________________
णिजुः ।
पंचम
तिचु
पिंडेसणज्झयणं
ण्णिजयं दसकालियसुत्तं
बिह
॥१२९॥
२१४. सालुगं वा विरोलियं कुमुदुप्पलनालियं ।
मुणालियं सासवणालियं उच्छुगडमणिव्वुडं ॥ १६ ॥ २१४. सालगं वा विरालियं० सिलोगो । सालयं उप्पलकंदो । विलियं पलासकंदो, अहवा छीरविराली जीवंती गोवल्ली इति एसा । कुमुदुप्पलाणि भणिताणि, तेसिं णाला। पउमाण मूला मुणालिया। सासवणालिया सिद्धत्थगणाला । उच्छुगंडमणिव्वुड सपध्व-ऽच्छियं ॥१६॥
एतेसिं ण केवलं संलुचणाति खजंती वि, तहाजातीयमिदमवि२१५. तहेव तरुणगं पवालं रुक्खस्स व तणस्स वा ।
__ हरितस्स वा वि अण्णस्स आमगं परिवज्जए ॥ १७ ॥ २१५. तहेव तरुणयं० सिलोगो । तहेव वजणीयं तरुणयं कोमलं पवालं पल्लवो रुक्खस्स चिंचादे तणस्स वा महुरतणातिकस्स हरितस्स वा भूतणकादे अण्णस्स वेति जीयंति-गोवलिमादीण आमगं अणुस्सिण्णं समंततो वजए परिवजए ॥१७॥ पत्थुताभिसंबंधेणेव
२१६. तरुणियं वा छिवाडिं आमिगं सतिभज्जितं ।
__ देंतियं पडियातिक्खे ण मे कप्पति तारिसं ॥१८॥ १विरालीयं खं ३॥ २ कमयं उप्प खं २-३-४ शु.॥ ३°च्छक्खंड अचू० बिना ॥ ४"विरालियं नाम | पलासकंदो भण्णइ, जहा बीए वाली जायति [ एवं ] तीसे पव्वे पव्वे कंदा जायति सा विरालिया भण्णइ।" इति बदविवरणे । “चिरालिका" पलाशकन्दरूपाम्, पर्ववल्लि प्रतिपर्ववल्लि-प्रतिपर्वकन्दम् इत्यन्ये।" इति हारि० वृत्तौ ॥ ५खजति वि तहाजातियमिदंसेवि मूलादर्श ॥ ६ तरुणगं वा पवालं अचू० विना ॥ ७ अनस्स वा वि हरियस्स अमग अचू• विना ॥ ८वाडि ख २ शु०॥ ९आमियं भजियं सई अचू० वृद्ध० विना ॥
॥१२९॥
Jan Education International
For Private & Personal Use Only
www.jainelibrary.org