य जं कामा । तम्हा नीसामण्णे होतु रती भे थिरा धम्मे ॥1॥र्तृत् ॥ साधारणाण भोगाण उवजणे जं कम्ममारभते तं पुण-पत्तेयं पुण्ण-पावं । एगमेगं प्रति पत्तेयं, दारा-5 | वच्च-सयण-मित्तादीण वि अत्थे कतं कम्मं पावं जो कारओ तमेवाणुयाति, ण दारादीणमण्णमेगं संविभागेण वा । एवं पुण्णमवि । दारादीण वि अत्थे कतस्स पत्तेयमेव संबंधो । मोत्तूण दारमादीणि तेण धम्मे मतिं (रति) कुणह ॥1॥rlphr॥ 1la.2 द्वादशेत्यर्थः ॥ 2'वज्जं सह तेण होति तम्हा उ सावज्जं वृद्ध्0॥ 3 इयं हि गाथा कुतोऽपि शास्त्रान्तरान्नोपलब्धेति । न पूरिता ॥ 4 ल.3 त्रयोदशेत्यर्थः ॥ 5 लण्का cturdshetyrthH॥ 6 लर्तृ पञ्चदशेत्यर्थः ॥ 7 लफ षोडशेत्यर्थः ॥
Page #509
--------------------------------------------------------------------------
________________ णिज्जु पढमा तिचु । रैवक्का चूलिया ण्णिजयं दसकालियसुत्तं ॥ 252 ॥ काम-भोगाण आराध(धार)णभूता आउ-प्राणा, ते य जीवितं । से वि य अणिचे मणुयाण जीविते । णियतं णिचं, ण णिचमणिच्चं । मणुया मणुस्सा एव, तेसिं जीवित- | मणिचं । खणिकताविसेसता दिटुंतण णिदरिसिजति--कुसग्गजलबिंदुचंचले दब्भजातीया तृणविसेसा कुसा, तेसिं अग्गाणि सुसण्हाणि भवंति, तेसु ओस्सायातिजलबिंदवो अतीव चंचला मंदेणावि वादुणा प्रेरिता पडंति, तहा मणुयाण जीविते अप्पेणावि रोगादिणोवक्कमविसेसेण संखोभिते विलयमुपयाति, ato kusggjlbiNducNcle| एवंगते जीविते को कामभोगाभिलासो ? इति धम्मे रती धार्न्नीया। जीवितमवि मणुयाणं कुसग्गजलबिंदुचंचलं ज्म्हा। तम्हा का मणुयभवे रति त्ति धम्मे रतिं कुन्न्ह्॥1॥ ला॥ कुसग्गजलबिंदुचंचलस्स जीवितस्स अत्थे--- बहुं च खलु पावं कम्मं पगडं, पावाणं च खलु भो ! कडाणं कम्माणं पुब्बिं दुचिण्णाणं दुप्परकंताणं वेदयित्ता मोक्खो, नत्थि अवेयैत्ता, तवसा वा झोसइत्ता । बहुं पभूतं । चसद्दो पुबकारणसमुच्चये । खलुसद्दो विसेसणे । एवं विसेसयति--पावं सव्वं कम्मं कम्मं पुण पुण्णं पावं च, तं बहुं च पावं कम्म पगडं पगरिसेण कडं प्क्द्द्ण्। पावाणं च खलु, इह खलुसद्दो पूरणे, भो! इति सीसामंतणं, कडाणं सयमुपचिताणं, पुट्विं पढमकालमणंतेसु भवग्गहणेसु राग-दोसवसगतेहिं दुदु चिण्णाणं दुच्चिण्णाणं, पुव्वमेव मिच्छादरिसणा-'विरती-प्रमाद-कसाय-जोगेहिं दुट्टपरकंताणं दुप्परकंताणं, तेसिं वेदणेण तेहिंतो मोक्खो अतो वेदैत्ता मोक्खो । अवंझाण अवंझओपदरिसणत्थं भण्णति-णत्थि अवेद्यित्ता। फुडाभिहाणत्थं वा अपुणरुत्तं, जहा ॥ 25 ॥ 1 आधारभूता वृद्धविवरणे ॥ 2 अवश्यायादिजलबिन्दवः ॥ 3 ला इति सप्तदशेत्यर्थः ॥ 4 अवन्ध्यतोपदर्शनार्थम् । /
Page #510
--------------------------------------------------------------------------
________________ | कोडल्लए "क्रिया हि द्रव्यं विनयति नाद्रव्यम्" [1.4.5.] एवं वेदयित्ता मोक्खो, नत्थि अवेदयित्ता [इति ण पुणरुत्तया । अधवा तवेणं बारसविहेण जिणोवैद्वेण तवसा वा झोसइत्ता झूसणं निद्दहणं, तहा वा मोक्खो। तत्थ जं वेदयित्ता विमोक्खणं तमुदयपत्तस्स कम्मुणो महापरिकिलेसेण, तवसा तु झूसणं अणुदिण्णोदीरणदोसनीहरणमिव लहुतरं । अणुभवणेण य विमोक्खणे आसयसंताणेण पुणरुपचय इति दरिदरिणसमुद्धरणदाणे इव अणमोक्ख एव । अतो कम्मनिज्जरणत्थं तवसि समासतो वा दसविधे समणधम्मे करणीया र्ती। जं मुञ्चति अणुभवणेण जदि व तवसा कडाण कम्माण । तम्हा तवोधणोवजणम्मि धम्मे रतिं कुणह ॥ 1 ॥ लह ॥ एवं धम्मे रतिजणणवयणं अट्ठारसमं ति ठाणं, एतदेव अट्ठारसमं पदं भवति । एत्थ इमातो वृत्तिगतातो पदुद्देसमेत्तगाधाओ । तं जहा दुक्खं च दुस्समाए जीवियु जे 1 लहुसगा पुणो कामा 2 / सातिबहुला मणुस्सा 3 अचिरट्ठाणं चिमं दुक्खं 4 ॥ 1 ॥ ओमजणम्मि य खिंसा 5 वंतं च पुणो निसेवियं भवति 6 / अहरोवसंपया वि य 7 दुलभो धम्मो गिहे गिहिणो 8 ॥ 2 ॥ नियंति परिकलेसा 9 बंधो 11 सावजजोगि गिहवासो 13 / 1"अणुभवणेण विमोक्खणं असंतत्तणेणं दरिद्दरिणसमुद्धरणमिव अणमोक्ख एव्|" इति वृद्धविवरण पत्र 358 ॥ 2 "गुणभवणे रिणमोक्खो जै वा तवसा कडाण कम्माणं । तम्हा तवोवहाणे अज्जेतब्वे रति कुणह ॥ 1 ॥ " इतिरूपा गाथा वृद्धविवरणे ॥ 3लत इति अष्टादशासूचकोऽक्षराकः अष्टादशेत्यर्थः ॥ 4"निवयंति परिकिलेसा 9" इति गाथापूर्वार्द्धन सोपलेशः 9बन्धः 11 सावद्ययोगः 13 इति नवमैकादश-त्रयोदशानां दोषरूपाणां त्रयाणां पदानां ग्रहणम्, "एते तिण्णि वि दोसा" इत्युत्तरार्द्धन च निरुपक्लेशः 10 मोक्षः 12 अनवद्यभावः 14 इति दशम-द्वादश-चतुर्दशानां दोषाभावरूपाणां त्रयाणां पदानां सङ्ग्रह इति ज्ञेयम् ॥ da0kA064 Jain Education Interational
Page #511
--------------------------------------------------------------------------
________________ णिजुत्तिचु पढना । रैवक्का । चूलिया ण्णिजयं दसकालियसुत्तं ॥ 253 ॥ एते तिण्णि वि दोसा न होति अणगारवासम्मि 10 / 12 / 14 ॥ 3 // साधारणा य भोगा 15 पत्तेयं पुण्ण-पावफलमेवं 16 / जीयमवि माणवाणं कुसग्गजलचंचलमणिचं 17 ॥ 4 ॥ णत्थि य अवेदयित्ता मोक्खो कम्मस्स निच्छओ एसो 18 / पदमट्ठारसमेतं वीरवयणसासणे भणितं ॥ 5 ॥ सविसेसमुपदिडेसु रतिवक्कादेसु पडिसमाणणत्थमुत्तरपडिसंधाणत्थं च भण्णति--अट्ठारसमं पदं भवति ॥ 2 ॥ 525. भवति य एत्थ सिलोगो जता य जैधती धम्म अणज्जो भोग्कार्न्ना। से तत्थ मुच्छिते बाले आतती णावबुज्झति ॥ 3 ॥ 525. भवति य एत्थ सिलोगो। भवति विज्ते। चसद्दो समुच्चये । एत्थेति एतम्मि चेव धम्मरतीवयणे पदोवदिट्ठस्स अत्थस्स सदिटुंतस्सोवदंसणत्थं सिलोगो । तं जधा ॥ 253 ॥ 1 चयै सर्वासु सूत्रप्रतिषु ॥ 2 भवियत्थ पत्थ मूलादर्श ॥ 3 "भवति चात्र श्लोकः" अत्रेति अष्टादशस्थानार्थव्यतिकरे, उक्ता-'नुक्तार्थसङ्ग्रहपर इत्यर्थः, श्लोक इति च जातिपरो निर्देशः, ततः श्लोकजातिरनेकदा भवतीति प्रभूतश्लोकोपन्यासेऽपि न विरोध्ः|" हरिभद्रपादाः स्व्वृत्तौ॥
Page #512
--------------------------------------------------------------------------
________________ dvapaded a जता य जधती धम्मं0 सिलोगो । जता इति जम्मि चेव काले, चसद्दो पुच्वभणितकारणसमुच्चये, धम्मो सुतधम्मो चरित्तधम्मो य, तं जता जधति परिचयति । ण अज्जे अणज्जा मेच्छादयो, जो तथा चेद्वितो सो अणज्ज इव अणज्जो । तं किमत्थं परिचयति ? माणुस्सगकाम-भोगनिमित्तं भोग्कार्न्ना। से तत्थ, से इति जो धम्मपरिचागकारी तत्थेति तीए लहुसगकाम-भोगलिच्छाए मुच्छिते गढिते अज्झोववण्णे बाले इति जे मंदविण्णाणे आतती आगामी कालः तं णावबुज्झति, आततिहितं आयतिक्षममित्यर्थः णावबुज्झति ण परियच्छति । केयी भणंति-. आयती गौरवं तं णावबुज्झति जधा-मम सामण्णपरिभट्ठस्स एवं मंदा आयतीति ॥ 3 ॥ अणवबुद्धायतीको य कामभोगमुच्छितो धम्म परिचतिऊण 526. जदा य ओधातियो होति इंदो वा पंडितो छमं । सव्वधम्मपरिब्भट्ठो स पच्छा परितप्पति ॥ 4 ॥ s 526. जदा य ओधातियो0 सिलोगो। जदा य जम्मि काले। चसद्दो पुव्वकारणसमुच्चये ओधावणं अवसप्पणं, तं पुण पव्वजातो जता अवसरितो भवति । तस्स ओहातियस्स सतो अवत्थंतरनिदरिसणत्थं भण्णति--इंदो वा पडितो छमं इंदो सक्को देवेसो, वा इति उवमा, पडितो परिभट्ठो, छमा भूमी तत्थ प्द्दितो। a~dhA विधं । इंदस्स महतो विभवातो पचुतस्स भूमिपडणं तधा तस्स परमसुहहेतुभूतातो जिणोवदिट्ठातो धम्मातो अवधावणं । एवं च सव्वधम्मपरिग्भट्ठो जं चिरमवि वतधारणं कतं जावजीवितपइण्णालोवे तं निप्फलं, कतं पुण्ण सव्वं परिभट्ठ भवति । अहवा जे लोइया पुण्णपरिकप्पणविसेसा तेहिंतो वि परिभट्ठो स्व्व्ध्म्म्प्रिभ्त्त्त्थो। पमातित्तणेण वा 1 जया ओहाविओ खं 3 je0 विना सर्वासु सूत्रप्रतिषु हाटी0 ava0 ॥ 2 पलितो je0 ॥ 3 यथा ह्यत्र । /
Page #513
--------------------------------------------------------------------------
________________ पढमा तिचु रैवका चूलिया ण्णिजुयं दसकालियसुत्तं ॥ 254 ॥ सावगधम्मातो वि भ्त्त्त्थो। काम-भोगसाधणविरहितो रागोदयावसाणे स पच्छा परितप्पति स इति धम्मपरिच्चागी पच्छा इति उत्तरकालं सारीर-माणसेहिं दुक्खेहिं savvato tappati pritppti||4|| ओहाइयस्स इहभव एवाणेगदोसणिदरिसणत्थं पुणो भण्णति527. जता य बंदिमो होति पच्छा होति अवंदिमो । देवता वा चुता ठाणा स पच्छा परितप्पति ॥ 5 ॥ 527. जता य वंदिमा होति. सिलोगो। जता इति एस निवातो, यस्माद् एतस्स अत्थे वट्टति । चसदो इंदस्स छमापडणसमुच्चये, तहाजातीयं चेव इद्म्वि। वंदिमो वंदणिज्जो, 'सीलत्थितोऽय' मिति राय-रायमत्तादीणमवि व्ण्द्न्नारिहो। तहाहोऊण सीलपरिक्खलणाणतरं पच्छा 'सीलगुणविरहितो' इति होति अवंदिमो सक्कारसमुचितो ण । तदलाभे देवता वा चुता ठाणा देवता इति पुरंदरं मोत्तूण अण्णो देवविसेसो सट्ठाणातो परिपडतो माणसं महादुक्खमणुभवति । वासद्दो उवमाणत्थस्स इवसदस्स अत्थे, तेण जधा सा देवता देवताठाणातो चुता एवमेव सो ओधावितो संजमावसप्पणातो अणंतरं पच्छा माणसातिगेण दुक्खेण समंततो तप्पति ॥ 5 ॥ इंद-देवतापडणातो अपञ्चक्खातो फुडतरं पञ्चक्खमोधावणदोसनिदरिसणमुब्भावितेहिं भण्णति528. जता य पूतिमो होति पच्छा होति अपूतिमो । राया व रज्जपब्भट्ठो स पच्छा परितप्पति ॥ 6 ॥ * ॥ 254 // 1 देवया व चुयट्ठाणा खं 1-2-4 je0 हाटी0 ava0 / देवया व चुया ठाणा zu0 / देवया va'bhuyaTThANA खं 3 ॥ 2 अवंदणीओ मूलादर्शे ॥ Jain Education Interational
Page #514
--------------------------------------------------------------------------
________________ 528. जता य पूतिमो होति. सिलोगो । जतासद्दो चसद्दो य पुबभणिता । पूयिमो पूयणारिहो यदुक्तं पूज्यो होति जं एवं स भवति । ओहावणाणंतरं च पच्छा स भवति अतधाभूतो अपूतिमो। पूयणसुहलालितो । तस्साभावे राया व रजपब्भट्ठो राया इव राया व, जधा कोति मंडलिकं महामंडलिकं सव्वभूमिपत्थिवत्तणं वा का पाविऊण पुणो अपुण्णोदयमणुभवमाणो केणति कारणेण ततो रज्जातो अच्चत्थं भट्ठो पन्भट्ठो परितप्पति, तथा सो 5 पूजणीयो अपूयणीयत्तमुवगतो समणधम्मपन्भट्ठो पच्छा pritppti॥6॥jdhaa रायत्थाणपरिभंसातो तहा अण्णतो महामणुस्सत्थाणातो अवसातिजमाणस्स महादुक्खमेव भवति ति णिदरिसंतेहि भण्णति 529. जता य माणिमो होति पच्छा होति अमाणिमो । _ 'सेट्ठि व्व कब्बडे छूढो स पच्छा परितप्पति ॥ 7 ॥ 529. जता य माणिमो होति. सिलोगो । जता इति सह चसद्देणोववणितं । तत्थ माणिमो । माणणजोग्गो माणणीयो । जता सो सीलप्पसादेण महतामवि माणणीयो, अतहाभूतो पच्छा स भवति [अमाणिमो । अमाणणीयो,] तदाऽस्मात् माणणीयभावविगमात् सेट्टि ब्व कब्बडे छूढो रायकुललद्धसम्माणो समाविद्धचे?णो वणिग् गाममहत्तरो य सेट्ठी, चौड-चौबग-कूडसक्खिसमुब्भावितदुव्ववहारौरंभं कब्बडं, जहा सेट्टी तम्मि छूढो विभवहरणा-'यसदूमितो परितप्पति । अधवा कब्बडं कुणगरं, जत्थ जल-थलसमुब्भवविचित्तभंडविणिओगो णत्थि तम्मि 'एत्थ वसितव्वं 'ति रायकुलणिओगेण छूढो कयवियाभावे विभवोपभोगपरिहीणो जधा सो, तधा 1 सेट्टीव क ख 4 je0 / सेट्टी वा क खं 1 ॥ 2 वाडवोवगकूड वृद्ध0 ॥ 3 'रारंभो मूलाद" ॥ 4 क्यभावविभवोभोग मूलादर्शे ॥
Page #515
--------------------------------------------------------------------------
________________ Wor Niju-15 पढमा रहवका साधुधम्माभिणंदिणा जणेण पुट्विं माणितो धम्मपरिभट्ठो माणणाभावे स पच्छा परितप्पति । अंजलिपग्गहसिरकम्मा-'ऽसणप्पदाणादि महंततरे जोग्गं वंदणं, वत्थ-भत्तादिप्पदाणमुभयजोगं पूयणं, सदाणगुणुक्त्तिणामुण्णतिकरणं जुवजोग्गं मागणं, बंदण-पूयण-माणणाणं अध विसेसो ॥ 7 ॥ धम्मपरिचागाणंतरं वंदण-पूयणमाणणविरहितस्स जधा पच्छातावदुक्खं भवति त्मुव्दित्तुण्। उत्तरकालमवि वयापरिणाम-तग्गतकिलेसोवदरिसणत्थं भण्णति त्तिचुण्णिजयं दसकालियसुत्तं -actor । चूलिया ॥ 255 ॥ 530. जता य थेरयो होति समतिकंतजोव्वणो । मच्छो गलं गिलित्ता वा स पच्छा परितप्पति ॥ 8 ॥ 530. जता य थेरयो होति. सिलोगो । जता जम्मि काले । चसद्दो पुव्वभणितपच्छातावकारणसमुच्चये । पढमवयपरिणामेण थेरयो होति दूर्स्म्तिक्ण्त्जोव्व्न्नो। निदरिसणं-से मच्छो गलं गिलित्ता वा जलचरसत्तविसेसो मच्छो णाम थोवोवजीवि व्व बडिसामिसबद्धलोभेण गलमब्भवहरिऊण गलगे सुतिक्खलोहकीलगविद्धो थलमुवणीयो गलगिलणातो पच्छा pritppti। एवं सो बलिसा-'ऽमिसत्थाणीयमंदकामभोगाभिलासेण धम्मपरिचागी पच्छा परितप्पति ॥ 8 ॥ थेरभावे जधाजातीयाणि विसेसेण दुक्खाणि संभवंति तदुपदर्शनार्थ भण्णति ॥ 255 ॥ 1"वत्थ-पत्तादिप्पयाण-" वृद्ध्0॥ 2 परिमाणत मूलादर्श ॥ 3 मच्छो व्व गलं गिलित्ता स खं 1-2-3-4 je0 zu0 हाटी0 ava0 / खं 4 v। je0 gilN। zu0 gliN|| 4 thovocajIvovajivvapaDisA mUlAdarza / /
Page #516
--------------------------------------------------------------------------
________________ g @ 8 -*-*-88 - - 531. putta-दारपंरिक्किण्णो मोहसंताणसंतयो । पंकोसण्णो जहा णागो स पच्छा परितप्पति ॥ 9 ॥ 531. पुत्तदारपरिक्किण्णो0 सिलोगो । पुत्ता अवच्चाणि दारा भजा, पुत्त-दुहिता-भजातीहिं संबंधीहिं * परिकिण्णो प्रिवेद्धितो। तेहिं परिकिण्णो दंसण-चारित्तमोहणमणेगविधं कम्मं अविण्णाणं च मोहो तस्स संताणो अवोच्छित्ती तेण मोहसंताणण samadhidvito mohsNtaannsNtyo| निदरिसणं-पंकोसण्णो जहा णागो पंको चिक्खल्लो तम्मि खुत्तो पंकोसण्णो, जधा इति जेण प्रकारेण णागो इति हत्थी । जधा परिजिण्णो हत्थी अप्पोयगं पंकबहुलं पाणियत्थाणमवगाढो अणुवलब्भ पाणियं पारं च 'किमहमवइण्ण ?' इति परितप्पति, तथा सो ओहाइओ पच्छा थेरभावे पुत्त-दारभरणवावडो परिहीणकामभोगासंगो उत्तरकालं समंतयो तप्पति ॥ 9 ॥ थेरभावपरिहीणुच्छाहो पुत्त-दारभरण-पोसणासमत्थो धातुपरिक्खयपरिहीणकामभोगपिवासो पञ्चागतसंवेगो संजमाधिकारणट्ठचेट्ठो बहुविधमणुतप्पमाणो विसेसेण इमं ओधावणपच्छाणुतावगतं चिंतयति । जधा 532. अज याहं गणी होंतो भावितप्पा भुस्सुतो। जति हं रमंतो परियाये सामण्णे जिणदेसिते ॥ 10 ॥ 1 एतत्सूत्रश्लोकात् प्राक् सर्वासु सूत्रप्रतिषु अयं सूत्रश्लोकोऽधिको दृश्यते-जया य कुकुडूंबस्स कुतत्तीहि विहम्मै । हत्थी व बंधणे बद्धो स पच्छा परितप्पइ ॥ नायं सूत्रश्लोकः अगस्त्यचूर्णी वृद्धविवरणे हरिभद्रसूरिवृत्तौ च व्याख्यातोऽस्ति । यद्यपि मुद्रितहरिभद्रवृत्तौ अस्य सूत्रश्लोकस्य व्याख्या वर्तते, किञ्च praaciintmessvaadshessu नोपलभ्यतेऽस्य व्याख्या । अवचूरीकृता सुमतिसाधुना तु एष श्लोको व्याख्यातो दृश्यत इति ॥ 2 परिकिण्णो खं 3 acU0 विना सर्वास सूत्रप्रतिषु । 'परीकिपणो वृद्ध0 ॥ 3ज ताऽहं वृद्ध0 हाटी0 ava0 / अजत्ते हं वृद्ध्पा0॥
Page #517
--------------------------------------------------------------------------
________________ णिजुतिचु पढमा रैवक्का चूलिया 532. अज याहं गणी होतो सिलोगो। अज सो गणी सूरिपदमणुप्पत्तो अहमज होतो। सम्मैंसणेण वहविहेहि य तवोजोगेहि अणिच्चयादिभावणाहि य भावित्प्पा। परिसमत्तगणिपिडगज्झयणस्सवणेण य विसेसेण य णिजुयं भुस्सुतो। अतिपण्णा एसा क्रिया इति भण्णति--जति हं रमंतो जदि ति [अतिक्रान्तक्रियामासंसति, अहमिति दसका- अप्पाणमेव निद्दिसति, रमंतो इति रतिं vidNto। परियाओ णाम तहाप[व]जपरिणती, अधवा प्रवज्यासहस्स लियसुत्तं ॥ अवभंसो प्रियाओ। बहुविधाओ पव्वजाओ ति विसेसिज्जति--सामण्णे सो य समणभावो तत्थ । पुणो विसेसो जिणदेसिते, ण बोडिग-णिण्हगादिसच्छंदगाहे ॥ 10 ॥ ज्राप्रिन्न्तोधावित्प्च्छान्नुताव्व्य्न्न्निद्रिस्न्न्प्स्ण्गेन्ना॥256॥ nnNtrsilogsuttN| इमं तु भगवतो अजसेजंभवस्स तदपराणं च गुरूण ओहाणुप्पेहीसिस्समतिथिरीकरणत्थमामंतणपुव्वं वयणं 533. सोम्ममुहा! देवलोगसमाणो तु परियाओ महेसिणं । रताण अरताणं तुं mahA~NirayasaoNliso // 11 // 533. सोम्ममुहा ! / देवलोगसमाणो tu0 सिलोगो। देवाणं लोगो देवलोगो, सो पुण देवदत्तणमेव, / तेण समाणो तत्तुल्लो । जधा पधाणेसु देवलोगेसु विसेसेण माणसाणि दुक्खाणि न संभवंति तथा पव्वज्जाए वि धिति 25 ॥ 256 ॥ 1 याओ य महेसिणो je0॥ 2ca सर्वासु सूत्रप्रतिषु हाटी. av0॥ 3देघानरय खं 2 zu0 वृद्ध0 हाटी* av0॥ 4 सारिसो खं 4 वृद्ध0 / /
Page #518
--------------------------------------------------------------------------
________________ नन मतो, तेण देवलोगसमाणो तु। तुसद्दो विसेसणे, अरतेहिंतो परियायरते विसेसयति । परियाओ पुव्वभणितो । महसिणं ति तत्थ ठिता महरिसिणो भ्व्ण्ति। एवं सद्धासमणुगताणं प्रियाग्र्तान्न्ण्। तबिवरीयाणं अरताणं, सद्दो तहेव, रतेहिंतो अरते विसेसेति । निदरिसणं मणोदुक्खाणुगमेण-महाणिरयसालिसो महाणिरयो जो । सम्भावणिरयो, ण तु मणुस्सदुक्खे उवयारमत्तं, अहेसत्तमादी वा महाणिरयो, तेण सारिस्सं जस्स सो महाणिरयसारिस्सो, सावभंसं महाणिरयसालिसो ॥ 11 ॥ एतं तस्स अरतस्स सामण्णपरियाए सामण्णे रताण अरताणं च सुहं दुक्खं च सहोपमाणेण भणितं । एतस्स चेव अत्थस्स उवसंहरणोवदेसत्थमुण्णीयते-- 534. अमरोवमं जाणिय सोक्खमुत्तिमं, रयाण परियाए तहाऽरताणं । णियोवमं जाणिय दुक्खमुत्तमं, रैमेज तम्हा pariyA~e पंडिए ॥ 12 ॥ 534. अमरोवमं जाणिय सोक्ख0 वृत्तम् । मरणं मरो, ण जेसिं मरो अस्थि ते अमरा, अमराण सोक्खं अमरसोक्खं, अमरसोक्खेण उवमा जस्स तं अमरसोक्खोवमं, उत्तरपदलोवे कते अमरोवमं । जाणिय यदुक्तं जाणिऊण । सुहभावो सोक्खं तं उत्तिमं उक्किद्रुत्र्म्न्न्न्न्सुहेहिण्तो। तं पुण कस्स ? उच्यते-रयाण प्रियाए। एवं देवलोगसमाणं सोक्खं धितीमतो साम्न्न्न्ने। इदाणिं तहाऽरताणं ति उत्तरेण वयणेण संबज्झति, तं पुण इमं-णिरयोवमं जाणिय दुक्खमुत्तमं, तहेति तेण प्रकारेण, जधा रताण । देवसोक्खसरिसं तहेव अरताण णरगवासोवमं दुक्खमुत्तमं जाणिऊण रमेज्ज सामण्णे वीमुप्पाएज्। तम्हा इति हेतुवयणं रया-'रयाण suh-dukkhprinnnnaannhuu| एतेण कारणेण परियाए रमेज्ज । एवं सति पंडितो भवति 1देग्मोत्तमं je0| मुत्तमं acU0 वृद्ध0 je0 विना ॥ 2 नरयों खं 2 हाटी0 av0॥ 3 तम्हा रमेजा प खं 3 je0 ॥ 4याय पं shu0॥ da0kA065 Jain Education Interational
Page #519
--------------------------------------------------------------------------
________________ णिजु तिचुण्णिजयं दसकालियसुत्तं ॥ 257 ॥ 10000 // 12 // एवं परियाए रताणं सोक्खं अरताणं दुक्खमिति जाणिऊण इहभव एव परपरिभवपरिहारिणा धम्मे रती करणीयति तदत्थमिदमुपदिस्सति 535. धम्मातो भट्टं 'सिरीयो ववेतं, जण्णग्गि vijjhAyamiva'ppateyaM / हीति णं दुव्विधियं कुंसीलं, दादुद्धितं घोरविसं व णागं ॥ 13 ॥ 535. धम्मातो भट्ट सिरीयो ववेतं वृत्तम् । दसविधो समणधम्मो पुव्ववण्णितो, ततो चुतं एवं धम्मातो भ्त्त्त्थ्। सिरी लच्छी सोभा वा, सा पुण जा समणभावाणुरूवा सामण्णसिरी, ततो ववेतं ववगतं सिरीयो ववेतं तमेवं धम्मसिरीपरिच्चत्तं । सिरीविरहे से दितो - जण्णग्गि vijjhAyamiva'ppateyaM | जधा मधमुहेसु समिधासमुदाय - वसा - रुहिर-महु-घतादीहिं हूयमाणो अग्गी सभावदित्तीओ अधिगं दिप्पति, हवणावसाणे य परिविज्झाणमुरंगारावत्थो भवति अप्पतेयो, एवं ओधावितो वि समणधम्ममिरीपरिच्चत्तो अप्पतेयो भवति । अतो तमेवंविसिङ्कं संतं हीलेंति णं दुब्विधियं कुसीलं ही इति लज्ञा, लज्जामुपणयंति हीलेंति, यदुक्तं पयन्ति, एवंगतं एतं हीलणं, विहितो उप्पादितो, दुड्डु विधितो दुव्विहितो, किं तेण उप्पादितेण जो एवं जिंदाभायणं ? / तमेवंगतं हीलेंति सीलपरिच्चागिणं कुसीलं । जधा को पतावहीणो हीलिनै ? त्ति निदरिसणं - दादुद्धितं घोरविसं व णागं अग्गदंतपरिपस्सदसणविसेसो दाढा, सा अवणीया जस्स सो दादुद्धितो, तं दादुद्धितं घोरं विसं जस्स सो घोरविसो, जधा पुव्वं घोरविसं पच्छा आहितुंडिगादीहि समुद्धितविसदाढं । वसो उवमारूवस्स इवसदस्स अत्थे । जधा तं दाढसहितमतिघोरविसमुत्तरकालमुद्धृतदाढं ' निव्विसोऽय ' 1 सिरीओ अवेयं खं 4 je0 ava0 / / 2 कुसीला खं 1-2-3 zu0 हाटी0 ava0 ॥ पढमा रवका चूलिया ॥ 257 ॥
Page #520
--------------------------------------------------------------------------
________________ मिति जणो परिभवति णागं, णागो पुण स्प्पो। तथा तं 'दुविहित-कुसीलसमण-पच्चोगलितोऽयम्' एवमा दिनदुव्बयणेहिं हीलेण्ति॥13॥ ओधाइयस्स इहभवलजणगदोसो भान्नितो। इदाणि iha parattha ya nnegdossNbhvaanntthmunnnniiyte| जधा 536. iheva'dhammo अयसो अकित्ती, दुण्णाम-गोतं च पिधुज्ज्ञ्न्म्मि। चुतस्स धम्मातो अधम्मसेविणो, संभिण्णवित्तरस य हेट्ठतो गती ॥ 14 ॥ 536. iheva'dhammo अयसो0 इन्द्र्व्ज्रा। इह इमम्मि मणुस्सभवे । एवसद्दोऽवधारणे । एतं अवधारिजतिअच्छतु ता परलोगो, णणु इहेव दोसा अधम्मो अयसो अकित्ती, जं समणधम्मपरिचाग-छक्कायारंभेण अपुण्णमाचरति एस अधम्मो, सामण्णगुणपरिहाणी अयसो, एस समणगभूतपुत्र इति दोस्कित्न्न्म्कित्ती। जधाणुरुवस्स भूमिभागस्स गुणेहिं वायणमिह जसो, जणमुखपरंपरेण गुणसंसद्दणं कित्ती, अयं ज्स्-कित्तीविसेसो। किंच-दुण्णाम10॥ गोतं च पिधुजणम्मि कुच्छितं णामं दुण्णामं पुराणातिगं, जो णियमारूढो तं मुंचति अवस्सं णीयजातीयो वि त्ति । द्गोत्ण्। दुस्सद्दो कुच्छितत्थो एगत्थपौत्तो उभ्य्गामी। महत्ताविरहितो सामण्णजणवतो पिह्ज्ज्ञ्नो। एते अधम्मादयो ओषावितस्स पिधुजणे वि दोसा इति संभाविनंति, किं पुण उत्तमजणे? / तस्स एवंदोसदूसितस्स चुतस्स धम्मातो परिभट्ठस्स धम्मातो सरीरसुह-पुत्त-दारभरणपरिमूढस्स विसेसेण पाणातिवातादि अध्म्म्सेविन्नो। संभिण्णवित्तस्स, वृत्तं सीलं समेच भिण्णं संभिण्णं । चसद्दो पुव्वुद्दित्त्त्त्कार्न्न्स्मुच्च्ये। तस्स धम्मपरिचुतस्स अधम्मसेविणो 1 मधेजं च सर्वासु सूत्रप्रतिषु हाटी0 अब । मधेयं च खं 3 ॥ 2देग्चित्तस्स उ खं 2 je0॥ 3 सामान्य्ज्ञ्ब्र्ज्ः॥ Jain Education Interational
Page #521
--------------------------------------------------------------------------
________________ णिज्जु-18॥ समवलंबितसंभिण्णचारित्रस्य च रयणप्पभादिसु कम्मभारगुरुतया अधोगमणमिति हेतृतो गती ॥ 14 ॥ अयं च 31 पढमा त्तिचु- समणभावपरिचागे अधम्मोऽजसोऽकित्ती दुण्णाम-गोत-दुग्गतिगमणेहिंतो पावयरो पञ्चवातो ति तदुब्भासणत्थमुण्णीयते- रैवक्का ण्णिजयं । चूलिया 537 भुंजित्तु भोगाणि पसज्झ चेतसा, तधाविधं कटु असंजमं बहुं । दसकालियसुत्तं गतिं च गच्छे अणभिज्झितं [दुहं], बोधीय से णो सुलभा पुणो पुणो ॥ 15 ॥ ॥ ॥ 258 // 537. भुंजित्तु भोगाणि. वृत्तम् । भुजित्तु अब्भवहरणादिणा उवजीविऊण, दारा-'ऽभरण-भोयणस्च्छादणादीणि भोत्तव्वाणि भोगाणि । वैरि-दायाद-तकरादीण एगदव्वाभिणिविट्ठाण बलकारण, एवं पसज्झ विसयसंरक्खणे य हिंसा-मोसादिनिविटेण चेतसा, तस्स हिंसादियस्स अणुरूवं तधाविधं, करेऊण कट्ट, अपुण्ण मसंजमो तमुवचिणिऊण भ्ण्। अह मरणसमये गतिं च गच्छे अण[भिज्झितं दुहं] गति णरगादिकं तं एतेण * सीलेण गच्छेज्जा, अभिलासो अभिज्झा, सा जत्थ समुप्पण्णा तं अभिज्झितं, तबिवरीयं अणभिज्झितं अणभिल- | सितमणभिप्रेतं [दुहं दुक्खरूवं] गतिं ग्च्छे। तस्स तहापमादिणो बोधी य से णो सुलभा पुणो पुणो आरुहंतस्स उवलद्धा बोही य से णो सुल्भा। चसद्देण अणभिज्झितगतिगमणातिसंसूयणं । पुणो पुणो इति ण केवलमणन्तरभवे, किंतु भवसतेसु वि ॥ 15 ॥ जाणि ओधाणुप्पेहीमतीथिरीकरणत्थमट्ठारस पदाणि दुस्समाए दुप्पजीवं 1 [सुत्तं 524] एवमादीणि समासतोऽभिहिताणि, तेसिमत्थवित्थरणत्थं जदा [य] जधती धम्म ॥258 ॥ [सुत्तं 525] एवमादयो सिलोगा भ्न्निता। जं पुण इमे य मे दुक्खे णचिरकालोवट्ठादी भविस्सति 4 [सुत्तं 524] त्ति आलंबणं तदुपदेसत्थमिदमारब्भते 1 अणहिजियं सर्वासु सूत्रप्रतिषु । /
Page #522
--------------------------------------------------------------------------
________________ 538. इमस्स ता णेरयियस्स जंतुणो, दुहोवणीतस्स किले संवित्तिणो । पलिओवमं झिज्जति सागरोवमं, किमंग पुण मज्झ इमं मणोदुहं ? ॥ 16 ॥ 538 इमस्स ता णेरयियस्स0 वृत्तम् । इमस्सेति अप्पणो अप्पनिद्देसो । ता इति तावसद्दस्सावधारणत्थस्स अत्थे, इमस्सेव ताव, किमुत बहूणं संसारिसत्ताणं ? णेरयियस्स जंतुणो ति जता अधमेव णरएसूववण्णो तस्सेवंगतस्स दुक्खाणि णरयोवगाणि दुक्खेहिं वा तप्पायोग्गेहिं णरगमुवणीतस्स, अतो दुहोवणीतस्स णिमेस मेत्तम णत्थि सुहमिति किलेसवित्तिणो तथागतस्स पलिओ वमट्टितिएसु उववण्णस्स तप्पभूतो कालो तहा वि झिज्जति, किं बहुणा ? ततो भूततरं सागरोवममवि । किं पुण किमंग तु, अथवा अंग इति आमंत्रणे, संजमे अरतिसमावण्णमप्पाणमामन्त्रयति थिरीकरेति य । मज्झ इति मम इममिति जं अरतिमयमप्पणो पञ्चक्खं मणोदुहमिति मणोमयमेवण सारीरदुक्खाणुगतं ॥ 16 ॥ ओहावणाणुप्पेहाणियमणत्थमालंचणमणंतरुद्दियं जं तस्स सावसेससंगहत्थमिदं भण्णति- 539. ण मे चिरं दुक्खमिणं भविस्सति, असासता भोगपिवास जंतुणो । णं मे सरीरेण imeNa'vessatI, वियरसती जीवितपज्जवेण मे ॥ 17 ॥ 539. ण मे चिरं दुक्खमिणं भविस्सति0 वृत्तम् । ण इति पडिसेहसदो । मे इति अप्पणिद्देसो, यदुक्तं मम । चिरं दीहकालं । दुक्खमिति जं संजमे अरतिसमुप्पत्तिमयं । भविस्सतीति आगामिकालणिद्देसो । तं 1 सवत्तिणो खं 1-4 je0 zu0 ॥ 2न चे सरी' खं 2 zu0 हाटी0 ava0 ॥ 3 अवेस्सई खं 3 je0 शुपा0 / अविस्साई 1 / अवसई खं 2-4 ॥
Page #523
--------------------------------------------------------------------------
________________ तिचु णिजु- ॥15। एतं मम संजमे अरतिमयं दुक्खं णातिचिरकालीणमिति सुसहं । जण्णिमित्तं च अहं संजमातोऽवसप्पितुं ववसामि सा ॥28। पढमा असासता भोगपिवासा जंतुणो इमस्स मम जीव्स्स्। ण मे सरीरेण imeNa'vessatIti एत्थ रैवका ण्णिजयं काकुगम्मो जतिसदस्स अत्थो, जति दुक्खमिणं [इमेण] उपादत्तकेण सरीरगेण ण अवगच्छिहिति तदा वि चूलिया दसका- अवस्समेव वियस्सती जीवितपज्जवेण मे, वियस्सतीति विगच्छिहिति, परिगमणं पन्जयो अंतगमणं, लियसुत्तं तं पुण जीवितस्स पञ्जायो मरणमेव । जति इमेण सरीरेण एतस्स अरतिदक्खस्स अंतो ण कन्निहिति तहा वि ॥ 259 ॥ केत्तियमेव पुरिसायुमिति तदंते अरतिदुक्खस्स अंत एवेति अर्तिम्धियासेजा। सरीरेणेति तृतीया, जं सरीरेण । सहगतं सरीरं सरीरिदुक्खाणि य समाणमिति भणितं होति। एवमिति सव्वं जाणिऊण रमेज तम्हा परियाए पंडिए [मुत्तं 534] ॥ 17 ॥ संजमे rtinimitmaalNbnnmnnetruddittuN| tassa सुद्धस्साऽऽलंबगस्स फलोवदरिसणत्थमिदमारब्भते-- 540. जस्सेमप्पा तु भवेज निच्छितो, जहेज देहं ण य ध्म्म्सास्न्न्ण्। तं तारिसं ण प्पचलेंति इंदिया, उवेत वाया व सुदंसणं गिरिं ॥ 18 ॥ 540. जस्सेवमप्पा तु भवेज निच्छितो0 वृत्तम् । जस्सेति अणिद्दिट्टणामधेयस्स एवमिति प्रकारोवद.रिसणं भगवान् अजसेजंभवो आह । जस्स एतेण प्रकारेण आमरणाए वि संजमे अरतिआधियासणं प्रति अप्पा इति चितमेव, तुसदो संजमे रयं विसेसेति, भवेज ति प्रार्थनं उवेदेसो वा निच्छितो एकग्गकतववसातो । सो एवं । ॥ 259 ॥ 1 अण्णगमणं मूलादर्शे ॥ 2 होतिमिति। एवं muulaadrsh॥ 3 पिडिए मूलादर्शे ॥ 4देग्व अप्पा खं 1-4 je0॥ 5चपज देहं न उ खं 2-3 zu0 हाटी ava0 / चइज्ज देहं न हुखं 1-4 je0॥ Jain Education Interational .
Page #524
--------------------------------------------------------------------------
________________ *cancia ----- katanicchato jaheja देहं ण य धम्मसासणं जहेज्ज ति चयेज्ज, देहो सरीरं, ण इति प्रतिषेधे, चसद्दो अवधारणे, सासिज्जति-णाये पडिवायिज्जति जेण तं सासणं, धम्मस्स धम्म एव वा सासणं ध्म्म्सास्न्न्ण्। एवं IT कतववसायो देहसंदेहे वि धम्मसासणं ण छड्डेज । धम्मधितिधणियणिच्छयं तं तारिसंण प्पचलेंति इंदिया तमिति । पडिनिदेसवयणं विम्हए वा। तारिसमिति देहविणासे वि धम्मापरिचागिणं ण प्पचलेंति ण विकंपयंति धम्मचरणातो, 'के ण प्पचलेंति ? इति, इंदिया सद्दादयो इंदियत्था इति तदभिसंबंधेण पुलिंगाभिधाणं । जधा के कं ण विचालयंति? इति भण्णति-उवेंत वाया व सुदंसणं गिरिं उता उवागच्छंता वाता पादीणादयो ते इव सुदंसणं गिआरें सुदंसणो सेलराया मेरुः। जधा वाता उर्वता मेरु ण प्पचालेंति तहा तं सुणिच्छितमाणसमिदियत्था ण पचालेंति ॥ 18 ॥ इदाणिं सुविदियट्ठारसट्ठाणेण संजमे अरतिमुज्झिऊण घितिसंपण्णण जं करणीयं तदुपदेसत्थं भण्णति - *गोर्गेत् t 541. इच्चेव संपस्सिय बुद्धिमं णरो, आयं उवायं विविधं वियान्निया। कायेण वाया अदु माणसेण, तिगुत्तिगुत्तो जिणवयणमधिकृते ॥ 19 ॥ त्ति बेमि । ॥ रैवक्का नाम चूला पढमा समत्ता ॥ 541. इच्चेव संपस्सिय बुद्धिमं णरो0 वृत्तम् । इतिसद्दो उवप्पदरिसणत्यो, जं इह अज्झयणे आदावारब्भ उपदिटुं तमालोकयति । एवसद्दो अवधारणे पञ्चवलोगणे न्निय्म्माः। संपस्सिय एकीभावेण erflorior r fargor8008 nare je0 // 2 mahi?ज्जासि ॥ त्ति बेमि सर्वासु सूत्रप्रतिषु ॥ 3 रैवक्का पढमचूला समत्ता खं 1 / रैवक्कज्झयणे । समत्तं खं 2-3 ॥
Page #525
--------------------------------------------------------------------------
________________ णिजु पढमा रैवक्का चलिया --- अवलोकेऊण बुद्धी जस्स अत्थि सो बुद्धिमं भवति णरो मणुस्सो, 'पुरुसुत्तरिया धम्मा' इति तस्स गहणं । एवमातिच-15 लोगेऊण आयं उवायं विविधं वियाणिया आयो पुण्ण-विण्णाणादीण आगमो, उवायो तस्स साधणे अ णिजुयं पुवी, तं आयं उवायं च विविधं अणेगागारं जान्निऊन्न्। एवं संपस्सितूण आयोवायकुसलेण सव्वहा इमं धारणीयं दसका- कायेण वाया अदु माणसेण कायो सरीरं वागिति अभिधाणं माणसं मण एव, एतेहिं तिहिं वि करणेहिं लियसुत्तं जहोवदेसपवत्तण-णियत्तणेण । एतेहिं चेव सुणियमितेहिं एवं तिगुत्तिगुत्तो जिणस्स भगवतो तित्थगरस्स वयणं उवदेसो तं जिणवयणं अधिकृते अधितिकृति, जं तत्थ अवस्थाणं करेति । अधिट्ठए इति भगवतः सूत्रकारस्स उव्देस्॥260॥ वयणं ॥ 19 ॥ इति-बेमिसद्दा पुव्ववण्णितत्था । / णया तहेव । / संजमधितिपडिवायणहेतुं अट्ठारसत्थपडिलेहा । जिणवयणोवत्थाणं च होति रतिवक्कपिंडत्था ॥ 1 ॥ g oracticfer-04-181-800* रतिवक्कं smttN॥ | ॥ 26 // footkeoffectiotirkiokiaotio
Page #526
--------------------------------------------------------------------------
________________ [वितिया विवित्तचरिया चूलिया] धम्मे धितिमतो खुड्डियायारोवत्थितस्स विदितछक्कायवित्थरस्स एसणीयपिंडधारितसरीरस्स समत्तायारावत्थितस्स के वयणविभागकुसलस्स सुप्पणिहितजोगजुत्तस्स विणीयस्स दसमझयणोपवण्णितगुणस्स समत्तसकलभिक्खुभावस्स विसेसेण थिरीकरणत्थं विवितचरियोवदेसत्थं च उत्तरतंतमुपदिटुं चूलितादुतं--रतिवक्कं1 चूलितार य । तत्थ धम्मे थिरीकरणत्था रतिवक्कणामधेया पढमचूला भणिता । इदाणिं विवित्तचरियोवदेसत्था बितिया चूला भाणितव्वा । तीसे पढमपदसंकित्तणे चूलिया इति णाम । एतेण अणुक्कमेण आगतं बितियं चूलियज्झयणं । तस्स इमा उवग्घातनिज्जुत्तिपढमगाहा । तं जहा अधिगारो पुव्वुत्तो चतुब्विहो वितियचूलियज्झयणे । सेसाणं दाराणं अधक्कम घोसणा होति ॥ 1 ॥ 267 ॥ आधिकारो पुव्वुत्तो0 गाधा। अधिकरणमधिकारो; तस्स वत्थुस्स अंगीकरणं, सो पुवुत्तो पुव्वभणित एव । 20 रतिवक्कणामाए प्द्ध्म्चूलाए। सो पुण चतुव्विहो णामादि इहावि तधेव भ्न्नित्व्वो। तम्मि परूविते ततो बितियचूलियज्झयणे सेसाणं नामादीणं निदेसादीणं च दाराणं अधक्कमं घोसणा होति, अधक्कममिति जो जो अणुक्कमो तेण घोसणमिति जं तेसिं दाराणं अत्थेण स्पर्शनम् ॥ 1 ॥ 267 ॥ गतो नाम्निप्फ्न्न्न्नो। दो i.kA066 1फासणा खं0 vI0 saa0॥ 2 "उद्देसे णिद्देसे ya0" तथा " किं कैविहं कस्स कहि0" इत्येते द्वे गाथे बोद्धव्ये ॥
Page #527
--------------------------------------------------------------------------
________________ णिज्जु वितिया विवित्तचरिया. चूलिया ण्णिजयं दसकालियसुत्तं ॥ 26 ॥ सुत्तफासियगाधाओ सुत्ते चेव भणिहिति ति एतेण पुण उवग्घातेण इमं चूलियज्झयणपढमसुत्तमागतं तं जधा542. चूलियं तु पवक्खामि सुतं केवलिभासितं । / जं सुणेत्तु सपुण्णाणं धम्मे उप्पज्जती मती ॥ 1 ॥ 542. चूलियं तु प्व्क्खामि0सिलोगो। तत्थ अप्पा चूला चूलिया, सा पुण सिहा । सा चतुविहा अन्न्ण्त्र्ज्झ्य्न्नोव्व्न्न्न्निता। तुसद्दो भावचूलाविसेसणे । तं पकरिसेण वक्खामि पवक्खामि । श्रूयत इति श्रुतम् । तं पुण सुतनाणं केवलिभासितमिति सत्थगौरवमुप्पायणत्थं भगवता केवलिणा भाणितं, ण जेण केणति, तव्वयणं पुण सद्धासमुप्पायणत्थमिति भण्णति । जं सुणेत्तु जं चूलियत्थवित्थरं सोऊण सपुण्णाणं सह पुण्णेण सपुण्णा, [तसिं सपुण्णाणं । तं पुण (? संपुण्णं) पुणाति-सोधयतीति पुण्णं सात-सम्मैंसणाति । धम्मे उप्पजति संभवति |मती चितमेव । तं सद्धाजणणं चूलियसुतनाणं सोऊण सपुण्णाणं 'करणीयमेयं 'ति विसेसेण चरित्तधम्मे मती संभवति । ॥ 1 ॥ पतिण्णा-पढमसिलोगे भणितं "चूलितं सुतं केवलिभासितं pavakkhAmi"tti, अभिणवधम्मस्स सद्धाजणणत्थं तत्थ चरिता-गुण-नियमगतमणेगहा भाणितव्वं । एवं तु सुहमत्थपडिपायणमिति णिदरिसणं ताव इमं भण्णति543. अणुसोयपट्टिते बहुजणम्मि पडिसोतलहलक्खेण । पडिसोतमेव अप्पा दातव्वो होतुकामेण ॥ 2 ॥ ॥ 26 ॥ 1 चर्या-गुण-नियमगतमनेकधा । /
Page #528
--------------------------------------------------------------------------
________________ 543. अणुसोयपट्टिते. गाहामुत्तं । तत्थ अणुसदो पच्छाभावे, सोयमिति पाणियस्स णिण्णप्पदेसाभिसप्पणं, सोतेण पाणियस्स गमणे पवते जं तत्थ पडितं कट्टाति छुब्भति तं सोतमणुजातीति अणुसोतपट्टितं, एवं अणुसोतपडित इव, इवसद्दलोवो एत्थ दट्ठवो, पट्टित इति एवं प्रवृत्तो । जधा कट्ठातीण तदवलग्गाण व मणुस्सातीण णिण्णप्पदेसपट्टितपाणितवेगसमप्फलियाण सुहं ततो वेगेण गमणं, एवं बहुजणस्सावि बहुजणो, सो पुण असजतजणो, जेण संजतेहिंतो असंजता अणंतगुणा । जहा तेसिं पाणितवेगाहताणं तहा बहुजणस्सावि सद्द-फरिस-रस-रूव-गंधपडिबद्धस्स परोप्परकारिकासमुच्छाहणसंघातियवेगेण संसारमहापाताले पतणं, एवमणुसोतपट्टितो भुज्ञ्नो। तम्मि अणुसोतपट्टिते सति बहुजणम्मि किं करणीयं ? इति भण्णति-पडिसोतलद्धलक्खेण पडिसोतमेव अप्पा दातव्वो, प्रतीपं सोतं पडिसोतं, जं पाणियस्स थलं प्रति गमणं तं पुण ण साभावित, देवतायिणिओगेण होज जधा असक्कं, एवं सद्दादिविसयपडिलोमा प्रवृत्ती दुक्करा, एतं प्द्दिसोत्ण्। लद्धलक्खो पुण जधा ईसत्थं सुसिक्खितो सुसुण्डमवि वालादिगं लक्खं लभते तधा कामसुहभावणाभाविते लोगे तप्परिचागेण संजमं लक्खं जो लभते सो पडिसोतलद्धलक्खो भवति । तेण पडिसोतलद्धलक्खेण पुणो पुणो णियमेतूण पडिसोतमेव अप्पा दातव्वो, इह पडिसोतं रागविणयणं, एवसद्दो अवधारणे, एतं अवधारेति--एतातो ण अण्णहा, अप्पा इति जो एस अधिकृतो संजमातो, दातव्यो इति तधा प्व्त्तेय्ब्वो। भिक्खुभावेण निव्वाणगमणारुहो तहा भवितुकामो, अतो तेण होतकामेण पडिसोतगेण पडिसोतमप्पा दात्व्वो॥2॥ एतस्सेव उदाहरणस्स विसेसेण निरूवणं भण्णति-- 544. अणुसोतसुहो लोगो पडिसोतो आंसमो सुविधिताणं । 1 आसवो acU0 हाटीपा0 अवपा0 विना ॥
Page #529
--------------------------------------------------------------------------
________________ णिजु बितिया विविचचरिया । चूलिया अणुसोतो संसारो पडिसोतो तस्स निप्फेडो ॥ 3 ॥ ण्णिजयं 544. अणुसोतसुहो लोगो0 गाधा । अणुसोतं पुव्वभणितं, तं जस्स सुह, तं जधा-पाणियस्स ॥ दसका णिण्णाभिसप्पणं सुह, एवं सद्दातिसंगो सुहो लोगस्स, सो पुण अणुसोतसुहो लोगो, एवं सहावकरणं । एताओ विवरीयो पडिसोतो आसमो सुविधिताणं पडिसोतगमणमिव दुक्करं संसारे तधाभवितस्स विसयलियसुत्तं ईणयत्तणं, आसमो णाम तवोवणत्थाणं । सुट्ठ जेसिं विधाणं ते सुचरित्त-सुविधाणवंतो सुविहिता तेसिं ॥ 262 ॥ विसयविरांगमंताणं सुविधिताणं आसमो प्द्दिसोतो। उभयफलनिदरिसणं-अणुसोतो संसारो, तहा अणुसोतसा विसयसुहमुच्छिओ लोगो पवत्तमाणो संसारे निवडति, 'संसारकारणं सद्दादयो अणुसोता' इति कारणे कारणोक्यारो, अतो अणुसोतो स्ण्सारो। तबिवरीयायरणेण पुण पडिसोतो तस्स निप्फेडो, जधा पडिलोमं गच्छंतो ण पाडिजति पाताले णदिसोतेण, एवं सदादीहिं अमुच्छितो ण संसारमहापाताले पडति ॥ 3 ॥ संसारस्स 28तविमोक्खस्स य कारणमुद्देसेण भणितं । इदाणिं तु विमोत्तिकारणवित्थरोवदरिसणनिमित्तं भण्णति-- 545. एवं आयारपरक्कमेण संवरसमाधिबहुलेणं । चरिया गुणा य णियमा य होति साधूण दट्ठवा ॥ 4 ॥ 545. एवं आयारपरक्कमेण गापासूत्रम् । एवंसदो प्रकारोवदरिसणे, संसारकारणपडिकूलायरणेण विमुत्तिभावं दरिसयति । तं पुण आयारपरक्कमण आयारे परक्कमो आयारपरक्कमो, आयारो मूलगुणा, ॥ 262 ॥ 1 तस्स निग्घाडो वृद्ध्ः। तस्स उत्तारो सर्वासु सूत्रप्रतिषु हाटी* ava0 ॥ 2 अस्संजमो इति मूलादर्शे पात्थ्ः॥ 3 विसंगम मूलादर्श ॥ 4 तम्हा आयार' acU0 वृद्ध0 vinaa॥ Jain Education Intemational
Page #530
--------------------------------------------------------------------------
________________ परक्कमो बलं आयारधारणे सामत्थं, आयारे परक्कमो जस्स अत्थि सो आयारपरक्कमवान्, मतुलोवे कते । आयारपरकमो साधुरेव तेण, एवं आयार्प्र्क्क्मेन्न्ण्। संवरसमाधिबहुलेणं, संवरो इंदियसंवरो णोइंदियसंवरो य, संवरे समाधिबहुलो संवरे जं समाधाणं ततो अविकंपणं, बहुं लाति-] गेण्हति संवरे समाधि बहं पडिवजति संवरसमाधिबहुलो, तेण स्ण्व्र्स्माधिभुलेन्न्। किं करणीयं ? इति, भण्णति--चरिया गुणा य णियमा य होंति साधूण दट्ठव्वा, चरिता चरित्तमेव मूलुत्तरगुणसमुदायो, गुणा तेसिं सारक्खणनिमित्तं भावणातो, णियमा पडिमादयो अभिग्गहविसेसा, ते वि सत्तिओ दट्ठव्वा इति भ्न्नीहामि। चसद्दोभयं चरिया-णियमाणेगभेदविकप्पणत्थं । होति दट्ठव्वा तेण संभवंति । साधूण इति साधुणा, एसा तृतीया। तेण आयारपरक्कमवता संवरसमाधि बहुलेण चरिता-नियम-गुणा साधुणा अभिक्खणमालोएऊण विण्णाणेण जहोवदेसं कातव्वा, एवं सम्म दिट्ठा * भवंति ॥ 4 ॥ साधु ति वा संजतो ति वा भिक्खु ति वा एगटुं, तेण भिक्खुं भणामि । तस्स भिक्खुस्स णामादिदार। घोसणं काऊणं इमार सुत्तफासियगाहाए उक्करिसिजति दव्वं सरीर भविओ भावेण तु संजतो इहं तस्स । ओगहिता पग्गहिता विहारचरिता मुणेतव्या ॥ 2 ॥ 268 ॥ दव्वं सरीर0 एसा निज्ञुत्तिगाधा। तत्थ दबभिक्खं जाणगसरीर-भवियसरीर-तव्यतिरितं अणिओगदारकमेण वण्णेऊण भावेण तु संजतो भावभिक्खू जो संजमे ठितो इहं तस्सेति तस्स भावभिक्खुस्स इह अज्झयणे । ओगहिता पग्गहिता0 एतं गाहापच्छद्धं अज्झ्य्न्न्पिण्द्द्त्थोव्द्रिस्न्न्हेतुग्ण्। उग्गहिता इति समीवभावेण । 1 य खं0 vI0 sA0 हात्ती0॥ 2 उग्गहिता खं0 vI0 saa0॥ Jain Education Interational
Page #531
--------------------------------------------------------------------------
________________ णिज्जु तिचुण्णिजयं दसका लियसुत्तं ॥ 263 ॥ गहिता, जं पढमवयोपडिवण्णा एतं भणितं । पग्गहिता जं विसेसेण जधाभणितं गहिता । का पुण सा ? विहारचरिता विहरणं विहारो मासकप्पादी, तम्मि चरिता जधाभणिताणुड्डाणं मुणेतच्चा उवदेसवयणं एवं जाणितव्वा ॥ 2 ॥ 268 ॥ ' आयारे परक्कमवता संवरसमाधिबहुलेण साधुणा चरिता गुणा य णियमा य दडव्वा' इति भणितं । तेसिं चरिया - नियम - गुणाण विसेसोवदरिसणायेदमुण्णीयते-- 546. अंणिएयवासो समुदाणचरिया, अण्णातौंछं पतिरिक्कया य । अप्पोवधी कलहविवज्जणा य, विहारचरिया इसिणं पसत्था ॥ 5 ॥ 546. अणिएयवासो समुदाणचरिया 0 इति वृत्तम् । एतस्स उवोग्घातो जो अनंतरसुत्तेण संबंधो भणितो । अणिएयवासोत्ति पदं, समुद्राणचरिय त्ति पदं एवमादि 2 / पदत्थो पुण-'अणिएयवासोति णिकेतं घरं तत्थ ण वसितव्वं उज्जाणातिवासिणा होतव्वं " अणियय। वासो" वा जतो ण णिच्चमेगत्थ वसियव्वं किंतु विहेरितव्यं । समुदाणचरिया इति मज्जायाए उग्गमितं - एगी - भावमुवणीयमिति समुदाणं, तस्स विसुद्धस्स चरणं समुदाणचर्या । उंछं दव्वउंछं वित्तिमादीण, तमेव समुदाणं पुत्र- पच्छासंथवादी हिं ण उप्पादियमिति भावतो अण्णातौंछं । पतिरिक्कं रित्तगं, दव्वपतिरिक्कं जं विजणं, भावे रागादिविरहितं, तब्भावो पतिरिक्कया । उवधाणमुवधी, तत्थ देव्वओ अप्पोवधी जं एगेण वत्थेण परिवसित एवमादि, भावतो अप्पकोधादिधारणं सपक्ख-परपक्खगतं । कोधाविट्ठस्स भंडणं कलहो, तस्स विविधं वज्रणा 1 अणिययवासो खं 3 अचूपा0 वृद्धपा0 हाटी0 ava0 / अणिपयवासो हाटीपा0 अवपा0 / 2 विरहितव्वं । समुदाणचर्या इति मूलादर्श ॥ 3 ज चजणं मूलादर्श ॥ 4 दव्वाया पोवधी मूलादर्श ॥ 5 "दिवारणं वृद्ध0 ॥ त्रितिया विवित चरियां चूलिया ॥263 ॥
Page #532
--------------------------------------------------------------------------
________________ कलहविवज्जणा । चसदो अणिएयवासातीण चरियाविसेसाण अणुक्करिसणत्थो । सव्वा वि एसा विहारचरिया इस पत्था विहरणं विहारो जं एवं पवत्तियव्वं, एतस्स विहारस्सं चरणं विहारचर्या, इसिणं पसत्था इति रिसयो गणधरादयो तेसिं, भगवता एसा चरिया पसंसिता । एवमायरंता रिसयो भवतीति वा एवं इसिणं पसत्था । एसा अक्खरभावण त्ति पदत्थो 3 / पदविग्ग हो - समासपदे संभवति तदिह णत्थि 4 / इदाणिं सुत्तत्थवित्रणं निज्जुत्तीए करणीयमिति तीसे अवकासो, [तं] पुण सव्वसुत्तेसु जत्थ वक्कसेसत्थाणीयं किंचिदणुपसंग हितमवस्सभणितव्वं च । इह तं अप्पेण विसेसेण भवितव्वभिति भण्णति * * अणिएतं पतिरिक्कं अण्णातं सामुदाणियं उंछं । अप्पोवधी अकलहो विहारचरिया इसिपसत्था ॥ 3 ॥ 269 ॥ अक्खरत्थो सुत्तभणितो । केणति विसेसेण विवरिजति -- अणिकेतं जं ण घरत्थतुल्लेसु आरंभेसु पवत्तति । पतिरिक्कं जं विवित्तसेज्जासण सेवी । अण्णातं जं ण तवस्सिमादिपगासणेण सति वा असति वा तम्मि गुणे । सामुदाणियं उंछं जं सीलंगाणि संघायतति फासुयत्तणेण । अप्पोवधी जं संजमोवघातीणं उवगरणाणं अधारणं । अकलहग्गहणेण सव्वकसायणिज्जयसूयणं । एसा अणेगागारा विहारचरिता इसीहिं इसीण वा पसत्था इसि - पसत्था । / 3 / / 269 ॥ निज्जुत्तिगाहाए पुणरुत्तीकरणमिति पचालणा 5 / 1 रस आचरणं मूलादर्शे ॥
Page #533
--------------------------------------------------------------------------
________________ णिजुतिचु ण्णिजयं दसकालियसुत्तं बितिया विपित्तचरिया चूलिया ॥ 264 ॥ पञ्चवत्थाणं-घरे [ण] वसितव्वमिति दव्वतो अणियेतं, घरत्थारंभेसु [ग] वट्टितव्वमिति भावतो अणियेतं । / | एवं सव्वपदेसु दब-भावगतो विसेसो। जधासंभवमेसा आजोजणा 6 ॥ 5 ॥ अणियेयवासी-विहारचरियासविसेसपडिपादणत्थमिदमुण्णीयते । जधा547. आइण्णोमाणविवज्जणा य, ussaNNadiTThAha~De भत्त-पाणं । संसट्ठकप्पेण चरेज्ज भिक्खू , तज्जायसंसट्ठ जती जयेज्जा ॥ 6 ॥ 547. आइण्णोमाणविवज्जणा ya0 इन्द्र्व्ज्रा। आतिण्णमिति अञ्चत्थ पडिपूरियं, तं पुण रायकुलसंखडिमादि, तत्थ महाजणविमदे पविसमाणस्स हत्थ-पादादिदमण-भाणभेदादी दोसा। उक्खेव-णिक्खेवा-'ऽगमणातीणि य दायकस्स 'ण सो वेत्ति' ति तविवजणं । ओमाणं पुण अवमं ऊणं माणं ओमाणं, ओमो वा माणो जत्थ संभवति तं ओममाणं ओमाणं । पत्थुतं पुण सपक्खेण वा संजतादिणा परपक्खेण वा चरगादिणा । | पविसमाणेण 'बहूण दातव्व 'मिति तमेव भिक्खामाणमूणीकरिति दातारो, 'कतो पहुप्पति ? 'त्ति वा अवमाणणमारभंते, अतो तस्स विवज्जणं । चसर्वेण विहारचरिया इति अणुक्करिसिज्जति । उस्सण्णसद्दो प्रायोवृत्तीए वट्टति, जधा--"देवा उस्सणं सातं वेदणं वेदेति, आहच्च अस्सातं" [ ]ति। दिटुं आहडं दिवाहर्ड |264 ॥ 1देग्यासावसेस mUlAdaOM ॥ 2 आइण्ण-ओमा खं 2 je0 shu0॥ 3 ओसन्न" खं 2-4 zu0 ॥ 4 हरं भत्त अचूपा0 ॥ 5देग्पाणे सर्वासु सूत्रप्रतिषु ॥ 6 जरजा खं 2 acU0 विना ॥ 7 रायकुलकुलसंख मूलादर्शे ॥ 8 कतो दुप्पहुअ त्ति मूलादर्श ॥ |9"दिदाहडं जं जत्थ उपयोगो कीरै आइतिघ्र्ण्त्राओ। परतो णोणिसीहाभिहडं, कारणे एयं । उस्सणं दिट्ठाहडं भत्त-पाणं गेण्हेज्ज ति" इति वृद्ध्विव्र्न्ने। "इदं चोत्सन्नदृष्टाहृतं यत्रोपयोगः शुव्यति, त्रिगृहान्तरादारत इत्यर्थः" इति हारि0 वृत्तौ। त्रिगृहान्तरात् परत आनीतं भक्त-पानं गृहान्तरनोनिशीथम् , त्रिगृहान्तरादारत आनीतं पुनर्नोगृहान्तरनोनिशीथमिति ज्ञेयम् ॥ Jain Education Intemational
Page #534
--------------------------------------------------------------------------
________________ जत्थ उ जोगो कीरति आरा तिघरंतरातो, परतो वि न्नोन्निसीहाभिह्द्द्ण्। कारणे एतं उस्सण्णदिहाहडं भत्त-पाणं गेण्हेजति व्क्क्सेसो। केसिंचि पाढो-"हरं भत्त-पाणं" तेसिं उद्देसितं क्रीतमाहरं च आतिण्णोमाणमिव विवजणीयं । संसट्ठकप्पेण चरेज भिक्खू, संसट्टे संगुटुं ईसिं सम्मिस्सं, एवं घेत्तव्वमिति एस कप्पो, एतेण चरेज एस उवदेसो, एवं भवति भिक्खू। संसट्ठमेव विसेसिज्जति "तज्जायसंसट्ठ जती जयेजा," तज्जायमिति जातसद्दो प्रकारवाची, तजातं तधाप्रकारं, जधा आमगो गोरसो आमगस्सेव गोरसस्स 5 | तज्जातो, कुसणादि पुण अतज्जातं, एवं सिणेह-गुल-कट्टरादिसु वि । तत्थ असंसट्टे पच्छेकम्म-पुरेकम्मादिदोसा, अतज्जातसंसढे संसज्जतिमा-'संसज्जिमदोसा, अतो संसट्ठमवि तज्जायसंसर्ट च्रेजा। जती जतेन्ज ति एवं अट्ठ भंगा अणुक्करिसिज्जंति, तं जधा-संसट्ठो हत्थो संसट्ठो मत्तो सावसेसं दव्वं, एवं अट्ठ भ्ण्गा। तत्थ पढमो भंगो पसत्थो, सेसेसु विचारेऊण गहणमम्गहणं वा । एवं जती जतेन्ज ॥ 6 ॥ आतिन्न्न्नोमान्न्विव्ज्ञ्न्म्न्न्ण्त्र्मुप्दित्तुण्। वियडपसंगे पुण नियमेण आतिण्णदोसा पोग्गले य कुच्छियात्रमाणदोसा इति तप्परिहरणत्थमिदमुण्णीयते 548. अमज्ज-मंसासि अमच्छरीया, अभिक्खणं निव्विगतीगता य । अभिक्खणं काउस्सग्गकारी, सज्झायजोगे पयतो भवेजा ॥ 7 ॥ 548. अमज-मंसासि अमच्छरीया0 उपेन्द्र्व्ज्रोप्जातिः। मदनीयं मदकारि वा मज्ज-मधु-सीहपसण्णादि, मंसं प्राणिसरीरावयवो, तं पुण जल-थल-खचराण सत्ताण, तमुभयं जो भुंजति, सो मन्ज-मंसासी. 1 खणं निवियए य हुज्ज खं 2 संशोधितः पाठः । क्खणिवीतियजोगया य अचूपा0 / क्खणं णिग्वितिया [य] जोगो वृद्ध्पा0॥ 2 वहेज्जा खं 1 ॥ da0kA067 Jain Education Interational
Page #535
--------------------------------------------------------------------------
________________ णिजुतिचु वितिया विपित्तचरिया. चूलिया ण्णिजयं दसकालियसुत्तं । 265 ॥ | 'साधूण [M] तहा भवितव्वं' इति अकारेण पडिसेधो कीरति अम्ज्-म्ण्सासी। मच्छरो क्रोधो, सो विसेसेण । मज्जपाणे संभवति, विणा तु मजेण अमच्छरिया भवेजा इति व्क्सेसो। विकृति विगतिं वा णेतीति विगती, मज्जमंसे पुण विगती, तदवसरेण सेसविगतीओ वि नियमिजंति-अभिक्खणं निविगतीगता य अप्पो कालविसेसो खणो, तत्य अभिक्खणमिति पुणो पुणो निवीयं करणीयं, ण जधा मज-मंसाणं अचंतपडिसेधो तहा विगतीणं । केयि पढंति-"अभिक्खणिव्वीतियजोगया य" तेसिं अभिक्खणं णिव्वितियजोगा पडिवजितव्वा इति अत्थो । जधा णिबितियता तधेव अभिक्खणं काउस्सग्गकारी, काउस्सग्गे सुट्टितस्स कम्मनिज्जरा भवतीति गमणा[-'ऽगमण-विहारादिसु अभिक्खणं काउस्सग्गकारिणा भवितव्वं । जधा काउस्सग्गो उस्सितुस्सितो पयत्तवतो तहा सज्झायजोगे पयतो भवेज्जा वायणातिपंचविधो सज्झायो, तस्स जधाविधाणमायंबिलादीहिं जोगो, तम्मि वा जो उज्जमो एस चेव जोगो, तत्थ पयतेण भवितव्वं । भवेजा इति अंते दीवगं सव्वेहि अभिसंबज्झते-अमजमंसासी भवेज्जा एवमादि । एत्थ चोदणा-नणु पिंडेसणाए भणितं-"बहुअद्वितं पोग्गलं अणिमिसं वा बहुकंटगं" [सुत्तं 171] इति बहुयहितं निसिद्धमिह सव्वहा, विरुद्धं तत्थ । इह परिहरणं से--इमं उस्सग्गसुत्तं, तं कारणियं, जता कारणे गहणं तदा परिसाडीपरिहरणत्थं सुद्धं घेत्तव्वं, ण बहुयट्टितमिति ॥ 7 ॥ मज पातुकामस्स पीते वा सज्झायादिसु वा सयणादीहि उपयोग इति तेसु ममीकारनिसेधणनिमित्तं भण्णति 549. ण पडिण्णवेजा सयणा-'ऽसणाइं, सेजं निसेजं तह भत्त-पाणं । गामे कुले वा णगरे व देसे, ममत्तिभावं ण कहिंचि कुज्जा ॥ 8 ॥ ॥ 265 // 1ममत्तभावं खं 1 जे. acU0 विना । / Jain Education Interational
Page #536
--------------------------------------------------------------------------
________________ octors-of-tIslogaoffootfeeroferffortal 549. ण पडिण्णवेजा सयणा-'ऽसणाइं0 वृत्तम् । णकारो प्द्दिसेधे। अत्थिभाव(? अत्थ भावि)कालंतरेण उपदरिसणं, ण पुण तक्खणमेव जातणं एतं पडिण्णवणं । णकारेण पडिण्णवणपडिसेधणं, एवं ण प्द्दिन्न्न्न्वेजा। जधा--परं मम ईह वरिसारत्तो, ममेव दातव्वाणि, मा अण्णस्स देहिः। किं पुण ण पडिण्णवेज ? ति भण्णतिसयणा-'ऽसणाई सेजं निजं तह भत्त-पाणं, सयणं संथारगादि, आसणं पीढकादि, सेज्जा वसही, णिसेज्जा स्ज्झायादिभूमी। तहेति तेणेव प्रकारेण [ण] पडिण्णवेज-सुए परसुए परतरेण वा भत्तं ओदणादि पाणं चउत्थरसिगादि, 'तं एत्तियं कालं एवंपरिमाणं वा देजह 'ति ण पडिण्णवेज । एतं पडिण्णवणं ममत्तेण अतो सव्वधा वि गामे कुले वा णगरे व देसे ममत्तिभावं ण कहिंचि कुजा, तत्थ कुलसमवायो गामो, कुलं । एगकुटुंब, महामणुस्ससंपरिग्गहो पंडितसमवायो णगरं, विसयस्स किंचि मंडलं देसो, एएसु जहुद्दिद्वेसु 'मम इमं, मम इमं' इति ममत्तिभावं ण कुज्जा । कहिंचिवयणेण विसय-गण-रायादिसु सव्ववत्थूसु, किं बहुणा ? धम्मोवकरणेसु 10 वि, जतो "मुच्छा परिग्गहो वुत्तो इति वुत्तं महेसिणा" [सुत्तं 265] ॥ 8 ॥ ममत्तनिवारण[मणं]तरसुत्ते भणितं । इमं पि ममत्तनिवारणत्थमेवेति भण्णति 550. गिहिणो वेयावडियं न कुज्जा, अभिवायण वंदण पूयणं च । ___असंकिलिटेहिं समं वसेज्जा, मुणी चरित्तस्स जतो ण हाणी ॥ 9 ॥ 550. गिहिणो वेयावडियं न कुज्जा. वृत्तम् । गिहं पुत्त-दारं, तं जस्स अस्थि सो गिही, 1 "णकारो पडिसेधे वट्टै, पडिन्नवणं पडिसेधणमिति, जो आगामिकालपक्खी, ण संपतिकालविसओ, आगामिकालियपडियरणपडिसेहणे एव, न पडिन्नवेज्जा, जधा-मम इह परु वरिसारत्तो भविस्सइ, ममेव दायव्वाणि, [मा] अण्णस्स देह । " इति वृद्धविवरणे ॥ 2 इह परित्तो ममेव मूलादर्शे ॥ 3 वा acU0 वृद्ध0 विना ॥ g Pareofoolgar.go Jain Education Interational
Page #537
--------------------------------------------------------------------------
________________ णिञ्ज त्तिचु ण्णिजयं दसका लियसुत्तं ॥ 266 ॥ * एगवयणं जातिपदत्थमुद्दिस्स, तस्स गिहिणो । वेयावडियं न कुज्जा, वेयावडियं नाम तव्वावारकरणं, तेसिं वा प्रीतिजणणमुपकारं असंजमाणुमोदगं न कुज्जा । अभिवायण वंदण पूयणं च वयणेण णमोक्कारादिकरणमभिवादणं, सिरप्पणामातीहि वंदणं, वत्थादिदाणं पूयणं, एताणि वि असंजमाणुमोदणाणि न कुना । जधा गिहीण एयाई न करणीयाणि तहा सपक्खे वि असंकिलिट्ठेहिं समं वसेज्ज, गिह्निवेयावडियादिराग-द्दोसविबाहियपरिणामो संकिलिट्ठो, तहाभूते परिहरिऊण असंकिलिट्ठेहिं [समं] संवासदोसपरिहारी सबसेज्जा । हिं संवासो चरित्ताणुपरोधकारि ति भण्णति -- मुणी चरित्तस्स जतो ण हाणी, मुणी साधू चरितं मूलत्तरगुणा 20 तस्स, जओ हेतुभूतातो तं ण उवहम्मति तव्विहेहिं असंकिलिट्टेहिं सह एव वसितव्वं । अंणागतोमासि तमिदं सुत्तं, जतो तित्थकरकाले पासत्थादयो संकिलिट्ठा णेव संति, अतो अणागतमिदमत्थं परामसति ॥ 9 ॥ संवासपराहीणं चरित्तधारणमणंतरमुपदिकं । अप्पणी निच्छयबलाघाणत्थमिदमुण्णीयते-- 20 551. ण या लभेज्जा णिउणं सहायं, गुणाधिकं वा गुणतो समं वा । एको विपावाइं विवज्जयंतो, चरेज्ज कामेसु असज्जमाणो ॥ 10 ॥ 551. पण या लभेजा निउणं सहायं0 इन्द्रवज्रा । ण इति पडिसेधैसदस्स अत्थे वट्टति, का. राणंतरो चसदो चेत् एतस्स अत्थे, णो चेत् इति जतिसदस्स अत्थे, लभेज्ज त्ति प्रापेज्ज, यदुक्तं यदि ण लभेज्ज । किं जति ण लभेज्ञ ? ति पुच्छिते भण्णति -- निउणं सहायं णिउणो संजमावस्सकरणीयजोगेसु दक्खो, सह 1 अनागतावमर्षि तदिदम् ॥ 2 परामृशति ॥ 3 अप्पाण निच्छयपलावाणत्थ' मूलादर्शे ॥ 4 विहरेज acU0 विना ॥ 5 सदो सद्दस्स मूलादर्शे ॥ 6 णकारणाद्दो मूलादर्शे ॥ 7 संयमावश्यकरणीययोगेषु ॥ बितिया विवित्त चरियां चूलिया ॥ 266 ॥
Page #538
--------------------------------------------------------------------------
________________ एगत्थ पवत्तत इति सहायो, तं जति ण लभेजा निउणं सहायं । कहं निउणं? भण्णति-अविक्खितसाधूतो गुणाधिकं वा गुणा संजमजोगा तेहि ततो [वा] अतिरित्तो गुणाधिको तविधं, गुणतो समं वा इति जो गुणेहि हेतुभूतेहि समभावमुवगतो, तविधं वा जै ण लभेजा इति वट्टति । वासद्ददुगं जोग्गतामधिकरेति, जो सिक्खाविनंतो वि गुणेहिं अधिको समो वा आसंसिज्जति पात्रतया तेणावि संवासो अविरुद्धो। जता पुण ण लभेज गुणाधिकं समं वा ततो एको विपावाई विवज्जयंतो, एक इति ashaayo। अपिसद्दो संभावणे, जो अविचालणीयसंभावितगुणो तस्स एकाकिता। पातयतीति पावं, तं पुण अपुण्णं, ताणि विवजयंतो परिहरंतो इति भणितं, एवं च्रेज्। एतं पावागमणमुखमिति भण्णति-कामेसु असजमाणो, कामा इत्थिविसया, तग्गहणेण भोगा वि सद्द-फरिस[-रस-रूव-गंधा सूयिया, तेसु असजमाणो संगं अगच्छमाणो चरेज ति उवदेसवयणं ॥ 10 ॥ कामेसु असज्जमाणो त्ति विहरणमुपदिट्ठमणंतरं । तस्स कालनियमणनिमित्तमिदमुण्णीयते 552. संवच्छरं वा वि परं पमाणं, 'बितियं च वासं ण तहिं व्सेजा। सुत्तस्स मग्गेण चरेज्ज भिक्खू, सुत्तस्स अत्थो जह आणवेति ॥ 11 ॥ 552. संवच्छरं वा वि परं पमाणं0 इन्द्रवज्रोपजातिः । संवच्छर इति कालपरिमाणं, तं पुण णेह बारसमासिगं संबज्झति किंतु वरिसारत्तचातुम्मासितं, स एव जेट्ठोग्गही ते स्ण्व्च्छ्र्ण्। वासद्दो पुव्व्भ्न्नित्विवित्त्च्रियाकार्न्न्स्मुच्च्ये। अपिसद्दो कारणविसेसं दरिसयति । परमिति परसद्दो उक्करिसे वट्टति, एतं उक्किट्ठ पमाणं, एत्तियं कालं वसिऊण बितियं च वासं, वितियं ततो अणंतरं, चसद्देण ततियमवि, जतो भणितं 1. अपेक्षितसाधुतः, विव्क्स्सित्साधोरित्य्र्थ्ः॥ 2 बीयं च खं 1 acU0 वृद्ध विना॥ 3 भणितो विवि मूलादर्शे ॥
Page #539
--------------------------------------------------------------------------
________________ णिजुतिचु वितिया विवित्तचरिया चूलिया ण्णिजुयं दसकालियसुत्तं "तं दुगुणं दुगुणेण अपरिहरित्ता ण वट्टति । " [ बितियं ततियं च परिहरिऊण cautthe hoj। एवं जे अभिक्खसंदरिसण-सिणेहादिदोसा ते परिहरिता भवंति, अतो तं ण वसेज त्ति उवदेसवयणं । एतस्स नियमणत्थं दसज्झायीभणितस्स अवलोकणत्थं भण्णति-सुत्तस्स मग्गेण चरेज भिक्खू, तं पुण अत्थसूयणेण अत्थप्पसूतितो वा सुत्तं, तस्स मग्गेणेति तस्स वयणेण, जं तत्थ भणितं तहा चरेज एवं भिक्खू भवति । सूयणामेत्तेण सव्वं ण बुज्झति त्ति विसेसो वि कीरति-सुत्तस्स अत्थो जह आणवेति, तस्स सुत्तस्स मासकप्पादिसउस्सग्गा-'पवाया गुरूहि निरूविनंति, अत्थो जध आणवेति, जधा सो करणीयमग्गं निरूवेति, जम्हा "वक्खाणतो विसेसपडिवत्ती" "अत्य[स्स maggeNe"ti ण भण्णति, जतो सुत्तसूयिएण मग्गेण अत्यो पवत्तति, तेण उ सुत्तं विवित्तचरियां, असीयण(?णं) फलं चेति बितियचूलाधिकारो ॥ 11 ॥ तत्थ विवित्तचरिया भणिया । असीतणं पुण जधाभणितमणुवसमाणो सुत्तत्थमणुसारी ॥ 267 ॥ 553. जो पुव्वरत्तावरत्तकाले, सौरक्खती अप्पगमप्पएण । किं मे कडं ? किं वे मे किच्चसेसं ?, किं सक्कणिजं ण समायरामि ? ॥ 12 ॥ 553. जो पुव्वरत्तावरत्तकाले0 इन्द्र्व्ज्रोप्जातिः। जो इति अणिहिट्ठणामस्स उद्देसमत्तं । रायीए है ॥ पढमजामो पुव्वरत्तो तम्मि, जो पुव्वरत्ते अवरत्तो पच्छिमजामो तम्मि वा, अवररत्त एव अवरत्तो, एगस्स । ॥ 267 ॥ 1 उस्सुत्तं मूलादर्श ॥2देग्या य सीयण मूलादर्श ॥3र्त्ताऽव्र्र्त्त् खं 3 acU0 वृद्ध विना ॥4स्ण्पेही अप्प zu0 / संवेक्खई अप्प खं 4 / संपेक्खई अप्प खं 1-2-3 je0 ॥ 5 च सर्वासु सूत्रप्रतिषु हाटी0 ava0 ॥
Page #540
--------------------------------------------------------------------------
________________ रकारस्स अलक्खणियो लोवो । एत्थ कालिगपाढो ति काले इति वयणं । एते धम्मजागरियाकाला इति एतेस । भण्णति । खण-लवपडिबोधं पडुच्च सव्वकालेसु । पुव्वरत्तावरतकाले किं करणीयं ? इति भण्णति--सारक्खती । अप्पगमप्पएणं, एकीभावेण पालयति, संसदस्स साभावो, अप्पगमेव कम्मभूतं, अप्पएण कारगेण (? करणेण), जधा अप्पाणं पात्रीकरेति । सारक्खणोवायो पुण से इमो-जधुद्दिट्टकालमप्पमादं पडिसंधेतो एवं चिंतेजा। किं में कडं अवस्सकरणीयजोगेसु बारसविधस्स वा तवस्स जं कतं तं लइद्धमिति किं मे क्द्द्ण्। किंसदो अप्पगते विचारणे, मे इति 'mama'sadassa आदेसो, कडमिति निव्वत्तियं । किं व मे किचसेस, किमिति वासद्दसहिते अविकप्पं करणीयं विचारयति-किं करणीयसेसं जा तम्मि उज्जमामि ? करणीयसेसे सामत्थविचारणापुव्वमाह-किं सकणिजं न समायरामि?, वयो-बल-कालाणुरूवं सक्कं वत्थु किमहं ण समायरामि पमाददोसेण ? जा छड्डेऊण पमादं तमवि करेमि ॥ 12 ॥ पुव्वरत्तावरत्तकालेसु सारक्खणमप्पणो भणितं । असीतणं तस्सावसेसमिदमुण्णीयते 554. किं मे परो पैस्सति ? किं वे अप्पा ?, किं वा हं खलितो विवजयामि । इच्चेव सम्मं अणुपस्समाणो, अणागतं णो पडिबंध कुज्जा ॥ 13 ॥ 554. किं मे परो पस्सति ? किं व अप्पा 10 इन्द्र्व्ज्रा। कतकिच्चसेसेसु चेव किं मे परो पस्सति? अप्पगतमेव विचारणं, मे इति मम, पर इति अप्पगवतिरित्तो, सो परो किं मम पासति पमादजातं? / सपक्खो वा 1 लोगो एत्थ मूलादर्शे ॥ 2 लट्ठमिति वृद्ध ॥ 3 सविकप्पं वृद्ध्0॥ 4 पासह acU0 वृद्ध0 विना॥ 5ca अप्पा ?, किं चाहं खं 2-3 je0 shu0॥ 6 खलितं विव वृद्ध0 / खलितं न विव सर्वासु सूत्रप्रतिषु अचूपा0 वृद्धपा0 हाटी0 av0॥ 7 अणुपासमाणो खं 2-3 je0 shu0॥
Page #541
--------------------------------------------------------------------------
________________ वितिया त्तिचु RA णिजुयं । विवित्तचरिया चूलिया दसकालियसुत्तं ॥ 268 ॥ सिद्धंतविरुद्धं, परपक्खो वा लोकविरुद्धं, किं व अप्पा इति पमादबहुलत्तणेण जीवस्स किं मए निद्दादिपमादेण णो । लोकितं ? जं इदाणिं कतोवओगो पस्सामि, एवं किं परो अप्पा वा मम पास्ति?| किं वा हं खलितो विवजयामि ?, किंसदो तहेव, वासदो विकप्पे धम्मावस्सगजोगविकप्पणे, अहमिति अप्पणो निद्देसो। किं वा मम पमादकतं बुद्धिखलियं ?, खलणं पुण विचलणं सभावत्थाणातो, सोहं किं करणीयं बुद्धिखलितो विवजयामीति ण समायरामि ? / केति पदंति-"किं वा हं खलितं ण विवजयामि" तं किमहं संजमखलियं ण परिहरामि? / इच्चेव सम्म अणुपस्समाणो, इतिसद्दो उवप्पदरिसणे, 'किं कडं ? किं किचसेस मे ?' एवमादीण अत्थाण उव[प्प]दरिसणे । [एवसद्दो अप्पगतकिरियाउवप्पदरिसणे,] अधवा एवसद्दोऽयमवधारणत्थो तदा प्रकारमेवावधारयति, एवमेव Na'NNahA, सम्ममिति अव्वभिचारेण अणुपस्समाणो नाम पढमं भगवता दिट्ठमुवदिटुं च पच्छा बुद्धिपुव्वमालोएमाणो अणुपस्समाणो । अभिगतं पायच्छित्तादीहिं समीकरेमाणो य अणागतं णो पडिबंध कजा, अणागयमिति आगामिके काले, णो इति पडिसेधसद्दो, पडिबंधणं पडिबंधो, सो य इच्छितफललाभविग्धो, असंजमपडिबंधणबद्धो विमुत्तिपडिबंधं णो कुजा, निदाणं वा ॥ 13 ॥ एवं पुव्वरत्तावरत्तादिसु अप्प-परावदेसेण सम्मं समभिलोगेमाणो 555. जत्थेव पस्से कति दुप्पणीयं, कायेण वाया अदु माणसेण । तत्थेव धीरे पडिसाहरेजा, आतिण्णो खित्तमिव क्खलीणं ॥ 14 ॥ 555. जत्थेव पस्से कति दुप्पणीयं0 इन्द्र्व्ज्रोप्जातिः। जत्थेति जम्मि स्ण्ज्म्ख्ल्न्नाव्कासे। एवसद्दो तदवकासावधारणे, 'ण कालंतरेण संवरणं काहामि 'त्ति पमादेण अंतरितं । पस्से इति जत्थ पेक्खेज्जा कयि ति 1पासे कै दुप्प उत्तं acU0 वृद्ध0 विना ॥ 2देग्संहरेज्जा खं 1 ॥ 3 खिप्पमिव सर्वासु सूत्रप्रतिषु अचूपा0 वृद्धपा0 हाटी. ava0 ॥ 4 संहरणे का मूलादर्श । ॥ 268 ॥ Jain Education Interational
Page #542
--------------------------------------------------------------------------
________________ मिति दुहु पणीयं । | कम्हि संजमदाणे "किं मे परो पस्सति किं व अप्पा ?" इति स-परोभयदिढे दुप्पणीयमिति दुट्ट पणीयं ॥ संजमजोगविरोधेण पवत्तियं । इमेहिं तं जोगेहिं होज त्ति भण्णति-कायण वाया अदु माणसेणं, कायेण इरियादिअसमितित्तणं वायाए भासादिअसमिती माणसेण दुचिंतितादि, अदु अहसदस्स अत्थे, मण eva maannsN। एतेहिं काया-वाया-माणसेहिं जत्थ दुप्पणीयं पासेज तत्थेव धीरे पडिसाहरेजा,तत्थेवेति तम्मि चेव काय-वाय-माणसावगासे, तम्मि वा काले, ण कालंतरेण, एवसद्दो उभयावधारणे, धीरो पंडितो तवकरणसूरो वा । उज्झितस्स पडिसंहरणं पडिसाधरणं, तं कायदुप्पणीयादि, तम्मि चेव विरोधितावगासे, तम्मि चेव वा काले प्द्दिसाह्रेजा। सणिदरिसणो सुहमत्थो घेप्पति ति निदरिसणं भण्णति-आतिण्णो खित्तमिव खलीणं, गुणेहिं जव-विणयादीहि आपूरितो आतिण्णो, सो पुण अस्सो, जातिरेव वा आइण्णा कत्थकादि, जधा सो पडिसाहरति पडिवजति खित्तं खलिणं, खित्तमिति उच्छूढमवि खंधदेसमागतं नातिकमति, अधवा खित्तं जं सारहिणा आकड्ढियं, सारहिणा ईसदवि क्खित्तं णायियाति । प्रायेण । [अधवा पाढ एवं-"खिप्पमिव क्खलीणं" खिप्पमिति सिग्धं, इवसद्दो ओवम्मे, वैभ-लोह-॥ समुदायो हयवेगनिरंभणं खलिणं । जधा सो परमविणीतो आतिषणो संयमवि सुहेण खिप्पं पडिवजति, सारहिछंदिएण वा खलीणवसेण पवत्तमाणो ईसदपि प्रेरितं पडिवजति, एवं तव्वसेण वेगपडिसाहरणादिणा खलीणमेव पडिसाहरियं भवति । जधा आइण्णो खिप्पं खलीणं पडिसाहरति तहा कायिकादिदुप्पणीयं ॥ 14 ॥ "कायेण वाया अदु माणसेण" इति कायिग-वायिग-माणसजोगाणं नियमणमुपदिट्ठमणंतरं । तं समुक्करिसेंती भगवं अन्जसेजंभवो सिस्से आमंतेऊण आणवेति-वत्स! अतियारनियमणं पडिसंहरिता "जस्सेरिसा joga jitiNdiyss"| सव्वं वा 1 नातियाति नातिकाम्यति इत्यर्थः ॥ 2 "वंम-लोहसंडासादयो हयवेगनिरंभगा खलिणं" वृद्धविवरणे ॥ 3 सयमेव वृद्ध0 ॥ da.kA068 Jain Education Interational
Page #543
--------------------------------------------------------------------------
________________ Niju 8 ticu orectoral ||"dhammo maMgalA"dikamupadesajAtaM पञ्चवलोगणेणोवदरिसेंतो भगवं सेजंभवसामी आणवेति सकलदसकालियसत्थोवदे- बितिया सत्थणियमिता विवित्तणिजुयं चरिया दसका556. जस्सेरिसा जोग जितिंदियस्स, धितीमतो सप्पुरिसस्स णिच्चं । चूलिया लियसुत्तं तमाहु लोगे पडिबुद्धजीवी, सो जीवती संजमजीवितेण ॥ 15 ॥ ॥ 269 // 20 556. जस्सेरिसा जोग जितिंदियस्स0 वृत्तम् । जस्सेति अणिद्दिद्वनामधेयस्स, छट्ठीणिद्देसेण जोगसंबंधं दरिसयति । एरिसा इति प्रकारोवदरिसणे । एवं नियमिता जोगा इति कायिक-वायिक-माणसा वावारा । सदातिविसयविणियत्तियेदियो जितिंदियो तस्स । धिती जस्स [अत्थि] सो धितिमं तस्स घितिम्तो। सोहणो पुरिसो सप्पुरिसो, पसंसितो वा पुरिसो, तस्स । णिच्चमिति आ महव्वतोपादाणातो मरणपजंतं, ण पुण जो विसु। द्धिमविसुद्धिं च संजमट्ठाणाण पडिवज्जति । तमाह लोगे पडिबुद्धजीवी तमिति तंसद्देण अणंतरोववण्णितो सप्पुरिसोऽभिसंबज्झते, तं आहुरिति कहयंति । भगवतो अजसेजंभवस्स तित्थगर-गणधरादिपतिहितमिदं वयणमिति गौरवसमुप्पादणत्थमयमुपदेसो-तमाहु तित्थकर-गणधरादयो पडिबुद्धजीवी, जो ण भवति पमादसुत्तो सो पडिबुद्धो, पडिबुद्धस्स जीवितुं सीलं जस्स स भवति पडिबुद्धजीवी । सो एवंगुणो जीवति संजमजीवितणं, तमेव सुजीवितमसारे माणुसत्तणे ॥ 15 ॥ 'धितिमतो सप्पुरिसस्स जितिंदियस्स जस्सेरिसा जोगा स जीवति संजमजीवितेणं 'ति भणितं अणंतरं । तस्स जीवितस्स फलोवदरिसणनिमित्तं भण्णति-अप्पा खल स्त्त्ण्0| अधवा बितियचूलाधिगारा विवित्तचरिया । असतिणफल चेति, तत्थ विवित्तचरिया अणिएयवासादि [सुत्तं 546], असीदणं "जो पुव्वरत्तावरत्तकाले" [सुत्तं 553] ॥ ॥ 269 / /
Page #544
--------------------------------------------------------------------------
________________ एवमादि, उभयफलोवदरिसणत्थं भण्णति-अप्पा खलु स्त्त्ण्0| सव्वस्स वा दसकालियसत्थभणितस्स धम्मपसंसादिगस्स उवदेसस्स सव्वदुक्खविमोक्खणेण फलमिदमिति भण्णति 557. अप्पा खलु सततं रक्खितव्वो, सव्विदिएहिं सुस्माधिएहिण्॥ अरक्खितो जाति-वधं उवेति, सुरक्खितो सव्वदुहाण मुञ्चति ॥ 16 ॥ त्ति बेमि॥ 557. अप्पा खलु सततं रक्खितव्वो0 इन्द्रवज्रोपजातिः । जो धम्मपसंसाधितिगुणाऽऽयसंजमोवाय3जीवाभिगमण4भिक्खाविसोधणा5'ऽयारवित्थर6वयणपणिधाण8विणयोववातिय9भिक्खुभाव10चूलियज्झयण 11-12 सुणिव्वत्तियंगोवंगो एस स्ण्ज्माता। जतो भणितं-"सो जीवती संजमजीवितेणं" [सुत्तं 556] / एवंगुणो अप्पा । खलु विसेसणे, तित्थंतरियभणितकजकरणपरमप्पाणेहिंतो संजमप्पाणं विसेसेति । सततमिति आ महव्वतारोवणा मरणपजन्तं सव्वं कालं । रक्खितव्व इति प्द्दिपाल्न्नीयो। तस्स रक्खणोवायो भण्णतिसविदिएहिं सुसमाधिएहिं, सोय-चक्खु-घाण-रसण-फरिसणाणि सव्वाणि इंदियाणि सव्वेंदियाणि तेहिं, सुट्ट समाहितेहिं विसयविणियत्तणेण आतभावमेगंतेण आरोविताणि समाधिताणि एवंविहेहिं । अरक्खणे ताव पच्चवायोवदरिसणत्थं भण्णति--अरक्खितो जाति-वधं उवेति, ण रक्खितो अरक्खितो, तहा णिजंतणो जातिवधं उवेति, जाती जणणं उप्पत्ती, वधो मरणं, जाती य वधो य जाति-वधो, तं अरक्खितो जाति-वधं 1देग्प्पा हुख खं 2-3 विना सर्वासु सूत्रप्रतिषु । acU0 वृद्ध0 हाटी0 ava0 हु नास्त्येव ॥ 2 जातिपहं acU0 वृद्ध0 विना ॥
Page #545
--------------------------------------------------------------------------
________________ णिजुतिचुण्णिजयं दसका लियसुत्तं 1139011 25 जम्म-मरणमुवेति । केति पढंति - " जातिपधं " तं पुण संसारमग्गं चयुरासीतिजोणिलक्खपरमगंभीरं भयाणगमुवेति । सुरक्खणे गुणोववण्णणनिमित्तं समत्थसत्थफलोवद रिसणत्थं च भण्णति - सुरक्खितो सव्वदुहाण मुच्चति, सुहु । सव्वपयत्तेण पावधिणियत्तीए रक्खितो सुरक्खितो, तहाणियमितो सव्वदुहाण सारीर-माणसाण मुच्चति, सव्वदुक्खविरहितो वाणमणुत्तरं परमं संतिमुवेति ॥ 16 ॥ इति सद्दो अज्झयणपरिसमत्तिविसयो । बेमिसदो तित्थकरवयणाणुकरिस । ॥ बितियं चूलियज्झयणमेवं परिसमत्तं ॥ चरिया य परिविवित्ता असीतणं जो य तस्स फललाभो । एते विसेसभणिता पिंडत्था चूलियज्झयणे ॥ 1 ॥ sayaladasaveyAliyassa'tthovasaMharaNatthaM तु जं आदितो उद्दिनं " जेण व जं व पडुच्चा " [णिज्जुत्तिगा04] इति तत्थ कारगस्स हेतुपडि साधणनिमित्तमिमा णिज्जुत्तिगाधा भण्णति- छहि मासेहि अधीतं अज्झयणमिणं तु अज्जमणएणं । छम्मासा परियाओ अह कालगतो समाधीए ॥ 4 ॥ 270 ॥ बितिया । विवित्त छहि मासेहिं अधीतं0 गाधा । छहिं इति परिमाणसद्दो, मास इति कालपरिसंखाणं तेहिं, छहिं [मासेहिं] अधीतं, एत्तिएण कालेण पढितं । अज्झयणसद्दो सव्वम्मि दसकालिये वट्टति । अधवा अज्झयणमिणं तु जं इमं पच्छिमं चूलियज्झयणं एतम्मि आणुपुव्वीए अहीते सगलं सत्थमधीतं भवति । अज्जमणएणं ति अज्जसद्दो सामिपज्जायवयणो, मणयो पुव्वं भणितो, तेण तस्स एत्तियो चेव छम्मासा परियाओ । अह कालगतो अधसो अनंतरत्थे, अज्झयणपरियायाणंतरं । अह तदणु कालगतो समाधीए जीवणकालो जस्स गतो सो 30 ॥ 270 ॥ चरिया चूलिया
Page #546
--------------------------------------------------------------------------
________________ कालगतो समाधीए ति । जधा तेण एत्तिएण चेव सुतनाणेण आराधितं एवमण्णे वि एत्तिएणेव आराधगा भवंतीति ॥ 4 ॥ 270 ॥ बितिया निज्जुत्तिगाधा आणंदांसुपातं कासी सेजंभवा तहिं थेरा। सभद्दाण य पुच्छा कधणा य वियालणा संघे ॥ 5 ॥ 271 ॥ ||चूलिय्ज्झ्य्न्न्चूलान्निज्जुत्ती समत्ता ॥ 12 ॥ दसवेयालियणिज्जुत्तीसमत्ता ॥ आणंदांसु0 गाधा। आणंदणमाणंदो तेण अंसुपातो, 'जधाइट्ठसमादौ आराधितमिमेणं" ति एतेण अत्थेण कासी इति अकार्षीत् अतिकंतकालवयणं, सेजंभवा थेरा इति जे पढमं परूविता, तहिं ति तम्मि काले । सेजंभवसामिपधाणसिस्साणं जसभदाण य पुच्छा असुपातं प्रति किं खमासमणा ! इमम्मि खुड्डए कालगते अंसुपातो अकतपुवो कतो ? / कधणा य अजसेजंभवाण, जधा-एरिसो संसारसंबंधो त्ति, एस मम सुतो। अन्जजसभद्देहि य 'एस गुरूणं सुतोऽत्ति एवं कधणा । वियालणा संघे सव्वेहि य आणंदांसुपातो मिच्छादुक्कडाणि । य कताणि, पडिचोदणादिसु गुरुसुतो आसाइतो ति । सेजंभवसामिणा वि 'मा गोरवेण ण पडिचोदेज' ति । अतो पढमं न कधियं ॥ 5 ॥ 271 ॥ एवमणुगमे परिसमत्ते न्न्या। तत्थ [णायम्मि गेण्हितब्वे अगेण्हितव्वम्मि चेव अत्थम्मि । 1जसमद्दस्स य खं0 vI0 sA0 haattii0|| Jain Education Interational
Page #547
--------------------------------------------------------------------------
________________ णिझु बितिया विषित्त णिजुयं दसकालियसुत्तं चरिया चूलिया जतियव्वमेव इति जो उवदेसो सो गयो णाम ॥ 1 ॥ ] णायम्मि गेण्हितब्वे0 गाधा । गाधाविचारणं जधा आवस्सए ॥ 1 ॥ बितिया[सव्वेसि पि णयाणं बहुविधवत्तव्वतं णिसामेत्ता । तं सव्वणयविसुद्धं जं चरण-गुणहितो साधू ॥ 2 ॥ ] सव्वेसि पि णयाणं0 गाधा । अक्खरत्थविचारो से तधेव ॥ 2 ॥ एवमेतं धम्मसमुक्त्तिणादिचरणकरणाणुओगपरूवणागमं नेव्वाणगमणफलावसाणं भवियजणाणंदिकरं चुण्णिसमासवयणेण दसकालियं परिसमत्तं ॥ ॥ 27 ॥ [चुपिणकारपसत्थिया] वीरवरस्स भगवतो तित्थे कोडीगणे सुविपुलम्मि । गुणगणवैराभस्सा वेरसामिस्स साहाए ॥ 1 ॥ महरिसिसरिससभावा भावाऽभावाण मुणितपरमत्था । रिसिगुत्तखमासमणा खमा-समाणं निधी आसि ॥ 2 ॥ तेसिं सीसेण इमा कलसभवमैंदणामधेजेणं । दसकालियस्स चुपणी पयाण रयणातो उवण्णत्था ॥ 3 ॥ ॥ 27 ॥
Page #548
--------------------------------------------------------------------------
________________ रुयिरपद-संधिणियता छ्द्द्द्दिय्पुन्न्रुत्त्-वित्थ्र्प्स्ण्गा। वक्खाणमंतरेण वि सिस्समतिबोधणसमत्था ॥ 4 ॥ ससमय-परसमयणयाण जं थ ण समाधितं पमादेणं । तं खमह पसाहेह य इय विण्णत्ती पवयणीणं ॥ 5 ॥ ॥ दसकालियचुण्णी परिसमत्ता ॥ kolicoffectronifeoflectionIGHar@rfollectrollant orfolfereforliaspardha-
Page #549
--------------------------------------------------------------------------
________________
Page #550
--------------------------------------------------------------------------
________________ पत्तस्स 3 285 28 25 " " 27 28 29 30 पंतीए 9-11 31 32 30 7 37 13 11 19 29 30 34 11 असुदं सोहणीयं नवम-दसमपङ्क्तिगता निर्युक्तेर्द्वितीयगाथा - त्वेन मुद्रिता गाथाऽनवधानेन मुद्रिताऽस्ति, अतो नैषा श्रीअगस्त्यसिंहगणिकृतचूर्णिसम्मतेति ज्ञेयम् । एतदनुसारेण एकादशपक्तिगतः [ ] एतादृकोष्ठकान्तर्गतः सम्पादकपूरितः " णामं ठवणा दविए0 गाधा" इति पाठोऽपि निरुपयोगी ज्ञेयः । 'म्मतस्तु 1, प्रतिषु हरि अंतो पर चिंता निरोहो चिंता निरोहो संकलि संकि लिह "संहारा पइण्णा, हे संहारा, पइण्णा हेउ" तिता अतिथ नत्थ वा कम्मं वि अस्थि मणं sA0 1. "म्मतः "प्रतिषु वृद्ध0 / हरि अतो परं सुद्धिपत्तयं 11 तिता, 'अस्थि नत्थि ' वाऽकम्म वि अतिथ मणं 5 sA0 ] पत्तस्स 31 32 33 22 " " 33 " 33 r 34 wr " " 36 38 39 46 55 पंतीए असुद्ध 18 15 25 34 33 9 15 16 28 17 28 29 3 11 11 32 35 34 किलमाएजा हाए रया खं0 vI0 वृद्ध0 33 "जति, सिस्ससंपञ्चायणथं सरितु स लब्भंति अहिंस J 'वयणवजा निगमण इत्ति सरीरभ [जीवा0प्रति04u0 2, पत्र 235-1] धम्मा "सितं रुक्मिणिम् सोहणीयं किलाम एजा डाए 6 रया 7 acU0 विना 33 'जति सिस्ससंपच्चा यणत्थं, सरितुस "लभंति हं ] "vaya'NavajjA' 'णिगमण 'ड' त्ति सरीर भ [स्थानाङ्ग स्था0 10 सूत्र 720 ] धम्मा "सियं रुक्मिणीम्
Page #551
--------------------------------------------------------------------------
________________ पत्तस्स पत्तस्स 57. 58 सुद्धि सोहणीयं भिंदावेजा सोहणीयं एवमादि एगारसं गिहंतरं पंतीए 17 24 12 23 पत्तयं असुद्धं एवामदि एगरसं गिहंत रं सत्त माणो जे रासमाणं [अप्पो सव्वण्णुदिट्ठ 88 89 90 पंतीए असुद्धं 3 भिंदोवेजा 29 NI 26 जो जो a* 32 खं । णाधि (1) मो' जो अदेग् खं 2 shu0| णाधिमो di8| 15 ॥ 273 / 'माणो [जीवो] जे रा समाणं [अप्पा] सव्वष्णुवदिट्ठ ल्हू। 'bukadeg'yamittharUpaH पा 'बुकं, 'प्ययमित्थंरूप एव पा 32 16 shu0॥ अण्णे 26 82] 102 31 दोग्ग 107 1 हरितणि 108 शीर्षके सणयज्झ 110 21 पीडा परि 111 25 देंतिथं 115 33 NI 4 118 अणि 1215 तणकट्ठ 128 135 33 हाटी0 1376 दोसो। सामिणा 142 21 गहण-मा' 31 मेवं गुण 148 11 ? दोग्ग हरिताणि सणज्झ0 पीडापरि' 10दंतिय देग्णी 6 अणि तण-कट्ठ विव्र्न्ने। हात्ती। दोसो, सामिणा, गणमा मेवंगुण णणं तं.zu0 बुद्ध्0॥ 'अण्णे "णेण' 1-2-3-4 क-सिकता दिसु । प णुमारणं कल्पभाष्ये gA0 विव्र्। 1-23-4 कसिकता दिसुप णुमरणं [ 35 82 2 23 ॥ 273 //
Page #552
--------------------------------------------------------------------------
________________ सोहणीयं पत्तस्स 148 पत्तस्स 176 151 20 156 185 157 158 161 वणियाउ ग-धारणा पतुजंदेग् अदुवा गोरवा त्तिणं । अट्ठारस परिमाणस्सो मामंतणि-प pu0| वक्कस्स । वकस्स व मोसं तं उवरिं भ 328] प्पओगो, 162 माली पंतीए असुद्ध 12 ? वणिया उ गधारणा पयुज अहदुवा गौरवा 'त्तणमट्ठारस परिणामस्सो मामणंतण-प 32 वक्कस्स । व मोसं । तं उवरिंभ 328 पओगो जोग्ग 2 ति" पणीयो-प 30 पेयाः ॥ 13 एवं जा 20 ] छिण्ण 21 महधैं म 210 218 163 165 14 पंतीए असुद्धं सोहणीयं 22 "मुक्कपणित मुक्कपणित23 वावारवयं वावारा वयं 'युमुक्काहिं 'युम्मुक्काहिं 26 भवति । भवति, 29 विना । भवेज विना । 'अप्पबादी' वृद्ध0 / भवेज 3 अत्ताणं acU0 3 मितमाहारयति ॥ 4 विना॥ 4 मितमाहार- अत्ताणं aca0 विना ॥ यति ॥ 12 माली 21 विणीया विणी(ण)या 23 समत्ता समत्तो धिविणा विधिणा संथार-से संथारसे अणासता अणासता(तो) सुहुमयत्तेण सुहुम(? सुहमप)यत्तेण 3 alAluai alolue 4 अवेदकारए(?) अवे(?)दकारए अथवा अबेदकारए 10 तसि तेसि 28 हात्ती0॥ हात्ती। 5 तेण तेणं 168 220 जोग 221 174 ति" पणीयो पदेग् पेयाः एवंजा ] ण छिण्ण महर्षे, म 223
Page #553
--------------------------------------------------------------------------
________________ सोहणीयं सुद्धिपत्तय पत्तस्स पंतीए असुद्ध 2304 21 अधिगारा विसाघति देग्णादि गुण मिक्खू अधिगारो विसघाति णादिगुण ॥ 274 ॥ भिक्खू 238 वृद्ध सुद्धीए सुद्धीए shu॥ पत्तस्स पंतीए भसुद्धं सोहगीयं 2248 अतीताऽणा अतीता-'णा णिच्च णिचं0 __225 2,3,27 तृतीयपक्तिगत 'पढम' इत्येतदुपरिनिदर्शित द्वितीयटिप्पणीसूचक '2' अङ्को द्वितीयपङ्क्तिगत 'सुस्सूसति' शब्दस्योपरि प्रथमटिप्पणीसूचक '1' अङ्कत्वेन ज्ञेयः, तथा तृतीयपडिक्तप्रारम्भगतप्रथमटिप्पणीसूचक'1'अङ्को द्वितीयटिप्पणीसूचक '2'अङ्कत्वेन ज्ञ्येय्ः। एतदनुसारेण सप्तविंशतितमपडिक्तगता द्वितीया टिप्पणी प्रथमटिप्पणीत्वेनेत्थमवगन्तव्या-"1 सुस्ससति, पढमं विणयसमाधीए पदं 1 / वृद्ध्0॥" तथा सप्तविंशतितमपङ्क्ति प्रारम्भगत '1'अङ्कस्थाने '2'अङ्को ज्ञ्येय्ः। देग्समाधीं समाधी 17 समाधिए देग्समाधीए भवीत भवति शीर्षके 'पढमो उद्देसो' इति अनवधानमुद्रणं निरुप योगि c। 239 240 242 245 250 देग्त्तादि परंपर पडतो कुजा ॥ 251 254 भट्ठा 257 0AM 'त्तादी0 परंपरा पडते कुज्जा ॥ 1 ॥ भट्ठो सोऽय "स्सती अज्झयणे ज्झयणं चर्या आइ[ति पटिसेधो निरंभणं सोहणीयं 260 261 सोऽय' स्सती अज्झयण ज्झयण चया आइ [ति] पडिसेघो निरंभण मसुद्धं 28 234 265 15 पाडसा पत्तस्स पंतीए ॥ 274 ॥ . 0
Page #554
--------------------------------------------------------------------------
________________