________________
[केति तु] "तं भवे भत्तपाणं.” एतस्स सिलोगस्स प्रागणं पच्छद्धं पढंति-दंतियं पडियाइक्खे । तं किं ? "संजताणं अकप्पियं" पुणो “ण मे कप्पति एरिस"मिति पुणरुत्तं, तप्परिहरणत्थं पच्छिमद्धेणेव समाणसंबंधमतीताणंतरसिलोगसंबंधतं समाणेति, तहा य दिवड्डसिलोगो भवति, लोगे य मुग्गाहि| यत्थपडिसमाणणेण दिवड्डसिलोइया प्रयोगा उवलब्भंति । यथा
दश धर्म न जानन्ति धृतराष्ट्र ! निबोधनात् । मत्तः प्रमत्त उन्मत्तो भ्रान्तः क्रुद्धः पिपासितः । त्वरमाणश्च भीरुश्च चोरः कामी च ते दश ॥१॥[महाभारते
॥१४॥ समाणसंबंधो केणति अत्थेण विसिट्ठो पुणो अयं उच्चारतव्वो२१३. उप्पलं पउमं वा वि कुमुदं वा मगदंतिगं ।
अण्णं वा पुप्फ सच्चित्तं तं च सम्मदिया दए।
देतियं पडियातिक्खे ण मे कप्पति तारिसं ॥ १५ ॥ २१३. उप्पलं पउमं० सिलोगो । तहेव अत्थविभासणे कते अपच्छिमपादे तं च सम्मद्दिया दए, तमिति उप्पलादीणं किंचि पुव्वच्छिण्णमुवरवितं घुप्फावचायगातिसु । तं च सम्मद्दिया दए पुव्वच्छिण्णाणि मलिऊण अपरिणताणि, तेसिं ण समुक्खणणनिमित्तेणं किंतु जल-थलयवेंट-गालिबद्धविसेसेणं परिणामो भवतीति जाणितुणं, अतो तधा देंतियं पडियातिक्खे ण मे कप्पति तारिस"मिति समाणाभिसंबंधमेव ॥१५॥
१ अत्र मकारोऽलाक्षणिकः, तेन उद्घाहितार्थप्रतिसमाननेन इत्यर्थः ॥ २'द्यश्लोककाः' अर्द्धद्वितीयश्लोकका इत्यर्थः ॥ ३ देतियं. के इत्यर्धसूत्रश्लोकस्थाने सर्वासु सूत्रप्रतिषु हाटी० च पूर्णश्लोकसूत्रं वर्तते-तं भवे भत्त-पाणं तु संजताण अकप्पितं । देतियं पडिया
इक्खे ण मे कप्पति तारिसं ॥ ४ पुप्फोवचारागतिसु मूलादर्शे ॥
obchod
दका०३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org