SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ णिजुः । पंचम तिचु पिंडेसणज्झयणं ण्णिजयं दसकालियसुत्तं बिह ॥१२९॥ २१४. सालुगं वा विरोलियं कुमुदुप्पलनालियं । मुणालियं सासवणालियं उच्छुगडमणिव्वुडं ॥ १६ ॥ २१४. सालगं वा विरालियं० सिलोगो । सालयं उप्पलकंदो । विलियं पलासकंदो, अहवा छीरविराली जीवंती गोवल्ली इति एसा । कुमुदुप्पलाणि भणिताणि, तेसिं णाला। पउमाण मूला मुणालिया। सासवणालिया सिद्धत्थगणाला । उच्छुगंडमणिव्वुड सपध्व-ऽच्छियं ॥१६॥ एतेसिं ण केवलं संलुचणाति खजंती वि, तहाजातीयमिदमवि२१५. तहेव तरुणगं पवालं रुक्खस्स व तणस्स वा । __ हरितस्स वा वि अण्णस्स आमगं परिवज्जए ॥ १७ ॥ २१५. तहेव तरुणयं० सिलोगो । तहेव वजणीयं तरुणयं कोमलं पवालं पल्लवो रुक्खस्स चिंचादे तणस्स वा महुरतणातिकस्स हरितस्स वा भूतणकादे अण्णस्स वेति जीयंति-गोवलिमादीण आमगं अणुस्सिण्णं समंततो वजए परिवजए ॥१७॥ पत्थुताभिसंबंधेणेव २१६. तरुणियं वा छिवाडिं आमिगं सतिभज्जितं । __ देंतियं पडियातिक्खे ण मे कप्पति तारिसं ॥१८॥ १विरालीयं खं ३॥ २ कमयं उप्प खं २-३-४ शु.॥ ३°च्छक्खंड अचू० बिना ॥ ४"विरालियं नाम | पलासकंदो भण्णइ, जहा बीए वाली जायति [ एवं ] तीसे पव्वे पव्वे कंदा जायति सा विरालिया भण्णइ।" इति बदविवरणे । “चिरालिका" पलाशकन्दरूपाम्, पर्ववल्लि प्रतिपर्ववल्लि-प्रतिपर्वकन्दम् इत्यन्ये।" इति हारि० वृत्तौ ॥ ५खजति वि तहाजातियमिदंसेवि मूलादर्श ॥ ६ तरुणगं वा पवालं अचू० विना ॥ ७ अनस्स वा वि हरियस्स अमग अचू• विना ॥ ८वाडि ख २ शु०॥ ९आमियं भजियं सई अचू० वृद्ध० विना ॥ ॥१२९॥ Jan Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy