SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ णिजुचिचुण्णिजयं दसका लियसुतं ॥१२८॥ २११. उप्पलं पउमं० सिलोगो । उप्पलं णीलं । पउमं णलिणं । वा अपीति तामरसातिपरिग्गहो । कुमुदं गद्दभगं । पुणो वासद्देण थलयाणि वि काणियि विकप्पिज्जति । मैगदंतिगा मेत्तिया । एत| त्प्रकारोपदरिसणमेत्तमिदमिति भण्णति- अण्णं वा पुप्फ सचित्तं अव्वावादितं हिमादिणा तं च संलुंचिया दए तं अणंतरभणितं पुप्फाभिधाणसंबंधणं । च इति चेदत्थे । एतेसिं उज्जाणितागताणं सरतडनिवेसादौ समुक्खणणं लुंचणं करेंती जदि देज एवं दए । “सम्मद्दमाणी पाणाणि बीयाणि हरियाणि य ।" [ सुतं ११२] उप्पलादीण एत्थं हरियग्गहणेण गहणे वि कालविसेसेण एतेसिं परिणामभेदा इति इह समेदोपादाणं ॥ १३ ॥ अणंतरसिलोगत्थमसमाणितं समाणंतेहिं भणति - २१२. 'तं भवे भत्त-पाणं तु संजताण अकप्पितं । देतियं पडियाइक्खे ण मे कप्पति एरिसं ॥ १४॥ २१२. तं भवे भत्तपाणं तु० सिलोगो । तमिति अणंतरसिलोगभणिउप्पलादि संलुंचतीए दिण्णं भवे २५ | इति णियमेण भत्त-पाणं तु भयणीयं पायव्वं वा इति भत्त-पाणं, तुसद्देण वत्थादीयं पि अणागताऽतीतवट्टमाणसाधूणं तं अकप्पियं अणेसणिज्जमिति । देंतियं पडियाइक्खे पडिसेहए 'ण मम कप्पति एरिसं' इति एतेणं वयणेणं । १ " मगदंतिया मेत्तिया, अण्णे भणति धियइलो मगदंतिया भण्णइ ।” इति वृद्धविवरणे । “मगदन्तिकां मेत्तिकाम्, मल्लिकामित्यन्ये ।” इति हारि० वृत्तौ ॥ २ २१२ सूत्रश्लोकस्थाने देंतियं पडियाइक्खे० इत्यर्धश्लोकसूत्रं अनूपा • वृद्ध० । तारिसं भत्त-पाणं खं १-२-३-४ जे० हाटी० ॥ Jain Education International For Private & Personal Use Only पंचमं पिंडेसण ज्झयणं - उसो ॥१२८॥ www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy