________________
२१६. तरुणियं वा छिवाडिं० सिलोगो। तरुणिया अणापक्का । छिवाडिया संबिलिया । आमिगा असिद्धपक्का तं वा । सतिभजिता एक्कसि भजिता । एतं देंतियं पडियातिक्खे०॥१८॥
सव्वाभिसंबंधेण समाणणत्थमितं भण्णति२१७. तहा कोलमणुस्सिण्णं वेलुयं कासवनालियं ।
तिलपप्पडगं नीवं आमयं परिवज्जए ॥ १९॥ २१७. तहा कोलमणुस्सिण्णं० सिलोगो। [तहा ] तेणेव पगारेण कोलं बतरं, तं अणुस्सिणं जं ण उस्सेतियं तोगलि(? तोय-ऽग्गिनिमित्तं । वेलयं बिलं वंसकरिलो वा। कासवनालियं सीवण्णीफलं कस्सारुकं । तिलपप्पडगो आमतिलेहि जो पप्पडो कतो। णीवफलं वा । एतेसिं जं अणुस्सिण्णं तं आमयं परिवजए॥१९॥
पुव्वाधिकारोवजीवणत्थं भण्णति२१८. तहेव चाउलं पिटुं वियर्ड वा तत्तनिव्वुडं ।
तिलपिट्ठ पूतिपिण्णागं आमगं परिवज्जए ॥ २०॥ २१८. तहेव चाउलं पिटुं० सिलोगो । चाउलं पिढे लोट्टो, तं अमिणवमणिधणं सचित्तं भवति ।
१"मणस्सि खं १ जे. शु० हाटी०॥ २ नीम अचू० विना ॥ ३ “तथा 'कोलं' बदरम्, अखिन्न' वहयुदकयोगेनानापादितविकारान्तरम् ।" हारि० वृत्तौ ॥ ४ "वेणुक' वंशकरिलंइति हारि० वृत्तौ। ["वेलुयं बिल्लं,] अण्णे पुण भणंति-वंसकरिल्लो वेलुयं" इति वृद्धविवरणे ॥ ५“चाउलं पिटुं भट्ट (? लो) भण्णइ, तमपरिणतधण्णं सचित्तं भवति । सुद्धमुदयं वियर्ड भण्णइ । तत्तनिव्वुडं नाम जं तत्तं समाण पुणो सीयलीभूयं तं कालंतरेण सचित्तीभवति त्ति न पडिगाहेयव्वं । अहवा तत्तनिव्वुड जं तत्तं न ताव डंडो उववत्तइ तं तत्तनिव्वुडं भण्णइ ।" इति वृद्धविवरणे । “तान्दुलं पिष्टं लोट्टमित्यर्थः । 'विकटं वा' शुद्धोदकम् । तथा 'तप्तनिवृत कथितं सत् श्ीतीभूतम् । 'तप्तानिवृतं वा अप्रवृत्तत्रिदण्डम् ।” इति हारि०वृत्तौ ॥
of
-
-of
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org